Book Title: Jyotirvignan Shabda Kosh Author(s): Surkant Jha Publisher: Chaukhambha Krishnadas Academy Catalog link: https://jainqq.org/explore/020421/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PanRDj2nE kRSNadAsa saMskRta sIrIja 220 ghaTavibhu dhanadhAtu janayati kandana alAta pya alAta asurI ilAbhava lb) kiraNa amatasodara amarAz2a aruNaja bllokje surakAntasaMkalitaH A linal mAraNa amRtasodara amarArya jyotirvijJAnazabdakoSaH na ghaTavibha dhanadhAtu met haken jana ghaTavibhu ghanadhAtu janA dana ghaTavibhu dhanadhAtu janayati alAta asurI ilAbhava araNya alAta asurI ilAbhava ka lekhana evaM sampAdana DaoN. surakAnta jhA / jyautiSazAstrAcArya sAkacara kavalagraha . pATana ghaTavibhu ghanadhAtu janayAta va kAmakalA kundana b lebe caukhambA praakAda kaNAdAya HABITA (ALLUNNA vArANasI caukhambA kRSNadAsa akAdamI, vArANasI For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kRSNadAsa saMskRta sIrIja 220 *** surakAntasaMkalitaH jyotirvijJAnazabdakoSaH lekhana evaM sampAdana DaoN0 surakAnta jhA jyotiSazAstrAcArya zikSAzAstrI cakravartI (Ph. D.) caukhambA kRSNadAsa akAdamI / Shi vArANasI Acharya Shri Kailassagarsuri Gyanmandir caukhambA kRSNadAsa akAdamI, vArANasI For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakAzaka : caukhambA kRSNadAsa akAdamI, vArANasI mudraka : caukhambA presa, vArANasI saMskaraNa : prathama, vi0saM0 2065, san 2009 ISBN: 978-81-213-0259-8 (c) caukhambA kRSNadAsa akAdamA ke0 37/118, gopAla mandira lena golaghara (maidAgina) ke pAsa po0 bA0 naM0 1118, vArANasI-221001 (bhArata) phona : (0542) 2335020 aparaM ca prAptisthAnam caukhambA saMskRta sIrIja Aphisa ke0 37/99, gopAla mandira lena golaghara (maidAgina) ke pAsa po0 bA0 naM0 1008, vArANasI-221001 (bhArata) mora.(Aphisa) (0542) 2333458 (AvAsa) (0542) 2335020, 2334032 Fax : 0542 - 2333458 e-mail : cssoffice@satyam.net.in For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / / shriiH|| prAkkathanam zaGkarAdigurutrayaM gaNapatiM pIThatrayambhairavam / siddhaughaM baTukatrayampadayugaM dUtIkramaM maNDalam / / vIrAn vyaSTacatuSka SaSTinavakaM vIrAvalIpaJcakam / zrImanmAlinimantrarAja sahitaM vande gurormaNDalam / / tatra bhavatAM suviditamevaitat yat jagati janimatAmeka eva vedaH zreyomArgapradarzakaH / yato janai manyante _ 'yadihAsti tadanyatra yatnehAsti na tad kvacit' arthAt yadvede nAsti, tadanyatro'pi nahyeva bhvitumrhti| tasya vedasya SaDaGgabhUtAni zikSA-kalpa-zabda-jyautiSa-nirUkta-cchandaH zAstrANi saMdRzyante / yathA zikSA kalpo vyAkaraNaM niruktaM chandastaM ca yH| jyautiSAmAyanaJceti vedAGgAni SaDaiva tu|| tathA ca bhAskarAcArya:zabdazAstraM mukhaM jyautiSaM cakSuSi zrautramuktaM nirUktaM ca kalpa: karau / yA tu zikSA'sya vedasya sA nAsikA pAdapadmadvayaM chanda AdyairbudhaiH / / ityanena teSu SaDaGgeSu jyautizAstrasya parigaNanaM vrtte| tatra tasya zAstrAsyAnena mahattvaM sNlkssyte| yathA ca bhAskara:-- vedAstAvadyajJakarmapravRttA yajJAH proktAste tu kAlAzrayeNa / zAstrAdasmAt kAlabodho yataH syAd vedAGgatvaM jyotiSasyoktamasmAt / / api cAha nArada: vedasya nirmalaM cakSujyoti:zAstramakalmaSam / vinaitadakhilaM karma zrautaM smArtaM na siddhyati / / evamanena siddhyate yaj jyautiSazAstraM vinA lokAnAM laukikaM vaidikaM smArtaJca kimapi karma na saaphlymupyaati| yato'smAn vedo yajJaM prati prvrtyti| suSThukAle kRtameva karma sAphalyamakAle vaiphalyaM prayAtIti kAlajJAnaM jyauti:zAstrAdeva jAyate'nenAsya For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vedAGgatvaM sArthakaM bhavati / SaDaGgeSu jyoti:zAstrasya mukhyatvamapi bhAskareNa nigditm| yathA vedacakSuH kiledaM smRtaM jyotiSaM mukhyatA cAGgamadhye'sya tenocyte| saMyuto'pItaraiH karNanAsAdibhizcakSuSAGgena hIno na kiJcid krH|| uktakathanAt pUrvameva lagadheNa vedAGgebhyo jyoti:zAstrasya variSThatA pratipAditA vrtte| yathA yathAzikhA mayUrANAM nAgAnAM maNayo ythaa| tadvad vedAGgazAstrANAM jyotiSaM mUrdhni vrtte|| ato'nenedaM siddhaM yad vedAGgeSu jyotiSazAstrasya sarvAtizAyi zreSThatvaM vrtte| evaM 'daivAdhInaM jagat sarvam' iti tathA 'grahAste devatAMzakA:' iti vacanasvarazAt sakalaM jagad grhaadhiinmevaasti| vastuto ravikiraNasaMyogavazAdeva sakalaM jagajjAtaM caramacaraJca jIvanaM sthairya ca pratyahaM trikAlaM vahati' ityanenaiva lokai: rviruupaasyte| teSAM kha-khecara-bhU-bhUdhara-tridazadAnava-mAnavAnAM sthitamiti-gatijJAnaM jyotiSazAstramantarA na kevalaM durghttmsmbhvmpysti| yathA nahi netraM vinA kiJcidapi jano nirApadaM svIyamabhilaSitaM padaM gantuM zakyate tathA jyotiSazAstraM (netraM) vinA jagata: zreyomArgaH kathamapi na smbhvtiiti|| evamanyazAstrasandehAspadamapratyakSaJca, paraJca jyauti:zAstraM pratyakSaM yuktiyuktaJcAdha:sthakathanenedaM prakaTayati apratyakSANi zAstrANi vivAdasteSu kevlm| pratyakSaM jyotiSa zAstraM candrA'auM yatra saakssinnau|| atha kAzyapavacanAdaSTAdazarSaya: jyautizAstrapravartakAH santi / sUryo pitAmaho vyAso vaziSTho'triH parAzaraH / kazyapo nArado gargo marIcirmanuraGgirAH / / lomaza:polizazcaiva cyavano yavano bhRguH / zaunako'STAdazAzcaite jyoti:zAstrapravartakAH / / tathA sUryasiddhAntavacanAcca divyaM cakSurgrahANAM darzitaM jJAnamuttamam / vijJAyArkAdilokeSu sthAnaM prApnoti zAsvatam / / For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir api gargavacanAcca jyotizcakre tu lokasya sarvasyoktaM shubhaashubhm| jyotirjJAnaM tu yo veda sa yAti prmaanggtim|| api vArAhamihiravacanAcca na sAmvatsarapAThI ca narake pripcyte| brahmaloka pratiSThAM ca labhate daivcintkH|| atazca spaSTaM yajjyauti:zAstrasya prayojanaM na kevalamevAdhyayanAdhyApanAvazyakatA'pitu paramArtha buddhyaa'pi| evaM ca sakalAtmano jagatriyantuH savituH sthitimiti gati pratipAdakatvAdidaM zAstraM darzanazAstramapyasti' iti kathane na kAcid vishessoktiH| evazcAsya jyoti:zAstrasya pramukhAGgAni trayAnyuktAni nAradeNa ca "siddhAnta-saMhitA-horArUpaM skandhatrayAtmakam' tathA cAha vArAhaH jyoti:zAstramanekabhedaviSayaM skandhatrayAdhiSThitaM tatkAtsnyopanayasya nAma munibhiH saGkIrtyate sNhitaa| skandhe'smin gaNitena yA grahagatistantrAbhidhAnastvasau horA'nyo'Ggavinizcayazca kathitaH skandhastRtIyo'paraH / / tatra tAvat saMhitAbhAge sthala-jala-gaganajAtavividhaprAkRtikalakSaNena phalAdezakArakagranthAsteSu saMhitAviSayapratipAdakagrantheSu kevalaM vArAhamihirasyaikasyaiva kRtasya bRhatsaMhitAbhidhasya idAnIM loke samupalabdhiH prcaarshcaasti| anyAH saMhitAluptaprAyAH snti| siddhAntabhAge ca sUryasiddhAnta-brahmasphuTasiddhAnta-siddhAntazekhara-siddhAntaziromaNisiddhAntatattvaviveka-AryabhaTIyamiti siddhAntagranthasya pracAro vrttte| horAbhAge tvapi dvitrA eva mUlagranthAH pracalitAH taditarAstu idAnIntanAH saGkalitAH samaviSayakA eva bhinnabhinna nAmnA dRssttipthmaayaanti| prAyo jyoti:zAstrasya prAcInArSagranthAH hatabhAgyavazAdasmin bhArate samAgate mugalasAmprajye niyantritA bahuza: luptA bbhuuvuH| daivavazAttatkAle teSAM kuTilakaTAkSairvaJcitA ye kecana granthA hatabhAgyAnAmasmAkaM nynpthmupyaanti| te ca yavanA asmAkamArSagranthAnAM yathAvasaraM sAraM saGkalayya svabhASAbaddhAn grnthaanrcyn| yad vArAhamihirasya bRhajjAtakasya For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (iv) nIlakaNThAcAryasya tAjikanIlakaNThI nAmakasya ca granthadarzanena spssttiiyte| apare'pi kecana granthA idRzA vrtnte| . evaM mugalasAmrAjyasyAnantaramAGgalAnAM sAmrAjye ye kecidurvaritA asmAkamArSagranthA bhAratIyAnAM mandabhAgyairanAdRtAH zanaiH zanaiH yuurpiiydeshmgcchn| tatrApi ca bhArate'rvAcInavinirmitA: pauruSA eva granthA dRSTipathamAgacchanti, te ca pauruSA: granthAH paJcadazazatAbdAbhyantarakAlInA eva snti| yata AryabhaTa: (397zakAbdakAlIna:) prthmaacaaryo'sti| imA: sarvA vArtA AryabhaTakadAryabhaTIyam vArAhamihirasya paJcasiddhAntikAdigranthANAmAloDanenApi samyaktayA jnyaaynte| evaJca bhAskarAcAryakathanena yata: jyauti:zAstramAgamAdezamasti, yathA 'jyauti:zAstraphalaM purANagaNakairAdeza ityucyate' tathA ca vArAhamihirakathanena jyauti:zAstrAd pUrvajanmArjitakarmaphalaM vyaJjayati, yathA-- yadupacitamanyajanmani zubhAzubhaM tasya karmaNaH pngktim| vyaJjayati zAstrametat tamasi dravyANi dIpa iv|| athAnena jyoti:zAstrasya phalAdezakaraNameva mukhyaprayojanaM siddhyti| tatra ca phalAdezajJAnArthaM horAskandhasya pauruSagrantheSu sarvaprathamo bRhjjaatksyaavirbhaavo'bhvt| grantho'yaJca prAcInArSa horAgranthasArabhUtastatsammatazcAdhunika sakalapauruSagranthAnAM jnko'bhignnyte| asya grantharatnasyAvirbhAvako vaaraahmihirH| tathA caitasyaiva granthasya sArabhUtaM laghujAtakAkhyaM tatkRtamevAtIva manoharaM jAtakavidAmupakRtyai viraajte| itaH paraM kiyanto jAtakaviSayakagranthAH kiyadbhyo granthebhyaH prAkaraNikavAkyAni saGkalayya tttdaavirbhaavkairaavisskRtaaH| yathA ca zrIpatipaddhati:-zrIpatinA, sArAvalI-kalyANavarmaNA, sarvArthacintAmaNi-veGkaTezeNa, jAtakAdeza:guNAkareNa, horAratna-balabhadreNa, mAnasAgarI, jAtakAbharaNam, jAtakatattvam, mantrezvarasya phaladIpikA baidyanAthasya jAtakapArijAta ityAdayo'neke granthA vividhaviSayavibhUSitA: smuplbhynte| evaM teSu tAvadekA jAtakasambandhikA yAvad viSayopayuktA 'sArAvalI' yato nAmAnurUpaguNo'to'dhyApakairadhyetRbhizcAdhunA prAya smaadriyte| etad granthAdau vistarakRtAni munibhiH parihatya purAtanAni shaastraanni| horAtantraM racitaM varAhamihireNa sNkssepaat|| For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (V) iti vacanena siddhyati yat kalyANavarmakRta 'sArAvalI' prAcInArSagranthANAM sArabhAgaM saGgrahyApi ca bRhajjAtakayavanAdiracitazAstraprabhRtikA ye pauruSajAtakagranthAsteSAM sArabhUtavAkyAni saGkalayya rcyaamaas| yathA granthe'smin granthakAraH kathayati "sakalamasAraM tyaktvA tebhya: sAraM smudhriyte||" vastutastu sAmpratika paurUSajAtaka granthesu bRhajjAtakasya mUlabhUtA eva kiyantA: zlokA dRshynte| evameva bRhajjAtakamiva saMhitAskandhasya bRhatsaMhitA granthasya, yasyA paranAma 'vArAhI saMhitA''sti, sAmpratike loke'timahattvamabhidRzyata iti| evamprakAreNa bhAratIyajyotirvijJAnasyAtivistRtaM kSetraM dRSTvA tathA RgvedakAlatazcAdyAvadhiM yAvad triskandhAtmakeSu bhAratIyajyotiSasAhityeSu samprayuktAnAM vyavahatAnAM ca vibhidyAtsrotAdA''gatAnAM zabdAnAM samyajjJAnAya teSAmadhyayanAdhyApanayosteSAM prAyogika svarUpasya cApi saralIkaraNAya caikasya zabdakoSasya dIrghakAlenApekSA vrtte| tasyA''pUrtyarthamevAyaM koSagrantho bhavati sevAyAM prstuto'sti| granthe'smin navadaza sargAH snti| yathA- 'paJcAGgasargaH, kAlasargaH, parvasarga................' iti| yeSAM parijJAnaM granthadarzanena spaSTatayA tu sambhavatyeva, sahaiva zabdakoSasyAnyAnyAnAM vizeSatAyA api samyag jJAnaM bhvti| parama vizvAso mApasti yat sarvebhyaH starebhyaH pAThakebhyo grantho'yamavazyameva samupayogayogya: saMgrahaNIyazca bhvissyti| iti|| tatra yAvadadhyayanAdhyApane kAThinyaJcAvalokayadbhiH vArANaseya 'caukhambA saMskRta sIrIja' nAmakasya saMsthAnasyAdhyakSa zreSThivara mahodayaiH muhurabhyarthitazcAhametad prastutasya jyotirvijJAnazabdakoSasya zabdasaGkalane lekhaneprakAzanakArye ca prvRtto'bhvm| tadasmin puNyAtmake jagadupakRtikArye vizvanAthAnukampayA paramAlpadhiyA'pi mayA tvaritameva nirbAdhaM sAphalyamavAptamiti gurupadAnukampaiva biijm| yadyanena janAnAM kiJcidapi lAbho'bhaviSyat tadA mama zramaM sArthakaM smptsyte| pramAdavazAt yantrAdivazAd vA yA azuddhayaH saJjAtA vidvadbhiH saMzodhayitvA paThanIyA: suucniiyaashc| etadarthamapi sarveSAM kRtajJatA jnyaapyaami| vArANasI ananta caturdazI-samvat 2065 kalisamvat-5109 viduSAmAzravaH surakAnta jhA For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20-25 jyotirvijJAnazabdakoSasthasargasUcI sargaH pRSThAGkAH 1. paJcAGgasargaH 1-10 2. kAlasargaH 11-20 3. parvasargaH 4. rAzisargaH 25-29 5. grahasargaH 29-58 6. mAnasargaH 58-70 7. gaNanAsargaH 70-96 8. grahagaNitasargaH 96-121 * 9. bhAvAdisargaH 121-131 10. muhUrtAdisargaH 131-140 11. AyurdAyAdisargaH 140-144 12. dRSTyAdisargaH 145-168 13. dhAtusargaH 168-197 14. devasargaH 197-233 15. digsargaH 233-236 16. dikpAlasargaH 236-247 17. purasargaH 247-249 18. prakIrNasargaH 249-258 19. zabdavyutpattisarga:sargaH 259-272 20. jyotirvijJAnazabdakoSasthazabdAnAmakArAdikrameNa zabdAnukramaNikA 237-612 21. jyotirvijJAnazabdakoSastha saMkSiptazabdAnAM spaSTIkaraNam 613-614 For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||shrii|| surakAntasaMkalitaH jyotirvijJAnazabdakoSaH -Smsex atha paJcAGgasargaH-1 sarvadA sarvakAryeSu nasti teSAmamaGgalam / yeSAM hadistho bhagavAn maGgalAyatanaM hariH / / 1 / / lAbhasteSAM jayasteSAM kutasteSAM parAjayaH / / yeSAmindIvarazyAmo hRdayastho janArdanaH / / 2 / / smRte sakalakalyANabhAjanaM yatra jAyate / puruSaM tamajaM nityaM vrajAmi zaraNaM harim / / 3 / / sarveSArabhyakAryeSu trayastribhuvanezvaraH / devA dizantu naH siddhiM brahmezAnajanArdanAH / / 4 // vighnadhvAnta nivAraNaika taraNiM kRtsnaiH sadA sevitaM / zrIvighnezapadAravindayugalaM dhyAtvA tathA bhaktitaH svAnte zrIgurupAdapadmayugalaM kalyANakalpadrumaM hyatra jyotizzabdakoSaM saMprakurute surkAntaH tdgrnthtH||5|| paJcAGgaparyAyA:-paJcAGgam, paJjiH, paJjikA, paJjI, tithipatram, tithipatrikA, tithiptrii| paJcAGgAvayavanAmAni-(1) tithi:, (2) vAraH, (3) nakSatram, (4) yogaH, (5) karaNam, cetyetAni paJcAGgasya puJcAvayavAni snti|| taduktaM tithirvArazca nakSatraM yogaH karaNameva ca, paJcAGgasya phalaMzrutvA gaGgAsnAnaphalaM labhed ' iti| api ca-'vAro harati duHsvapnaM nakSatraM paapnaashnm| tithirbhavati gaGgAyA yoga: saagrsnggmH| karaNaM sarvatIrthAni zrUyate yatra paJjikA' iti shbdaarthcintaamnniH|16|2|1| For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 jyotirvijJAnazabdakoSaH tithiparyAyAH - karmavATikA, karmavATI, kalA, tithi: (puM0 strI0) tithI (strii)| tithinAmAni - (1) pratipadA, (2) dvitIyA, (3) tRtIyA, (4) caturthI, (5) paJcamI, (6) SaSThI, (7) saptamI, (8) aSTamI, (9) navamI, (10) dazamI, (11) ekAdazI, (12) dvAdazI, (13) trayodazI, (14) caturdazI, (15) pUrNimA ceti zuklapakSe tithinAmAni / evaM kRSNe'pi / parantu tatra pUrNimAsthAne (30) 'amAvasyA' iti saJjJA jJeyA / zuklapratipadAparyAyAH - agnitithi:, ajAtacandrA, AgneyI, AdimA, AdyA, ekapakSatiH, pakSatiH, pratipat (d) pratipadA, prathamA, sitAsyA / dvitIyAparyAyAH - dvitIyA, dhAtRtithi:, nipakSatiH / tRtIyAparyAyAH - girijAtithiH, gaurItithiH tRtIyA / caturthIparyAyAH - gaNezatithiH, caturthI, lambodaratithiH / paJcamIparyAyAH - ahitithiH, paJcamI, sarpatithiH / SaSThIparyAyAH - kArtikeyatithiH, SaSThI, skandatithiH / saptamIparyAyAH - dinakRttithiH, ravitithiH saptamI / aSTamIparyAyAH - aSTamI, mahezatithiH / navamIparyAyAH - durgAtithiH, navamI / dazamIparyAyAH - antakatithi:, dazamI, yamatithiH / ekAdazIparyAyAH - ekAdazI, vizvedevatithiH / Acharya Shri Kailassagarsuri Gyanmandir dvAdazIparyAyAH - dvAdazI, viSNutithi:, haritithiH / trayodazIparyAyAH - kAmatithiH trayodazI / caturdazIparyAyAH - kaliH, caturdazI, pATUra, zivatithiH / - pUrNimAparyAyAH - candramAtA (tR), cAndrI, dharmmavAsaraH, niraJjanA, pitryA, pUrNamA, pUrNamAsI, pUrNA, pUrNikA, pUrNimA, paurNamAsI, paurNamI / iti / pUrNimAyA bhedau - (1) anumati:, (2) rAkA ceti pUrNimAyA dvau bhedau syAtAm / yatra candraH kalonastatra 'anumatiH / yatra sa paripUrNastatra 'rAkA' jJeyA / kRSNapratipadAparyAyAH - kalonacandrA, kRSNAsyA, bahulamukhA / zeSaparyAyAstu zuklapakSavajjJeyAH / kRSNacaturdazIparyAyAH - bhUtaH, bhUtA, bhUteSTA / zeSaparyAyAstu zuklapakSavajjJeyAH / amAvAsyAparyAyAH - amA, amAmasI, amAmaMsyA, amAvasI, amAvasyA, amAvAsI, amAvAsyA, tithikSayaH, darzaH, pitRtithi, vigatacandratithiH, vidhukSayaH, sUryendusaGgamaH, iti / For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAGgasargaH amAyA bhedau-yadi dRSTacandre sA tadA (1) 'siniivaalii'| naSTacandre tu sA (2) kuhuH, kuhUH, iti amAyA dvau bhedau syaataam| tithisvAminAmAni-(1) agniH, (2) brahmA (an), (3) gaurI, (4) gaNezaH, (5) sarpaH, (6) skandaH, (7) raviH, (8) zivaH, (9) durgAH, (10) yamaH, (11) vizvedevAH (puM0ba0), (12) viSNuH, (13) kAmaH, (14) zivaH, (15) candraH, (30) pitaraH (puM0ba0) (pitaamhaaH)| __ tithibhedAH (1) nandA, (2) bhadrA, (3) jayA, (4) riktA, (5) pUrNA cetyete tithInAM paJcabhedAH syuH| nandAtithinAmAni-pratipadA, SaSThI, ekAdazI iti| bhadrAtithinAmAni-dvitIyA, saptamI, dvAdazI iti| jayAtithinAmAni-tRtIyA, aSTamI, trayodazI iti| riktAtithinAmAni-caturthI, navamI, caturdazI iti| pUrNAtithinAmAni-paJcamI, dazamI, pUrNimA iti| ekayoktyA pUrNimAdarzayoH paryAyAH-nandi-varddhanau, pakSAntau, paJcadazyau (strI0dvi0), parvaNI (an) (na0vi0), yajJakAlau iti| parvamUlaparyAyaH-bhUteSTApaJcadazyoryadantaraM tat 'parvamUlam' iti| parvasandhiparyAyaH----pratipatpaJcadazyoryadantaraM sa: 'parva-sandhiH' iti| pakSamUlaparyAyAH-pakSatiH (strI), pakSatI (strI0), pakSamUlam iti| azubhatithinAmAni-(1) caturthI, (2) navamI, (3) caturdazI, (4) amAvAsyA caitAzcatasro'zubhatithayaH syuH| etA: zubhe vaaH| vAraparyAyAH-avasaraH, ahaH, ahan, dinam, vAraH, vAsaraH, divasa:, velA iti| vAranAmAni-(1) ravivAraH, (2) somavAraH, (3) maGgalavAraH, (4) budhavAraH, (5) guruvAraH, (6) zukravAra: (7) zanivArazcetyete saptavArA: syuH| krUravAranAmAni-(1) raviH, (2) maGgalaH, (3) zanizcaite trayaH krUravArAH syuH| saumyavAranAmAni-(1) somaH, (2) budhaH, (3) guru:, (4) zukrazcaite catvAra: saumyavArA: syuH| krUravAcakazabdAH -azubham, azobhanam, asat, ugram, krUram, duSTam paapm| saumyavAcakazabdAH-zubham, zobhanam, sat, zAMtama, akrUram, puNyam, saumym| nakSatraparyAyAH-uDu (na0) uDu:, (strI0) RkSam, grahaH, candradArAH (puM0ba0), jyotiH (is) (na0) tAram, tArakam, tArakA, tArA, dakSajAH (strI0va0), dAkSAyaNya: (strI0ba), divAbhItam, dhiSNyam, nakSatram, bham, bhAsantaH, bhAsantI (strI0), rAtrijam, rAtridRzyam, sat?, stR? iti| nakSatranAmAni-(1) azvinI, (2) bharaNI, (3) kRttikA, (4) rohiNI, (5) mRgazIrSam, (6) ArdrA, (7) punarvasuH, (8) tiSya: (puSyaH), (9) AzleSA, (10) maghA For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH (11) pUrvAphAlgunI, (12) uttarAphAlgunI(13) hasta: (14) citrA, (15) svAti:, (16) vizAkhA, (17) anurAdhA, (18) jyeSThA (19) mUlam, (20) pUrvASADhA, (21) uttarASADhA, (abhijit) (t) (na0) uttarASADhAyAzcaturthAMzasya zravaNAdicaturdaNDasya ca abhijit iti saMjJA syaat| taduktaM muhuurtcintaamnnoN-'veshv-praantyaaNghrishrutitithibhaagto'bhijitsyaat| iti| (22) zravaNa, (23) ghaniSThA, (24) zatabhiSA, (25) pUrvAbhAdrapadA, (26) uttarAbhAdrapadA, (27) revatI, cetyetAni saptaviMzatinakSatrANi syuH| tatrAbhijit gaNanayASTAviMzati nakSatrANi bhvnti| saliGganakSatranAmAni-azvinyau (strii0vi0),| bharaNyaH (strI0ba0) kvacitta bharaNi (na0), kRttikA (strI0ba0), kRttikA (strI0), rohiNI (strI0), mRgazira: (asa) (na0), mRgazira: (puM0) mRgaziraH (as) (strI0) mRgazIrSam (na0) mRgazIrSA (strii0)| ArdrA (strii0),| punarvasU (puM0vi0), kvacittu-punarvasuH (puN0)| tiSya: puSyaH (pu0)| AzleSA: (strii0b0)| maghA: (strI0ba0) kvacitta-maghA (strii0)| pUrvAphAlganyau (strii0dvi0)| uttarAphAlganyo (strii0vi0)| hastaH (pu0) hastA (strii0)| citrA (strii0)| svAti: (puM0strI0), svAtI (strii0)| vizAkhe (strii0vi0)| anurAdhA: (strI0ba0) anUrAdha: (pu0b0)| jyeSThA (strii0)| mUla: (pu0) mUlam (n0)| pUrvASADhA: (strii0b0)| uttarASADhA: (strii0b0)| abhijit (t) (n0)| zravaNa: (puM0) zravaNA (strii0)| dhaniSThAH (strI0, b0)| zatabhiSA (strii0)| pUrvAbhAdrapadA: (strii0b0)| utarAbhAdrapadA: (strI0ba0), revatI (strii0)| iti| nakSatrAdhidevatAnAmAni-(1) dasro (pa0dvi0) (2) yamaH, (3) agni:, (4) brahmA (an), (5) candraH, (6) rudraH, (7) aditiH, (8) jIvaH (9) sarpaH, (10) pitara: (puM0ba0) (11) bhagaH, (12) aryamA (an), (13) ravi:, (14) tvaSTA (STra), (15) vAyuH, (16) zakrAgnI (pu0vi0), (16) mitraH, (18).zakraH (19) niRti:, (20) Apa: (strI0ba0) (21) vizvedevAH (puM0ba0) (abhijito vidhi:), (22) goviMdaH, (23) vasuH, (24) varuNaH, (25) ajaikacaraNa:, (26) ahirbudhyaH , (27) pUSA (an)| iti| ___ narANAM rAzinAmne' nakSatrANAM pAdavazato vizeSasaMjJAH-cU, ce, co, lA (ashvinii)| 1. iha prasiddhanAmno yadAdyamakSaraM tadvazena cU, ce, co, lA ityAdino yo rAzirbhavati sa nAmarAzi yH| evaM yasya nakSatrasya yasminpAde janma tadvazena jnmraashijnyeyH| tatrAdau nAmarAzeH prAdhAnyAmuktaM granthAntare'deze grAme gRhe yuddhe sevAyAM vyavahArake nAmarAzeH pradhAnatvaM janmarAziM na cintyet|| iti|| janmarAzeH prAdhAnyamuktaM tatraiva'vivAhe sarvamAGgalye taMtrAdau grhgocre| janmarAzeH pradhAnatvaM nAmarAziM na cintyet||iti|| atra granthAntare tu vizeSa ukta:'deze jvare grAma-gRhapraveze sevAsu yuddhe vyvvhaarkaayeN| dyUte ca dAnAdiSu nAmarAziryAtrA vivAhAdiSu janmarAziH ||iti|| vicintya iti shessH| For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAGgasargaH lI, lU, le, lo (bharaNI); A, I, U, e (kRttikA); o, vA, vI, vU (rohiNI); ve, vo, kA, kI (mRgazIrSam) kU, gha, Ga, cha (ArdrA); ke, ko, hA, hI (punarvasuH); hU, he, ho, DA (tiSyaH), DI, DU, De, Do (aashlessaa)| mA, mI, mU, me, (mghaa)| mo, TA, TI, TU, (puurvaaphaalgunii)| Te, To, pA, pI, (uttraaphaalgunii)| pU, Sa, Na, Tha, (hasta:); pe, po, rA, rI (citrA); rU, re, ro, tA (svAtI), tI, tU, te, to (vizAkhA); nA, nI, nU ne (anurAdhA); no, yA, yI, yU, (jyeSThA), ye, yo, bhA, bhI, (muulm)| bhU, dha, pha, Dha, (puurvaassaaddhaa)| bhe bhI, jA, jI, (uttraassaaddhaa)| jU, je jo khA, (abhijit)| khI, khU, khe, kho, (shrvnn:)| gA, gI, gU, ge, (ghnisstthaa)| go, sA, sI, sU, (shtbhissaa)| se, so, dA, dI, (pUrvAbhAdrapadA); dU, tha, jha, Ja (uttarAbhAdrapadA); de, do, cA, cI (revatI); iti narANAM rAzinAmne'zvinyAdinakSatratUryapAdAnAM vishesssNjnyaaH| iha prasaGgAt nAmna AdyakSaranirNaya ukto 'jyotistttve'-5,56| 'akSarAGatraNA noktA Adau nAmno na santi te|| yadA bhavanti gajaDA vijJeyAste yathAkramam' ||iti|| nAmaparyAyA:-abhikhyA, abhidhA, AkhyA, AhvayaH, AhvA, gotram, nAma (an) nAmadheyaH, sNjnyaa| uktaM ca' haime-athaahvyo'bhidhaa| gotrasaMjJA nAma dheyA''khyA''hvA'bhikhyAzca nAma ceti 2/2 azvinIparyAyAH-amRtAdanavaidyabham, azvinI, azviyuk, Adibham, Adyam, turaGgaH, tridazadoSavit-da, dasradevatA, dAsrama, dAsradaivatyama, devadoSajJau, devavaidyabhama, nAsatyau, prathamabhama, yamalau, yamau, vAlinI, suracikitsako, surabhiSajau (j), suravaidyabham, hayaH, zeSaparyAyAstu nAsatyAzvaza yaugikshbdtshcohniiyaaH| bharaNIparyAyAH-antakaH, apabharaNI, Antakam kAla:, kRtAnta:, daNDadharaH, daNDeza:, bharaNi, bharaNiH, bharaNI, yamaH, yamadevatA, yamadaivatam yamadaivatyam, yAmyam, yAmyabham, yogyA, zamanaH, zAmanam, sUrajaH, sauriH, zeSaparyAyAstu yamaparyAyata uuhniiyaaH| kRttikAparyAyAH-agniH, agnidevA, agnidaivatam, agnidaivatyam, analaH, Agneyam, kArzAnavam, kRttikA, kRzAnuH, dahana:, bahulA, vahniH, zikhI (in), zaucyam, havirbhuk (j), havyavAhaH, havyavAhabham, hutabhuka (j), hutavahaH, hutAzana:, hautabhujam, hautavaham, zeSaparyAyAstu agniparyAyata uuhniiyaaH| rohiNIparyAyAH-ajaH, ajatArA, ajaravRddhabham, kaH, kamalajaH, kamalayoni:, kamalAgAra:, caturAsyaH, tAmarasodaya: drauhiNam, dhAtA (tR), dhAtRbham, nirjarajyeSThabham, paGkajaprabhavaH, padyatanayaH, prajApatiH, prajApatidaivatam, prAjApatyam, prAjezam, brahmA (an) brAhmayam, brAhmI, brAhmam, rohiNI, vidhAtryam, vidhi:, virazcaH, virizca:, viriciH, vedhAH (as), vaidhasam, vairaJcam, zakaTam, zatAnandabham, sarojanilayaH, zeSaparyAyAstu brahmazakaTaparyAyata: klpniiyaaH| ___ mRgazIrSaparyAyAH- AgrahAyaNI, Abjam, induH, uDupaH, uSArya:, aindavam, oSadhyarya:, kuraGgamUrddhA (an), candradaivatyam, candramAH (as), cAndram, cAndramasam, tamIzatArakA, taralatArakAbham, nyavRttamAGgam, bhArya: mastakam, mArgaH mArgAyaNI, mRgaH, mRgaziraH (as), mRgazirAH, mRgazirAH (as), mRgazirAstArakA, mRgazIrSam, mRgazIrSA, For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH mRgazISNibhama, mRgI, mRgottamAGgama, rajanikRt (t), rAjabham, rAjyam, ruraH, ruruzirA: (asa), rurUttamAGgama, zazabhRt (t) zazAGkabham, zazibham, zItadyutiH, saumyam, zeSaparyAyAstu candramRgamastakaparyAyata uuhniiyaaH| ArdrAparyAyAH0-Ardram, ArdrA, Iza:, aizama, kAlinI, giriza:, candrazekharaH, trinayana:, trinetrakSam, purajit (d), bhargaH, bhAvam, rAjamauli:, rudraH, rudradaivatyam, raudram, raudrI, raudyam, zaH, zaGkaraH, zivaH, zUlabhRt (d), zUlI (in), zaivam, harasaMjJakaH, hAram, hutAzaretA: (as) zeSaparyAyAstu zivaparyAyata: klpniiyaaH| punarvasuparyAyA:-aditiH, aditidaivatam, adrI, amaramAtA (tR), Aditeyam, Adityam, kazyapabhIruH, kAzyapI, kAzyapItArA, tridazendrasUH, devaprasUH, devamAtA (tR0), devAmbikA, punarbham, punarvasuH, punarvasU, mAtA (tR0), mitrajananI, yAmako, surasavitrI, surasUH, surAmbA, surajananI, zeSaparyAyAstu aditikazyapa-deva-mAtRparyAyata uuhniiyaaH| tiSyaparyAyAH-aGgirA: (asa), amarejya:, amareDyaH, AGgirasam, Arya:, ijyaH, indramantrI (in), aijyam, gISpati:, guruH, gurudaivatam, gurudaivatyam, gauravam, jIva:, jaivam, tiSyaH, dhaiSaNam, puSyaH, pUjyaH, yogya, vAsavArcyabham, siddhaH, sidhyaH zeSaparyAyAstu aGgiroguruzakraparyAyata: klpniiyaaH| ___ AzleSAparyAyA:-azleSA, ahiH, AzIviSabham, AtraiSA, AzleSam, AzleSA, AzleSikA, Ahyam, uragaH, kadrujabham, kadrUjaH, kuNDalI (in), dandazUkaH, dvirasanam nAgadevA, nAgadaivatam, nAgadaivatyam, phaNabhRta (da), phaNI (in), bhujagAdhipaH, bhujaGgaH, bhaujaGgama, vyAlaH, vyAlarAT (ja), zleSA, sarpadevA, sarpadaivatam, sarpadaivatyam, sarpo'ghAH, sArpam, sApI, zeSaparyAyAstu sarpaparyAyata uuhniiyaaH|| ___ maghAparyAyAH-AdijA: (pu0ba0) AdiprabhavA: (pu0ba0) AdibhuvaH (pu0ba0) kavyabhuka . (j), janakaH, pitaraH (pu0ba0), pitA (tR), pitRjanakaH, pitRdevadhiSNyam, pitRdevA, pitRdaivatam, pitRdaivatyam, pitryam, pitryA, pUrvajA: (pu0ba0), paitram, paitryam, paurvajam, makhA, maghaH, maghA, zeSaparyAyAstu pitRparyAyata uuhniiyaaH| pUrvAphAlgunIparyAyA:--puphA, pUrvaphalgubham, pUrvaphAlguH, pUrvayoniH, pUrvAphAlgunI, phAlgunI, bhagaH, bhagadevatyam, bhAgam, bhAgyam, bhAgyabhama, yoniH, yonidevatA, yonidevA, yonidaivatama, yonidaivatyam, zeSaparyAyAstu yonita: klpniiyaaH| uttarAphAlgunIparyAyAH-aditisutaH, aryamadevatA, aryamadevA, aryamadaivatam, aryamadaivatyam, aryamA (an), aryamNam, Aryabham, AryamNam, uttaraphalgubham, uttaraphAlguH, uttarAkhyaM, uttarAphAlgunI, matAntare-bhagama, zeSaparyAyAstu aryamata: klpniiyaaH|| hastaparyAyAH-aruNaH, arkaH, AruNam, Arkam, ainam, karaH, taikSNakaram, dinezabham, do: (e), pANiH, bAhuH, bhavasuH, bhavasUH, bhAnavam, bhAnuH, bhAnubham, bhujaH, raviH, rAveyam, zayaH, savitRdevatA, savitRdevA, savitRdaivatam, savitRdaivatyam, sAvitrama, hastaH, hastA, zeSaparyAyAstu hastArkaparyAyata: prakalpyAH / citrAparyAyAH-citra:, citram, citrA, takSA (an), tvaSTA (STa), tvaSTadevatA, tvaSTadevA, tvaSTadaivatam, tvaSTdaivatyam, tvASTram, devarathakArabham, devazilpiH, devazilpI (in), devasUtradhAraH For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAGgasargaH nirjaravarddhaki:, nirjaravarddhakI (in), vizvakarmA, (an), vizvakarmabham, vizvakRta, (t), suravarddhaki:, suravarddhakI (in), surazilpI (in) zeSaparyAyAstu devatvaSTazilpiparyAyata: klpniiyaaH| svAtiparyAyAH-anilaH, anilI, Anileyam, AzugaH, kaH, niSThyA, pavana:, pavanA, pAvanam, marut (d), mahAbalaH, mArutaH, mArutam, vAtaH, vAtyam, vAyavyam, vAyuH, vAyudevatA, vAyudevA, vAyudaivatam, vAyudaivatyam, samIraH, samIraNabham, samIraNAkhyaH, sAmIram, svazana:, svAti:, svAtI, zeSaparyAyAstu vAyuparyAyata uuhniiyaaH|| vizAkhAparyAyAH-indrAgnikam, indrAgnidevatA, indrAgnidevA, indrAgnidaivatam, indrAgnidevatyam, indrAgnI, aindrAgnikam, aindrAgneyam, dvinAyakaH, dvipaH, dvidevatA, dvidevA, dvidaivatam, dvidaivatyam, dvisuraH, dvIza, dvIzvaraH dvyamaraH, dvayaryaH, rAdhA, vizAkhaH, vizAkham, vizAkhA, zakrAgnI, zatamakhAnalau, zUrpam zeSaparyAyAstu vahnIndraparyAyata uuhniiyaaH| ___ anurAdhAparyAyA:--anu (a0), anurAdhaH, anurAdhA, anurAdhAH, (puM0ba0) anurAdhA, mitraH, mitradevatA, mitradevA, mitradaivatam mitradaivatyam, maitram, maitrI, maitryam, zeSaparyAyAstu mitraparyAyata: prakalpyAH / ___ jyeSThAparyAyAH-indraH, indradevatA, indradevA, indradaivatam, indradaivatyam, ugradhanvA (an), aindram, aindI, kulizatArA, kulizabhRttArA, jaiSNavam, jyeSThaghnI, jyeSThA, devapaH, dhanvabhRdbham, nagAribham, paurandaram, pauruhUtam, mAhendram, zatamakhaH, zAkram, zAtamakham, surasvAmI (in), svargAdhIzvaraH, zeSaparyAyAstvindraparyAyata uuhyaaH| mUlaparyAyAH-akratubhuka (ja), asuraH, alapa:, AzaraH, AziraH, kravyAdaH, jaTA, dAnavaH, naktaJcaram, nitiH , nizAcaram, naikaSeyam, nairRtam, nairRtyam, mUla: mUlam, mUlavarhaNI, yAtubham, rakSaH (as) rakSodevatA, rakSodevA, rakSodaivatyam, rakSobham, rAkSasa:, ziphA, zeSaparyAyAstu rakSaH paryAyata: priklpniiyaaH|| __ pUrvASADhAparyAyAH-ambudevatA, ambudevA, ambudaivatam, ambudaivatyam, ambhobham, arNobham, aSADA, aSADhA, Apyam, AzADA, AzADhA, ASADA, ASADhA, kIlAlam, kailAlam, kSIram, kSairam, jalam toyam niSkam, nIram, nairam, nAram, paya: (as), payodakusumam, pAnIyam, pUrvASADhaH, pUrvASADhA, pUSA, vanam, vAnam vAri, vA: (ra.), vArbham, vizam, viSam, vaiSam, salilam, sAgaraH, salilam, zeSaparyAyAstu, jalaparyAyataH prakalpyAH / uttarASADhAparyAyAH-azADA, aSADhA, AzADA, AzADhA, ASADA, ASADhA, uttarASADA, uttarASADhA, uSA, vizvam, vizve (pu0 ba0), vizvedevA, vizvezvaraH, vaizvam, vaizvadevam, vaizvadevA, vaizvadaivatam, vaizvadaivatyam, vaizvI, zeSaparyAyAstu vizvedevaparyAyata uuhniiyaaH| abhijitparyAyAH-ajaH, abhijit (d), abhijidram, kaH, vidhi:, zeSaparyAyAstu vidhiparyAyata: klpniiyaaH| ___zravaNaparyAyAH-aH, acyutabham, ajam, anuzrutiH, Ajyam, karNaH, kAryam, gadAgrajajyoti: (iS), govindaH, jinaH, jainam, dAnavavairI, (in), balezoDuH, mukundaH, murajit (d), murAribham, vAsudevaH, viSNuH, viSNudaivatam, viSNudaivatyam, vaikuNThaH, vaiSNavam, zabdagrahaH, zauriH, zravaH, zravaNaH, zravaNabham, zravaNA, zravaH (as), zrutiH, zroNA, zrotram, 2 jyo.vi.zabdakoSa For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH zrInAthaH, zrIpatibham, sanAtanaH, hariH, harideva:, zeSaparyAyAstu viSNukarNaparyAyata uuhniiyaaH| dhaniSThAparyAyAH-draviNam, dhanam, dhaniSThA, mandAgA, vasu, vasuH, vasudevatA, vasudevA, vasudaivatam, vasudaivatyam, vAsavam, vittam, zraviSThA, svam, svApateyam, zeSaparyAyAstu dhanaparyAyata: klpniiyaaH| zatabhiSAparyAyAH-apAMpatiH, appati:, ambupaH, ambho'ryabhama, kAryaH, kIlAlezaH, kSIrezaH, jalezaH, toyapaH, pAthonAthaH, pAtho'rya:, pAzI (in), pracetA: (as), prAcetA: (as), prAcetasam, bhiSak (ja), yAdo'ryaH, vanapaH, varuNaH, varuNadevatA, varuNadevA, varuNadaivatam, varuNadaivatyam, varuNabham, vArIza:, vAruNam, vAruNI, zatam, zatatArakA, zatatArA, zatabhiSa:, zatabhiSam, zatabhiSak (j), zatabhiSA, saMvaravibhubham, sarvatomukhapaH, zeSaparyAyAstu varuNajalapatiparyAyata: klpniiyH|| pUrvAbhAdrapadAparyAyAH-aMghriH, ajaH, ajacaraNam, ajapadam, ajapat (d), ajapAdaH, ajapAt (d), ajAMghriH, ajaikacaraNam, ajaikapAdaH, ajaikapAt (da), ajaikapAdadaivatama, ajaikapAdadaivatyam, ajaikAMghriH, Ajam, AjaikapadaH Ajaikapadam, ekAMghriH, ojapAt (da), chAgapAt (d) chAgaikapAt (d), pUbhA, pUrvaprApThapadam, pUrvaproSThapadarbhakam, pUrvAproSThapadA, pUrvAproSThapAda:, pUrvaprASThapAdaH, pUrvAbhAdrapadA, pUrvAbhAdrapAt (d) pUrvAbhAdrA, prAgbhAdraH, proSThapadaH, proSThapat (d), prauSThapadA, prauSThapAt (d), bhadraH, bhadratArakA, bhadrAtArA, bhadrapadaH, bhadrapadA, bhadrabham, bhadrakSam, zeSaparyAyAstvajaikAMghriparyAyata uuhniiyaaH|| uttarAbhAdrapadAparyAyAH-ahirbudhniH, ahirbudhnyaH, ahirbudhnyadevatA, ahirbudhnyadevA, ahirbudhnyadaivam, ahibudhnyadaivatam, ahirbudhnyadaivatyam, Ahirbudhnam, Ahirbudhnyam, uttarabhadrakA, uttarabhAdram, uttarAdibhAdrapadA:, uttarAproSThapAdaH, uttarAproSThapAt (d), upAntyabham, ubhA, parabhAdrapadA, parabhAdrapAt (da) uttarAbhAdrapadA, uttarAbhAdrapAta (d), budhinaH, budhnyam, budhyabham, zeSaparyAyAstvahirbudhnyAdi paryAyata: prakalpyAH / revatIparyAyAH-prantagatabham, prAntagatabham, antagatabham, antyam, antyabham, Antyam naSTadazanaH, naSTaradaH, pUSadevatA, pUSadevA, pUSadaivatam, pUSadaivatyam, pUSabham, pUSA (an), pauSNam pauSNabham, pauSNI, revatI, viradaH, stomanaSTaradabham, zeSaparyAyAstu dantapUSAdiparyAyata uuhniiyaaH| ekayoktyA tripUrvAparyAyAH-trikapUrvA, tripUrvA, pUrvAtrayam 'puurvaaphaalgunii-puurvaassaaddhaapuurvaabhaadrpdaaH'| iti| tadvat vyuttarAparyAyA:-uttarAtrayam, trikottarAH, vyuttarA:, 'uttraaphaalgunyuttraassaaddhottraa-bhaadrpdaaH| iti| . tadvadASADhAdvayaparyAyAH-ASADhAdvayam 'pUrvASADhottarASaDhe' iti| tadvat pUrvottarAtrayaparyAyAH-triyamalI, triyugmatArA, triyugmI, pUrvottarAtrayam pUrvAphAlgunyuttarAphAlgunI-pUrvASADhottarASADhApUrvAbhAdrottarAbhAdrapadAH iti| tadvadbhAdrASADhAdvayaparyAyA:-bhAdrASADhAdvayam 'pUrvAbhAdrapadottarAbhAdrapadA pUrvASADhottarASADhA:' iti| tadvat phalguyugmAparyAyAH-phalguyugmApUrvAphAlgunyuttarAphAlgunyau' iti| kadvayaparyAyA:-kadvayam 'rohiNyabhijitI' iti| For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAGgasargaH katrayaparyAyaH-katrayam, 'rohinn-svaatybhijinti|' iti| ajayugmAparyAyA:--ajayugmA, bhAdradvayam, bhAdrayugmam, 'puurvaabhaadrottraabhaadrpde'| iti| savArayuvasthirabhanAmAni-(dhruvasthirabham) rohiNI, uttarAphAlgunI, uttarASADhA, uttarAbhAdrapadA, rvivaarH| iti| savAracaracalabhanAmAni-(caracalabham) zravaNaH, dhaniSThA, zatabhiSA, punarvasu, svAti:, somvaarH| iti| savArograkrUrabhanAmAni-(ugrakrUrabham) pUrvAphAlgunI, pUrvASADhA, pUrvAbhAdrapadA, bharaNI, maghA, mngglvaarH| iti| savAramizrasAdhAraNabhanAmAni-(mizrasAdhAraNabham)--kRttikA, vizAkhA, budhvaarH|' iti| savAralaghukSiprabhanAmAni-(laghukSiprabham) abhijit, azvinI, tiSyaH, hastaH, guruvaarH| iti| savAramRdumaitrabhanAmAni (mRdumaitram)-anurAdhA, citrA, mRgazIrSam, revatI, shukrvaarH|' iti| savaratIkSNadAruNabhanAmAni-(tIkSNadAruNAm) ArdrA, AzleSA, jyeSThA, mUlam, shnivaarH|' iti| paJcakanakSatranAmAni-(1) dhaniSThottarArddham, (2) zatabhiSA, (3) pUrvAbhAdrapadA, (4) utarAbhAdrapadA, (5) revatI, caitAni paJcakanakSatrANi syuH| tripuSkarayogakaranakSatrAdinAmAni-(1) tripAdanakSatrANi (kR., pu., u. phA., vi., u. pA., pU. bhA.), (2) bhadrAtithayaH, (3) krUravArAzcaitAni tripuSkarayogakaranakSatrAdIni jnyeyaani| dvipuSkarayogakaranakSatrAdinAmAni-(1) dvipAdanakSatrANi (mRgazirA, citrA, dhaniSThA)(2) bhadrAtithayaH, (3) krUravArAzcaitAni dvipuSkarayogakaranakSatrAdIni jnyeyaani| tArAnAmAni-(1) janma (n), (2) sampat (da), (3) vipat (da), (4) kSemaH, (5) pratyariH, (6) sAdhakaH, (7) vadhaH, (8) maitraH, (9) atimaitrazcaite nava tArAH syuH| varyatArAnAmAni-(1) vipad, (2) pratyariH, (3) vadhazcaitAstisrastArA: zubhe vAH / ihAnuSaGgatastArA bodhyaa:| iha prasaGgAd bhavArajayoganAmAni-(1) AnandaH, (2) kAladaNDaH, (kAla:), (3) dhUmra:, (4) prajApati: (dhAtA), (5) saumyaH, (6) dhvAMkSaH, (7) dhvaja: (ketuH), (8) zrIvatsaH, (9) vabram, (10) mudgaraH, (11) chatram, (12) mitram, (13) mAnasam, (14) padmaH, (15) lumba: (16) utpAta:, (17) mRtyuH, (18) kANaH, (19) siddhiH, (20) zubha;, (21) amRta:, (22) musalam, (23) gadaH, (24) mAtaGgaH, (25) rakSaH (as) (rAkSasa:), (26) cara:, (27) susthira: (sthiraH), (28) pravarddhamAna: (varddhamAnaH), cetyete'STAviMzatibhavArajayogA: syuH| eSAmAnayanajJAnaM tu 'muhUrttacitAmaNau'--'dAsrAdarke' ityasmin zloke drssttvym| katighaTIvaqyoganAmAni-kANaH, dhUmraH, dhvAMkSa:, padmaH, mudgaraH, musala:, lumbaH, vjrnyceti| sarvatyAjyayoganAmAni-utpAta:, kAladaNDaH, mRtyuH, rkssshceti| viSkambhAdiyoganAmAni-(1) viSkambhaH, (2) prItiH, (3) AyuSmAn (matubantaH), (4) saubhAgyaH, (5) zobhana: (6) atigaNDaH, (7) sukarmA (an), (8) dhRtiH, (9) zUlam, For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 jyotirvijJAnazabdakoSaH (10) gaNDa:, (11) vRddhi:, (12) dhruva:, (13) vyAghAtaH, (14) harSaNa:, (15) vajram, (16) siddhi:, (17) vyatipAtaH (vyatIpAta :), (18) varIyAn ( Iyas), (19) parighaH, (20) ziva:, (21) siddha:, (22) sAdhya:, (23) zubha:, (24) zukla:, (25) brahmA (an), (26) aindra:, (27) vaidhRtizcetyete viSkambhAdayaH saptaviMzatiyogAH syuH / katighaTIvarjyayoganAmAni - viSkambhaH, atigaNDaH, zUlam, gaNDaH, vyAghAtaH, vajra :, parighazceti / sarvatyAjyayoganAmAni - vyati (tI) pAtaH, vaidhRtishceti| taduktam granthAntare viruddhasaJjJA iha ye ca yogAsteSAmaniSTaH khalu pAda AdyaH / savaidhRtistu vyatipAtanAmA sarve'pyaniSTAH parighasya cArddham / / tistrastu yoge prathame savajre, vyAghAtasaMjJe nava, paJca zUle / gaNDe'tigaNDe ca SaDeva nADyaH, zubheSu kAryeSu vivarjanIyAH / / iti / tithyAdInAM kSayavRddhibhedau tithikSayaH, tithivRddhiH / nakSatrakSayaH, nakSatravRddhiH / yogakSayaH, yogavRddhiH / tithyAdInAM kSaya-vRddhi-ghaTI pramANaM yathA - SaDvaTyastithikSayapramANam, evaM paJcaghaTyastithivRddhipramANam, taduktaM dharmmazAstre - ' bANavRddhI rasakSayaH / iti / sAMghrivedaghaTyo nakSatrakSaya: 4 / 15 evaM sadalaSaGghaTyo nakSatravRddhiH 6 / 30 vijJeyA / aSTaghaTyo yogakSayaH / tathA vyaMpriyama ghaTyau yogavRddhi 1/45/55 pramANaM jJeyam / taduktaM makaranda vivaraNe 'sAMghrisindhurasasindhurapramA tArakAtithiyujAM kSayapramA / nADikAsu sadalAGgamArgaNA vyaMghrilocanamitA matAcitiH / iti / jyotirvidAbharaNe'pi - 'vRddhikSayaustaH paramau tithau sadA vyarddhA rasAH sAMghrirasAzca nADikAH / sanematarkAH sapadArNavAstu bhenistryaMzadoSau dviradA yutau kramAt / iti / karaNaparyAyAH - karaNam, karmmavATIkhaNDam, karmavATyarddham, kalAkhaNDam, kalAdalam, kalArddham, tithikhaNDam, tithidalam, tithyarddham ceti / karaNabhedau (1) carakaraNam (2) sthirakaraNam ceti karaNasya dvau bhedau syaataam| tatrAdau carakaraNanAmAni - (1) bava:, (2) bAlava:, (3) kaulava:, (4) taitila:, (5) gara:, (6) vaNijaH, (7) viSTi:, caitAni