________________
लेवहित्ति, लेपस्याधस्ताद्दकसपटेन यदि सार्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न च नावमधिरोहेत, एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहे , अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु न च नावमधिरोहे । एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात् सायोजनपरिहारेण स्थलेन, एकयो- जनपरिरयेण सट्टेन, अर्द्धयोजनपरिहारेण लेपेन गम्यतां न च लेपोपरिणा २। लेपोत्तरणस्थानादेकयोजनपर्यवहारेण स्थलेन अर्द्धयोजनपरिहारेण वा सङ्घट्टेन गन्तव्यं न लेपेन ३ । सङ्घट्टोत्तरणस्थानादड़योजनपर्यवहारेण स्थलेन गम्यतां न च सधटेन ४ । एतेषां परिहारपरिमाणानामभावे नावा १ लेपोपरिणा २ लेपेन ३ सयटेन वा ४ गम्यते न कश्चिद्दोप इत्यादि एतत्सूत्रद्वयार्थः।" प्रायः सर्वोऽपि श्रीनिशीथचूर्णीद्वादशोद्देशकमान्तेऽप्यस्ति । तथा इदाणिं नावत्ति दारं नावातारिमग्रहणा इमेवि जलसन्तरणप्रकारा गृह्यन्ते-जंघातारिमकत्थइ, कत्थइ वाहाहि अप्पणा न तरे । कुंभे दतिए तुंबे, नावा उडु वे य पण्णीए ॥१॥ समासतो जलसंतरणं दुविहं थाहमथाई च। जं थाहं तं तिविहं संघट्टो १ लेबो २ लेवोवरियं च ॥२॥ एवं तिविहंपि वासंतारिमगहणेण गहियं कत्थइ 'त्ति क्वचिन्नद्यादिषु इदृशं भवतीत्यर्थः, बितियं 'कत्थइ 'त्ति कचित् नद्यादिषु अत्याहं भवतीत्यर्थः । एत्थ य बाहाहिं अप्पणा नो तरेज्जा हस्तादिप्रक्षेपे बहूदकोपघातत्वात् जलभाविएहिं इमेहि | संतरणं कायई कुंभेण तदभावा दतितेण तदभावा तुंबेण तदभावा उडुपेण तदभावा पण्णीए तदभावा नावाए बंधणुलोमा मज्झे नावागहणं कय ॥ एत्तो एकतरेणं, तरिअई कारणमि जातंमि । एतेसि विवच्चासे, चाउम्मासा भवे लहुगा ॥३॥ कंठा, नवरं 'विवचासे'त्ति सति कुंभस्स दतिएण तरति चउलहुयं एवं एकेकस्स वि वच्चासे चउलहुयं दद्दवं, सवे एते कुंभादी