SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ शिक्षारहितत्वेन यथा लोके' भिचवाहण 'त्तिं भृत्याश्च - सेवका वाहनानि च - हस्त्यश्ववृषभमहिषादीनि इतिद्वन्द्वे भृत्यवाहनानि, तथा विनेया गुरूणां प्रतिपृच्छाभिः कार्यं कार्य प्रतिपृच्छा प्रतिपृच्छा ताभिः चोयण 'त्ति प्राकृतत्वाद्विभक्तिलोपः चोदनाभिव विनेति शेषः स्वेच्छाचारिणो भवन्तीत्यर्थः । यस्मात्स्वेच्छाचारिणो भवन्ति, 'तम्हा उ ' त्ति तस्मादेव कारणात्मति पृच्छामि वोदनाभिवाचार्यो विनेयान् सदा सर्वकालं ' भयइ 'ति भजते सत्यापयति शिक्षयतीत्यर्थः । गाथाछन्दः ॥ ३८ ॥ " अथ नोदनाया अकर्षुः फलं दर्शयन्नाह - जो उ पमायदोसेणं, आलस्सेणं तहेव य । सीसवग्गं न चोएइ, तेण आणा विराहिया ॥ ३९॥ व्याख्या - यो गणी तुशब्दादुपाध्यायादिः प्रमाददोषेण प्रमादरूपो यो दोषस्तेन आलस्येन तथैव च 'चकारादुशेष महादिभिश्व उक्तं च- " आलस्स १ मोह २ वन्ना ३, थंभा ४ कोहा ५ पमाय ६ किविणत्ता ७ । भय ८ सोगा ९ अन्नाणा १०, नक्वेक ११ कुऊहला १२ रमणा १३ ॥ १ ॥ " एतैर्हेतुभिः शिष्यवर्ग अन्तेवासिवृन्दं म मेरयतिः मोक्षानु इन शेष:, तेनाचार्येणोपाध्यायेन वा 'आइ (भ) "त्ति : जिनाहा- विराधिता - खण्डितेत्यर्थः । अनुष्टुप्छन्दः ॥ ३९ ॥ अथ गुरुलक्षणमुपसंहरन् गच्छलक्षणं च विवक्षुराह संवेणं मए सोम, वन्नियं गुरुलक्खणं । गच्छस्स लक्खणं धीर, संखेवेणं निसामय ॥ ४० ॥ व्याख्या – सङ्क्षेपेण- विस्तराभावेन मया हे सौम्य ! हे गौतम! वर्णितं प्ररूपितमित्यर्थः गृणाति वदति तत्त्वमिति गुरु FACE
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy