________________
गच्छा
चार
॥४८॥
HK
देसपरिच्चायनिच्छयं तेहिं जहा बच्चामो देसंतरं ति, तत्थ णं कयाइ पुज्जंति चिरचितिए मणोरहे हवइ य पवज्जाए सह संजोगो ज दिवो बहुमन्निज्जा, जाव णं उज्झिऊण तं कमागयं कुसत्थलं पडिवन्नं विदेसगमणं । अह अन्नया अणुपहेण गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छट्टै समणोवासगं ति । तओ भणियं-नाइलेणं जहा - भो भो सुमई भद्दमुह ! पिच्छ केरिसो साहुसत्यो ता एएण चैव साहुसत्थेणं गच्छामो, जइ पुणो वि नृणं गंतवं । तेण भणियं एवं होउ त्ति, तओ संमिलिया तत्थ सत्थे, जाव णं पयाणगमेगं वहति, ताव णं भणिओ सुमई नाइलेणं-जहा णं भद्दमुह ! मए हरिवंसतिलयमरगयच्छविणो सुगहियनामधिज्जबावीसहमतित्थगरस्स णं अरिट्टनेमिनामस्स पायमूले मुहनिसन्नेणं एवं अवधारियं आसी, जहा-जे एवंविहे अणगाररूवे भवंति, ते अ कुसीले, जे कुसीले ते दिट्ठीए वि निरिक्खिउं न कप्पंति, ता एते साहुणो तारिसे, मणागं न कप्पर एएसि सममम्हाण गमणसंसर्ग, ता वञ्चंतु एते, अम्हे अप्पसत्थेणं चैव वइस्सामो, न कीरइ तित्थयरवयणस्सातिकमो, जओ णं ससुरासुरस्सावि जगस्स अलंघणिज्जा तित्थयरवाणी, अन्नं च जाव एतेहिं समं गम्मइ ताव णं चिट्ठउ ताव दरिसणं आलावादीणि निमा भवति, ता किं अम्हेहिं तित्थयरवाणी उल्लंघइत्ता णं गंतवं ? एवं निअमणे भाविऊण तं सुमति हत्थे गहाय निवडिओ नाइलो साहुसत्या निविट्ठो अ चक्खु विसोहीए फासुगभूपएसे । तओ सुमइणा भणियं जहा - ' गुरुणो मायावित्त (पिअर) स्स, जिभाया (उणा) तहेव भयणीणं । जत्थुत्तरं न दिज्जइ, हे देव! भणामि किं तत्य ॥१॥ आए समवामाण, पमाण पुढं तह त्ति नायचं । मंगलममंगलं वा, तत्थ त्रियारो न कायवो ॥२॥ नवरं इत्थ य मे वी, दायचं अज्जमुत्तरमिमस्स । खरफरुसककसानिट्ठ-दुट्ठनिहुरसरेहिं तु ॥ ३॥ अहवा कह उच्छलउ, जीहा मे जिट्ठभाउणो पुरओ । जस्मुच्छंगे विणिअं, सिणेहरमिओऽमुइविलिचो ॥ ४ ॥ अहवा
1443
वृत्तिः
॥४८॥