SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ च्छिम जाव वागरित्तए, तुमे य णं देवाणुप्पिया! रेवई गाहावाणिं संतेहिं जाव वागरिया तण्णं तुपं देवाणुप्पिया एयस्स ठाणस्स आलोएहि जाव पडिवज्जाहि! तए णं से महासयए समणोवासए भगवतो गोयमस्स तहत्ति एयपहुं विणएणं पडिसुणेइ २ त्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्तं पडिवज्जइ। तए णं से भगवं गोयमे महासयगस्स समणोवासगस्स अंतियाओ पडिनिक्खमइ २ ता रायगिहं नगरं मज्जमझेणं निग्गच्छइ २ ता जेणेव समणे भगवं महावीरे तेणेव उवा० २त्ता समण भगवं महावीर वंदइ नमसइ २ ता संजमेण तवसा अप्पाणं भावेमाणे विहरइ । तए णं समणे भगवं महावीरे अण्णया कयाइ रायगिहाओ नगरीओ पडिनिक्खमइ २ ता बहिया जणवयविहारं विहरइ । तए णं से महासयए समणोवासए बहूहि सीलजाव भावेत्ता बोसं वासाई समणोवासगपरियाय पाउणित्ता एक्कारस समणोवासगपडिमाओ सम्म कारण फासित्ता मासियाए सलेहणाए अप्पाणं झूसित्ता सहि भत्ताई अणसणाए छेएत्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववण्णे चत्तारि पलिओचमाई ठिई महाविदेहे वासे सिज्झिहितित्ति । इत्युपाशकदवाने । इति गाथाछन्दः॥९५ ॥ जत्थ समुद्देसकाले, साहणं मंडलीइ अजाओ । गोअन! ठवंति पाए, इत्थीरज तं गच्छं ॥९६॥ व्याख्या-'जत्थ स० यत्र गणे समुद्देशकाले-भोजनसमये साधूनां मण्डल्या आर्याः-संयत्यः पादा स्थापयन्ति मण्डल्यां समागच्छन्तीत्यर्थः, हे इन्द्रभूते ! तत् स्त्रीराज्यं जानीहि, न तं गच्छम् । अत्र समुद्देशशब्देन भोजनमुच्यते, यदुक्तं ओघनियुक्ति १९८ । १९९ । गाययोवृत्ती, तथाहि-'जइ पुण विालपत्ता पए व पत्ता उबस्सयंण लमे।। मुन्नघर
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy