SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ INTEN विशारदा-कुशलेति । विषमाक्षरेति गायाछन्दः ॥ १२८ ॥ अथ गाथात्रयेण वचनगुप्तिमाश्रित्य साध्व्याचारं दर्शयतिजत्थुत्तरपडिउत्तर, वडिआ अज्जा उ साहुणा सद्धिं । पलवंति सुरुद्वावी, गोअम ! किं तेण गच्छेण ॥ १२९ ॥ व्याख्या- ' जत्थुत्त०' यत्र गणे आर्याः साधुना सार्द्धमुत्तरं प्रत्युत्तरं वा वडिअ ' ति वृद्धा अपि तोरप्यर्थस्यात्र योजनात् तथा रुष्टा अपि भृशं सरोषा अपि प्रलपन्ति-प्रकर्षेण वदन्ति, हे गौतम! तेन गच्छाधमेन गच्छेन किं ? न किमपीत्यर्थः । गाथाछन्दः ॥ १२९ ॥ जत्थ य गच्छे गोयम ! उप्पण्णे कारणंमि अजाओ। गणिणीपिट्ठिठिआओ, भासंती मजअसदेण ॥१३०॥ व्याख्या- ' जत्थ य०' हे गौतम ! यत्र च गच्छे ज्ञानादिकारणे उत्पन्ने 'अज्जाउ 'त्ति आर्याः - साध्यो गणिनीपृष्टि'स्थिता मृदुकशब्देन भाषन्ते स गच्छः स्यादिति शेषः । इति गाथाछन्दः ॥ १३० ॥ माऊ दुहिआए, सुहाए अहव भइणिमाईणं । जत्थ न अज्जा अक्खड़, गुत्तिविभेयं तयं गच्छं॥ १३१ ॥ व्याख्या-' माऊए० ' यत्र गच्छे आर्या मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनां सम्बन्धि' गुत्तिविभेयं' ति गुप्तेःवचनगुप्तेर्विभेदो-भङ्गो यस्मात्तद् गुप्तिविभेदं अर्थान्नात्रकोद्घाटकमित्यर्थः, वचनमिति शेषः नाख्याति इदमुक्तं भवति, हे मातः दुहितः स्नुषे हे भगिने इत्यादिनात्र कोद्घाटकवचनेन मात्रादीन् नालापयति, यदुक्तं श्रीदशवैकालिके - अज्जिए पजिए वावि, अम्मो माउसिअत्ति अपि । उस्सिए भायणिज्ज चि धूए नत्तुणिइत्ति अ ॥ १ ॥" तथा " अज्जए पज्जए वा वि, RhNA
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy