________________
गच्छा
चार
॥५५॥
XXXNN
नावश्यकमिति । 'कम्मे 'ति तत्र क्रियते इति कर्म्म काष्ठे कर्म्म काष्ठकर्म्म काष्ठनिष्कुट्टितरूपकमित्यर्थः १, चित्रकर्म-चित्रलिखितरूपकं २, पोतं - वस्त्रमित्यर्थः, तत्र कर्म तत्पल्लवनिष्पन्नं ढीउल्लियारूपमित्यर्थः, अथवा पोत्थं-पुस्तकं ३, लेप्यरूपकं ४, ग्रन्थिमं कौशलातिशयाद् ग्रन्थिसमुदाय निष्पादितरूपकं ५, वे० पुष्पवेष्टनक्रमेण निष्पन्नरूपकं एकं द्वयादीनि वा वस्त्राणि वेष्टयन् कचिद्रूपमुत्थापयति तद्वेष्टिमं ६, पूरिमं भरिमं पित्तलादिमयप्रतिमावत् ७, सङ्घातिमं - वस्त्रादिखण्डसङ्घातनिष्पन्नं कङ्चुकवत् ८, अक्षः - चन्दनकः ९, वराटकः - कपर्दकः १०, अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते, एतेषु काष्ठकर्म्मादिष्वावश्यक क्रियां कुर्वन् एकादिसाध्वादयः सद्भावस्थापनया असद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकं तत्र काष्ठकर्मादिवाकारवती सद्भाव स्थापना साध्वाद्याकारस्य तत्र सद्भावात् । अक्षादिषु त्वनाकारवती असद्भावस्थापना साध्याद्याकारस्य तत्रासद्भावात् । " नाम ठेवणाणं को पइविसेसो ? नामं आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा हवेज्जा से तं ठेवणावस्सयं २ | से किं तं दद्दावस्सयं ? दद्दावरसयं दुविहं पं० तं० आगमओ य १ नोआगमओ य २ । " आगमत आगममा
१ | " से किं तं आगमओ दवावस्सयं ? २ जस्स णं आवस्सए त्ति पयं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणञ्चक्खरं अवाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंटो विप्पमुकं गुरुवायणोवयं से णं तत्थ वायणाए पुच्छणाए परियहणाए धम्मकहाए नो अणुप्पेहाए, कम्हा ? अणुवओोगो दवमितिकट्टु । णेगमस्स णं एगो अणुवउत्तो आगमओ एवं दद्यात्रस्सयं, दोन्नि अणुवत्ता आगमओ दोन्नि दद्दावस्सयाइँ, तिन्नि अणुवउत्ता आगमओ तिन्नि दवावस्सयाईं, एवं जावइया अणुवत्ता आगमओ तावइयाई दवावस्सयाई १ । एव
C
वृत्तिः
॥५५॥