SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥१२७॥ तम्हा सम्मं निहालेडं, गच्छं सम्मग्गपट्ठियं । वसिज्ज पक्खमासं वा, जावज्जीवं तु गोयमा ॥ १०५ ॥ व्याख्या- ' तम्हा० ' यस्मात् सद्गच्छः संसारोच्छेदकारी, असद्गच्छथ संसारवर्द्धकः, तस्मात् सम्यग्निभालय - सम्यग् विलोक्य, गच्छं-गणं सन्मार्गप्रस्थितं, तत्र पक्षं वा मासं वा ऊपलक्षणत्वात् मासद्वयादिकं वा यावज्जीवं वा, तुरपि विकल्पार्थ एव, सेन्मुनिः । हे गौतम ! इति । अनुष्टुप् छन्दः ॥ १०५ ॥ अथैकाकिना क्षुल्लादिनोपाश्रयरक्षणमाश्रित्य साधुस्वरूपाधिकाराऽवशेष दर्शयति खुड्डो वा अहवा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा तत्थ भासिमो ॥१०६ ॥ व्याख्या- ' खुड्डो' इत्यादि, यत्र गणे क्षुल्लो वा बाल्यतिरथवा शैक्षो नवदीक्षित एकाकी उपाश्रयं रक्षेत्, तरुणो वा एकाकी साधुर्यत्रोपाश्रयं रक्षेत्, अत्रानुक्तास्यापि गौतमामन्त्रणस्य गम्यमानत्वात् हे गौतम! तत्र गच्छे का मेरा ? -का मर्यादा ? न काचिदपीत्यर्थः । इति वयं भाषामहे । एकाकिल्लादेः वसतिरक्षणे बहुदोषोत्पत्तेः तथाहि - " एगो खुड्डो रमइ, रममाणस्स अण्णे धुत्ताइया उबहिं हरंति, वालं वा भोलविऊण अण्णत्थ गच्छन्ति । वसहीए वा कयाइ बलमाणाए खुड्डो वत्था इ गहणत्थं पविसति, सप्पो वा डसइ, नट्टाइपेच्छणत्थं वा गच्छिज्जा, एवमाइ बहु एगागिणि वाले दोसा । सेहोवि पुगागी कयाइ सघरं गच्छेज्जा, अन्नत्थ वा गच्छेज्जा, अम्मापियरो अण्णो वा स्याणो कयाइ मिलिज्जा, सिणेहेणं रोएज्जा, भासासमिई जिज्जा, ऊड्डा वा करिज्जा, एवमाई बहू सेहे दोसा । तरुणो वि एगागी कयाइ मोहोदएण हत्थकम्मं करिज्जा, अंगादाणं mekeech चिः ||॥१२७॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy