________________
१
व पुच्छिएहिं 'अणभिगहियाइय अहवा जति
EMISTORGANA
इति पाठस्तत्र आसाढपुण्णिमाए पविट्ठा पडिवयाओ आरम्भ पंचदिणा संथारगतणडगलछारमल्लादीयं गेइंति, तम्मि चेव पणगराइए पज्जोसवणाकप्पं कहेंति, ताहे सावणबहुलपंचमीए वासकालसमायारी ठति ॥ ७॥ इत्य य अणभिग्गहियं, वीसइरायं सवीसई मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिो जाव ॥ ८॥ इत्य' त्ति एत्य आसाढपुण्णिमाए सावण| बहुलपंचमीए वा पज्जोसविएवि अप्पणो अणभिग्गहिय, बीसइराय सवीमई मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिओ | जाव ॥८॥' इत्य'त्ति एत्य आसाढपुण्णिमाए सावणबहुलपंचमीए वा पज्जोसविएवि अप्पणो अणभिग्गहियं अहवा जति गिहत्या पुच्छंति, अजो! तुम्मे एत्थ वरिसाकालं ठिया अह न ठिया ? एवं पुच्छिएहि ' अणभिग्गहिय'ति सन्दिग्धं वक्तव्यम् । इह अन्यत्र वाऽद्यापि निश्चयो न भवतीत्यर्थः, एवं सन्दिग्धं कियत्कालं वक्तव्यम् ? उच्यते-" वीस तिराय सवीसति. मासं जति अभिवडियवरिसं तो वीसतिराय जाव अभिहिय अह चंदवरिसं तो सवीसतिरायमासं जाव अणभिग्गहियं भवति, 'तेण' ति तत्कालात्परत अप्पणो आभिमुख्येन गृहीतं अभिगृहीतं इह व्यवस्थिता इति गिहीण य पुच्छताण कहंति इह ठियामो वरिसा कालंति ॥८॥ किं पुण कारणं वीसइराए सवीसइराए वा मासे गए अभिग्गहियं गिहिणायं वा कह ति आरओ ण कति ? उच्यते-असिवाइकारणेहि, अहवा वासं न सह आरद्धं । अहिवडियंमि बीसाइयरेसु सवीसई मासो ॥९॥कयाइ असिवं भवे आदिग्गहणाओ रायवाई गहणं वा वासं वाण मुह आरई वासितुं एबमाईहि कारणेहि
जइ अच्छति तो आणादिया दोसा, अहवा गच्छति ततो गिहत्या भणति एते सवण्णुपुत्तगा ण किंचि जाणंति मुसावायं |च भासंति ठितामोत्ति भणित्ता जेण णिम्गया, लोगो वा भणेज्ज साह एत्य परिसार ठिया अवस्सं वासं भविस्सति,
ट्टियवरिसं तो बीसतित्यिर्थः, एवं सन्दिग्धं