________________
हे गौतम ! स गच्छः स्यादिति शेष इति । अत्र स्कन्दकाचार्य शिष्य ? अर्जुनमालाकार २ दमदन्त ३ सम्बन्धा लेशतो लिख्यन्ते, तत्रापि स्कन्दकाचार्यशिष्यसम्बन्धो यथा-चंपाणगरी तत्थ खंदगो राया, तस्स भगिणी पुरंदरजसा, सा उत्तरापथे कुंभकारकडे णगरे डंडगिस्स रण्णो दिण्णा, तस्स पुरोहिओ मरुगो पालगो सो अ अकिरियदिट्ठी, | अप्णया सो दूओ आगओ चंप, खंदगस्स पुरओ जिणसाहुअवणं करेति, खंदगेण वादे जिओ, कुविओ, गओ सणगरं, खंदगस्स वह चिंतंतो अच्छति, खंदगो वि पुत्तं रज्जे ठवित्ता मुणिमुव्वयसामिअंतिए पंचसयपरिवारो पवतिओ, अधीयसुयस्स गच्छो अणुनाओ, अन्नया भगिणिं दच्छामित्ति जिणं पुच्छति, सोवसग्गं से कहिय, पुणो पुच्छति आराहगा न वत्ति, कहियं जिणेण तुम मोत्तुं आराहगा सेसा, गओ णिवारिज्जतो, सुओ पालगेण आगच्छमाणो, पालगेणं अग्गुजाणे पंच सया आउहाण ठविया, साहवो आगया तत्थ ठिया, पुरंदरजसादेवी दिट्ठा, खंदगो कंबलरयणेण पडिलाभिओ, तत्थ निसिज्जाओ कयाओ, पाल्गेण राया बुग्गाहिओ, एस परीसहपराजिओ आगओ तुम मारेउ अहिट्टेहित्ति, कहं णज्जति ? आयुधा देसिया, कुविओ राया पालो भणिओ मारेहित्ति, तेण इक्खुजतं कयं, खंदगेण भणियं ममं पुत्वं मारेहि, जंतसमीवे खंभे बंधिउं ठविओ साधृ पीलिउं रूहिरचिरिकाहिं खंदगो भरिओ, खुडगो आयरिअं बिलवंतो सो वि आराहगो, तत्थ खंदगेण णियाणं कय, अग्गिकुमारेसु उववण्णो, पुरंदरजसाए देवीए चिंता उवण्णा वटुंति साधुणो पाणगपढमालियाणिमित्तं णागच्छंति किं होज्ज, एत्यंतरे खंदगेण सकुलिकारूव काउं रयहरणं रुहिरालित्तं पुरंदरजसाए पुरओ पाडियं दिई सहसा अवंदं करेंति उठ्ठिया भणिओ राया पाव ! विणट्ठोसि २, सा तेण खंदगेण सप
WARNIRMIREENAKSHETHER