________________
त्तिः
गच्छा चार
॥१४॥
अहो दुरंतथा कम्माणं । जं तिकसाउदएण उत्तमगुणठाणे हितो मिच्छत्तगुणठाणे पडिओ दुवालसवरिसे परिपालियचरित्तो जिणमुई मुत्तुग पुणरवि सहावसिद्धं माहणत्तमुवगओ वराहमिहिरो भणियं च-"प्रकृत्या शीतलं नीरमुष्णं तद्वहियोगतः। पुनः किं न भवेच्छीतं स्वभावो दुस्त्यजो यतः॥१॥” तो चंदमूरपन्नत्तिपमुहागमगंथेहितो किं पि किं पि रहस्सं गहिऊण सनामेण वाराही संहिय त्ति नामयं जोइससत्थं सवायलक्खपमाणं करेइ । तं च सिद्धताउ उद्धरिअं ति पाएण सर्च होइ । अओ लोएमु पसिद्धं तं जायं । अन्नं च अंगोवंगेहितो दवाणुओगाओ मंततताई मुणिउं पउँजिऊण य जणमणाई रंजेइ मिच्छद्दिट्ठीण पुरओ नियचरियमेवं परूवेइ जं अहं दुवालसवरिसे दिणयरमंडले ठिओ, भयवया वि भाणुणा सयलगहमंडलस्सुदयस्थमण वक्काइयारठिइजोगविवागाइयं पसिय मह दंसियं पेसिओ य अहं महियले तो मे इमं जोइससत्थं कयं । जइ असच्चं ता किं परिमियं भासिजइ । मिच्छत्तंधियमइणो धिज्जाइया वजपायसरिसं पि तवयणं तहेव पडिवजति । अहो अन्नाणविलसियमेएसिं जओ-“वत्थचले सिलाए, खंडं बंधितु मोयगमिमं ति। धुत्तेहिं भणिरेहि, बाला लहु भोलविजंति ॥१॥” तयणु भूदेवस्सेव तरस वनणमेव कुणंता चिट्ठति । जमेस वराहमिहिरो मोहणनहगमणाइबहुरूवाहिं विजाहिं दिप्पंतो गहगगेहिं सह दुवालस वासाई भमिऊण जोइससत्यं च काऊण महियलमोइन्नो चउद्दसविज्जाठाणपारगो जाओ । अज्ज जावइय तप्पसिद्धी लोए वि फुरइ पइट्टाणपुराहिराओ वि वियक्खणु त्ति तं पूएइ । जो लोओ पूइयपूयगो न परमत्यविऊ। स काचखण्डसमो वि इंदनीलमणि त्ति संगहिऊण रन्ना स पुरोहिओ विहिओ । न य वियारसारा हवंति रायाणो । तं च रायपसायपत्तं मुणिऊण जणो विसेसेण सम्माणइ । अह सिरिभद्दबाहू पहू सयलमवणिहाणं वयणामएण सिंचंतो पइट्ठाण
॥९
॥