________________
सककसे ३, कडुए ४, निहुरे ५, फरुसे ६, अण्हयकरे ७, छेयकरे ८, भेयकरे ९, परितावणकरे १०, उद्दवणकरे ११, भूतोवघाइए १२, तहपगारं मणं नोपधारेज्जा, से तं अपसत्थमणविणए । से किं तं पसत्थमणविणए ? २ तं चैव पसत्येणं । एवं चैव वइविणओ वि एएहिं चैव पदेहिं नायबो ७ से तं वइविणए । " यत्पुनर्मन: - चित्तमसंयतानामिति गम्यते, सहाव
- गर्हितकर्मणा हिंसादिना वर्त्तत इति सावद्यम् एतदेव प्रपश्यते - स० कायिवयादि क्रियोपेतं २, सकार्कश्य - कर्कशभावोपेतं ३, परेषामात्मनो वा कटुकमिव कटुकमनिष्टमित्यर्थः ४, निष्ठुरं माईवाननुगतं ५, फ० स्नेहाननुगतं ६, आश्रवकरं-अशुभकर्मावकारि ७, कुत इत्याह-छे० हरतादिछेद नकारि ८, भे० नासिकादीनां भेदनकारि ९, प० प्राणिनामुपतापहेतुः १०, उ० मारणान्तिकभेदकारि धनहरणाद्युपद्रवकारि वा ११, भू० भूतोपघातो यत्रारित तद्भूतोपघातिकमिति १२, 'तहप्पगारं ' ति एवं प्रकारं असंयतमनः सदृशमित्यर्थः, 'मनो नो० न प्रवर्त्तयेत् । " से किं तं० कार्याविणए ? २ दुविहे पं० तं० पसत्थकार्याविणए अपसत्थकार्याविणए य, से किं तं अप्पसत्थकायविणए १ २ सत्तविहे पं० तं० अणाउतं गमणे १ अणात्तं ठाणे २, अणात्तं निसीदणे ३, अणात्तं तुयट्टणे ४, अणाउतं उल्लंघणे ५, अणाउत्तं पल्लंघणे ६, अणाउत्तं सबिंदियकायजोगर्जुजणता ७, से तं अपसत्यकायविणए । से किं तं पसत्यकायविणए ? पसत्यकायविणए एवं चैव पसत्थं भाणियवं, सेतं सत्यकायविणए । से तं कायविणए । " " अणाउतं त्ति अयतनया १, 'उल्लं० ' कईमादीनामतिक्रमणं ५, पौनःपुन्येन तदेव प्रलङ्घनमिति ६, सर्वेन्द्रियाणां काययोगस्य च योजनता - प्रयोजनं व्यापारणं सर्वेन्द्रियकाययोगयोजनतेति ७। “ से किं तं लोगोवयारविणए ? २ सत्तविहे पं० तं० अग्भासबत्तियं १, पर छंदाणुवत्तियं २, कज्जहेउं ३, कयपडिकि