SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥७८॥ | जइ। अस्य चूर्णि:-उच्चारे बोसिरिजमाणे अवरसं पासवणं भवति ति तेण गहियं पासवणं पुण काउं असागारिए णायमंति जहा उच्चारे ॥७॥ जे भिरखू उच्चारपासवणं परिठवित्ता। तस्थेव आयमति आयमतं वा साइजइ। अस्य चूर्णिः-तत्थेव त्ति थंडिले जत्थ साणा वोसिरिया ८ । जे भिवस्खू २ उच्चारपासवणं परिठवित्ता अतिदूरे आयमति आयमंतं वा सातिज्जति, अस्य चूर्णि:-अति दूर-हत्यसयपमाणमंते ९ । जे भिवत्र २ उच्चारपासवणं परिठवित्ता परं तिहं णादापूराणं आयमति आयमंतं वा साइज्जइ । अस्य चूर्णि:-णाव त्ति पसती ताहि तिहिं आयमियई, अणे भणंति अंजली पढम णावापूर तिहा करेति अवयवे विकिचेति, बितियं णावापूरै तिहाकरेत्ता सहावयवे विसोहति, ततियं णावापूर तिहाकरेत्ता तिष्णिकप्पे करेइ सुद्ध अतो परं जइ तो मासलहुं । उच्छोलणुपिलावणपडणं तसपाणतरुगणाईणे । कुरुकुअदोसा य पुणो, परेण तिण्हायमंतस्स ॥१॥ उच्छोलणा पधोविम्स दृष्टभा सुगई तारिसयरस । उच्छोलणा दीसा भवति, पिपीलगादीणं वा पाणाण अप्पिळायणा हवति, सिष्टरंधे तसा पडति, तरुगणपत्ताणि वा पुप्फाणि वा फलाण वा पडति, आदिगहणेणं पुढविआप्तेउकाऊण य । यत्राग्निरतत्र वारना भवितव्यमिति कृत्वा कुरकुर करणे य वाउसत्तं भवति, कारणे अतिरित्तेण आयमे बितिअपदसेहरोहगह रिसा आगारसोअवादीसु उत्थाणोसहपाणे । परेण तिन्हायमेज्जासि । जेण वा णिल्लेवं णिग्गंध भवतीत्यर्थः॥१०॥ कारणे तु मुत्रेणापि कल्पते । एतं च वृहत्कल्पपश्चमोद्देशके “णी कप्पइ निग्गंथाण वा निगथीण वा अप्णमण्णरस मोयं आइयत्तए वा आयमित्तए वा णणस्थ गासु अगादेसु वा रोगायकेसु ॥ नो कल्पते निग्रन्थानां निर्ग्रन्थीनां वाऽन्योन्यस्य-परस्परस्य मोक-मुत्रं वा पातुं वा आचमितुं वा, किं सर्वथैव नेत्याह ॥७॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy