SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'जत्य य०' यत्र च एकाकिनी श्रमणी एकाकिना निजबन्धुनाऽपि सार्द्ध जल्पति, अथवा एकाकी साधुरेकाकिन्या निजभगिन्यापि सार्द्ध जल्पति, हे सौम्य !-हे गौतम! तं गच्छं गच्छगुणहीनं जानीहीति शेषः। यत एकाकिन्या श्रमप्याः निजबन्धुनापि सार्द्ध, एकाकिना साधो निजभगिन्याऽपि सार्दै संदर्शनसंभाषणादिना बहु दोषोत्पत्तिर्भवति, कामवृत्तमलिनत्वात् । तथा चोक्तं-" संदसणेण १ पीई २ पीईउरई ३ रईओ वीसंभो ४ । बीसंभाओ पणओ ५ पंचविहं वद्दए पिम्मं ॥१॥"जह जह करेसि नेह, तह तह नेहो मि वड्ढइ तुमंमि । तेण नडिओ मि बलियं, जं पुच्छसि दुबलतरोसि ॥२॥ मित्ति मम । इय सदसणसंभासणेण संदीविओ मयणवाही । बभाई गुणरयणे,डहइ अणिच्छ वि पमायाओ॥॥अनिच्छतोऽपि दहति । तथा 'मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥४॥' इति गाथाछन्दः ॥ १०९॥ अथार्याया गृहिसमक्षं दुष्टभाषणे दोषमाहजत्थ जयारमयार, समणी जंपइ गिहत्थ पच्चक्खं । पच्चक्खं संसारे, अज्जा पक्खिवइ अप्पाणं ॥११०॥ व्याख्या-'जत्व०' यत्र गच्छे 'जयारमयारमिति' अवाच्यदृष्टगालिरूपं जकारमकारसहितं वचनं या श्रमणी गृहस्थप्रत्यक्ष-गृहिसमक्षं जल्पति, हे गौतम ! तत्र गच्छे सा आर्या आत्मानं संसारे प्रत्यक्षं साक्षात् प्रक्षिपतीति । गाथाछन्दः॥११०॥ अथार्याया गृहस्थभाषाभाषणे दोषमाहजत्थय गिहत्थभासाहि,भासए अजिआ सुरुठ्ठावि। तं गच्छं गुणसायर!समणगुणविवज्जिअंजाण॥१११॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy