SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ गच्छा चार॥९॥ दुवारदेसे सयं वराहमिहिरो उवविसिय बिडालसंचारं रक्खेइ । संपत्ते सत्तमे दिगे तहेव तेसिं रक्खं कुणताणं उकिरियविडाला महाथूला दुवारगला सहसा बालगोवरि पडिया, तग्याएण य दारगो मओ, धाईए हा हि ति हलबोलो कओ। जे एस मए रक्खंतीए चेव उच्छंगठिओ हयासेण कयंतेण बालगो निहो । तं वजनिवायसरिसं वयणं मुणिय पुरोहिओ मुच्छानिमीलियच्छो धस त्ति धरणीयले पडिओ । सिसिरोवयारेहिं पुणरवि पत्तचेयणो उग्याडिऊण कवाडसंपुडं तं सुर्य सयं पासिऊण हिययं ताडयंतो रोइउं पयत्तो-हा हा दुरंतरे दिव ! रोविऊण सुरद्दमं । समुम्मलेसि किं पाव! मतदंतिव मे सुयं ॥१॥ एयाओ वि दुहाओ अहिययरं मेइ सल्लु च मे हिययं नाणासच्चत्तणं । एवं सोयं करतेण तेण जणो वि रोयाविओ, रायावि विनायवइयरो आगंतूण तं पुराणाइभणियसंसाराणिच्चयावयणेहि पडिबोहेइ । इय साहेइ य भो वराहमिहिर ! सिरिभद्दबाहुसामिनिवेइयं नाणमवितह जायं, परं बिडालाओ जं तस्स मरणमुबइ8 तं असचं दीसइ, अओ तम्मरणहेउ धाई पुच्छइ, धाइए वि स अग्गला आणेऊण रन्नो दंसिया, तीए अग्गविभागे उकिरियं बिरालियं दतॄण संजायविम्हओ राया मूरिरायगुणकित्तणमुहरियमुहो बज्जरइ, अहो ! पिच्छह पिच्छह लोया! सेयंवराणं नाणलद्धिलच्छीओ। तं सच्चं चेव सत्वन्नुपुत्तया जं एवमविसंवायणा । एवं चमक्किो राया उद्विऊण सिरिभद्दबाहुगुरुं पणमिय पुच्छइ । भयवं केण हेऊणा पुरोहियवयणमसच्चं जायं ? तो गुरू भणइ-महाराय ! एस गुरुपडिणीओ वयाओ परिवडिओ विणट्ठमइओ तुह पुरोहिओ, तेण हेउणा एयस्स वयणं न सचं होइ । जं च सहन्नणा पणीयं वयणं तं जुगते वि नन्नहा होइ । तओ राया नायपरमत्थो जैपेइ-हा मि
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy