________________
वृत्तिः
लोकनोया । अत्र चाजापालकशीतोष्णजम्बृपातनोपलक्षिता लौकिकी रोहायाः कथा, तद्यथा--रोहा नाम परिवायगा तीए अयापालगो दिट्ठो, सो तीए अभिरुइओ, तोए चिंतिय-विनाणं से परिक्खामि, सो य तया जंबूतरुवरारूढो, तीए फलाणि पणइओ, तेण भण्णइ-किं उपहाणि देमि उदाहु सीयलागि ति । तोए भण्णइ उहाणि, तओ तेण धूलोए उरि पाडियाणि भणिया खाहि ति, तीए फुसिउ धूलि अवगेउ खाइयाणि, पच्छा सा भगति-कह भणसि उम्हाणि ? तेण भगइ जं उण्हयं होइ तं फुसिउँ सीयलीकज्जइ, सा तुट्ठा, पच्छा भणइ माइट्ठाणेणं कंटओ मे लग्गो त्ति, सो उद्धरिउमारतो, तीए सणियं सहसियं, सोवि तुसिणीओ कंटगं पलोइत्ता भणइ न दीसइ कंटगोत्ति । तीए नस्स पाहो दिण्हा, एवं सो कइअवकंटगोद्धरणेणं तोए खलीको । एवं साहुगो वि एवंविहा दोसा उप्पजीत ॥४॥ किं च-मिच्छते उड्डाहो, विराहणा फासभावसंबंधो । पडिगमणादी दोसा, भुत्तमभुत्ते य णेयत्वा ॥५॥ मिथ्यात्वं नाम निर्ग्रन्थ्याः कण्टकमुद्धरन्तं दृष्ट्वा लोको ब्रूयात् यथावादिनस्तथाकारिणोऽमी न भवन्ति, उड्डाहो वा भवेत् अहो यदेवमियं पादे गृहोता तन्नूनमन्यदाऽप्येतयाः सात्यं भविष्यति, विराधना वा संयमस्य भवति, कथमित्याह-सर्शतः-शरोरसंस्पर्शेगोभयोरपि भावसम्बन्धो भवति, ततो भुक्तभोगिनोरभुक्तभोगिनोर्वा तयोः प्रतिगमनादयो दोषा ज्ञातव्याः॥५॥ अथ मिथ्यात्वपदं भावयति-दितु संका भोइय-याडिगणातोयगामबहियाए । चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुर्ग च ॥ ६॥ तस्याः कण्टकमुद्धरन् केनचित् दृष्टः तस्य शङ्का किं मन्ये मैथुनार्थमिति लक्षणा यदि भवेत् तदा चतुर्लघु, भोजिकाया:-भार्यायाः कयने चतुर्गुरु, घाटिको-मित्रं तस्य निवेदने षड्लघु, ज्ञातिज्ञापने षड्गुरु, ग्रामाद् बहिः कयने- छेदः, मूलादित्रयं पुनरित्यं मन्तव्यम् ॥६॥ आरक्खियपुरि साण,