________________
FOLLAP
कामभोगे जहोवइ संपुन्नं संजमं काऊण गोयमा ! से णं सुमइ जीवो परिनिव्वुडिज्जा । तहा य-जे भिक्खू वा भिक्खुणी वा सो वा सड़ो वा परपासंडीणं पसंसं करिज्जा, जे आ विणं निन्हगाणं पसं करिज्जा, जेणं निन्हगाणं अणुकूलं भासिज्जा, जेणं निन्हगाणं आययणं पवेसिज्जा, जेणं निन्हगाणं गंथसत्यपयक्खरं वा परूविज्जा, जेणं निन्हगाणं संतीए का किलेसाइए तवे वा संजमे वा नाणे वा विन्नाणे वा सूए वा पंडिचे वा अभिमुहमुद्धपरिसामज्झगए सिलाज्जा, सेय णं परमाहम्मिएसुं उवरज्जेज्जा जहा सुमई, इत्यादिभावना श्रीमहानिशीथचतुर्थाध्ययनादेवावसेया । से भयवं ! सो उण नाइलसडो कहिं समुप्पन्नो ? गोयमा ! सिद्धीए । से भयवं ! कहं ? गो० ! तेण महाभागेण तेसिं कुसीलाणं नियट्टिऊण तीए चैव बहुसावयतरुडसंकुलाए घोरकंताराए अडवीए सडपावकलिमलकलंक विप्पमुकं तित्थयरवयणं परमहियं सुदुल्लाहं भवरवि इति कलिऊण अचंतविसुद्धासएण पासुद्देसंमि निप्पडिकम्मं निरायारं पडिवनं पायवोवगममणसणं ति, अन्नया तेणेत्र पसे णं विहरमाणो समागओ तित्थयरो अरिट्ठनेमी (ग्रं० २०००) तस्स य अणुग्गहट्ठाए, तेण य अचलिअसत्तो भइसत्तो त्ति काऊण, उत्तमट्टसाहणी कया साइसया देणा तमायन्नमाणो सजलजलहरनिनायदेवदुंदुहीनिग्घोस तित्थयरभारई सुहज्झवसायपरो आरूढो खवगसेणीए अवुल्वकरणेणं अंतगडकेवली जाओ, एएण अद्वेणं एवं बुच्चइ जहा णं गोयमा ! सिद्धए । तेण गोयमा कुसीलसंसग्गीए विप्पहियाए एवइयं अंतरं भवति इति सुमतिसम्बन्ध इति । विषमाक्षरेति गाथाछन्दः || ४९ || अथ गच्छस्यागच्छत्वं स्यात् तथाह
पजलंति जत्थं धगधग धगस्त गुरुणा वि चोइए सीसा ।