SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ गछा चार ॥१०॥ SAGARMATION) भाषामहे वयं, संयत्या चैकाकिन्या एकाकी यत्र साधुस्तिष्ठेत् तं तु गच्छं विशेषेण निमेरै भाषामहे इति । अत्रैकाकिन्याः खिया साध्च्या च सार्धमेकाकिनः साधार्यदेका स्थानवर्जनं तत्तेषामेकान्ते परस्परमझमत्यङ्गादिदर्शनालापादिकरणतो दोषोत्पत्तिसम्भवात् , किश्च प्रतीतमेवानेकान्तेऽपि श्रेणिकचिल्लणयो रूपादिदर्शनेम श्रीमन्महावीरसाधुसाध्वीनां निदानकरणादिदोषोत्पत्तिः समातेति श्रीदशाश्रुतस्कन्धे तथोपलम्भादिति । अनुष्टुप्छन्दः॥९॥ दढचारित्तं मुत्तं, आइजं मयहरं च गुणरासिं । इक्को अजावेई, तमणायारं न तं गच्छं ॥९॥ व्याख्या-'दढचा०' अत्र चकारोऽप्यर्थस्तस्य प्रत्येकमभिसम्बन्धाद् दृढचारित्रामपि-स्थिरसंयमपरिणामामपि तथा मुक्तामपि-निर्लोभामपि तथा आदेयामपि-ग्राह्यवचनामपि तथा गुणराशिमपि-उक्तव्यतिरिक्तानेकगुणकलितामपि एवंविधां कामित्याह-'मयहरं' ति । " सीलत्था कयकरणा, कुलंजा परिणामिया य गंभोरा । गच्छाणुमया बुडा, महत्तरत्तं लहइ अज्जा ॥१॥” इति गाथोक्तलक्षणां महत्तरामपि-गणिनीमपि किम्पुनरन्यां एकाकिनी साध्वीं यत्र गच्छे एकाको साधुरध्यापयति, हे गौतम ! नपुंसकत्वस्य प्राकृतप्रभवत्वात् सोऽनाचारः स गच्छ इति । गाथाछन्दः ॥ ९४ ॥ घणगजियहयकुहए-विज्जूदुग्गिजगूढहिययाओ। अजा अवारियाओ, इत्थीरजं न तं गच्छं ॥१५॥ ___ व्याख्या-'घणग' यत्र गच्छे आर्या 'अवारिआउ' ति अनिवारिताः-अकृत्यं कुर्वन्त्यः तत्परिवर्तकेनानिषिद्धाः निरङ्कुशा | इत्यर्थः वर्तन्ते, कयम्भूता आर्याः 'घणगज्जिए' त्यादि अत्र कुहकशब्देन धावतोऽश्वस्य उदरप्रदेशसमीपे सम्मूञ्छितवायु
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy