________________
*
कीस न लज्जइ, एस सयं चैवमेव पभणंतो । जं नु कुसीले एते, दिट्ठीए बी न दट्ठवे ॥ ५ ॥ ' साहुणो त्ति जाव न एव इयं बागरे, ताव इंगियागारकुसलेण मुणियं नाइलेणं, जहा णं अलियकसाइओ एस मणागं सुमती ता किमहं पडिभणामिति चिंतिउँ समाढत्तो । जहा-' कज्जेण विण अकंडे, एस पकुविओ हु ताव संचिट्ठे । संपइ अणुणिज्जंतो, न याणिमो किं व बहु मण्णे ॥ १ ॥ ता किं अणुणेमि मिणं, उदाहु बोलउ खणद्धतालं वा । जेणुवसपियकसाओ, पडिवज्जइ तं तहा सर्व्व ॥ २ ॥ अहवा पत्थावमिण, एयस्स बि संसयं अवहरेमि । एस न याणइ भद्दं, पावविसेसं न परिकहियं ॥ ३ ॥ वि चिंतेऊण भणिउमाढत्तो- 'नो देमि तुज्झ दोसं, न यावि कालस्स देमि दोसमईं । जं हियबुद्धीइ सहोयरा वि भणिया पकुर्व्वति ॥ १ ॥ जीवाणं चिय इत्थं, दोसं कम्मट्ठजालकिसियाणं । चउगइनिप्फिडियाणं, हिओवएसं न बुज्झंति ॥ २ ॥ घणरागदौसकुग्गह- मोहमिच्छत्तखवलिअमणाणं । भाइ विसं तालउर्ड, हिओवरसाइ मन्नति ॥ ३ ॥ एवमायनिऊण तओ मणियं सुमहणा जहा- तुमं चैव सचवाई भणसु एयाई, नवरि न जुत्तमेयं जं साहूणं अवण्णवार्य भासिज्जइ, अन्नं च किं न पिच्छसि एएसिं महाणुभागाणं चेट्ठियं-छट्टट्ठमदसमदुवालसममासखवणाइहिं आहारगहणं गिम्हायावणट्टाणवीरासणडकुडुयासणादिनाणाभिग्गहधारणेण उक्तिवाणुचरणेणं च सुकं चम्ममंससोणियं ति ? महाडवासगो सि तुमं ! महाभासासमिविदिया तए ! जेणेरिसगुणोवउत्ताणंपि महाणुभागाणं साहूणं कुसील चि नाम संकप्पियं ति । तओ भणियं नाइलेणं जहा- मा वच्छ ! तुमं एतेण परितोसम्मुवयासि, जहा अहियं अलीयाचारेणं परिमुसिओ अकामनिज्जराए बि किंचि कम्मक्रवयं भवइ, किं पुण जं बालतवेष्ण, ता एते बालतवस्सिणो दट्ठवा, जओ णं किं किंची उस्सुतं मग्गयातिरितमेतेसिं पदी -