saptacarakaraNAni syuH / tadIzabhedA: - ( 1 ) indra:, (2) brahmA an), (3) mitra:, (4) aryamA (an), (5) bhUH, (6) zrI:, (7) yamazcaite carakaraNapatayaH syuH / sthirakaraNanAmAni - (1) zakuni:, (2) catuSpadaH (catuSpAta), (3) nAga:, (4) kiMstughnaH, caitAni catvAri sthirakaraNAni syuH / viSTiparyAyAH - IzajA, bhadrA, bhaimikA, bhaimI, viT (gh), viSTiH, zambhujAH, zambhubhavA / ' iti / / / iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe paJcAGgasargaH prathamaH // 1 // For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha kAlasargaH-2 sAmAnyakAlaparyAyAH-anuvelam, anehA (s), apaSThuH, avasaraH, AmatiH, karmAhaH, kAla:, kSaNaH, jahaH, tithaH, diSTaH, pIthaH, pIyu:, maH, matiH, vAraH, velA, samaya:, sarvamUSakaH, iti| iSTavAcakazabdAH-abhimataH, abhIpsitaH, abhISTaH, iSTaH, Ipsitazcetyete triliGgAH syuH| iSTakAlaparyAyAH-abhimatakAlaH abhimatasamayaH, abhIpsitakAlaH, abhIpsitasamayaH, abhISTakAlaH, abhISTadiSTaH, abhISTasamayaH, abhISTAnehA (s), iSTakAla:, iSTadiSTaH, iSTAnehA (sa' 'psitakAlaH, IpsitadiSTaH, Ipsitasamayazcaite pu~lliGgAH syuH| dA:-(1) vinime (mi) Sa: (sekeNDa), (2) nime (mi) Sa: (minaTa), (3) kASThAdiH, (4) kalA, (5)kSaNaH, (6) muhUrtaH, (7) horA (ghaNTA)(8) ahorAtra: (dina rAta), (9) pakSa:, (10) mAsaH, (11) RtuH, (12) ayanam, (13) golaH, (14) abdaH (varSam), (15) yugam (16) manvantaram (17) kalpaH, (18) kalpAntazcaite kAlasyASTAdazabhedAH syuH| sUryasiddhAnte tu (1) mUrtaH (2) amUrtaH (truTyAdiH), etau dvau bhedaavuktau| uktaM caprANAdi: kathito muurtsruttyaadyo'muurtsNjnykH| iti 9/99 / vinimeSaparyAyAH-vinimiSaH, vinimeSaH, (sekeNDa iti bhaassaa)| nimezaparyAyAH-nimiSaH, nimeSaH, lavadvayam, netrapakSmaNorvyApArAtmakaH kAlaH, ladhvakSaroccAraNamAtrakAla:, lavadvayAtmakaH kAlo vaa| (minaTa iti bhASA), kASThAparyAyAH-kASThA, aSTAdazanimeSAtmakaH kaalH| lavaparyAyA:-kASThAdvayam, kSaNadvayam, lvH| kalAparyAyAH-kalA, triMzatkASThAtmakaH kAlaH paJca dazalavAtmana: kAlo vaa| lezaparyAyA:-kalAdvayam, leshH|| kSaNaparyAyAH-kSaNaH, triMzatkalAtmakaH kAlaH, paJcadazalezAtmakaH kAlo vaa| truTiparyAyAH-truTi:, truTI, kSaNadvayAtmaka: kAlo, lavadvayAtmaka: kAlo vaa| matAntara tu nimessdvym| vipalaparyAyAH-vipalam, plssssttibhaagaikbhaagH| asaparyAyAH-asavaH (puM0 ba0), prANA: (puM000) zarIrasthapaJcavAyavaH, dazagurvakSaroccAraNAtmakaH kaalH| yathA-'dazaguLakSaroccArakAla: prANaH ssddaatmkaiH| taiH palaM syAttu tatSaSTyA aharasuparyAyAH-ahaH prANaH, ahrsuH| palaparyAyAH-palam, vighaTikA, vighaTI, vidaNDaH, vinADikA, vinADI kvacit 'caSA' ityapi dRshyte| SaTprANAtmakaH kaalH| ghaTIparyAyAH-ghaTikA, ghaTI, daNDaH, dhArikA, nADikA, nADI, nAlikA, nAlI, SaSTidIrghAkSaroccAraNAtmakaH kAlaH, SaSTipalAtmakaH kAlo vaa| yathA-daNDa itybhidhiiyte|| itishbdaarthcintaamnniH| 1155/2 SaDbhiH prANaivinADI syAttatpaSaTyA nADikA smRtaa| nADISTyA tu nAkSatramahorAtraM prkiirtitm||' iti sUryasiddhAnta: 1/11,12 For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 12 jyotirvijJAnazabdakoSaH - muhUrttaparyAyAH - ghaTIdvayam, daNDadvayam, nADIdvayAm, muhUrttaH, dvAdazakSaNAtmakaH kAlaH / horAparyAyAH - velA, horA, sArddhadhaTIdvayAtmakaH kAlaH SaSTinimeSAtmakaH kAlo vA ( ghaNTA iti bhASA ) / Acharya Shri Kailassagarsuri Gyanmandir dinaparyAryAyAH - aMzam, aMzakaH, aMzakam, ahaH (an), kokahita:, ghasraH, praMsaH, dinam, divam, divasam, divasa:, divA (a.) dyu, dyauH, padmabandhuH, bhAsvara:, yAmamAlaH, ravidhvajaH, vAraH, vAsaraH, vAsraH, vyuSTam, paJcadazamuhUrtAtmakaH kAlaH / dinabhedAH - (1) cAndradinam, (2) nAkSatradinam, (3) sauradinam, (4) sAvanadinam, caite catvAro dinabhedAH syuH / cAndradinaparyAyA:----aindavadinam, cAndradinam, saumyadinam, ekatithyAtmakaH kAlaH / nAkSatradinaparyAyAH - ArkSadinam, auDavadinam, nAkSatradinam, SaSTinADyAtmakaH kAlaH / sauradinaparyAyAH - Arkadinam, ainadinam, sauradinam / yathA 'saavnm| daNDAH SaSTirahaH svaravaguNAMzADhyAstadainaM bhavediti granthAntare / sAvanadinaparyAyAH -- kudinam, medinIdinam, sAvanam, sUryadvayAntargataH kAlaH / yathA - udayAdudayaM bhAnorbhUmisAvanavAsarAH / iti sUryasiddhAnte / prabhAtaparyAyAH - aharmukham, uSa: (as) (na0), uSA, kalpam, kAlyam, gosargaH, dinAdiH, nizAtyayaH, pUrvAhnaH, pUrvedyuH, prage (a0 ), pratyuSa: (as) (na0), pratyUSam (naM0), pratyUSa: (pu0 ), prabhAtam pravisaraH, prAtaH (r) (a0), prAhNaH, vAsarAsyam, vibhAtam, vihAna, vyuSTam, sAMyAtrikam, caite dinasya prathamayAmaparyAyA: syuH / saGgataparyAyAH-saGgata:, saGgavaH, caitau dinasya dvitIyayAmaparyAyau syaataam| madhyAhnaparyAyAH - dinakhaNDam, dinadalam, dinazakalam, dinArddham, divAmadhyam, madhyandinam, madhyAhnaH, vAsaramadhyam, caite dinasya tRtIyayAma paryAyAH syuH / kutapaparyAyAH - kutapa:, kutupa:, divASTamamuhUrta:, divASTamAMzaH, zrAddhakAlaH / puNyAhaparyAyAH - puNyAham (ahni purnnyo'sh:)| " dinAntaparyAyAH - aparAhnaH, ucchUra:, utsUra: dinAntam, dinAtyayaH, dinAvasAnam, divAvasAnam, vikAlaH, vikAlakaH, savaliH, sAya:, sAyam (a0), sAyAhnazcaite dinasya caturthayAmaparyAyAH syuH / sandhyAparyAyAH - pitRsUH, pitRprasUH, rumA, sandhA, sandhyA / sandhiH / sandhiparyAyAH -- sandhA, trisandhyaparyAyAH - upavaiNavam, trisandhyam, trisandhyakam, vainnvm| trisandhyabhedAH - (1) prAhNaH (2) madhyAhnaH (3) aparAhnaH (parAhnaH) caite trisandhya bhedAH syuH / divAmuhUrta nAmAni - (1) mahAdeva:, (2) sarpa:, (3) mitra:, (4) pitaraH (puM. ba.), (5) vasu:, (6) jalam (7) vizvedevAH (pa. ba.), (8) abhijit (d) (na0) (9) brahmA (an), (10) indra:, (11) indrAgnI, (puM.dvi.) (12) rAkSasaH, (13) varuNa:, (14) aryamA (an), (15) bhagaH, caite divApaJcadaza muhUrttAH syuH / rAtriparyAyAH - indukAntA, umA, uzA: (s), uSA, kalApinI, ? kAlI ? kSaNinI, kSapA, For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlasargaH kSamA, kSANinI, kSANI, kSipA? dhAriH, ghorA, cakrabhedinI, candrastrI, tamasvinI, tamA, tamiH, tamisrA, tamI, tAmasI, tArakiNI,? tArA, tuGgA, tuGgI, triyAmA, doSA, naktam (a0), naktamukhA, naktA, niTa (z), nizA, nizIthinI, nizIthyA, niSadvarI, pUtArci: (sa), paizAcI, bhUtA, bhautI, yAmavatI, yAminI, yAmyA, rakSojananI, rajaniH, rajanI, rAkSasI, rAtriH, rAtrI, vasatiH, vasatI, vAsateyI, vAsarakanyakA, vAsurA, vAsuroSA, vibhAvarI, zatAkSI, zayyA? zarvarI, zazizarIrezvarI, zArvarI, zyAmA, hatArci: (s), himaa|' iti| darzarAtriparyAyAH-tamasI, taamsii| yadi sA atitamo yuktA tamisrA iti| pUrNimArAtriparyAyAH-yadi sA candrikayA yuktA jyotiSmatI jyotsnI' iti c| rAtrimuhUrttanAmAni-(1) zivaH, (2) ajacaraNaH, (3) ahirbudhnyaH (4) pUSA (an), (5) azvinau (paM. dvi.) (6) yamaH, (7) agniH , (8) brahmA (an), (9) candramAH (as), (10) aditiH, (11) bRhaspatiH, (12) viSNuH, (13) sUryaH, (14) tvaSTA (STra), (15) vAyuH, caite paJcadazarAtrimuhurtAH syuH| pradoSaparyAyAH-dinAtyayaH, niNmukham, nizAvadanam, nizAsyam, pradoSaH, maithila:, yAminImukham, rajanImukham caite rAtre: prthmyaampryaayaaH| __ sAmbAdhikaparyAyAH-sAmbAdhikaH, ityayaM pradoSataH paraM raatrerdvitiiyyaampryaayH| ___ arddharAtraparyAyAH-arddharAtra:, arddharAtraka:, avasarAlayaH, ni:sampAtaH, nizAzakalam, nizIthaH, madhyarAtra:, mahAnizA, mahAniTa (z), mahArAtra: sarvAvasarazcaite raatrestRtiiyyaampryaayaaH| apararAtraparyAyAH-apararAtra:, apararAtrakaH, uccandraH, pazcimarAtra:, brAhmAzcaite raatreshcturthyaampryaayaaH| rAtrisamUhaparyAyAH-gaNarAtra:, nishaagnnH| iti| pakSiNIparyAyA:--'pakSiNI' pUrvAparadinAbhyAM yuktarAtriparyAyo'yam iti| garbhakaparyAyAH-garbhakam, rajanIdvandvam, raatridvym| kukkuramAdakaparyAyAH-zvanizam, shvnishaa| ahorAtraparyAyAH-aharniT (z), ahorAtra:, divAniTa (z), divArAtram, dyuniTa (z), dhurAtram, muhUrtatriMzAtmakaH kaalH| dainaMdinaparyAyAH-dainaMdinam, dinedine bhava ityrthH| yAmaparyAyAH-ghaTImAla:, nADImAlaH, praharaH, yamaH, yAtukaH, yAmaH, dinasya rAtrezca turyAMzAtmakaH kaalH| __ arddhapraharaparyAyAH-arddhapraharaH, arddhayamaH, arddhayAtukaH, arddhayAma:, dinasya rAtrezcASTamAMzAtmaka: kaal:| pakSaparyAyAH-arddhamAsaH, dalaH, dalamAsaH, nemamAsaH, pakSa: paJcadazAhorAtraH, mAsakhaNDaH, mAsArddhakaH, zakalamAsa:, paJcadazadivArAtrAtmakaH kaalH| pakSabhedau-(1) zukla:, (2) kRSNazcaitau dvau pakSau syaataam| zuklapakSaparyAyAH-acchapakSaH, abjadIptiH, ApUryamANapakSa:, candravivarddhapakSaH, divAhvayaH, dhavalapakSaH, pUrvapakSaH, prAkpakSaH, bahuletarapakSaH, valakSapakSa: zuklapakSaH, sitpkssH| zuklavarNaparyAyAH-accha:, amala:, arjuna:, avadAtaH, avalakSaH, ujjvalaH, kRSNetaraH, gauraH, dhavala: pANDaraH, pANDuH, pANDuraH, puNTraka:, vadAtaH, valakSa:, For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 jyotirvijJAnazabdakoSaH bizadaH, zukraH, zukla:, zuci:, zubhraH, zubhram (a0), zyetaH, zvetaH, sitaH, hrinnH| kRSNapakSaparyAyAH-aparapakSaH, asitapakSa:, kRSNapakSaH, kSayapakSa:, tamisrapakSa:, nizAhvayaH, bahulapakSaH, zukletarapakSa: zAmalapakSaH, sitAnyapakSa:, sitetrpkssH|| kRSNavarNapa0-azubhaH, asita:, kAlaH, kRSNaH, nIlaH, mecaka:, rAmaH, ziti:, zyAmaH, shyaaml:| mAsapa0-ahargaNaH, dinamAlaH, pakSI, mA: (s), mAsa:, varSakozaH, varSAGgaH, varSAza:, varSAzaka:, shraamH| mAsAntapa0-dinamAlAnta:, mAsAnta:, maasaavsaanm| mAsabhedAH-(1) caitraH, (2) vaizAkhaH, (3) jyeSThaH, (4) ASADhaH, (5) zrAvaNaH, (6) bhAdrapadaH, (7) AzvinaH, (8) kArtikaH, (9) mArgazIrSaH, (10) pauSaH, (11) mAgha:, (12) phAlgunazcetyete dvAdazamAsAH syuH| caitrapa0-kAmasakhaH, kAmasakhA, caitraH, caitrikaH, phAlgunAnujaH, madhuH, manmathasakhaH, mohanikaH, mauhanikaH, vasantamAsa:, surbhimaasH|| vaizAkhapa0--uccharaH, ucchuna:, utsaraH, utsUraH, caitrAnujaH, jyeSThapUrvaja:, mAdhava:, rAdhaH, vaishaakhH| jyeSThapa0-ASADhapUrvajaH, IjAnaH, kharakomala:, jyeSThaH, jyeSThAmUlIyaH, jyeSThaH, vaizAkhAnujaH, shukrH| ASADhapa0-azADaH, azADhaH, AzADhaH, ASADaH, ASADhaH, jyeSThAnujaH, zuci:, shraavnnpuurvjH| zrAvaNapa0 -ASADhAnujaH, nabhaH (as) (na.), 'sakArAntA mAsA: klIbe'pi, iti 'vaijyntii)| nabhA: (as) (pu.) nabhasaH, bhAdrapadapUrvajaH, zrAvaNaH, shraavnnikH| bhAdrapadaparyAyAH-AzvinapUrvajaH, nabhasya:, nabhasyakaH, prauSThaH, prauSThapada: bhAdraH, bhAdrapadaH, shraavnnaanujH| Azvinapa0-azvayuk (j), azviyuka (j), AzvayujaH, AzvinaH, iSaH, kArtikapUrvajaH, bhAdrapadAnujaH, bhaadrpdaavrjH|| kArtikapa0-AzvinAnujaH, AzvinAvarajaH, uurjH| __ mArgazIrSaparyAyAH-agrahAyaNaH, AgrahAyaNikaH, kArtikAnujaH, kArtikAvarajaH, pauSapUrvajaH, mArgaH, mArgaziraH, mArgazIrSaH, vatsarAdiH, varSamukhaH, varSAdya:, sahaH (as) (na0), sahA: (as) (pu0), haimnH| kArtikaH, kArtikikaH, kaumudaH, bAhula:, mArgazIrSapUrvajaH, zaila;, sairaH, sairI (in)| pauSapa0-tiSyaH, taiSaH, puSyaH, pauSaH, mAghapUrvaja:, mArgazIrSAnujaH, mArgazIrSAvaraja:, sahasyaH, siddhaH, saiddhH| ___ mAdhapa0-tapa: (as) (na0), tapA: (as) (pu0), tapasaH, pauSAnujaH pauSAvaraja:, phAlgunapUrvajaH, mAghaH, zAtaraH, shaankH| ___ phAlgunapa0-caitrapUrvaH, tapasya:, phalguna:, phalgunADa:, phalgunAla:, phAlgunikaH, mAghAnujaH, mAghAvarajaH, vtsraantkH| adhimAsapa0-adhikamAsaH, adhimAsa:, asaMkrAntimAsa:, malamAsaH, malinamAsa:, mlimlucH| ___ adhimAsabhedau-(1) saMsarpasajJakaH, (2) aMhaspatisajJakazcetyetAvadhimAsasya dvau bhedau syaataam| atravizeSa:-yasminnabde kSayamAso bhavettatra dvAvadhimAsau syaataam| kSayamAsAdyo'dhimAsa: pUrvaH For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlasargaH sa saMsarpasajJaka: sarvazubhakarmAhaH, arthAttasmin sarvazubhakarma krttvym| kSayamAsAduttaro bhAvyadhimAsastu ahaMspatisaMjJakaH, tasmin sarvazubhakarma na krttvym| kSayamAsaparyAyAH-UnamAsaH, kSayamAsa:, dvisaMkrAntimAsaH, nyuunmaasH| saMkrAntiparyAyAH-saMkramaH, (pu0) saMkramaNam (na0), saMkrAnti: (strii0)| saMkrAntibhedAH-(1) viSuvatI (meSa-tulA) saMkrAntI, (2) ayana (karka-makara) saMkrAntI, (3) SaDazItyAnana (mithuna-kanyA-dhanu-rmIna) saMkrAntayaH, (4) viSNupadAhvayAH (vRSa-siMhavRzcika-kumbha) saMkrAntayazcaite saMkrAntInAM catvAro bhedAH syuH| tathA coktaM rAmeNa SaDazItyAnanaM cApanayukakanyAjhaSe bhvet| tulAjau viSvaM viSNapadaM siNhaaligoghtt| iti|| viSuvatparyAyAH-viSuNaH, viSuvam, viSuvAn (matu0), viSuvat (t), vissuvtii| sampAtaparyAyAH-sampAta: (pu0) milanasthAnam; saGgama:dvayoH viSuvatyoH ayanayoH saMkrAntyorvA milanasthAnaM samyAto jnyeyH| RtuparyAyAH-RtuH, kAla:, bIjam, saterakam, samayaH, mAsadvayAtmakaH kaalH| RtubhedAH-(1) ziziraH, (2) vasanta:, (3) grISmaH, (4) prAvRD (e) (strI0), varSA (strI0), (5) zarat (d), (strI0), (6) hemantazcaite SaDtavaH, syuH| ziziraparyAyAH-kampana:, koTana:, koDanaH, tapaH (as), tuhinartuH, zizira:, zIta:, zaikha:? zaiziraH, zaiSaH, saiSaH, himkuuttH| vasantaparyAyAH-idhmaH, iSyaH, RturAjaH, kAntaH, kAmasakha:, kusumAkaraH, pikabAndhavaH, pikAnandaH, puSpakAla:, puSyamAsaH, puSpasamaya:, puSpasAraNaH, balAGkaH, balAGkakaH, balAGgaH,, vasantaH, surbhiH| grISmaparyAyAH-AkhoraH, uSNaH, uSNakaH, uSNakAlaH, uSNAgama:, uSNopagamaH, USmakaH, USmA (an), uSmAgamaH, USmAyaNaH, grISmaH, dharmaH, tapaH, tapartu, tapasamayaH, tApana:, dinAgha:, padmaH, shuciH| varSartuparyAyAH-abdakAla:, kAlokSI (in), kSarI (ina), ghanAgamaH, jaladharamAlAkAla:, jalArNavaH, tapAtyayaH, prAvRT (S), prAvRSA, meghakAlaH, meghakAlAgamaH, variSA: (strI0ba0), vartuH, varSA, varSAkAla:, varSAH (strI0ba0), vaarssii| zaradRtuparyAyAH-kAlaprabhAtaH, ghanAnta:, ghanAtyayaH, prAvRDatyaya:, meghAntaH, varSAvasAnam, zarat (d), shrdaa| hemanta paryAyAH-USmasahaH, prazala: (prasava:), prAleyaH, raudraH, lodhraH, zaradantaH, zaradatyayaH, himAgamaH, hemanta:, haimana:, haimntH| golpryaayaaH-golH| sAyanArkasya meSAdiSaDrAzibhramaNAtmakaH kAlaH, tulAdiSaDrAzibhramaNAtmakaH kaalshceti|| ___golabhedau-(1) uttaragola:, (2) dakSiNagolazcaitau golasya dvau bhedau syaataam| uktaM ca-golau sta: saumyayAmyau kriyadhaTarasabhe khecare' iti gra. laa.