________________
चित्रस्थ इव नाचलत् । विश्वस्तास्ते उपेत्याथ यष्टिभिस्तमघट्टयन् ॥२६॥ तथाऽप्यविचलंतं तं ते लोकस्य न्यवेदयन् । अथागत्य प्रभुं लोका नत्वाऽहिं तमपूजयन् ॥ २७ ॥ घृतविक्रयिकास्तं च म्रक्षयन्ति स्पृशन्ति च । अथैत्य घृतगन्धेन कीटिकास्त. मुपाद्रवन् ॥२८॥ वेदनामधिसेहे तां कर्मक्षयसहायिनीम् । सोऽहिविपद्य पक्षान्ते सहस्रारे सुरोऽभवत् ॥२९॥ इति कौशिकतापससम्बन्धः॥
___तथा डेपन-गवरंडादीनां रयेणोल्लङ्घनम् । तथा लङ्घन-साधूपरि श्राद्धाधुपरि वा क्रोधादिनाऽन्नपानादिमोचनं अथवा लङ्घन-उत्प्लुत्य वाहादिकोल्लङ्घनं अईन्मित्रसाधुवत्तथा हि-क्षितिप्रतिष्ठितं नाम पुरं द्वौ तत्र सोदरौ। अन्नितोऽईन्मित्रश्च ज्येष्ठभार्या लघौ रता ॥१॥ लघुर्नेच्छति तां चाह भ्रातरं मे न पश्यसि । पति व्यापाद्य सा भूयस्तमूचे न त्वमस्त स ॥२॥ निवेदनाथ तेनैव स लघुतमाददे । तद्रक्ता साऽपि मृत्वाऽमृद् ग्रामे क्वाप्यर्तितः शूनी ॥३॥ साधवोऽपि ययुस्तत्र शुन्याऽदर्शि मुनिः स च । तदैवागत्य सा श्लेषं मुहुर्तृरिवाकरोत् ॥ ४॥ नष्टः साधुर्मृता साऽथ जाताऽटव्यां च मर्कटी। तस्या एव च मध्येनाटव्या यातं कथञ्चन ॥५॥ अन्तर्मुनीनां तं वीक्ष्य प्रेम्णा शिश्लेष मर्कटी। तां विमोच्याऽय कष्टेन स कथञ्चित्पलायितः॥६॥ मृत्वा तत्रापि सा जज्ञे यक्षा तं प्रेक्ष्य साऽवधेः । नैच्छन्मामेष तच्छिद्राणीक्षते न त्ववैक्षत ॥७॥ समानवयसोऽवोचन हसन्तस्तं च साधवः । त्वमर्हन्मित्र ! धन्योऽसि यच्छनीमर्कटी प्रियः॥८॥ अन्यदा क्रमलयं स जलवाई विलयितुम् । प्रमादाद् गतिभेदेन पदं मासारयन् मुनिः॥९॥ तस्य तच्छिद्रमासाद्य सा चिच्छेदाहिमरुतः । स मि
૨૪