________________
गच्छा चार
॥१४२॥ न
बप्पो चुल्लपिउत्ति अ । माऊला भाउणिज्जत्ति, पुत्ता नतुणिइत्ति अ॥२॥" अथवा ममेषं माता ममेयं दुहितेत्यादि अहमस्यास्या वा माता अहमस्यास्या वा दुहिता अहमस्य अस्या वा वधृटीत्यादि वा नात्रकोद्घाटकं वचन कारणं विना न जल्पति अथवा मात्रादीनामपि 'गुत्तिविभेयं 'ति गोपनीयरूपमर्थ न कथयति स गच्छः स्यादिति । गाथाछन्दः ॥ १३२ ॥ अथ गाथात्रयेण साध्वीस्वरूपबत्तव्यताशेषमाहदंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि वग्गाणजा, विहारभेयं करेमाणी ॥ १३२ ॥ ___व्याख्या-'दसणि' दर्शनातिचारं करोति चारित्रनाशं मिथ्यात्वं च जनयति द्वयोरपि वर्गयोः साधुसाध्वीरूपयोरार्या किं कुर्वाणा विहार-आगमोक्तविधिना विचरणं तस्य भेदो-मर्यादोल्लानं तं कुर्वाणा । विहारस्वरूपं च किंचित् प्रथमाधिकारे २३ गाथावृत्तौ लिखितं, किश्चियात्रापि लिख्यते, “नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ पंच महष्णवाओ महानदीओ उद्दिद्याओ गणिताओ बंजियाओ अंतो मासरस दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा संतरित्तए वा तं जहा गंगा जउणा सरऊ कोसिया मही", इति बृहत्कल्पचतुर्थोद्देशके अस्य वृत्तिः-"नो कल्पन्ते-न युज्यन्ते सूत्रे एकवचननिर्देशः प्राकृतत्वात् निर्ग्रन्थीनां वा इमाः-प्रत्यासन्नाः पञ्च महार्णव कल्पा महासमुद्रगामिन्यो महानथो-गुरुनिम्नगा उद्दिट्ठा -सामान्येनाभिहिता यथा महानद्य इति गणिता यथा पञ्चेति व्यअिता-व्यक्तीकृता यथा गोत्यादि अन्त:-मध्ये मासस्य द्विकृत्वो वा उत्तरीतुं-बाहुजङ्घादिना सन्तरीतु-नावादिना तद्यथा-गंगा १ यमुना २ सरयू: ३ कोशिका ४ मही ५ एप सूत्रार्थः । अथ नियुक्तिविस्तर:-पंचाह गहणेणं, सेसाविय सूइया महासलिला । तत्थ पुरा विहरिसुं, न य ताउ कयाइ
१४२॥