SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ पिचिट गच्छा चार ॥१३०॥ चावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए इमेयारूवे जाव संकप्पे समुप्पज्जित्था। एवं खलु अहं भद्देण सत्थवाहेणं सद्धि विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयायामि, तं धष्णाओ ण ताओ अम्मयाओ जाव सुलद्धे णं तासि अम्मगाणं मणुअजम्मजीवियफले, जासिं मन्ने नियगकुच्छिसंभृयगाई, घणदुद्धलुद्धगाणि, महुरसमुल्लावगाणि, मंजुलपपियाणि, यणमूलकक्खदेसभागं अभिसरमाणगाणि, मृद्धयाई पण्ड्यं पियंति, पुणो वि कोमलकमलोवमेहि हत्थेहिं गिहिऊण उच्छंगनिवेसयाई देंति, समुल्लावए सुमहुरे पुणो पुणो मंजुलप्पमणिए य। अहन्न अधन्ना, अपुन्ना,अकयपुन्ना, इत्तो एगमवि न पत्ता ओहय जाव ज्झियायति । तेणं कालेणं तेणं समएणं सुबयाणं अज्जाओ इरियास मियाओ, भासास०, एसणास०,आयाणभंडमत्तनिक्खेवणासमियाओ,उच्चारपासवणखेल सिंघाणजल्लपारिट्ठावणासमियाओ,मणगुत्ताओ, वयगुत्ताओ, कायगुत्ताओ, गुत्तिदियाओ, गुत्तभचारिणीओ, बहुस्सुयाओ, बहुपरिवाराओ, पुडाणुपुत्विं चरमाणीओ, गामाणुगामं दुइज्जमाणीओ, जेणेव वाणारसी नगरी, तेणेव उवा०२ अहापडिरूवं उग्गहं २ संजमेणं तवसा जाब विहरति । तए णं तासिं सुखयाणं अज्जाणं एगे संघाडए वाणारसीए णयरीए उच्चनीयमज्झिमाई कुलाई घरसमुद्दाणरस भिक्खायरियाए अडमाणे भद्दस्स सत्यवाहस्स गिहं अणुपवितु । तए ण सा सुभद्दा सत्यवाही ताओ अज्जाओ एज्जमाणीओ पासति २ हट्ट० खिप्पामेव आसणाओ अब्भुटेइ २ सत्तटुपयाई अणुगच्छइ २ वंदइ नमसइ २ विउलेणं असणपाणखाइमसाइमेणं पडिलाभित्ता, एवं वयासी-एवं खलु अहं अजाओ! भद्देणं सत्यवाहेणं सद्धि विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि । तं धण्णाओ णं ताओ अम्मगाओ जाव एत्तो एगमवि न पत्ता, तं तुब्भे णं अज्जाओ बहुणायाओ, ॥१३०॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy