SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥१३॥ 94THERAP दारगं वा दारियं वा पयामि, तं इच्छामि णं देवाणुप्पिया ! तुम्भेहिं अब्भणुण्णाया समाणी सुत्बयाणं अजाण जाव पवइत्तए, तए णं से भद्दे सत्यवाहे सुभई सत्थवाहिं एवं वयासी-मा गं तुम देवाणु० इयाणि मुंडा जाव पचयाहि, मुंजाहिं ताव देवाणुप्पिए ! मए सद्धिं विउलाई भोगभोगाई ततो पच्छा भुत्तभोई सुब्बयाणं अजाणं जाव पहयाहि । तए ण सा सुभद्दा सत्यवाही भद्दस्स सत्यवाहस्स एयम8 नो आढाति नो परि० दुचंपि तच्चपि भई स० एवं वयासी-इच्छामि ण देवाणुप्पिया ! तुम्भेहिं अब्भणुण्णाया समाणी जाव पछइत्तए । तए णं से भद्दे सत्थवाहे जाहे नो संचाएति, बहूहिं आघवणाहिं एवं पन्नवणाहिं जाव विनवित्तए, ताहे अकामए चेव सुभद्दाए निक्खमण अणुमन्नित्था । तए णं से भद्दे सत्थवाहे विउलं असणं पाणं खाइमं साइमं उवक्खडावेति २ मित्तनाति० जाव ततो पच्छा भोयणवेलाए जाव मित्तनाति० सकारेति २ सुभई सत्थ० | व्हायं जाव पायच्छित्तं सद्दालंकारविभूसियं पुरिससहस्सवाहिणिसीय दुरुहेति, तए णं सा सुभद्दा सत्यवाही मित्तणाति जाव सद्धिं संपरिवुडा, सचिड्ढीए जाव रवेणं वाणारसीनगरीमझमझेणं जेणेव सुबयाणं अजाणं उवस्सए तेणेव उवागच्छइ २ पुरिससहस्सवाहिणीं सीयं ठवेति २ सुभद्दा सत्थवाही सीयाओ पच्चोरुहति । तए णं भद्दे सत्यवाहे सुभई सत्थवाहिं पुरओ काउं जेणेव सुव्वया अज्जा तेणेव उवागच्छइ २ मुखयाओ अजाओ वंदति नमंसति २ एवं वयासी-एवं खलु देवाणुप्पिया मुंभद्दा सत्यवाही ममं भारिया इट्टा जाव कंता जाव माणं वाइया पित्तिया जाव फुसंतु । एस णं देवाणुप्पिया संसारभउबिग्गा भीया जम्मजरामरणाणं देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पवयाति, तं एतं अहं देवाणुप्पियाणं सीसिणिभिक्खं दलयामि, पडिच्छतु णं तुम देवाणुप्पिया ! सीसिणिभिक्खं, अहामुहं मा पडिबंध । तए ण सुभद्दा सत्थवाही सुव्व HRAHINEKHANA ॥१३॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy