SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥७२॥ तेयग २३-आहारग २४ सीयलेसा य २५॥३॥ वेउविदेहलद्धी २६, अक्खीणमहाणसी २७ पुलागा य २८ । परिणाम-. तववसेणं, एमाई हुंति लद्धीओ ॥ ४॥ इह लब्धिशब्दस्य प्रत्येकमभिसम्बन्धात् 'आमोसहिलद्धि' ति आमर्शो-हस्तादिना स्पर्शः औषधिर्यस्य स आमौंषधिस्तस्य स एव वा लब्धिलब्धिमतोरभेदविवक्षणाल्लब्धिः-सम्पदामपौषधिरेवमग्रेऽपि ज्ञेयम् १। 'विप्पोसहि' ति विपुड्-उच्चारः पुरीषमिति यावत् औषधिर्यस्य स तथा तस्य स एव वा लब्धिः विघुडौषधिलब्धिः२। | 'खेलोसहि'त्ति खेल:-श्लेष्मः३।'जल्लोसहि' त्ति जल्ला-कर्णदन्तनासिकानयनजिहोद्भवः शरीरसम्भवश्च मला ४। 'सबोसहि' ति. सर्वे विप्मूत्रकेशनखादय उक्ता अनुक्ताश्च औषधयो यस्य स तथा, उक्तं च योगशास्त्रप्रथमप्रकाशवृत्तौ श्रीहेमचन्द्रसूरिपादः" योगिनां कायसंस्पर्शः, सिञ्चन्निव सुधारसैः । क्षिणोति तत्क्षणं सर्वा-नामयानामयाविनाम् ॥१॥ योगिनां योगमाहात्म्यात् , पुरीषमपि कल्पते । रोगिणां रोगनाशाय, कुमुदामोदशालि च ॥२॥ तथाहि योगमाहात्म्या-द्योगिनां कफबिन्दवः। सनत्कुमारादेरिव, जायन्ते सर्वरुछिदः ॥ ३ ॥ मला किल समानातो, द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मैको, द्वितीयस्तु वपुर्भवः ॥ ४॥ योगिनां योगसम्पत्ति-माहात्म्याद् द्विविधोऽपि सः । कस्तूरिका परिमलो, रोगहा सर्वरोगिणाम् ॥६॥ नखाः केशा रदाश्चान्य-दपि योगिशरीरगम् । भजते भेषजीभाव-मिति सौषधिः स्मृता ॥६॥ तथाहि तीर्थनाथानां, योग| भृच्चक्रवर्तिनाम् । देहास्थिशकलस्तोमः, सर्वस्वर्गेषु पूज्यते ॥७॥" किञ्च-मेघमुक्तमपि वारि यदङ्गसङ्गमात्रान्नदीगतमपि सर्वरोगहरं भवति, तथा विषमृच्छिता अपि यदीयाङ्गसनिवातस्पर्शादेव निर्विषी भवन्ति, विषसम्पृक्तमप्यन्नं यन्मुखपविष्टमविषं भवति, महाविषमव्याधिबाधिता अपि यद्वचः श्रवणमात्राद्दर्शनमात्राच्च वीतविकारा भवन्ति, एषः सर्वोऽपि सवौंष ॥७२॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy