________________
दृचिः
गच्छा
चार
देवाणुप्पिया ! समणे भगवं महावीरं एवं जहा सूरियाभो तहेव आणत्तियं देइ २ जाव दिव्वं सुरवराभिगमणजोगं करेह २ | त्ता जाव पञ्चप्पिणह, ते वि तहेव करित्ता जाव पञ्चप्पिणंति, णवरं जोयणसहस्सविच्छिण्णं जाणं सेसं तहेव णामगोयं साहेइ, IS तहेव णट्टविहिं उबदसेइ जाव पडिगया। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-कालीए | ॥१३॥
णं भंते ! देवीए सा दिव्या देविट्टी ३ कहिं गया कूडागारसालादिटुंतो,अहो णं भंते ! काली देवो महिडिया ! कालीए णं भंते ! देवीए सा दिव्वा देवीड्डी किण्णा लद्धा किण्णा पत्ता किन्ना अभिसमण्णा गया ? एवं जहा मूरियाभस्स जाव एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे आमलकप्पाणामं णयरी होत्था, वण्णी , अंबसालवणे चेइए, जियसत्तू राया, तत्थ णं आमलकप्पाए णयरीए काले णाम गाहावई होत्था, अट्टे जाव अपरिभूए, तस्स णं कालस्स गाहावइस्स कालसिरीणाम भारिया होत्था, सुकुमाल जाव सुरूवा, तस्सणं कालस्स गाहावइस्स धृया कालसिरीए भारियाए अत्तया कालीनामं दारिया होत्था, बड़ा बडूकुमारी, जुष्णा जुण्णकुमारी, पडियपुत्तत्थणी, निविन्नवरा,वरगपरिवजियावि होत्था । तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए आइगरे जहा वद्धमाणसामी, णवरं णवहत्थुस्सेहे, सोलसहि समणसाहस्सीहि अट्टतीसाए अज्जियासाहस्सीहि सद्धिं संपरिबुडे जाव अंबसालवणे समोसदे, परिसा निग्गया जाव पज्जुवासइ । तए ण सा काली दारिया इमीसे कहाए लट्ठा समाणी हट्ट० जाव हियया जेणेव अम्मापियरो तेणेव उवागच्छइ २ करयल जाव एवं वयासी-एवं खलु अम्मयाओ ! पासे अरिहा पुरिसादाणीए आइगरे जाव विहरइ, तं इच्छामि णं अम्मयाओ ! तुब्भेहि अब्भणुण्णाया समाणी पासस्स अरहो पुरिसादाणीयस्स पायबंदिया गमित्तए, अहामुहं देवाणुप्पिए मा पडिबंध