SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ PELAPAPE रणाभिप्रायेण आवश्यक पदाभिधेयं शास्त्रं, आघ० गुरोः सकाशादा गृहीतम्, पन्न० सामान्यतो विनेयेभ्यः कथितम्, परू० तेभ्य एव सूत्रार्थकथनतः, 'दंसिअं' प्रत्युपेक्षणादिक्रियादर्शनतः, इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते इत्येवं विनेयेभ्यः प्रकटितमिति भावः, निर्द० कथञ्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितं, उवदं० सकलनययुक्तिभिः, अत्रातीतपर्यायानुवृत्त्यभ्युपगमपरनयाऽनुवृत्त्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकम् शय्यादिगतं तच्छरीरं स्यात् । यद्यत्रार्थे कश्चिद् दृष्टान्तः स्यादिति विकल्प्य पृच्छति यथा कोऽत्र दृष्टान्तः ? इति पृष्टे सत्याह-यथा अयं मधुकुम्भ आसीदित्यादि, एतदुक्तं भवति यथा मधुनि घृते वा प्रक्षिप्यापनीते तदाधारपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भोऽयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्त्तते, तथाऽऽवश्यककारणत्व पर्यायेऽतिक्रान्तेऽप्यतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यते इति भावः १ । “ से किं तं भविसरीरदवावस्सय ? २ जे जीवे जोणीजम्मणनिक्खते इमेणं चैव आत्तएणं सरीरसमुस्सएणं जिणोवइद्वेणं भावेणं आवस्सएति पयं से काले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिहंतो ? अयं घयकुंभे भविस्सइ अयं महुकुंभे भविस्सर, से तं भवियसरीरदवावस्सयं २ | से किं तं जाणगसरीरभवियसरीरवइरित्तं दवावस्सयं ? २ तिविहं पं० तं० लोइयं १ कुप्पावयणियं २ लोउत्तरियं ३ | से किं तं लोइयं दव्वावस्सयं ? २ जे इमे राईसरतलवरमार्ड बियकोडंबियइन्भसेट्ठिसेणावइसत्यवाह भइओ कल पाउपभायाए रयणीए सुविमलाए फुल्लुप्पलकमल कोमलुम्मिलियंमि अहपंडुरे पहाए रत्तासोगप्पगास किंसुयसुयमुहगुंजद्धरागसरिसे कमलागरनलिणिसंडबोहए उट्ठियंमि सूरे सहस्सरस्सिंमि दिणयरे तेयसा जलते मुहधोयणदंत पक्खालणफणिहसिद्धत्थयहरियालिया अद्दागधूवपुप्फमल्लगंधर्तबोलवत्थमाझ्याई दवावस्सयाई करेन्ति, २ तओ पच्छा रायकुलं वा देवकुलं E
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy