________________
मेज्जसमारूढो पत्थओ ” सामान्यरूपतया सर्वं वस्तु सङ्ग्रहाति - क्रोडीकरोतीति सङ्ग्रहरतस्य मतेन चितादिविशेषणविशिष्ट एव प्रस्थो भवति नान्यः, तत्र चितो-धान्येन व्याप्तः, स च देशोनोऽपि भवति, अत आह मितः- पूरितः अनेनैव प्रकारेण मेयं समारूढं यत्र स आहिताग्न्यादेराकृतिगणखात् मेयसमारूढः, अयमत्रभावार्थ:- प्राक्तननयद्वयस्याविशुद्धखात् प्रस्थककारणमपि प्रस्थक उक्तो, अनिष्पन्नः प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धताद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः ३। “ उज्जुसुयस्स पत्थओ विपत्थओ मे पि पत्थओ ।" ऋजुसूत्रस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः तत्परिच्छिन्नं धान्यादिकमपि प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्तथा प्रतीतेः ४ " तिण्डं सद्दनयाणं पत्थगाहिगाजाणओ पत्थओ, जस्स वा वसेणं पत्थओ निप्पज्जइ ५ । ६ । ७ ।” तथा च - " से जहा नामए केइ पुरिसे कंचि वएज्जा कहिं भवं वससि ? अविसुद्ध गमो भणइ लोए वसामि । लोए तिविहे पं० तं० अहोलोए तिरियलोए उड़लोए, एएसु ससु भवं वससि ? विसृद्धतराओ गमो भणइ तिरियलोए वसामि । तिरियलोए जंबुद्दीवाइया सयंभूरमणपज्जवसाणा असंखेज्जा दीवसमुद्दा तेसु सर्व्वसु भवं वससि ? विमुद्धतराओ गमो भणइ जंबुद्दीवे वसामि । जंबुद्दीवे दस खित्ता पं० तं० भरहे १ एरवर २ जान विदेहे एएस सधेसु भवं वससि ? विमुद्धतराओ णेगमो भणइ भरहे वसामि । भारहे वासे दुविहे पं० तं० दाहिणद्धभरहे उत्तरद्धभरहे य एएस दोस्र भवं वससि ? विमुद्धतराओ गमो भणइ दाहिणभरहे वसामि । दाहिणभरहद्धे अणेगाईं गामागर नगरजावसन्निवेसा य तेसु सव्वेसु भवं वससि ? विमुद्धतराओ णेगमो भणइ पाडलिपुत्ते वसामि । पाटलिपुत्ते अणेगाईं घरसयाई तेसु सवेसु भवं वससि ? विसुद्धतराओ णेगमो भंणइ देवदत्तस्स घरे वसामि । देवदत्तस्स घरे अणेगाईं कोट्ठागाराई तेसु ससु
***