________________
43%
यावत् कल्पो देय इति । त्रेपो - अपानादिक्षालनलक्षणोऽत्र किञ्चिन्निशीथसूत्र चतुर्थोद्देशकगतं लिख्यते - " जे भिक्खू २ साणुप्पा उच्चारपासवणभूमिं ण पडिलेहेइ न पडिलिहतं वा साइज्जइ । अस्य चूर्णि:- साणुप्पाओ णाम- चउभागावसे|सचरमा ती उच्चारपासवणभूमीओ पडिलेहेयवाओ १ ॥ जे भिक्खु २ तओ उच्चारपासवणभूमिओ ण पडिलेहेइ न पडिलेईतं वा साइज्जइ २ ॥ जे भिक्खू २ खुड्डागंसि थंडिलंसि उच्चारपासवणं परिव्वर परिठवतं वा साइज्जइ ॥ ३ ॥ अस्य चूर्णि:रयणिपमाणाओ जं आरओ तं खुडं तत्थ जो वोसिरइ तस्स मासलहुं आणादिया दोसा | वित्थारायामेणं थंडिलं जं भवे रर्याणिमेत्तं । चउरंगुलमोगाढं, जहन्नयं तं तु विच्छिन्नं ॥१॥ वित्थारो- पोहत्तं आयामो- दिग्घत्तणं रयणी हत्यो तम्माणे ठितं स्यणिमित्तं जस्स थंडिलस्स चत्तारि अंगुला अहे अचित्ता तं चउरंगुलावगाढं एयप्पमाणं जहण्णयं विच्छिष्णं । एत्तो हीणतरागं, खुड्डागं तं तु होइ नायवं । अइरेगयरं एत्तो, विच्छिष्णं तं तु नायवं ॥२॥ सम्युकोसं विच्छिष्णं बारसजायणं तं च जत्थ चक्कवट्टिखंधावाठ ३ । जे भिक्खू उच्चारपासवणं अविधीए परिठदेइ परिवतं वा साइज्जइ । अस्य चूर्णि :- थंडिलसामायाण करेइ एस अविधीए वोसिरति, तस्स मासलहुं आणाइया य दोसा । इमा विधी सामारिय संरखखणट्ठा उड्डमहोतिरिय च दिसावलोगो कायवो अह ण करेति तो दवअप्पकलुसादिएहिं उड्डाहो भवइ इच्चाइ ४ । जे भिक्खू २ उच्चारपासवर्ण परिवित्ताण पुंछ ण छतं वा साइज्जइ । अस्य चूर्णि:-ण पुंच्छति - ण णिडुगलेइ । ५ । जे भिक्खू २ उच्चारपासवर्ण परिवित्ता कट्टेण वा कलिचेण वा अंगुलियाए वा सलागाए वा पुछति पुंच्छतं वा साइज्जइ । अस्य चूणिः- कलिचो कपरी अण्णतर कघडिया सलागा तरसमासल हुं ६ । जे भिक्खू उच्चार पासवणं परिठवित्ता णायमइ णायमं वा साइ
PETLAN