________________
मासा चत्तारि गिम्हिया मासा एते अट्ट ऊणा अतिरित्ता वा विहरित्ता भण्णति, पडिमा पडिवण्णाणं एगाहो अहालंदियाणं पंचाहो जिणकप्पियाणं सुद्धपरिहारियाण थेराण य मासो जस्स जहा णाणदंसणचरित्तसमाही भवति, सो तहा विहरिता वासाखेत्तं उवेति ॥१॥ कहं पुण ऊणा अतिरित्ता वा उडुबद्धिया मासा भवंति ? तत्थ ऊणा-काऊण मासकप्पं, तत्थेव उवागयाण जयणाए । चिक्खल्लवासरोहेण, वा वि तेण ट्ठिया ऊणा ॥२॥ जत्य खेत्त आसाढमासकप्पो को तत्थेव खेते वासावासत्तेण उवागया, एवं ऊणा अट्टमासा आसाढमासे अनिर्गच्छतां सप्तविहरणकाला भवन्तीत्यर्थः, अहवा इमेहिं पगारेहिं ऊणा अट्टमासा हवेज सचिक्खल्ला पंथा वासं वा अजवि णोवरमते णयरं वा रोहित बाहिं वा असिवादिकारणा तेण मग्गसिरं सत्वं ठिआ, अतो पोसादीया आसाढंता सत्त विहरणकाला भवंति ॥२॥ इयाणि जहा अतिरित्ता अट्टमासा विहारो तहा भण्णइ-वासाखित्वालंभे, अद्धाणाईसु पत्तमहिगाओ, साहगवा धारणं, अपडिक्कमिड जइ वयंति ॥३॥ आसाढसुद्धेवासावासपाउग्गं खेत्तं मग्गंतेहिं ण लद्धं ताव जाव आसाढचाउम्मासाओ परओ सवीसतिराए मासे अतिकदे लद्धं ताहे भद्दवयजोण्डपंचमीए पज्जोसवंति एवं णव मासा वीसइ राया विहरणकालो दिट्ठो एवं अतिरित्ता अट्टमासा, अहवा साहू अद्धाणपडिवण्णा सत्थवसेणं आसाढचाउम्मासीओ परेणं पंचाहेण वा दसाहेण वा जाव सवीसइराए वा मासे वासाखेतं पत्ताणं अतिरित्ता अट्ठ मासा विहारो भवति, अहवा सवाघाए अणावुट्ठीर आसोए कत्तिए वा णिग्गयाण अट्ठ अतिरित्ता भवंति,वसहिवाघाए वा कत्तिय चाउम्मासियस्स आरओ चेव णिगया,अहवा आयरियाणं कत्तियपुण्णिमाए परओ वा साहगं| णक्खत्तं न भवति चंदवलाइयं सुंदरं न भवतीत्यर्थः, अण्णं वा रोहगादि कत्तिए सबाघायं जाणिऊण कत्तियचाउम्मासियं