________________
त्तिा
गच्छा चार
॥१०७||
समणोवासिएणं अणाढाइज्जमाणी अपरियाणिजमाणी जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । तर गं से महासयए समणोवासए पढमउवासगपडिमं उवतंपज्जित्ता णं विहरइ, पढमं अहामुत्तं जाव एकारस वि । अत्र दशाश्रुनस्कन्धात् श्रावकमतिमा लिख्यन्ते यथा-" सवधम्मरुईयावि भवति, तस्स णं बहई सीलवयगु गवेरमणपञ्चखाणपोसहोरवासाई ना सम्म पट्टवियाई भवति पढमा उवासगपडिमा १। अहावरा दोच्चा उवासगपडिमा सवधम्मईआवि भवति, तस्स गं बहू हि सीलवयगुणवेरमणपोसहोववासाई सम्मं पट्टवियाई भवंति, से ण सामाइयं देसावकासियं नो सम्मं अणुपालिता भवति दोचा उवासगपडिमा २ । अहावरा तच्चा उवासगपडिमा सबधम्मरुईयावि भवति, तस्सणं बहूहिं सीलवयगुगवेरमणपोसहोववासाई सम्मं पट्टवियाई भवंति, से णं सामाइयं देसावकासिय सम्म अणुपालित्ता भवति,से णं चाउद्दसिअहमिउद्दिद्वपुणिमासिणीसु पडिपुण्णं पोसई नो सम्म अणुपालित्ता भवति तच्चा उवासगपडिमा ३। अहावरा चउत्था उवासगपडिमा सवधम्मरुईयावि भवति, तस्स णं बहूई सीलव्बयगुण जाव सम्मं पट्टवियाई भवंति, से णं सामाइयं देसावकासियं सम्मं अणुपालेत्ता भवति, से णं चाउद्दसट्ठ जाव सम्म अणुपालेत्ता भवति, से णं एगराइयं उवासगपडिम णो सम्म अणुपालेता भवति चउत्था उवासगपडिमा ४ । अहावरा पंचमा उवासगपडिमा सव्वधम्मरुईया वि भवति, तस्स णं बहूई सील जाव सम्मं पट्टवियाई भवंति, से णं सामाइयं तहेव से ण चाउद्दसि तहेव से णं एगराइयं उवासगपडिम सम्म अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलियडे दिया बंभचारी रतिं परिमाणकडे, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एमाई वा दुयाई वा वियाई वा उक्कोसेणं पंचमासे विहरेजा, पंचमा उवासगाडिमा ५। अहावरा छट्ठा उवासगपडिमा सव्वधम्म जाव से गं एग