________________
॥ श्रीगच्छाचारप्रकीर्णकम् ॥
मऊ महावीरं, तियसिंदनमंसि महानागं । गलायारं किंची, उद्धरिमो सुसमुद्दा ॥ १ ॥ अत्थेगे गोअमा ! पाणी, जे उम्मगपट्ठिए । गम्मि संवसित्ता णं, जमई जवपरंपरं ॥ २ ॥
जाम दिए पक्खं, मासं सवारं पि वा । सम्मग्गपट्ठिए गडे, संवसमाणस्स गोमा ! ॥ ३ ॥ लीला समापस्स, निरुद्वाहस्स वीमणं । पिक्खविक्खर अन्नेसिं, महाणुजागा साहु ॥ ४ ॥ उङ्गमं सव्वथामेसु, घोरवीरतवाइथं । लङ्गं संकं यइकम्म, तस्स वीरित्रं समुहले ॥ ५ ॥
त्वा महावीरं त्रिदशेन्द्रनमस्थितं महाभागम् । गच्छाचारं किञ्चिदुद्धरामः श्रुतसमुद्रात् ॥ १ ॥ सन्त्येके गौतम ! प्राणिनः ये उन्मार्गप्रतिष्टिते । गच्छे संवसित्वा भ्रमन्ति भवपरम्पराम् || २ || 3 यामार्द्ध यामं दिनं पक्षं सं संवत्सरमपि वा । सन्मार्गमस्थिते गच्छे, सवसमानस्य गौतम ! ॥ ३ ॥ ४ लीलालसायमानस्य, निरुत्साहस्य विमनस्कस्य । पश्यतः अन्येषां महानुभागानां साधूनाम् ॥ ४ ॥ उद्यमं सर्वस्थामेषु, घोरवीरतपादिकं । लज्जां शङ्कामतिक्रम्य, तस्य वीय समुच्छलेत् ॥ ५ ॥ ६
५