SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ - गच्छा चार ॥२६॥ रिया ४, अत्तगवेसणया ५, देसकालण्णुया ६, सबत्थेसु अपडिलोमया ७, से तं लोगोवयारविणए । से सं विणए।" अभ्यासवर्तिता-समीपवर्तित्वं १, पराभिप्रायानुवर्तनं २, कार्यहेतोर्सानादिनिमित्तं भक्तादिदानमिति गम्यम् ३, कय० अध्यापितोऽहमनेनेति बुद्धया भक्तादिदानमिति ४, आर्तस्य-दुःस्थितस्य वान्वेिषणं ५, दे० प्रस्तावब्रता-अवसरोचितार्थसम्पादनमित्यर्थः ६, सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति ७ । “से कि त वेयावच्चे १२ दसविहे पं० त० आयरियवेयाषच्चे १, उवज्झाय २, सेह ३, गिलाण ४, तवरिस ५, थेर ६, साहम्मिय ७, कुल ८, गण ९, संघवेयावच्चे १०, से तं वेयावच्चे।" वैयावृत्य-भक्तपानादिभिरुपष्टम्भः, शैक्ष:-अभिनवप्रवजितः३, तपस्वी-अष्टमादिक्षपकः ४, स्थविरो-जन्मादिभिः ६, साधर्मिकः-साधुः साध्वी वा ७, कुलं-गच्छसमुदायः ८, गणः-कुलानां समुदायः ९, संघो-गणसमुदायः १० । "से किं तं सज्झाए ? २ पंचविहे पं० त० वायणा १ पडिपुच्छणा २ परियट्टणा ३ अणुप्पेहा ४ धम्मकहा ५, से तं सज्झाए । से किंत झाणे ? २ चउबिहे पं० अट्ट झाणे १, रुद्दज्झाणे २, धम्म झाणे ३, सुक्क झाणे ४, अट्टज्माणे चउबिहे पं० २० अमणुण्णसंपओगसंपउत्ते तरस विपओगरसतिसमन्नागते आवि भवति १, मणुप्णसंपओगसंपउने तस्स अविप्पओगस्सतिसममागते आवि भवति २, आयकसंपओगसंपउने तरस विप्पओगरसतिसमन्नागर आवि भवइ ३, परिजुसियकामभोगसंपओगसंपउत्ते तस्स अविपओगरसतिसमन्नागए आवि भवइ ४।" अमनोज्ञो-ऽनिष्टो यः शब्दादिस्तरय यः सम्पयोगो-योगस्तेन सम्पयुक्तो यः स तथा, तथाविधः सन् तरयामनोज्ञस्य शब्दादेविप्रयोगस्मृतिसमन्वामतश्चापि भवति, वियोगचिन्तानुगता स्यात्, चापीत्युत्तरवाक्यापेक्षया समुच्चयाः, असावार्तध्यानं स्यादिति शेषा, धर्मम्मिणोरभेदादिति । तथा मनोई
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy