________________
गच्छा चार
॥२१॥
एव मदिरा - वारुणी प्रमादमदिरा तथा ग्रस्तस्तथाविधतत्वज्ञानरहित इत्यर्थः तं पुनः किंभूतं ? गुरुं सामाचारीविराधकं शैलकाचार्यवत् किञ्च महोपकार्यपि शिष्यादिः केवलिप्रज्ञप्ते धर्मे स्थापनं विना गुर्वादेः प्रत्युपकारकारी न स्यात् । यदुक्तं | स्थानाङ्गे -' तिण्ड दुप्पडिआरं समणाउसो तं० अम्मापिउणो १ भट्टिस्स २ धम्मायरियस्स ३, संपातो वि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता सुरभिणा गंधवट्टएणं उबट्टित्ता तिहिं उदगेहिं मज्जावेत्ता सवालंकारविभूaियं करेता मणु थालीपागसुद्धं अट्ठारसर्वजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवर्डिसियाए पडिवहेज्जा, तेणावि तस्स अम्मापिस्स दुप्पडियारं हवइ' । दुःखेन-कृच्छ्रेण प्रतिक्रियते-प्रत्युपक्रियते इति दुःप्रतिकारं प्रत्युपकर्त्तुमशक्यमिति यावत् । ' अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवत्ता पण्णवत्ता परूवतित्ता ठावइत्ता भवति, तेणामेव अम्मापस्स सुप्पडियारं भवति समणाउसो !' सुखेन प्रतिक्रियते प्रत्युपक्रियते इति सुप्रतिकारं तद्भवति, प्रत्युपकारः कृतो भवतीत्यर्थः । धर्मस्थापनस्य महोपकारत्वात् १ । ' केति महच्चे दरिदं समुकसेज्जा, तए णं से दरिद्दे समुकिट्टे समाणे पच्छा पुरं च विपुलभोग समितिसमण्णागए यावि विहरेज्जा, तए णं से महचे अण्णया कयाइ दरिद्दी हूए समाणे तस्स दरिद्दस्स अंतियं हवमागच्छेज्जा, तए णं से दरिद्दे तस्स भट्टिस्स सङ्घस्समविदलयमाणे तेणावि तस्स भट्टिस्स दुप्पडियारं भवति, अहे णं से तं भहिं केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवत्ता परूवइत्ता ठावतित्ता भवति, तेणामेव तस्स भट्टिस्स सुपडियारं भवति २ । केइ तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किच्चा अन्नतरेसु देवलोएस देवत्ताए उववन्ने, तए णं से देवे तं धम्मायरियं दुब्भिक्खाओ देसाओ
वृत्तिः
॥२१॥