| uttaragolapa0-uttaragolaH, udaggola:, dakSiNetaragolaH, yAmyAnyagolaH, saumygolH| dakSiNagolaparyAyAH-anudaggola:, uttaretaragolaH, udaganyagola:, dakSiNagola:, yAmyagola:, saumyetrgolH| For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 jyotirvijJAnazabdakoSaH ayanaparyAyA:-ayanam pathaH, mArgaH, vartma (an), sAyanArkasya makarAdiSaDrAzibhramaNAtmaka: kAlaH, karkAdiSaDAzibhramaNAtmakaH kaalshceti|| ayanabhedau-(1) uttarAyaNam, (2) dakSiNAyanam caitAvayanasya dvau bhedau syaataam| uktaM ca _ 'athAyane te nakrAtkoTAcca SaDbhe' iti gra. laa.|| uttarAyaNaparyAyAH-Agneyam, uttaravartI (an), uttarAyaNam, udagayanam, saumyaaynm| atrodAharaNAni- 'uttarapathAvalambI (in), 'uttaramArgagAmI' (in,) uttaravartmacArI (in) rviritishessH| dakSiNAyanapa0-anudagayanam, apAgayanam, avAgayanam, dakSiNavartma (an), dakSiNAyanam, yAmyAyanam, visrg:| atrodAharaNAni-'dakSiNapathAvalambI' (in), dakSiNamArgagAmI (in), dakSiNavartmacArI' (in), rviritishessH| saMvatsaraparyAyAH-abdaH, aharjaraH, AgneyaH, urvaTaH, RtuvRttiH, kAlagranthiH, paravANi:, mAsamAnaH, mAsamAlaH, yugAMzaH, yugAMzakaH, vatsaH, vatsaraH, variSam, varSaH (puM0, na0), vAyavyaH, zarat (d ) (strI0) zArada, zrAma:, sampat (a0), samvat (a0) samvatsaraH, (strI), samA: (strI0ba0), sarvartuH, hAyanaH (puN0n0)| zalivAhanIyazakavarSaparyAyAH--zakaH, zAka:, zAkendrakAlaH, zAlivAhanIyazakaH, shaalivaahniiyshkaabdH| kalau saMvvatsarArambhakartR nRpanAmAni-(1) yudhiSThiraH, asya 3044 varSapramANam (2) vikramaH, asya 135 varSapramANam, (3) zAlivAhana:, asya 18000vrssprmaannm| (4) vijayAbhinandanaH, asya 10000vrssprmaannm| (5) nAgArjunaH, asya 400000vrssprmaannm| (6) kalki: asya 821 vrssprmaannm| kalAvete SaT sa~vvatsarArambhakArakA nRpAH syuH| varSabhedAH-(1) sAvanavarSaH, (2) sauravarSaH, (3) cAndravarSaH, (4) ArthavarSaH, (5) gauravavarSazcaite varSasya paJca bhedAH syuH|| sAvanavarSaparyAyAH-sAvanavarSa: sAvanAbdaH, sAvanavatsaraH, SaSTyuttarazatatrayadinAtmakaH kaalH| sauravarSaparyAyA:-ArkavarSaH, ainavarSaH, sauravarSaH, haileyvrssH| paJcaSaSTyuttarazatatrayadinAtmaka: kaalH| cAndravarSaparyAyAH-AbjavarSaH, aindavavarSaH, cAndravarSaH, vaidhavavarSaH, catuH paJcAzaduttarazatatrayadinAtmakaH kaalH| AhRvarSaparyAyAH-ArbhavarSaH, auDavavarSaH, dhaiSNyavarSaH, nAkSa 'vrssH| caturvizatyuttarazatatrayadinAtmakaH kaalH| gauravavarSaparyAyAH-gauravavarSaH, jaivavarSaH, bArhaspatyavarSaH, ekaSaSTyuttarazatatrayadinAtmaka: kaalH| prabhavAdisaMvatsarabhedAH-(1) prabhavaH, (2) vibhava:, (3) zuklaH , (4) pramodaH, (5) prajApatiH, (6) aGgirAH (as), (7) zrImukhaH, (8) bhAva:, (9) yuvA (an), (10) dhAtA (tR), (11) IzvaraH (12) bahudhAnya:, (13) pramAthI (in), (14) vikramaH, (15) vRSaH, (16) citrabhAnuH, (17) subhAnuH, (18) tAraNaH, (19) pArthivaH, (20) vyayaH, (21) sarvajit (da), (22) sarvadhArI (in), (23) virodhI (in), (24) vikRtiH, (25) khara:, For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 kAlasargaH (26) nandana:, (27) vijayaH, (28) jayaH, (29) manmathaH, (30) durmukhaH, (31) hemalamba: (mbI), (32) vilamba: (mbI), (33) vikArI (in), (34) zArvarI (in), (35) plava:, (36) zubhakRt (d), (37) zobhana:, (38) krodhI (in), (39) vizvAvasuH, (40) parAbhava:, (41) plavaGgaH, (42) kIlakaH, (43) saumyaH, (44) sAdhAraNa:, (45) virodhakRt (d), (46) paridhAvI (in), (47) pramAdI (in), (48) AnandaH, (49) rAkSasa: (50) anala:, (51) piGgalaH, (52) kAlayuktaH, (53) siddhArthI (in), (54) raudraH, (55) durmatiH, (56) dundubhiH, (57) rudhiroddhArI (in), (58) raktAkSI (in), (59) krodhanaH, (60) kSaya-zcaite prabhavAdayaH SaSTisamvatsarA: syuH| ___ paJcavarSIyayugabhedAH-(1) saMvatsaraH, (2) parivatsaraH, (3) iDAvatsaraH, (4) anuvatsaraH, (5) udvatsarazcaite paJcavarSIyayugabhedAH syuH| / dvAdazayugasvAminAmAni-(1) viSNuH, (2) jIva:, (3) zakraH, (4) agni:, (5) tvaSTA (STa), (6) ahirbudhnyaH, (7) pitaraH (tR), (8) vizvedevAH, (9) somaH, (10) indrAgnI, (11) nAsatyau, (12) bhagazcaite dvAdazayugasvAminaH syuH|| paitraparyAyaH-paitraH (puM0), mAnuSeNa mAsenaika: pitRNAmahorAtrAtmakaH kaalH| daivatapa0-daivata: (puM0), mAnuSeNa varSeNaiko devAnAmahorAtrAtmakaH kaalH| divyavarSapa0-divyavarSam (na0),devatAnAM SaSTyadhikazatatrayAhorAtrAtmakaH kaalH| divyayugaparyAyaH-divyayug2am (na0) divyaiAdazasahasravarmAnuSacaturyugaM syaat| daivayugapa0-daivayugam (na0) mAnuSANAM kRtAdiyugacatuSTayAtmaka: kaal:| yugabhedAH-(1) satyam, (2) tretA, (3) dvAparaH, (4) kalizcaite yugasya catvAro bhedA: syuH| satyaparyAyAH-kRtam, satyam, satyayugam, saumyam caitAni klIbaliGgAni syuH| tretApa0-agnAyI, tretA, visarjikA caitA: strIliGgAH syuH| dvAparapa0-AgneyaH, dvAparaH, yajJiyazcaite puMlliGgAH syuH| kalipa0-karmayugam (na0), kali: (pu0), kaliyugam (na0), jharjharakaH, puSyaH (ubhau puNsi)| kalpapa0-kalpau (paM0vi0), ye dve daive yugasahasra tau naNAM kalpau sthitiprlykaalaavityrthH| brAhmapa0-brAhmaH, (puM0) daive dve yugasahasreNa eko brahmaNo'horAtrAtmakaH kaalH| manvantarapa0--manvantaram (na0), divyAnAM yugAnAM yA ekasaptatirekAdhikA saptatiH tnmnvntrm| tadaktamamareNamanvantaraM tu divyAnAM yugaanaamekspttiH|' iti a0 4 / 22 mayenApi'yugAnAM saptatiH saikA mnvntrmihocyte|' iti sU0si01/18 manubhedAH-(1) svAyambhuvaH, (2) svArociSaH, (3) uttamaH (auttamiH), (4) tAmasa: (tAmasiH), (5) raivataH, (6) cAkSuSaH, (7) vaivasvataH, (8) sAvarNiH, (9) dakSasAvarNiH, For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 jyotirvijJAnazabdakoSaH (10) brahmasAvarNiH, (11) dharmasAvarNiH, (12) rudrasAvarNiH, (13) rocyaH (devasAvarNiH), (14) bhautyaH (indrasAvarNiH) ityete caturdaza manava: syuH| pralayaparyAyA:-kalpaH, kalpAnta: (kalpasaMhAraH), kSayaH, jagatkSayaH, jihAnakaH, dainandinaH, parAntaH, parivartaH, parIvarta:, bhUtaplava:, mahApralaya:, mahAsuptiH, yugAnta: (yugasaMhAraH), lokazeSa:, saMvartaH, saMhAraH, samasuptiH, sarvanAzanaH / pratisargapa0-pratisaJcAraH, pratisargaH, pralayaH, sNhaarH| kAlAnyabhedAH-(1) pUrvAhnaH, (2) madhyAhnaH, (3) sAyAhnaH, (4) pUrvarAtraH, (5) madhyarAtraH, (6) antyraatrH| (ete kAlasya SaDbhedAH syuH| kAlAnyaprabhedAH-(1) bhUtam, (2) vartamAnam, (3) bhaviSyat, ityete kAlasya trayaH prabhedAH syuH| - bhUtakAlaparyAyAH-atItakAla:, gatakAlaH, bhUtakAla:, yAtakAlaH, vRttakAlaH, vytiitkaal:| vartamAnakAlaparyAyAH-atItAnAgatabhinnakAlaH, adyatanam, adhunAtanam, idAnIntanam, vartamAnaH, vrtmaankaal:| (ArabdhAtparisamAptirvartamAnaH kaalH|) bhaviSyatkAlapa0-anAgatam, udarkaH, bhaviSyam, bhaviSyat, bhAvI (in), shvstnm| sadyaH phalaparyAyAH-sAMdRSTikam, sAMsRSTikam, yatsadyaH phalaM tt| vartamAnakAlaphalaparyAyAH-tatkAlaH, tadAtvam, tAtkAlikam, vrtmaankaalphlm| AgAmikAlaphalaparyAyAH-AgAmikAlaphalama, Ayati: (zubhottara: kAla:), udarka: (uttaraM bhAviphalaM sa:), eSyatkAlInaphalam, bhAvikarmaphalam, bhaaviphlm| uSaHkAlaparyAyAH-aharmukham, uSa: (as) (na0), pratyUSa: (puM0) zeSaparyAyAstu prabhAte draSTavyA : / asya nirNayo yathA-- 'paJcapaJca uSa:kAlaH' iti deviibhaagvtm| paJcapaJcAzaddhaTikottaramuSaH kaalH| athvaa-horaadvyaatmkraavishesskaalH|| brAhmamuhUrtaparyAyA:-brAhmamuhUrttaH, sa yathA-aruNodayakAlasya prathamadaNDadvayAtmakaH kaalH| madanapArijAte tu-'zeSArddhapraharo brAhmo muhuurtH| iti| tatrApi-'sUryodayAtprAgarddhaprahare yau dvau muhuurtaa| tatrAdyo brAhmaH, dvitIyo raudrH| yallakSyam-'brAhme muhUrte uttiSThet ' iti vaagbhttH| 'brAhma muhUrte kila tasya devI' iti raghu: 5/36 aruNodayakAlaparyAyAH-aruNodayakAlaH, braahmmuhuurtH| sUryodayAtpUrvaM muhUrtadvayAtmakaH kaal:| sa yathA-'rajanIzeSayAmasya shessaarddhmrunnodyH|' iti| api ca--'catasro ghaTikA: prAtaruNodaya ucyate' iti| For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAlasargaH devIbhAgavate tu--'saptapaJcAruNodaya:' iti / iha saptapaJcAzad ghaTikottaramaruNodayaH, athavAdvAdazanimeSa-horAtmakarAtrizeSakAla ityarthaH / Acharya Shri Kailassagarsuri Gyanmandir godhUlikAlaparyAyAH - godhUli : (puM0) godhUlikAlaH (puM0), godhUlI (strI0), gopAMzuH (puM0), goraja : (as) (na0), goreNuH (puM0 strI0 ) / kAla: ayaM kAlavizeSa:, sa tu Rtuvazena jJeyaH / sa yathA - hemantazizirayormRdutAM prAptapiNDIbhUtArkakAlaH / griissme'rddhaastaarkkaalH| varSAzaradvasanteSvastagatArkakAlo godhUlI, eSA tu vivAhe zastA / hyo'vyayapa 0 ' - hyaH (as) (a0), gate'hanItyarthaH / zvo'vyayapa 0 2 - zvaH (as) (a0), AgAminyahanItyarthaH / adyazvo'vyayapa 0 -- - adyazva: (as) (a0 ), kAlavizeSaH / adyatanapa 0 - adyatana: (puM0), kAlavizeSa: 19 sa yathA-- 'atItarAtrerantyayAmadvayena AgAmirAtrerAdyayAmadvayena ca sahito divasaH / anadyatanapa 0 5 - anadyatana: (puM0), kAlavizeSa:, vartamAnadivasarahitasamaya:, adyatanabhinnaH aiSamapa 0 ' - aiSama: (as) (a0), vartamAna vatsaraH / 7......... -parut (d) (a0), pUrvavatsaraH / parutpa 0 parAripa 0 ' - parAri (a0), pUrvataravatsaraH, gatatRtIyavarSaH / itaredyu pa09 - itaredyuH (s) (a0), anydinm| adyAvyayapa 0 10 - adya, adyatve, adhunA idAnIm, etarhi, samprati, sAmpratam / ete'vyayAH santi / sadyo'vyayapa 0 19 - akasmAt, ekapade, sadya: (s), sapadi, sahasA / ete'vyayAH santi / sadA'vyayapa 0 12 - ajasram, anizam, zazvat (d), sadA, satataM, sanA, sanAt (d), sarvadA / ete'vyayAH santi / muhuravyayaparyAyAH 13 - abhIkSNam, asakRt punaH (r ), puna: puna: (r ), bhUyaH (s), muhuH (s), muhurmahu: (s) ete'vyayAH santi / ekadA'vyayapa 0 14 - ekadA, yugapad (d), ubhAvavyayau staH / tadA'vyayapa 0 15 - tadA tadAnIm, tarhi, ete'vyayAH santi / yadA'vyayapa 0 -yadA, yahi / (ubhAvavyayau staH ) / 16. kadA'vyayapa 0 17 - kadA, karhi / (ubhAvavyayau staH ) / kadAcanAvyayapa 0 18. - kadAcana, kadAcit, karhicit jAtu / ete'vyayAH santi / For Private and Personal Use Only 1. gatadina, 2. Ane vAlA dina, 3. Ajakala, 4. Aja kA, Aja kI vastueM, Adhunika, 5. Aja kA dina nahIM, jo Aja kA nahIM 6. aisau, aiMsU, 7. gatavarSa, 8. gata tRtIyavarSa, parAra, 9. anyadina dUsare dina, 10. vartamAnadina, isa samaya, 11. tatkAla, tatkSaNa, usI smy| 12. nitya, hamezA, 13. bAraM bAraM, 14. eka hI samaya meM, 15. taba, usI samaya, 16. jaba, jisa samaya, 17. kaba, kisa samaya, 18. kisI samaya meN| Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH iha prasaGgAtkecidavyayAH kathyantekutrAvyayapa01-kutra, (ubhAvavyayau st:)| kutracitpa02-kutracit (a0)| kvacanapa03-kvacana, kvacit, (ubhAvavyayau st:)| kvApipa0-kutrApi (a0)| kvApipa05-kvApi (a0)| kiJcanapa06--kiJcana, kinycit| (ubhAvavyayau st:)| atrapa0deg-atra, iha, (ubhaavvyyaust:)| itthampa0'-ittham, evam, (ubhAvavyayoM st:)| mithaHpa01-anyonyam (tri0), itaretaram (tri0), parasparam (a0), mitha: (sa) (a0)| vApa010-athavA, anyatarasyAm, Aho, uta, utAho, kim, kimu, kimut, kimuta, kimUta, kiMvA, yadi vA, yadvA, vA, vibhaassaa| ete sarve'vyayAH sntiH| pRthakpa011-pRthak (a0), bhinnaH, anyatrasaMgataH, asNkiirnnH| // iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe kAlasargaH dvitiiyH||2|| atha parvasargaH-3 parvaparyAyAH-utsavaH, uddharSaH, uddhavaH, kSaNa: (ete puMsi), parva (an) (na0), mahaH (puN0)| vArSikaparvabhedA kathanakrame caitrazuklapakSIyaparvanAmAni 1. zuklapratipadi--kalpAdiH, navarAtrArambhaH, vasantArambhaH, Arogyapratipadvtam, vidyAvratam, tilakavratam, rottkvrtm| (3) tatra