SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥६८॥ それ राए कति ति अंगणाओ ६, नाणाविहेसु जुडभंडणसंगामाडवीसु मुहाण गिन्हणसीउन्हदुक्ख किलेसमाई पुरिसे लालति ति ललणाओ ७, पुरिसे जोगनिउणेहिं बसे ठावंति त्ति जोसियाओ ८, पुरिसे नगुणाविहेहिं भावेहिं वण्णंवि चि वणियाओ । ९ " इत्यादि तथा दशवैकालिकेऽप्युक्तं " विभूसा इत्थिसंसग्गी, पणीअं रसभोअणं । नरस्सचगवेसिस्स, विसं ताउडं जहा ॥ १ ॥ " तथाऽन्यैरप्युक्तं - “ आवर्त्तः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विभो नरकपुरमुखं सर्वमायाकरण्डः, स्त्रीयन्त्रं केन सृष्टं विषमविषमयं सर्वलोकस्य पाशः ॥ १ ॥ नो सत्येन मृगाङ्क एव वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविभिः प्रतारितमनास्तत्रं विजानन्नपि त्वङ्मांसास्थिमयं वपुर्मृगदृशां मत्वा जनः सेवते ॥ २ ॥ यदेतत्पूर्णन्दुद्युतिहरमुदाराकृतिधरं, मुखाब्जं तन्वङ्गयाः किल वसति यत्राधरमधुः । इदं तत्किम्पाकमफलमिवानीव विरसं व्यतीतेऽस्मिन् काले विषमिव भविष्यत्य सुखदम् ॥ ३ ॥ व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना, नीलाब्जघुतिनाऽहिना वरमहं दष्टो न तचक्षुषा । दष्टे संति चिकित्सका दिशि दिशि प्रायेण पुण्यार्थिनो, मुग्धाक्षोक्षणवीक्षितस्य नहि मे वैद्यो न वाऽप्यौषधम् ॥ ४ ॥ संसार तव निस्तार- पदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ ५ ॥ नूनं हि ते कविवरा विपरीतबोधा, ये नित्यमाहुरबला इति कामिनीनाम् । याभिर्विलोलतरतारकदृष्टिपातैः शक्रादयोऽपि fararaaor: कथं ताः ॥ ६ ॥ जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयन्त्यन्य, प्रियः को नाम योषिताम् ॥ ७ ॥ स्मितेन भावेन च लज्जया भिया, पराङ्मुखैरर्द्ध कटाक्षवी क्षितैः । वचोभिरोर्ष्या कलहेन लीलया, समस्त भावैः वृत्तिः ॥६८॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy