________________
चिट
गच्छा चार
||७०॥
देशकभाष्यचूर्योः प्रलम्बाधिकारे-"पुच्छ सहुभीअपरिसो, चउभंगे पढमगे अणुण्णातो। सेसतिगे नाणुण्णा, गुरुगा परियट्टणे जं च ॥१॥ एत्य सीसो पुच्छति, जं सुतं दोहवि वग्गाण दोसु खित्तेसु त्ति एत्थ पुढो ठिताणं संजतीणं वा दुक्खं वावारो बुज्झति, दोसदंसी य पुढो खित्ते ठवेह जतो अदोसा समुप्पज्जति, तं न घेत्तत्वं आगमे य पहावेज्जा, अतो संसतो किं परियट्टियवाओ न परियट्टियवाओ ? आयरिओ भणइ-नस्थि कोइ नियमो जहा अवस्सं परियट्टियवाओ न व त्ति, जइ पुण पहावेत्ता णायओ परियट्टति तो महतीए णिज्जराए वट्टति, अह अणायओ पालेइ तो अतिमहामोह पकुछ इ दीहं संसारं णिवत्तेइ, तो केरिसेण परियट्टियवाओ ? को वा परियट्टणे विधी? अतो भणति, सहू भीयपरिसो त्ति एतेहिं दोहि पदेहिं चउभंगो कायद्यो-सहू भीयपरिसो १ सहू अभीयपरिसो २ असहू भीयपरिसो ३ असहू अभीतपरिसो ४ घितिबल| संपण्णो इंदियनिग्गहसमत्थो थिरचित्तो य आहारोवधिखेचाणि य तप्पाउग्गाणि उप्पाएउ समत्थो एरिसो सहू, जस्स सद्यो |
साहुणिवग्गो भया न किंचि अकिरियं करेति भया कंपति एसो भीतपरिसो, एत्य पढमभंगिल्लरस परियट्टणं अणुष्णायं, सेसेसु तिसु भंगेसु नाणुण्णायं, अह परियति तो चगुरुं 'परियट्टणे जं च ' ति बितियभंगिल्लो अप्पणा सहू परं अभीतपरिसत्तणओ जं ताओ सच्छंदपयाराओ काहिति तं पावति, ततियभंगिल्लो पुण असहुभीतत्तणओ तासिं अंगपञ्चंगसंठाणचारुल्लवियपेहिय दहुं जं समायरति तं पावति, चरिमे य बितियततियभंगदोसा दट्टवा । पढमभंगिल्लो जति पुण पवावेती, जावज्जीवाइ ताओ पालेति । अण्णासति कवि हु, गुरुगा जं निजरा विउला ॥२॥'जति 'त्ति अम्भुवगमे किमभुवगच्छति, ताओ पहावेउं जति ता पहावेति तो विधीए जावज्जीवं परियट्रेति, 'पुण' ति विसेसणे किं विसेसेति इमं सो पढमभंगिल्लो जइ
॥७
॥