________________
गच्छा
चार
॥२५॥
सत्तविहे पं० त० णाणविणए १दसणश्चरितमणध्वय५कायलोगोश्यारविणए ७ । से किं तं णाणविणए ? णाण. पंचविहे पं० त० आभिणिबोहियणाणविणए १, सुयणाणविणए २, ओहिणाणविणए ३, मणपज्जवणाणविणए ४, केवलणाणविणए, से तं नाण विणए १ से किं तं दसणविणए ? २ दुबिहे पं० तं० सुस्सूसणाविणए य अणचासयणाविणए य । से किं तं सुस्सूसणाविणए ? २ अणेगविहे पं० त० अन्भुट्ठाणेइ वा, आसणाभिम्गहेइ वा, आसणप्पयाणेइ वा, सक्कारेइ वा, सम्माणेइ वा, कितिकम्मेइ वा, अंजलिपग्गहेइ वा, इतस्स अभिगच्छणया, ठियस्स पज्जुवासणया, गच्छंतस्स पडिसंसाहणया, से तं सुस्सूसणाविणए ॥" • आसणाभिग्गहेइ बत्ति, यत्र यत्रोपवेष्टुमिच्छन्ति तत्र तत्रासननयनं । 'आसणपयाण' ति आसनदानमात्रमेवेति । “से किं तं अणचासायणाविणए ? २ पणयालीसविहे पं० २० अरईताणं अणच्चासादणया १, अरहतपन्नत्तस्स धम्मस्स अणचासादणया २, आयरियाणं अण. ३, एवं उवज्झायाणं ४, थेराणं ५, कुलस्स ६, गणस्स ७, संघस्स ८, किरियाण-क्रियावादिनां ९, संभोगियस्स-एकसामाचारीकतया १०, आभिणिवोहियणाणस्स १९, जाव केवलणाणस्स १२ । १३ । १४ । १५ । एतेसिं चेव १५ भत्तिबहुमाणे २, एतेसिं चेव वण्णसंजलणया ३, से तं अणच्चासादणाविणए " बाह्या प्रतिपत्तिर्भक्तिरुच्यते, मनसि निर्भरा प्रीतिर्बहुमानः, अतिशयगुणकीर्तनादिभिर्यश उत्पादनं वर्णसअननमिति । “से किं तं चरित्तविणए ? २ पंचविहे पं० त० सामाइयचरित्तविणए १, छेदोवट्ठावणियच० २, परिहारविमुद्धिच० ३, मुहमसंपरायच०४, अहक्खायच० ५, से तं चरित्तविणए । से कि त मणविणए ? २ दुविहे पं० त० अपसस्थमणविणए य पसत्यमणविणए य, से कि त अपसत्थमणविणए ? २जे य मणे सावज्जे १, सकिरिए २ |
१५ । एतेसिमा गयरस-एकसामाचारीकझायाणं ४, येरा
॥२५॥