________________
PERHIYAIRATRAINARY
रहाण पणामेइ, ताओ य गहियाओ साबएण, ततो निग्गओ, सुयं चाणेण जहा वीयभए णगरे सवालंकारविभूसिया देवावतारिता पडिमा, तं दच्छामित्ति तत्व गओ, वंदिया पडिमा, कतिथि दिणे पज्जुवासामित्ति तत्थेव देवनाययणे ठिओ, (न) तो य सो तत्थ गिलाणो जाओ, देसिओ सावगोत्ति काउं कण्हगुलियाए पडिचरिओ, तुट्टो सावगो, कि मम पब्बतितु कामस्स गुलियाहिं ? एस भोगस्थिणी तेण तीसे जहा चिंतियमणोरहाणं अट्ठसयंगुलियाणं दिण्णं, गओ सावगो। ततो वि किण्हगुलियाए विणासणत्यं किं एयाओ सव्वं जहा चिंतियमणोरहाओ उदाहु णेति ? जइ सच्चं तोहं उत्तत्तकणगवन्ना सुरूवा सुभगा य भवामीति एगा गुलिया भविखया, ताहे देवया इव कामरूविणी परावत्तियवेसा उत्तत्तकणगवण्णा सुरूवा सुभगा य जाता, ततो पभिई जणो भासिउमाढत्तो, एसा किण्हगुलिआ देवयाणुभावेण उत्तत्तकणगवण्णा जाता इयाणि होउ से णाम सुवण्णगुलियत्ति । तं च घुसितं सव्वजणवएस, ततो सा सुवण्णगुलिया गुलिए लद्धपच्चया भोगस्थिणी एगंगुलियं मुहे पक्खिवित्रं चिंतेइ, पजोओ मे राया भत्तारो भयेज्जत्ति । बीयभयाओ उज्जेणी किल असीतिमित्तेसु जोयणेसु तत्य य अकम्हा रायसभाए पज्जोयस्स अग्गओ पुरिसा कहं कहेंति-वीयभए नगरे देवावतारियपडिमाए सुस्मुसकारिया कण्हगुलिगा देव-| याणुभावेण सुदण्णगुलिया जाया, अतीव रूवसोहम्गलावन्नजुत्ता बहुजणस्स पत्थणिज्जा जाया, तं सुणेत्ता पन्जोओ तस्स गुणमोहिओ दूयं विसज्जेति उदायणस्स, एयं सुवण्णगुलियं मम विसज्जेसुत्ति । गओ दूओ, विण्णत्तोउद्दायणे, उद्दायणेण, रुटेण विसजिओ असक्कारिओ असम्माणिओ य दूओ, जहावत्तं दृएण पज्जोयस्स कहिय, पुणो पज्जोएण रहसिओ दो विसज्जिओ सुवनगुलियाए, जइ म इच्छसि तओ है रहस्सियमागच्छामि, तीए भणियं-जति पडिमा गच्छति तो गच्छामि इयरहा णा