SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ लेवहित्ति, लेपस्याधस्ताद्दकसपटेन यदि सार्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न च नावमधिरोहेत, एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहे , अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु न च नावमधिरोहे । एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात् सायोजनपरिहारेण स्थलेन, एकयो- जनपरिरयेण सट्टेन, अर्द्धयोजनपरिहारेण लेपेन गम्यतां न च लेपोपरिणा २। लेपोत्तरणस्थानादेकयोजनपर्यवहारेण स्थलेन अर्द्धयोजनपरिहारेण वा सङ्घट्टेन गन्तव्यं न लेपेन ३ । सङ्घट्टोत्तरणस्थानादड़योजनपर्यवहारेण स्थलेन गम्यतां न च सधटेन ४ । एतेषां परिहारपरिमाणानामभावे नावा १ लेपोपरिणा २ लेपेन ३ सयटेन वा ४ गम्यते न कश्चिद्दोप इत्यादि एतत्सूत्रद्वयार्थः।" प्रायः सर्वोऽपि श्रीनिशीथचूर्णीद्वादशोद्देशकमान्तेऽप्यस्ति । तथा इदाणिं नावत्ति दारं नावातारिमग्रहणा इमेवि जलसन्तरणप्रकारा गृह्यन्ते-जंघातारिमकत्थइ, कत्थइ वाहाहि अप्पणा न तरे । कुंभे दतिए तुंबे, नावा उडु वे य पण्णीए ॥१॥ समासतो जलसंतरणं दुविहं थाहमथाई च। जं थाहं तं तिविहं संघट्टो १ लेबो २ लेवोवरियं च ॥२॥ एवं तिविहंपि वासंतारिमगहणेण गहियं कत्थइ 'त्ति क्वचिन्नद्यादिषु इदृशं भवतीत्यर्थः, बितियं 'कत्थइ 'त्ति कचित् नद्यादिषु अत्याहं भवतीत्यर्थः । एत्थ य बाहाहिं अप्पणा नो तरेज्जा हस्तादिप्रक्षेपे बहूदकोपघातत्वात् जलभाविएहिं इमेहि | संतरणं कायई कुंभेण तदभावा दतितेण तदभावा तुंबेण तदभावा उडुपेण तदभावा पण्णीए तदभावा नावाए बंधणुलोमा मज्झे नावागहणं कय ॥ एत्तो एकतरेणं, तरिअई कारणमि जातंमि । एतेसि विवच्चासे, चाउम्मासा भवे लहुगा ॥३॥ कंठा, नवरं 'विवचासे'त्ति सति कुंभस्स दतिएण तरति चउलहुयं एवं एकेकस्स वि वच्चासे चउलहुयं दद्दवं, सवे एते कुंभादी
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy