________________
गच्छा चार
॥१२२||
गच्छे, गंतुं दूएण कहियं पज्जोयस्स, तओ पज्जोयओऽणलगिरिणा इत्थिरयणेण सण्णद्धणिम्मियगुडेण अप्परिच्छदेणागतो अहोरत्तेण पत्तो पउसवेलाए, पविट्ठो(हा) चरा कहियं सुवण्णगुलियाए, तत्थ य बालवसंतकाले लेप्पगमहे वट्टमाणे पुचकारिया पन्जोएण लेप्पगपडिमा मंडियपसाधिता गीताउजणिग्योसेण रायभवणं पवेसिया, देवतावतारियपडिमाययणं च भवियद्ययाए छलेण य तमि आययणे सा ठविया, इयरा देवावतारियपडिमाकुसुमोमालिता गीयवाइत्तणिग्योसेण सचजणसमक्खं लेप्पगच्छ लेण णीया, सुवनगुलिगा य, पडिमं सुवन्नगुलिग च पज्जोओ हरिउंगओ, जं च रयणि णलगिरी वीतभए णगरे पवेसिओ, ते रयणि अंतो जे गया ते णलगिरिणो गंधहत्थिणो गंधेण आलाणखंभ भंतुं सत्वेचि लुलिया, सत्वजणस्स जाय किमयंनि ? महामंतिजणेण य उण्णीय,णूणं एत्थ णलगिरी हत्थि खंभविष्पणट्ठो आगओ,अण्णो वा कोइ गंधहत्थी,पभाए रण्णा गवेसावियं, दिट्ठो णलगिरिस्स आणिमलो, पवत्तिवाहएहि य साहियं रन्नो, आगओ पज्जोओ पडिगओ अ, गवेसाविआ मुवनगुलिगा, गतत्ति णायं, तदहा य आगओ आसित्ति । रण्णा भणिअं, पडिमं गवेसहत्ति, गविट्ठा कुसुमोमालिया चिट्ठति, देवतावतारियपडिमाए य गोसीसचंदणसीताणुभावेण कुसुमा ण मिलायंति, पहायपयतो य राया मज्झण्हदेसकाले देवाययणं अतिगओ, पेच्छती य पुवकुसुमे परिमिलाणे, रप्णा चिंतियं किमेस उप्पाओ ? उत अण्ण चेव पडिमत्ति, ताहे अवणेउं कुसुमे णिरिखिया, णायं हडा पडिमा, रुट्टो उद्दायणो दूयं विसज्जति, जइ ते हडा दासचेडी तो हडानाम, विसज्जेह मे पडिमं, गयपच्चागएण दुपण कहियं उद्दायणस्स, ण विसजेति पज्जोओ परिमं, ततो उद्दायणो दसहि मउडबद्धरातीहि सह सव्वसाहणबलेण पथाओ, कालो य गिम्हो वट्टति, मरूजणक्यमुत्तरंतो य जलाभावे सहखंधावारो तितियदिणे तिसाभिभूओ विसण्णो, उद्दा
॥१२२॥