________________
गच्छा चार
॥१४६॥
अपडिकमिडं जया वर्यति तया अतिरिता अट्ठमासा भवंति ॥ ३ ॥ 'एगाई पंचाई मासं व जहा समाहीए 'त्ति अस्य व्याख्यापडिमा पडिवण्णाणं, एगाहं पंचही तहा लंदे । जिणसुद्धानं मासो, निकारणओ य थेराणं ॥ ४ ॥ पुचद्धं कंठं, ' जिण त्ति जिणकप्पियाणं सुद्धा ति सुद्धपारिहारियाणं सुद्धग्गहणं पच्छित्तावन्त्रपरिहारियनिसेहत्थं थेराणं च एतेसिं मासकप्पविहारों feature - कारणाभावे वाघाए पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति ॥ ४ ॥ ऊणाइरित्तमासा, एवं येराण अट्ठ नावा | इयरे अट्ठ विहरिजं, नियमा चत्तारि अच्छेति ॥ ५ ॥ एवं ऊणा अतिरित्ता थेराण अट्ठमासा णायवा इतरे णामपमापविण्णा १ अहालंदिया २ विसुद्धपारिहारिया ३ जिणकप्पिया य ४ जहा विहारेण अट्ठ विहरिऊण वासारत्तिया ash मासा स णियमा एगखित्ते अच्छेति ॥ ५ ॥ वासावासे कंमि खेत्ते कम्मि काले पविसियवं अतो भण्णआसाढपुण्णिमाए, वासावासम्मि होइ ठायवं । मग्गसिरबहुलदसमी उ, जाव एगम्मि खित्तम्मि ॥ ६ ॥ ' ठाय 'ि उस्सग्गेण पज्जोसवेचं अहवा प्रवेष्टव्यम्, तम्मि पविट्ठा उस्सग्गेण कत्तियपुष्णिमं जाव अच्छंति अववारण मग्गसिरबहुलदसमी जाव ताव तम्मि एगखेत्ते अच्छंति दसरायगहणाओ अवबाओ दंसिओ अण्णे वि दोदसराया अच्छेज्जा, अववाएणं मग्गसिरमासं तत्रैवास्ते इत्यर्थः ॥ ६ ॥ कहं पुण वासा पाउमगं खेत्तं पविसंति इमेण विहिणा ? - बाहिट्ठियवसभेहि, वित्तं गाहित्तु वासपाउग्गं । कप्पं कहित्तु ठेवणा, वासाणं सुद्धदसमीए ॥ ७ ॥ ' बाहिट्ठिय ' त्ति जत्थ आसाढमासे कप्पो कओ तत्थ अण्णत्वा सण्णे ठिया वा सामायारी खेत्तं वसभेहिं गाहेन्ति वासासामायारी भावणाए भावयंतीत्यर्थः, तओ कप्पं पज्जोसवणाकप्पं कहित्ता आसाढमुद्धदसमीए वासाणं - वासारत्तस्स ठेवणा कज्जइ, कचित् सावणबहुलस्स पंचा
TARXXChh
दृचि
॥१४६॥