________________
गुरुणो छंदणवत्ती, सुविणीए जिअपरीसहे धीरे । नवि थद्धे नवि लुद्धे, नवि गारविए विगहसीले ॥५२॥ खते दंते गुत्ते, मुत्ते वेरग्गमग्गमल्लीणे । दसविहसामायारी, आवस्सगसंजमुज्जुत्ते ॥ ५३ ॥ खरफरुसककसाए, अणिट्ठदुट्ठाइ निद्रगिराए। निब्भच्छणनिद्धाडण-माईहि न जे पउस्संति ॥ ५४॥ जे अ न अकित्तिजणए, नाजसजणए नकजकारी अ।न पवयणुड्डाहकरे, कंठग्गयपाणसेसे वि॥५५॥
आसां व्याख्या-गुरो छन्दानुवर्तिनः-गुरोरभिप्रायानुयायिनः सुविनीताः-शोभनविनययुक्ताः जिताः-पराजिताः परीषहाः शीतोष्णरूपाः यैस्ते जितपरीपहाः । यदुक्तमाचाराङ्गनियुक्तौ-" इत्थीसकारपरीसहा य दो भावसीयला एए। सेसा वीसं उपहा, परीसहा होंति णायचा ॥१॥ जे तिवपरीणामा, परीसहा ते भवंति उहाओ।जे मंदपरीणामा, परीसहा ते भवे सीया ॥२॥" धिया राजन्त इति धीराः, नापि स्तब्धा-नैवाइंकारपराः, नापि लुब्धा-नैवाहारोपधिपात्रादिषु लोलुपाः, नापि गौरविला-नैव ऋद्धि ? रस २ सात ३ गौरव-त्रिकान्विताः,नापि विकथाशीला-नैव विरुद्धकथाकथनस्वभावाः। क्षान्ताः-क्षमायुक्ताः स्कन्दकाचार्य शिष्यवत् , दान्ताः-दमितेन्द्रिया धन्यानगारवत् , गुप्ता-गुप्तेन्द्रियाः ज्ञाताधर्मकथाङ्गोक्तकूर्मवत् , मुक्ताः-निर्लोभतायुक्ता जम्बूस्वामिवज्रस्वाम्यादिवत, वैराग्यमार्गमालीना-वैराग्यपथमाश्रिता गजसुकुमालातिमुक्तककुमारादिवत् , दशविधसामाचार्युद्यतास्तत्र श्रीउत्तराध्ययनोक्ता दशविधसामाचारी चेयम् “ आवस्सिया नाम पढमा १, बिइया होइ निसीहिया २ । आपुच्छणा य तइया ३, चउत्थी पडिपुच्छणा ४ ॥१॥ छंदणा पंचमा होइ ५, इच्छाकारो य