________________
दिना तीर्योत्सर्पणेनैव मोक्षगमनम् । एवं तेषां यथेच्छ मलपतां विवादेऽन्य आगमकुशलो नास्ति कोऽपि यो विवादं भनक्ति। सर्वैः सावधाचार्य एव प्रमाणीकृत आकारितो दूरदेशात्सप्तभिर्मासेविहरन् समागात् । एकयार्यया श्रद्धावशात् प्रदक्षिणीकृत्य झगिति मस्तकेन पादौ सङ्घयन्त्या ववन्दे दृष्टस्तैर्वन्धमानः । अन्यदा स तेषामने श्रुतार्थकथनेऽस्यैव महानिशीथस्य पञ्चमाध्ययनव्याख्याने आगतेय गाथा, "जत्थित्यीकरफरिसं, अंतरिय कारणे वि उप्पन्ने । अरिहा वि करिज सयं, तं गच्छ मलगणम ॥१॥" आत्मशङ्कितेन तेन चिन्तितं साध्वीवन्दनमेतैदृष्टमस्ति सावधाचार्य इति नाम पुरापि दत्त, साम्पतं तु यथार्थकथनेऽन्यदपि किमपि करिष्यन्ति । अन्यथा प्ररूपणे तु महत्याशातना अनन्तसंसारिता च स्याताम्, ततः कि कुर्वे, अथवा यद् भवति तद्भवतु यथार्थमेव व्याकरोमीति ध्यात्वा व्याख्याता यथार्या गाथा । तैः पापैरुक्तं-ययेवं तत् त्वमपि मूलगुणहीनो यतः साध्व्या वन्दमानया भवान् स्पृष्टः, ततोऽयशोभीरुः स दध्यौ किमुत्तरं ददे । आचार्यादिना किमपि पापस्थान न सेवनीयं त्रिविधं त्रिविधेन, यः सेवते सोऽनन्तसंसारं भ्राम्यति । तैविलक्षं दृष्ट्वोचे किं न वक्ष्यसि । स दध्यौ किं वदामि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तम्-अयोग्यस्य श्रुतार्थों न दातव्यः “ आमे घडे निहत्तं, जहा जलं ते घड विणासेइ । इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥१॥” इत्यादि तैरुचे-किमसम्बद्धं भाषसे, अपसर दृष्टिपथात् । अहो त्वमपि सङ्केन प्रमाणीकृतोऽसि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तं, उत्सर्गापवादैरागमः स्थितो यूयं न जानीथ । “एगंतं मिच्छत्तं जिणाण आणा अणेगत्तं । " तैष्टैर्मानितं ततः स प्रशंसितः । स एकवचनदोषेणानन्तसंसारित्वमुपायाप्रतिक्रान्तो मृत्वा व्यन्तरो बभूव १ । ततश्युत्वोत्पन्नः प्रोषितपतिकायाः प्रतिवासुदेवपुरोहितदुहितुः कुक्षौ, कुलकलङ्कभीताभ्यां पितृभ्यां