________________
सबले तहा । दिट्ठीए वि इमे पंच, गोयमा न निरिक्खए ॥ २ ॥ " अत्र चतुर्थाध्ययनोक्तसुमतिदृष्टान्तो यथा - " से भयवं ! कहं तेण सुमइणा कुसीलसंसग्गी कया आसीओ जीए उ एरिसे अइदारुणे अवसाणे समक्खाए जेण भवकायठिईए अगोरपारं भवसायरं भमिही, से बराए दुक्खसंतत्ते अलभंते सहन्नुवएसियअहिंसा लक्खणखमाइदसविहे धम्मे बोहिति ? गोयमा ! णं इमे तं जहा - अस्थि इहेव भारहे वासे मगहा नाम जणवओ, तत्थ कुसत्थलं नाम पुरं, तम्मि य उवलद्धपुन्नपावे सुमुणियजीवाइपयत्थे नाइलसुमइनामधिज्जे दुवे सहोयरे महिडिए सड़गे अहेसि । अह अन्नया अंतरायकम्मोदएण विलियं विहवं तेसिं, न उण सत्तपरकमे । एवं तु अचलियसत्तपरकमाणं तेसिं अचंतपरलोगभीरुणं विरयकूडकवडालियाणं पडिवन्नजहोवइदाणाइच उक्खंधउवासगधम्माणं अपिसुणाणं अमच्छरीणं अमायावीणं किं बहुणा ? गोयमा ! ते उवासगे णं आवसहे गुणरणार्ण पभावती निवासे सुयणमितीणं, एवं तेसिं बहुवरिसवन्नणिज्जगुणरयणाणं जाहे असुहकम्मोदरणं न पहुप्पए संपया ताहे न पहुष्पंति अट्ठाहिया महिमादयो इट्ठदेवयाणं जहट्ठिए पूयासकारे साहम्मियसम्माणे बंधुजणसंववहारे अ । अहन्नया अचलंतेसुं अतिहिसकारेसुं अपूरिज्जमाणेसुं पणयजणमणोरहेसु विहडतेसु य सुहियं सयणमित्तबंधवकलत्तपुत्तणत्तुयगणेसुं विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सङ्गेहिं तं जहा - 'जा विहवो ता पुरिसस्स, होइ आणापडिच्छओ लोगो । गलिओदयं वर्णं विज्जुला वि दूरं परिचय ॥ १ ॥ ' एवं च चिंतिऊण अवरुप्परं भणिउमारद्धे, तत्थ पढ़मो- 'पुरिसेण माणधणवज्जिएण, परिहीणभागधिज्जेण । ते देसा गंतवा, जत्थ सवासी न दीसंति ॥ १ ॥ ' तह बीओ - 'जस्स घर्णं तस्स जणो, जस्सत्थो तस्स बंधवा बहवे । धणरहिओ अ मणूसो, होइ समो दासपेसेहिं ॥१॥ ' अह एवं अवरुप्परं संजोजेऊण गोअमा ! कर्य