tRtIyAyAm-manvAdiH, matsyajayantI, gaurIvratam, saubhAgyazayanavratam, manorathavratam, arundhtiivrtm| (5) tatra pnycmyaam--klpaadiH| (8) tatra assttmyaam--bhvaanyutpttiH| shiitlaassttmii| budhaassttmii| (9) tatra navamyAm-rAmanavamI (rAmajayantI), sA madhyAhnavyApinIgrAhyAH, tatra raamnaamlekhnvrtm| (11) tatra ekAdazyAma-lakSmIkAntadolotsavaH, kaamdaikaadshii| (12) tatra dvAdazyAm---vAmanadvAdazI; eSA vaaraahpuraannoktaa| (13) tatra trayodazyAm-azokatrirAtravratam, mllikaadntdhaavnm| (15) pUrNimAyAm-~-manvAdiH, hanumajjayantI, vaizAkhasnAnArambhaH, tasyAH paryAyA yathAkardanI, kAmamaha: kAmimahaH, kUrdanA, kUrdanI, caitrapUrNimA, caitrI, madanadhvajA, madanotsavaH, madhUtsavaH, vAsantI, suvasantaH, suvasantakaH, smrotsvH| vaizAkhAsitapakSIyaparvanAma(11) tatra vruthinyekaadshii| 1. kahA~, 2. kisI sthAna meM, 3. kisI samaya meM, 4. kahIM bhI, 5. kabhI, 6. alpa, 7. yahA~ 8. isa prakAra se 9. paraspara, 10. athavA yA, vikalpa, 11. alaga-alaga, judaa| For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir parvasargaH vaizAkhazuklapakSIya parvanAmAni (3) tatra tRtIyAyAm-kalpAdiH, akSayyatRtIyA, prshuraamjyntii| (7) tatra saptamyAm - gnggaasptmii| (11) tatra mohinyekaadshii| (12) tatra jaamdgnydvaadshii| (13) tatra trayodazyAm, gurjaradeze kAlIvratam, apaamaargdntdhaavnm| (14) tatra cturdshyaam-nRsiNhjyntii| (15) tatra pUrNimAyAm-kUrmajayantI, jlkumbhdaanm| tasyAH paryAyau-vizvavistA, vaishaakhii| jyeSThAsitapakSIyaparvanAmAni(11) tatra apraikaadshii| (30) tatra bhaavukaa'maavaasyaa| jyeSThasitapakSIyaparvanAmAni (3) tatra tRtiiyaayaam-rmaavrtm| (10) tatra dazamyAm-gaGgotpattiH, dshhraa| (11) tatra nirjlaikaadshii| (12) tatra raamdvaadshii| (13) tatra trayodazyAM nirgunnddiidntdhaavnm| (15) tatra pUrNimAyAm--manvAdiH, tasyAH paryAyA:-upanivezinI, jyeSThI, jyaiSThI, vttsaavitrii| ASADhAsitapakSIyaparvanAma(11) tatra yoginyekaadshii| ASADhasitapakSIyaparvanAmAni (10) tatra dazamyAm-manvAdiH, aashaadshmiivrtm| (11) tava ekAdazyAM cAturmAsyArambhaH, gopadmavratam, kokilAvratam, hrishynyekaadshii| (12) tatra kRssnndvaadshii| (13) tatra trayodazyAM naarnggdntdhaavnm| (15) tatra gurupUjA, tasyAH paryAyA:-ASADhI, kRtrimAcArI, gurupuurnnimaa| zrAvaNAsitapakSIyaparvanAmAni (2) tatra dvitIyAyAm ashuunyvrtm| (4) tatra caturthyAm saGkaSTa cturthiivrtm| (7) tatra sptmyaam-shiitlaavrtm| (11) tatra kaamikaikaadshii| zrAvaNasitapakSIyaparvanAmAni (1)tatra pratipadi-naktavratArambhaH, roTakavratam, sukRtavratam, svrnngauriivrtm| (3) tatra mdhushrvaatRtiiyaa| (4) tatra caturthyAm-kapardivinAyakavratam, dUrvAgaNapativratam idaM kArtike vaa| (5) tatra naagpnycmii| (6) tatra vrnnsssstthii| (7) tatra sptmyaam-shiitlaapuujnm| (8) tatra durgaassttmii| (10) tatra dshmyaam-klkijyntii| (11) tatra putrdaikaadshii| (12) tatra dvAdazyAmpavitrArpaNam, dadhivratam, buddhdvaadshii| (13) tatra tryodshyaam-kaarnyjdntdhaavnm| (15) tatra pUrNimAyAm-rakSAbandhanam, asyAH paryAyAH zrAvaNI, dvivedinI, Rssitrpnnii| bhAdrapadAsitapakSIyaparvanAmAni (3) tatra tRtIyAyAm-bRhadgaurIvratam, dshaaphlvrtm| (6) tatra candraSaSThI, kpilaasssstthii| (8) tatra aSTamyAm-manvAdiH, kRSNajayantI, kRSNajanmASTamI, sA nizIthavyApinI graahyaa| For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 22 jyotirvijJAnazabdakoSa: (11) tatra ajaikAdazI / (30) tatra amAvAsyAyAm - piThorI vratam, asyAH paryAyaH - kuzagrahaNI | bhAdrapadasitapakSIyaparvanAmAni - (1) tatra pratipadi -- naktavratazAntiH / (3) tatra tRtIyAyAm -- manvAdiH, haritAlikA tadvrataJca / (4) tatra caturthyAm -- syamantakaH, siddhivinaaykvrtm| (5) tatra RSipaJcamI, nAgapaJcamI, nAgadaSTapaJcamI / (6) tatra SaSThyAm -- lalitAvratam, mahAcampAvratam / Acharya Shri Kailassagarsuri Gyanmandir (7) tatra saptamyAm -- muktAbharaNavratam, mahAlakSmIsaptamI / (8) tatra aSTamyAm -- mahAlakSmIvratam, dUrvASTamIvratam, jyesstthaavrtm| (9) tatra navamyAm -- duHkhanavamIvratam / (11) tatra padmakAdazI / (12) tatra dvAdazyAm -- dugdhavratam, kalkidvAdazI, jayAdvAdazI, viSNuzRGkhalaH, asyAM zravaNabhe-- zravaNadvAdazI, vAmanajayantI, vAmanajayantIvratam, asyAH paryAyAH - indradhvajaH, indramahotsava:, indrasyotsava:, dhvajotthAnam, zakradhvaja:, zakradhvajotsava:, zakrotsava:, zakrotthAnam / (13) tatra trayodazyAm -- kaGkoladantadhAvanam / (14) tatra anantacaturdazI, umAmahezvaravratam, naSTadorakam / (15) tatra pUrNimAyAM zrAddhArambhaH asyAH paryAyau prASThapadI, gAGgI / 3 AzvinAsitapakSIyaparvanAmAni - (4) tatra caturthyAM dazarathalalitAvratam / (6) tatra SaSThyAm - kapilASaSThI / (11) tatra indiraikAdazI / (13) tatra trayodazyAm -- kaliyugAdiH / (30) tatra pitramamAvAsyA, asyAM gajacchAyAparva (an)| AzvinsitapakSIyaparvanAmAni - (1) tatra pratipadi - navarAtrArambhaH, navarAtravratam, maataamhshraaddhm| (5) tatra upAGgalalitApaJcamI / (7) tatra saptamyAM sarasvatIpUjanam, vilvazAkhApUjanam, kAlarAtrisaptamI / (8) tatra aSTamyAm - mahArAtri:, mahASTamI, ashokaassttmii| (9) tatra navamyAm -- manvAdiH, bhadrakAlIvratam / (10) tatra dazamyAm - bauddhajayantI, vijayAdazamI / (11) tatra pAzAGkuzaikAdazI / (12) tatra padmanAbhadvAdazI / (13) tatra trayodazyAm - kaGkalIdantadhAvanam, gurjare tu gotrirAtravratam / (15) tatra pUrNimAyAm-navAnnabhakSaNam, jAgarIvratam, asyAH paryAyAH AzvinI, arAbilA, zAradI, sarasvatI, dyUtapUrNimA, kojAgaraH, zaratparva (an), kaumudIcAram / kArtikAsitapakSIyaparvanAmAni - ( 4 ) tatra karkacaturthI, eSA tu dakSiNadeze Azvine / For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir parvasargaH 23 (6) tatra skndsssstthii| (11) tatra smaikaadshii| (12) tatra dvaadshyaam-govtspuujaa| (13) tatra ymtryodshii| (14) tatra nrkcturdshii| (30) tatra amAyAm-dIpamAlA, lakSmIpUjA, lakSmIvratam, balirAjyotsavazca, asyAH paryAyAH dIpamAlA, dIpamAlikA, dIpAlI, dIpAvalI, baliparva (an), yakSaniTa (z), ykssraatriH| kArtikasitapakSIyaparvanAmAni(1) tatra pratipadi-balirAjaH, annakakUTaH, pusskryogH| (2) tatra yamadvitIyA, bhraatRdvitiiyaa| (7) tatra sptmyaam-klpaadiH| (8) tatra gopaassttmii| (9) tatra navamyAm-kRtayugAdiH akSayanavamI, kuussmaannddnvmii| tatra navamIta ekaadshyaam-tulsiivivaahH| (11) tatra prabodhinyekAdazI, bhiissmpnyckvrtm| (12) tatra dvAdazyAm --manvAdiH, naaraaynndvaadshii| (13) tatra trayodazyAm-zanipradoSavratam, pakSavratam, gurjaradeze tu kAlIvratam, kaadmbdntdhaavnm| (14) tatra vaikunntthcturdshii| (15) tatra pUrNimAyAm-tripurotsavaH, mnvaadiH| asyAH paryAyA:arizraNI, kArtikI, dhainukI, vtsraantH| mArgazIrSAsitapakSIyaparvanAsAni (3) tatra tRtIyAyAm-saubhAgyasundarIvratam, tapasi vaa| (8) tatra kAlabhairavASTamI, kRssnnaassttmii| (11) tatra utpattyekAdazI, asyAM vaitrnniivrtm| (30) tatra amAyAm-gaurItapovratam, mhaavrtm| mArgazIrSasitapakSIyaparvanAmAni (5) tatra naagpnycmii| (6) tatra cmpaasssstthii| (9) tatra nvmyaam-klpaadiH| (11) tatra mokssdaikaadshii| (12) tatra mtsydvaadshii| (13) tatra tryodshyaam-pippldntdhaavnm| (14) tatra cturdshyaam-pishaacmocnshraaddhm| (15) tatra pUrNimAyAm-dattajayantI, dvaatriNshiipaurnnimaavrtm| asyAH paryAyA:-AgrahAyaNI, AgrAyaNI, mArgazIrSI, mArgI shngkhmuulii| iha kezavemRgazIrSayutAmArgazIrSe syaadaagrhaaynnii| iti| vaijayantyAM tu vizeSa:'mAsAkhyA kUrcanakSatrayogazca guruNA ydaa| mahAgrahANItyAdyAsta eva tithayaH krmaat| iti| pauSasitapakSIyaparvanAmAni(11) tatra sphlaikaadshii| (12) tatra suruupaadvaadshii| (30) tatra amaayaam-addhodyvrtm| pauSasitapakSIyaparvanAmAni (11) tatraikAdazyAm-manvAdiH, putrdaikaadshii| (12) tatra kuurmdvaadshii| (13) tatra tryodshyaam-audumbrdntdhaavnm| (15) tatra pUrNimA-asyAH paryAyA:-pauSI, mahiSI, mAtA (tR)| 3 jyo.vi.zabdakoSa For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH kezave tu-puSyayuktA paurNamAsI mAse pauSI ca sA punH| iti| mAghAsitapakSIyaparvanAmAni (4) tatra saGkaSTaharacaturthI, anggaarkcturthii| (11) tatra sstttilaikaadshii| (30) tatra amaayaam-dvaapraadiH|| mAghasitapakSIyaparvanAmAni (1) tatra prtipdi-vllbhjyntii| (4) tatra tilcturthii| tasyAm-gaurIvratam, vrdvrtm| (5) tatra pnycmyaam-vsntpnycmii| (6) tatra suurysssstthii| (7) tatra saptamyAm-manvAdiH, acalAsaptamI, putrasaptamI, rthsptmii| (8) tatra bhiissmaassttmii| (9) tatra dronnnvmii| (11) tatra jyaikaadshii| -(12) tatra varAhadvAdazI, bhiissmdvaadshii| (13) tryodshyaam-klpaadiH| gujare tu kaaliivrtm| nygrodhdntdhaavnm| (15) tatra pUrNimA, asyAH paryAyau-agnipUrNimA, maaghii| phAlgunAsitapakSIya parvanAmAni(11) tatra vijyaikaadshii| (14) tatra caturdazyAm-zivarAtrivratam, sA tu nizIthavyApinI graahyaa| phAlgunasitapakSIyaparvanAmAni (1) tatra prtipdi-holikaarmbhH| (8) tatra holaassttmii| (11) tatra AmalakI (AmardI) ekaadshii| (12) tatra govindadvAdazI, vArAhe tu nRsiNhdvaadshii| (13) tatra tryodshyaambaadrdntdhaavnm| (15) tatra puurnnimaayaam-mnvaadiH| holikotsvH| __ asyAH paryAyA:-dANDapAtA, phAlgunI, vasantotsava:, hutAzanI, holA, holAkA, holikA, holii| etayA pUrNimayA saMlagnA yA pratipattasyAH paryAyA:-dhUlimahaH, pAMsumahaH rajomahaH, reNumahaH (dhuleNDI iti bhaassaa)| caitrAsitapakSIyaparvanAmAni(11) tatra paapmocnyekaadshii| (13) tatra trayodazyAm--mahAvAruNIvratam, mahAmahAvAruNIvratam, zanipradoSavratam, pkssprdossvrtm| (30) tatra amaayaam-mnvaadiH| yasminnabde'dhimAsastasya pakSadvayoH kmlaikaadshyau| matAntaretu-adhike site 'pdminii'| asite 'paramA' iti| pratimAse paJcaparvabhedA: (1) kRSNacaturdazI, (2) kRSNASTamI, (3) amAvAsyA, (4) pUrNimA, (5) ravisaMkrAntidinaM, caitAni paJca parvANi syuH| yaduktaM jyotistttve-16-7-314| 'bhUtakRSNASTamIdarzarAkA: sNkraantivaasrH| bhAnoretAni parvANi paJca satsu vivrjyet| iti| For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAzisargaH paJcAGgeye vArSikaphalAdhikAriNasteSAM nAmAni yathA - (1) saMvvatsaraH, (2) rAjA (an), (3) maMtrI (in), (4) sasyAdhipa:, (5) pazcimadhAnyeza, (6) megheza:, (7) rasAdhipa:, (8) nIraseza:, (9) phaleza:, (10) dhaneza:, (61) durgeza:, (12) mahAvarSA, (13) yuvarAja:, (14) dhaneza:, (15) anneza:, (16) karaNAdhipaH, (17) graheza:, (18) megharAja :, (19) nAgarAja:, (20) vAyurAja:, (21) varSAdhAnyAdayaH, (22) ArdrApravezaH, (23) gurucAra:, (24) zanicAra:, (25) zanajihvA, (26) rohiNIvAsa:, (27) jagallagnam, (28) varSalagnam, (viMzottarImatena, aSTottarImatena vA (29) Aya: (lAbha:), (30) vyaya:, 'eSAmAnayanavidhistu 'makarandakalpalatAdiSu draSTavyAH / iti / 25 / / iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe parvasargaH tRtIyaH // 3 // atha rAzisargaH - 4 rAziparyAyAH - RkSam, kSetram, gRham, bham bhavanam ete klIbaliGgAH syuH, rAzi: (pu0 ), ( apamamaNDalArkAMzo rAzibadhyaH ) / rAzibhedA: - ( 1 ) meSa:, (2) dRSa:, (3) mithuna:, (4) karka:, (5) siMha:, ( ete pu~lliGgA:) (6) kanyA, (7) tulA, (ubhau strIliGgau), (8) vRzcika: (pu0 ), (9) dhanuH (S) na0, (10) makara:, (11) kumbha:, (12) mIna:, (ete puMlliGgAH) ityete dvAdazarAzayaH santi / meSaparyAyAH - ( 2 ) ' aja:, avi:, AdyaH, kriya:, chAga:, pazuH, bastaH, mer3ha:, meDra:, vizva:, vRSNiH, zubha:, (3) Adima:, uraNa, urabhaH, UrNAyuH, eDakaH, chagala:, tuburaH, tumbura:, prathama:, (4) chagalaka:, mukhyatamaH / vRSapa 0 - (1) gau: (go), bha:, (2) ukSA (an), usra:, gopa:, bhadraH, vRSa, vahI (in ) (3) anaDvAn (anuDuh), RSabha:, ukSaka:, kakudmAn (matu0), gokula:, gopatiH, tAburi:, tAburuH, dvitIya:, puGgavaH, vRSabha:, goramaNa:, balIvardaH, saurabheya:, (5) balIvardakaH / " mithunapa0 - (1) yuka (j), (2) kAma:, jitma:, dvandvaH, nRyuka ( ja ), yamam, yugam, yugmam, vINA, (3) jatuma:, jituma:, jutuma:, tRtIyaH nRyugmaH, manmathaH, mithuna:, yugalam, vallakI, vipaJcI, vaiNikam, strIpuMsa:, (4) nRmithunam, vINAdharaH, vINAvAda:, (5) naramithunam, vINA, vaiNikam / For Private and Personal Use Only karkapa0 - (2) karkaH, karkI (in), kITa, kUrmaH, cAndram, (3) kaTakaH, karkaTaH, kulira:, kulIraH, caturthaH, candrabham, vidhubham, (4) kaTakabham, karkaTaka:, karnATaka:, zazAGkabham, SADazAMghri:, (5) apatyazatruH, caturtharAziH, candrabhavanama, jambAlanIDaH, SoDazapAdaH, salilacaraH, (6) apatyazAtravaH, apatyasapatna, SoDazacaraNaH / 1. rAzigrahaparyAyArambhe sthitAGkAH, paryAyasyaikAdyakSarAGkanajJeyA / evmnytraapi| Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 jyotirvijJAnazabdakoSaH / siMhaparyAyAH-(2) leyaH, siMhaH, hariH, (3) inabham, kesarI (in), dvipAriH paJcamaH, paJcAsyaH, mRgadviT (e) mRgarAT (j), mRgAriH, mRgendraH, mRgezaH, ravibham, vanapaH, haryakSa:, (4) ibharipuH, kaNThIravaH, kariripuH, karivairI (in), kAnanezaH, citrakAya:, dvipAribham, nakhAyudhaH, paJcanakha:, paJcamabham, paJcAnanaH, puNDarIkaH, mRgadRSTiH, mRgarAja:, mRgaripuH, mRgAdhipaH, mRgArAtiH, mRgAzana:, (5) ibhajighAMsuH, pANijAyudhaH, vanajavanaH, vAraNavairI (in), (6) karikularipuH, (7) sindhurvairiraashiH| kanyApa0-(1) strI, (2) kanyA, kAntA, tanvI, nArI, bAlA, bhIruH, yoSA, yoSit (t), rAmA, vadhUH, vazA, vAmA, SaSThaH, SaSThI, sutA, (3) aGganA, abalA, eNAkSI, kanyakA, kanyAtmaH, kaladRk (z), kAminI, kumArI, taruNI, dayitA, dArikA, pAtheyaH, pAthona:, pramadA, bAlikA, bhAminI, mahilA, mahelA, mAninI, mRgAkSI, mRgIdRk (z), yuvatiH, yoSitA, ramaNI, lalanA, vadhuTI, vadhUTi, vanitA, varNinI, sundarI, sumukhI (4) abhirAmA, kanyAtmakaH, kumArikA, kuraGgIdRk (z), jalajAkSI, nitambinI, pAthonakaH, sImantinI, sulocanA, suvAsinI, hariNadRk (z), (5) eNanayanA, padmadalAkSI, mRganayanA, mRgalocanA, vAmalocanA: hariNekSaNA, (6) kuraGganayanA, kuraGgalocanA, pratIpadarzinI, vaamvilocnaa| tulApa0-(2) jUkaH, tulaH, tulA, tulI, tUla:? (1) tauliH, taulI (in), ghaTa:, picuH, yUkam, vaNik, (ja), (3) tulakaH, tulabhRt, tulAbhRt, tUlabhRt, taulikaH, naigama:, vaNijaH, vANija:, saptamaH, (4) ApaNikaH, tulAdharaH, dhaTagati:, paNyAjIvaH, vaidehaka:, sArthavAhaH, (6) kraya vikrayakaH, vnnigdhiptiH| vRzcikapa0-(2) ali:, alI (in), Ali:, kITaH, korpiH, kaupI (in), kaul:, drauNaH, bhRGgaH, (3) aSTamaH, kaurpikaH, dvirephaH, bhramaraH, vRzcikaH, SaDaMghriH, saviSaH, (4) caJcarIkaH, puSpandhayaH, madhukaraH, vRzcikikaH sriisRpH| dhanuHpa0-(2) azvaH, azvI (in), astrI (in), cApaH, cApI (in), tIkSaH, taukSI (in), dhanam? dhanuH, dhanuH (e), dhanvA (an), dhanvI (in), zastrI (in), zAGgam, hayaH, (3) astribham, iSvAsaH, kArmukam, kodaNDam, cApabhRt (da), taukSikaH, dhanurbhUt (da), dhanuSkaH, dhanuSmAn (manu0), dhAnuSkaH, navamaH, niSaGgI (in), zaragaH, zAraGgam, sAraGgam, hayAGgam, (4) azvakAya:, azvatanuH, iSvAsanam, kArmukabhRt, kodaNDabhRt, cApadharaH, turaGgAGgam, dhanurdharaH, bANAsanam, ropAsanam, zaradharaH, zarAsanam, hayatanuH, (5) kArmukadharaH, kodaNDadharaH, turagatanuH, turagajaMgha:, vizikhAsanam (6) turaGgajaghanaH, (7) hynrvidehH| makarapa0-(2) eNaH, grAhaH, nakra:, mRgaH, kuraGgaH, kumbhIra:, dazama:, makaraH, mRgAsyaH, vAtAyuH, hariNaH, (4) AkokeraH, eNAnanaH, karikaraH, kuraGgAsyaH, mRgamukhaH, mRgavaktraH, mRgAnana:, zAGgaravaH, zizumAraH, hariNAsya:, (5) ajinayoni:, kuraGgavastra:, kuraGgAsyakaH, For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 rAzisargaH mRgavadanaH, hariNAnanaH, (6) RSavizeSabhuk (j) hrinnvdnH| kumbhaparyAyAH-(1) baH, (2) kuTaH, kumbhaH, ghaTaH, nipa:, (3) kalaza:, kumbhebhRt, (da) ghaTabhRt, toyabhRt, hRdrogaH, (4) kalazabhRt, kumbhadharaH, ghaTadharaH, ghaTarUpaH, cittAmayaH, cetogadaH, toyadharaH, payodharaH, (5) kalazadharaH, hRdyrog:| mInapa0-(2) antyam, kandaH, jhaSaH, timiH, proSThI (in), matsya:, mIna:, zaklI (in), (3) aNDajaH, antimaH, antyabham, itthasiH, turaSkaH, pAThIna:, pAThIraH, mInAli:, visAraH, zakalI (in), zakulI (in), zapharaH, zapharI (in), antyagamaH, antyarAziH, animiSaH, animeSaH, avasAnam, jalacaraH, timidvayaH, timiyugaH, pRthuromA (an), mInadvayaH, mInayugaH, mInayugmaH, vaisAriNaH, (5) abhrarasaukAH (as), timiyugala:, nIraniketanaH, mInayugala:, zapharidvayaH, zaphariyugmmaH, (6) animeSAhvayaH, ghanarasacaraH, pAnIyaniketaH, zaphariyugala:, (7) puSkarAgArarAzi:, (8) vlaahkrsaagaarH| ekayoktyA rAzidvayaparyAyAHmeSavRzcikaparyAyA:-kaujam, bhaumam, bhaumijam, lauhitaanggm| vRSatulApa0-kAvyam, bhArgavam, zaukram, saitm| mithunakanyApa0-baudham, baudhanam, rodhanam, cAndribham, saumybhm| dhanumInapa0-gauravam, jaivam, bArhaspatyam, vaacsptym| makarakumbhapa0-mAndam, mArdavam, chAyAjam, bhaanujm| meSarAzinakSatrabhedAH-azvinI, bharaNI, kRttikAdyapAdazca 'messraashi:'| vRSa-kRttikAvyAdipAdAH, rohiNI, mRgaziro'rddham ca vRssraashiH| mithuna-mRgazIrvottarArddham, ArdrA, punarvasorAditrayaH pAdAzca mithunraashiH| karka-punarvasvantyapAdaH, tiSyaH, AzleSAntaM ca krkraashiH| siMha-maghA, pUrvAphAlgunI, uttarAphAlgunyAdyapAdazca siNhraashiH| kanyA-uttarAphAlgunIdvyAdipAdAH, hastaH, citrArddhaJca knyaaraashiH| tulA-citrottarArddham, svAtI, vizAkhAditrayaH pAdAzca tulaaraashiH| vRzcika-vizAkhAntyapAdaH, anurAdhA, jyeSThAntaM ca 'vRshcikraashiH| dhanuH-mUlam, pUrvASADhA, uttarASADhAdyapAdazca 'dhnuraashi:'| makara--uttarASADhAvyAdipAdAH, zravaNam, dhaniSThArddhazca mkrraashiH| kumbha-dhaniSThottarArddham, zatabhiSA, pUrvAbhAdrapadAditraya:pAdAzca kumbhraashiH| mIna-pUrvAbhAdrapadAntyapAdaH, uttarAbhAdrapadA, revatyantazca miinraashiH| kAlapuruSAne rAzivibhAgaH-(1) mUrdhA (ziraH), (2) mukham, (3) vakSaHsthalam, (4) hRdayam, (5) kroDam (udaram), (6) ambarabhRt (kaTI), (7) basti:, (8) mehanam, (9) UrU, (10) jAna, (11) jaMghe, pAdadvayameva kAlapuruSasyAGga kramazo meSAdirAzInAM vibhAgo jnyeyH| For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH rAzInAM carAdibhedAH-(1) cara:, (2) sthiraH, (3) dvisvabhAvazcaite rAzInAM trayobhedA: sy:| cararAzinAmAni-meSaH, karkaH, tulA, makaraH, sthirarAzinAmAni-vRSaH, siMha:, vRzcika;, kumbhH| dvisvabhAvarAzinAmAni-mithuna:, kanyA, dhanuH, miinH| cararAziparyAyA-capalaH, capalodayaH, caraH, carodaya:, calaH, calodaya:, trlH| sthirarAzipa0-agaH, agodaya:, acapalaH, acapalodayaH, acara:, acarodaya:, acala:, acalodaya:, atarala:, sthAsnuH, sthirH| dvisvabhAvarAzipa0-dvandvam, dvitanuH, dvidehaH, dviprakRti:, dvimUrtiH, dvisvabhAvaH, vynggm| rAzInAM manuSyAdibhedA:-(1) manuSyaH, (2) pazuH, (3) kITa:, (4) jalajazcaite rAzInAM manuSyAdicatvAro bhedA: syuH|| ___ manuSyarAzinAmAni-mithuna:, kanyA, tulA, dhanuHpUrvArddham, kumbhazcaite manuSyarAzayo lagnasthA:, pUrvasyAM balina:, syuH| pazurAzinAmAni-meSaH, vRSaH, siMhaH, dhanuparArddha:, makarapUrvArddhazcaite pazurAzayaH khasthA avAcyAM balina: svAminaH syuH| jalajarAzinAmAni-karkaH, makaraparArddha:, mInazcaite jalajarAzayaH, sukhasthAH kaubebalinaH syuH| koTarAzinAma-vRzcikaH, ayamaste pratIcyAM blii| manuSyarAziparyAyAH-dvipadaH, naraH, manujaH, manuSyaH, martyaH, mAnavaH, mAnuSaH iti| catuSpadarAzipa0-catuSpadaH, catuSpAd (t), catuSpAdaH, catuzcaraNaH, caturaMghriH, cariH, turyapAdaH, tiryaG (c), tUryapAdaH, pshuH| kiittraaship0-kiittH| jalacararAzipa0-abjaH, ambujaH, ApyaH, jalacaraH, jalajaH, jalarAzi:, vArijodaya:, vaariprsuutodyH| zIrSodayarAzinAmAni-mithuna:, siMhaH, kanyA, tulA, vRzcikaH, kumbhshc| pRSThodayaparAzinAmAni-meSaH, vRSaH, karkaH, dhanuH, mkrshc| ubhyodyraashinaam-miinH|| divAbalirAzinAmAni-mithunaH, siMhaH, kanyA, tulA, vRzcikaH, kumbhaH, miinshc| nizAbalirAzinAmAni-meSaH, vRSaH, karkaH, dhanuH, mkrshc| pUrvadiGnivAsirAzinAmAni-meSaH, siMhaH, dhnushc| dakSiNadinivAsirAzinAmAni-vRSa: kanyA, mkrshc| pazcimadinivAsirAzinAmAni-mithuna:, tulA, kumbhshc| uttaradinivAsirAzinAmAni-karkaH, vRzcikaH, miinshc| rAzisvAminAmAni-(1) kujaH (maGgala:), (2) zukra: (bhRguH), (3) budhaH (saumya:), (4) candraH (somaH), (5) ravi: (sUryaH), (6) budhaH, (7) zukra:, (8) maGgalaH, (9) bRhaspatiH (guruH), (10) zaniH (mandaH), (11) zaniH, (12) bRhaspatizcetyete meSAt kramAt dvAdazarAzInAM svAminaH snti| For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH AtmIyaparyAyA:-antaraGgam, AtmIyam, nijam, naijam, svam, svakam, svakIyam, sviiym| svarAzipa0-AtmIyabham, AtmIyarAziH, nijagRhama, nijabham, nijarAzi:, nijaGkSam, svagRham, svabham, svarAziH, svakSam, svakIyagRham, svakIyabham, svakIyarAziH, svakIyakSam, svIyagRham, svIyabham, svIyarAziH, svIyarkSam / svAMzapa0-svanavAMza: svabhAgaH, svalavaH, svAMza:, svaaNshkH| vargottamAMzapa0-uttamabhAgaH, uttamalavaH, uttamAMzaH, uttamAMzakaH, vargottamaH, vargottamabhAgaH, vargottamalava:, vargottamAMza:, vrgottmaaNshkH| __vargottamAMzabhedA-(1) prathamAM (AdyAM) zaka, (2) pazcamAMzakaH, (3) navamAMzakazcaite vargottamAMzasya trayo bhedAH syuH| te ca yathA-cararAziSu prathamanavAMza:, sthirarAziSu paJcamanavAMza:, dvisvabhAvarAziSu navamanavAMzo vargottamasaMjJako bodhyH| // iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe rAzisarga: cturthH||4|| atha grahasargaH-5 grahaparyAyA:-(2) khagaH, khasat (da), kheTaH, khaukA: (as), grahaH, dhugaH, dhusat (da), (3) abhragaH, khagAmI (in), khagendraH, khacara: khacAraH, khacArI (in), khapAnthaH, khavA (an), khegAmI (in), khecaraH, gogatiH, grahendraH, diviSat (d), divaukA (as), dhugatiH, dhugAmI (in), dhucaraH, dhucArI (in), nabhaH sat (d), nabhogaH, vibudhaH, viyadgaH, vihagaH, vihaGgaH, vyomaga:, (4) abhragatiH, abhragAmI (in), abhracaraH, ambaragaH, AkAzagaH, gaganagaH, gaganasat (da), divicaraH, nabhazcaraH, puSkaraga:, viyaccaraH, vihaGgamaH, vyomagatiH, vyomagAmI (in), vyomagRhaH, vyomagehaH, vyomacara:, vyomacArI (in), vyomATana:, vyomnigatiH, (5) ambaragatiH, ambaragAmI (in), ambaracaraH, ambaracArI (in), ambarapAnthaH, ambaravAsa:, ambarAyaNaH, AkAzagatiH, AkAzagAmI (in), AkAzagehaH, AkAzacaraH, AkAzacArI (in), AkAzavAsaH, AkAzATana:, gaganagatiH, gaganagAmI (in), gaganagehaH, gaganacaraH, gaganacArI (in), gaganavAsaH, gaganavAsI (in), gaganATanaH, gaganecaraH, puSkaracaraH, puSkarAlayaH, vyomanivAsa:, (6) anilAdhvavegaH, ambaranivAsa:, AkAzanilayaH, AkAzasadanaH; gagananivAsa:, AkAzanilayaH, AkAzasadanaH, gagananivAsaH, gaganabhramaNaH, gaganavicArI (in), gaganAdhivAsI (in), viSNupadAyana:, harivartmacara, harivartmacArI (in), (7) puSkarAlayazAlI (in), mahAbalavama'gaH, vibudhamArgacaraH, vyomatalAdhivAsa:, samIrAyaNacArI (in), (8) gaganagRhanivAsaH, ptrrthaaynaaynH| AkAzapa0-anantam, antarikSam, antarIkSam, abhram, abhrapathaH, ambaram, arkamArgaH, avaTI (in), AkAzaH, uDupathaH, kham, gaganam, grahanemiH, dhanAzrayaH, candramArgaH, chAyApathaH, For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 jyotirvijJAnazabdakoSa : tArApatha:, tArAvartma (an), digavasthAnam, dyauH (div), divyam, devamArgaH, devavartma (an), ghu: ( a0 ), dyau: (dyo ), nakSatramArga, nakSatravartma ( an), nabha: (as), nabhasaH, nAka:, pakSimArgaH, puSkaram, bANamArga:, bhuva: (as) (a0), marut patha, marudvartma (an), mahAvalim, medhavartma (an), meghAdhvA (an), vAyuH, vAyumArga, vAyuvartma (an), vArvAhAzrayaH, vit (d), viSNupadam, vihAya: (as), vihAyasa, vihayasA (a0), vyoma (an), surapatha:, suravartma (an), svargavAsI (in ) / zubhagrahaparyAyAH - ( 1 ) san (t), (2) iSTa:, cAruH, puNya, bhavya, ramyaH, zastaH, zubha:, sAdhuH, saumya:, (3) anaghaH, anugraH, amalaH, uttamaH, nirmala:, prazasta:, vimala:, zastakRt (d), zastadaH, zubhakRt (d), zubhadaH, zobhana:, satkhasat (d), satkhaukA: (as), sadgrahaH, sukRta:, sukhaga:, sukheTa:, sugraha:, (4) anazubha:, gatamala:, bhavyagrahaH, vinirmala:, vItamalaH, zubhakaraH, satkhacaraH, saddugatiH, sannabhoga:, (5) kalyANagrahaH, bhavyanabhogaH, zubhagrahendraH, sadvyomavAsaH, sukRtagrahaH, suviyacaccara:, (6) kalyANakhacaraH, bhavyaviyatpAnthaH, zubhagaganagaH, zubhaviyaviccara:, (7) kalyANakhagamanaH, bhavyaviyaccarendraH, zubhanabhogamanaH, sukRtaviyaccara:, (8) sukRtagaganacArI (in), sukRtagaganavAsaH / pApagrahaparyAyAH - ( 2 ) aMhAH (as), adya:, asan (t) ugra:, enA: (as), khara:, khala:, tIvra:, duSTaH, paGkaH, pApa:, pApmA (an), (3) acAruH, apuNyaH, abhavyaH, azastaH, azubha:, asAdhuH, asaumyaH, AgneyaH, kaNTakaH, kaluSaH, kalmaSa:, kilbiSaH, garhitaH, dahana:, duritaH, dugrahaH, duSkRtaH, pApakaH, pAvakaH, malina:, vRjina:, (4) anuttama:, azubhakRt (d), azubhadaH, azobhana:, asatkaraH, asukRtaH, zubhetaraH, saumyetara:, (5) azubhakara:, azobhanakRt (d), azobhanadaH, sukRtetaraH, (6) azobhanakhaga:, asukRtakheTa:, (7) azubhanAmadharaH, azubhanAmadheyaH / balaparyAyAH - Urjam, oja: (as), tara : (as), balam, vIryam, zakti:, zuSmam, zauryyam, sattvam, sahaH (as), saram, sthAm (an), zeSastvAyurdAyAdivarge / baligrahaparyAyAH - ( 2 ) puSTaH, prANI (in), balI (in), sArI (in), (3) asala:, ojasvI (in), ojiSThaH, pIvaraH, prANabhAk (j), prANavAn (matu0), balabhAk (j), balavAn (matu0), balastha:, mAMsala, vikrAntaH, vIryabhAk (j), vIryavAn (matu0), zaktibhAk, (j), zaktibhRt (t), zaktimAn (matu0), saprANaH, sabala:, savIryya:, sazaurya:, sasAra:, sahasvAn (matu0), sArabhAk (j), sArabhRt (t), sAramAn (matu0) (4) upacita:, prAptavIryaH, baladIptaH, balazAlI (in), balodAraH vIryavAhI ( in), zaktiyuktaH, zaktizAlI (in), zauryavAhI (in), (5) prANopapannaH, balopapannaH, vIryavanmukhI (in), vIryopapannaH, samprAptabalaH, (6) prakaTitabalaH, viracitabalaH / atibaligrahaparyAyAH - ( 3 ) prAbalyaH, baliSThaH, balIyAn (Iyasuna), vikrama:, (4) For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH atiprANI (in), atibalI (in), ativIryaH, atizauryaH, adhiprANI (in), adhibalI (in), prANAdhikyaH, balAdhikya:, balotkaTaH, balotkarSaH, vIryavattA (strI0), zreSThabala, zreSThavIryaH, (5) atizaktitA (strI0) atyantaprANI (in), atyantabalI (in), atyantasattva:, prANapradhAna:, balapradhAnaH, mahogravIryaH, mahograsAraH, vIryapradhAna:, zauryapradhAnaH, (6) atiparAkramaH, sphuradaMzujAla:, (7) utkaTakAntiyuktaH, zreSThabalAdhizAlI (in| hInabalagrahaparyAyAH-(2) riktaH, (3) aprANaH, abala:, avIryaH, azauryaH, asAraH, durbala:, ni:prANaH, ni:zauryaH, niHsattvaH, ni:sAraH, nirbala:, nirvIryaH, viprANaH, vibala:, vivIryaH, vizaurya: visAraH, (4) itabalaH, kRzabalaH, kSINabalaH, kSINavIryaH, kSINasAra:, gataprANaH, gatabala:, balamuktaH, balojjhita:, balodriktaH, vItabalaH, vIyojjhita:, sAramukta:, hInabala:, (5) ojorahitaH, prANavarjita:, balavarjitaH, vidhUtavIryaH, (6) kSINaparAkramaH, hInaparAkramaH, (7) praakrmvrjitH| kalyANamAtraparyAyA:-kalyANam (na0), striyAM kalyANI, anye ttaabntaaH| kAmyam, kuzalam, kSemam, prazastama, bhandam, bhadram, bhavikam, bhavyam bhAvukam, bhAsuram, maGgalam, bhadram, zam zastam, zivam, zubham, zreya: (as), zvaH zreyasam, zvovasIyasam, sukRtam, sUnRtam, prazastam, zubham, zobhanam, sat (d) (na0), kvacittu-varam, zreSTham, variSTham varIya: (Iyasun) (n0)| anyatrApiiSTam, uttamam, hitam, atizobhanam, puSkalam, zreya: (as), zreSTham, sttmm| atizobhanAdyAH zabdA: zobhanasya ityny| kvacittu-varIya: (Iyasun), variSTham, apytishobhnsy| sukhaparyAyAH-kam, nivRti:, zarmam, zarma (an), zAtam, sAtam, sukham, saukhym| AnandaparyAyA:-Ananda:, AnandathuH, Amoda: AhlAdaH, cittaprasatratA, tRptiH, nandathuH, nandiH, pramadaH, pramodaH, prIti:, madaH, mut (da), zambharaH, sammadaH, harSaH, hRSTiH, haadH| klezapa0-AdInava:, Azrava:, AsravaH, klezaH, 'AdInavaH, doSe kaSTe cetynye|' klezaH, parizrame itynye| duHkhapa0-akam, artiH, asukham, AbhIlam, Amanasyam, ArtiH, kaSTama, kRcchram, dukham, pIDA, pragAr3haH, prasUtijam, bAdhA, virAdhanam, vedanA, vythaa| azubhapa0-aniSTam, aprazastam, ariSTam, azastam, azubham, azobhanam, asat (d), neSTam, rissttm| grahabhedAH-(1) sUryaH, (2) candraH, (3) maGgalaH, (4) budhaH, (5) bRhaspatiH, (6) zukra:, (7) zani: (8) rAhuH, (9) ketuzcetyete navagrahA: santi (1) gulikaH (2) mAndizceti dvaavupgrho| tAjikazAstre tu munthA ityupagraha uktH| Adhunikaistu (1) harzala:, (2) nyepcayUnazceti pluTo ityapi ekograha uktH| For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 jyotirvijJAnazabdakoSaH raviparyAyA:-(1) kaH, khaH, gau: (go), dyauH (dyo)| (2) aMzuH, agaH, adriH, aru: (5), arkaH, arci: (5), avi:, ahiH, AtmA (an), inaH, katiH, khagaH, khAGkaH, jyoti: (e), tapu (5), tarSuH, tvaSTA (STra), dhukRt (da), ghumAn (matu.) papI:, pAthaH, pAthi:, pAsi:, pItaH, pItuH, pIthaH, pIyuH, puSTaH, pRSNiH, peruH, bradhnaH, brahmA (an), bhagaH, bhAtuH, bhAnuH, bhAntaH, bhAsvAn (matuH), manthaH, mitraH, vAjI (in), viSNu:, zuciH, suraH, sUnuH, sUraH, sUryaH, haMsaH, hariH, hastI (in), heli:| (3) aMzumAn (matu0), adhvagaH, aruNaH, arciSmAn (matu.), armayA (an), avyathaH, asuraH, AdityaH, uSNakRt (d), uSNaguH, uSNabhAH, (s), uSNabhRt (da), uSNaruk (ca), uSNAMzuH, uSNosraH, karmasU:, kAlakRt (d), kAlabhRt (d), kAzyapaH, kAzyapiH, kiraNa:, kizoraH, kuJjAraH, kutapaH, kSapAriH, khadyota:, khamaNiH, khararuk (ca), kharAMzuH, gabhasti:, gopatiH, grahamuTa (e), grahezaH, dharmAMzuH, caNDAMzu, citrArci: (e) chAyezaH, jagatsUH, jyotiSmAn (matu), jyotiSaH, tapana:, taraNiH, taralaH, tApanaH, tigmaguH, tigmabhAH (sa), tigmAMzuH, tIkSNabhA: (s), tIkSNAMzuH, tIvrAMzu, tritanuH, trimUrtiH, dinakRt (da), dinapaH, dineza: divaseT (z), dIptimAn (matu), dRzAnaH, ghunAthaH, dhunetA (tR), dhupatiH, dyupraNI:, dhubhartA (tR), ghumaNiH, dhurazmi:, dharuNaH, dhvAntAri:, pataGgaH, padmAkSaH, piGgalaH, puSkaraH, plavaga:, bhAkoSa: bhAnumAn (matu0), bhAnemiH, bhAraviH, bhAskaraH, mahira:, mihira:, mArtaNDa:, mArtANDaH, muNDIraH, yamasUH, rAtridviTa (e), rucipaH, vAruNaH, vArakRt (da), vAsanta:, vivasvAn (matu.), vizvapsAH (AkArAntaH), saptAzvaH, savitA (tR0)| (4) aMzudharaH, aMzupANiH, aMzubhartA (tR), aMzumAlI (in), aMzuhastaH, abjapANiH, abjabandhuH, abjahastaH, abhIzumAn (matu0), abhISumAn (matu0), ambarISaH, ambujinIT (za), ambujezaH, avyathiSa:, azItaruk (ca) azItAMzuH, aharIzaH, aharnaTaH, aharpatiH, aharmaNiH, ahaskaraH, ahimatviT (e), ahimAMzuH, ahrobhartA (tR), udarathiH, uSNakara:, uSNaghRNiH, uSNatejAH (asa), uSNadhuti:, uSNadhAmA (an), uSNabhAnuH, uSNarazmiH, uSNaruciH, uSNavapuH, (e), uSNavRSNiH, kamalinIT (z), karNapitA (tR), karmasAkSI (in), kAntipatiH, kAlakRtaH, kAlindIsUH, kAzyapeyaH, kokabandhuH, khagavaraH, khatilakaH, kharakaraH, kharaghRNiH, kharatejA: (as), kharadIpti:, kharamahAH (as), khararazmiH , khararuci:, khAdhvanIna, gabhastimAn (matu0), gavAMvibhuH, grahapati: grahapuSaH, graharAjaH, dharmakaraH, dharmaghRNiH, dharmadhutiH, dharmabhAnuH, dharmaroci: (Sa), ghasrAdhIzaH, caNDakaraH, caNDacchavi:, caNDabhAnuH, caNDamahA: (as), caNDarazmiH, citrabhAnuH, citrarathaH, chAyAjAni:, chAyAnAthaH, chAyApati:, chAyAbhartA (tR), jagaccakSuH (e) jagaddIpa:, jagannetraH, jagatsAkSI (in), jalacauraH, jyoti: pIthaH, tamisrahA (an), tamotudaH, tamopahA (an), tamoripuH, tamohantA (ntu), tigmakara:, For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH tigmatejAH (as), tigmadyutiH, tigmabhAnuH, tigmamahAH (as), tigmarazmiH, tigmaroci: (5), timirAriH, tIkSNakaraH, tIkSNadyutiH, tIkSNabhAnuH, tIkSNamahA: (as), tIvrakaraH, tIvrabhAnuH, teja:patiH, tejonidhiH, tejorAzi:, trayItanu, trayItapaH, trayImUrtiH, tviSAnidhiH, tviSAMpatiH, tviSAMprabhuH, tviSAmIzaH, dahanAMzuH, dinakaraH, dinakartA (tR), dinadayaH, dinapatiH, dinapraNI:, dinabandhuH, dinabhartA (tR), dinamaNiH, dinaratnam, dinavasuH, dinavibhu, dinezvaraH, divasakRt (d), divaseza:, divAkaraH, divAdhIza:, divAnAthaH, divAnetA (tR), divAbhartA (tR), divAmaNiH, dIdhitimAn (matu0), dIptamUrtiH, dIptarazmiH, dIptipati:, dRgadhyakSa:, devasainyaH, dhumayIzaH, dvAdazAGgaH, dvAdazAtmA (an), dhAmadhAmA (an), dhAmanidhiH, dhAmapatiH, dhAmnAnidhiH, dhvAntArAtiH, nabha:pAnthaH, nabhazcakSuH, nabhomaNiH, nidAgharuk, (ca), padmapANi, padmabandhuH, padminIza:, pracaNDAMzuH, prajApatiH, pratidivA (an), pratyUSANDam, pradyotana:, prabhAkaraH, prabhApati:, prabhAprabhuH, prabhAbhartA (tR), bahurUpaH, bhAnukoza:-(Sa:), manupitA (tR), mandapitA (tR), mayUkhavAn (matu0), marIcimAn (matu0), mahonidhiH, mahorAziH, yamapitA (tR0), yamapitA (tR0), yamIpitA (tR0), razmimAlI (in), rasAdhAraH, rucidhAmA (ana), rucibhartA (tR), rucivibhuH, lokabandhuH, vAsarakRt (da), vAsarapaH, vAsarezaH, vikartanaH, vibhAkaraH, vibhAvasuH, viyanmaNiH, virocana:, vizvakarmA (an), vItihotra:, vedodayaH, vyomaratnam, zanipitA (tR), sajJAjAniH, sadAgatiH, saptavAhaH, saptasaptiH, sahasraguH, sahasrAGkaH, sahasrArciH (5), sahasrAMzuH, surAvRtaH, haMsakara:, haridazvaH, hariddhayaH, haridvAjI (in), himArAti:, (5) abjinIpatiH, abjinIbandhuH, amaravrata:, ambaradhvajaH, ambaramaNiH, ambutaskaraH, ambhojinIza:, ayugasaptiH, aruNasUtaH, amaravata:, aziziraguH, azItakaraH, azItadyutiH, azItavRSNiH, ahimakaraH, ahimarazmiH, ahimaruciH, ahimaroci: (e), ahnAMnAyakaH, uSNakiraNaH, uSNadIdhitiH, uSNamarIciH, kaThorajyoti: (e), kapiladyutiH, kamalinIza:, kiraNamAlI (in), kausumbhavAsAH (asa), kharagabhasti:, kharadIdhiti:, kharamarIci:, khecarapati:, gaganamaNiH, gabhastipANi:, gabhastimAlI (in), gabhastihastaH, dharmakiraNaH, dharmadIdhitiH, dharmamayUkhaH, caNDakiraNaH, chAyAdhinAtha:, chAyAdhipAlaH, chAyAnAyakaH, jagatpradIpaH, jalajinIza:, jalataskaraH, tigmakiraNaH, tigmadIdhitiH, tigmamarIci:, timiradIptiH, timiraripuH, tIkSNadIdhiti:, tIkSNamayUkhaH, tIvradIdhitiH, tejasAMpati:, tejasAMrAzi:, tviSAMnAyakaH, dazazatAMzuH, dinanAyakaH, dinAdhinAtha:, dinAdhirAja:, divasakaraH, divasapati:, divasamaNiH, divasavibhuH, divasezvaraH, divAnayakaH, dyutInAMpatiH, nabha:ketanam, nalinIkAnta:, nalinInAtha:, nalinIpriyaH, nalinIvibhuH, nidAghakaraH nidAghabhAnuH, paGkajinIzaH, paGkeruheza:, padmalAJchanaH, padminIkAntaH, padminInAtha:, padminIpAla:, padminIzvaraH, pratApanidhiH, prabhANAM patiH, bhAnukesaraH, mayUkhamAlI For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 jyotirvijJAnazabdakoSaH (in), marIcimAlI (in), mahasAMpatiH, mahasAmIzaH, mRNAlinIza:, yamajanaka:, rAtrinAzanaH, lokabAndhavaH, lokalocanaH, vAsarakaraH, vAsaranAthaH, vAsaramaNiH, vAsarezvaraH, saraNyUjAni:, saraNyUbhartA (40), sarojabandhuH, sarojinIza:, sahasrakaraH, sahasrapAdaH, sahasrarazmiH, sugrIvapitA (tR), haridgandharvaH, haridvAhana:, hiraNyaretA: (as), atuSArakaraH, atuhinadhAmA (an), atuhinarazmiH, atuhinaruciH, adititanayaH, aditinandanaH, anUrusArathiH, ambaramArgaga:, ambujabAndhava:, ambujinIpati:, ambhojinIpreyA: (as), ambhojinIsvAmI (in), aruNakiraNa:, aruNasArathiH, azizirakaraH, azizirarazmiH, azItakiraNaH, azItadIdhiti:, azItamarIci:, azItalaketuH, ahimamayUkhaH, kamalabAndhavaH, kamalinInAtha:, kamalinIbhartA (tR), kumudvatIzatruH, kRtAntajanakaH, khararazmimAlI (in), cakravAkabandhuH, cakravAkasuhRt (d), jalajinIbandhuH, tamisrAbhiyAtI (in), timiravinAzaH, timiravinAzI (in), trijagannamasyaH, dahanakiraNaH, dazazatakara:, dazazatarazmiH, divasAdhinAtha:, dhucaranAyakaH, dhvAntadhvaMsavidhiH, nalinIdayita:, nalinIvanezaH, nalinIvallabhaH, nalinIvilAsI (in), nidAghadIdhitiH, nidAghAMzumAlI, paGkajabAndhavaH, paGkajabodhanaH, paGkajinIpatiH, paGkeruhabandhuH, padminIdayitaH, padminInAyakaH, padminIpAlakaH, padminIramaNa:, padminIvallabhaH, pratyUSaDambaraH, mahasAmadhipaH, yamunAjanakaH, lokaprakAzanaH, vAsaranAyakaH, zItetararazmiH, saMvatsarapathaH, saptaturaGgamaH, sarojabAndhavaH, sarojinIpatiH, sarojinIrAjaH, saroruhasRhat, (da), sahasrakiraNaH, sahasradIdhitiH, sahasramayUkhaH, saaNttsrrthH| (7) ambujinIvanezaH, azizirakiraNaH, aziziradIdhitiH, tigmamarIcimAlI (ina), tIkSNamayUkhamAlI (in), dazazatakiraNaH, dazazatamayUkhaH, dharmarAjajanakaH, padminIprANapAla:, vanajavanapatiH, vAsarANAMvidhAtA (tR), saptalokaikacakSuH, (e) (8) ambhojavanaprakAzI (in), kamalinIkAnanezaH, dazazatakaramUrti:, rAjIvajIvitezvaraH, sahasramarIcimAlI (in), haritaturaganAtha:, hAritaharitavAjI (in), (9) kamalinIpariNAyakaH, paGkeruhanikarabandhuH, bhuvanatrayacUDAmaNiH, sarojinIjIvitezvaraH, sarojinIprANAdhinAthaH, sahasrapatravanabandhuH, (10) aravindakAnananAyakaH, haSIkezapadaukasAMpatiH, (11) sarasIruhakAnananAyaka: (13) sakalalokacakravAlacakravartI (in)| grahaNaparyAyAH-upaplava:, uparAgaH, grahaH, grahaNam, rAhugrAsaH, raahusprshH| prastapuSpavatpa0-uparaktau, prigrhau| bimbapa0-bimba:, maNDalam, shesspryaayaastvnytr| paridhipa0-upasaryakama, upArkama, paridhi:, pariveza:, parivezanam, pariveSaH, pariveSakaH, parIvezaH, parIvezanam, parIveSaH, mnnddlm| bhartRpa0-anugaH, abhikaH, abhIka:, asupa: arya:, upayantA (ntra), kamitA (4), kAntaH, For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH gRhI (in), jAni:, jAmAtA (tR0), dhava:, narmakIla:, patiH, pariNetA (tR), pANigrahI (in), pANigrAhaH, praNayI (in), prANanAthaH, prANapaH, prANapAlaH, prANapAlakaH, prANasamaH, prANAdhinAtha:, prANezaH, prANezvaraH, priyaH, preyAn (Iyasun), preSThaH, bharu:, bhArtA (tR), bhAsuH, bhoktA (kta), yAmAtA (tR), rataguruH, rama:, ramaNaH, rucyaH, varaH, varayitA (tR), vivoDhA (Dha), voDhA (Dha), sukhotsavaH, sektA (kta), hRdyesh:| kvacittu-dhanikaH, dhanI (in) iti ca dRshyte| svAmipa0-adhinAtha:, adhinAyakaH, adhipaH, adhipatiH, adhibhUH, adhirAjaH, adhIza:, adhIzvaraH, aryaH, inaH, indraH, IT (za), Iza:, IzAnaH, IzitA (tR), IzvaraH, nAthaH, nAyakaH, netA (tR), patiH, parivRDhaH, pAlaH, pAlakaH, prabhu, bhartA (4), rAT (j), rAjA (an), vibhuH, sampAla:, sampAlakaH, svAmI (in| __ekayoktyA bhartRsvAminoH paryAyAH-tilakaH, dayaH, dayita:, patiH, priyaH, bhartAH, vallabhaH, svAmI (in| maNipa0-maNiH (puM0strI0) ratnam (na0) (ajahalliGgam), vasu (n0)| ravipatnIbhedAH-(1) sajJA, (2) chAyA, (3) rAjJI, (4) pRzniH , (5) vaDavA cetyete ravipatnIbhedA: syuH| sajJAparyAyA:-kAlindIprasUH, trasareNuH, tvASTrI, dhumayI, prabhA, prabhAvaprasUH, manuprasU: mahAvIryA, yamajananI, yamaprasUH, yamImAtA (tR), yogyA. vaivasvatajananI, sajJA, saraNyu:, saraNyU:, suvarcalA, sUryA, svareNuH, (sureNuH), svaatiH| chAyApa0-chAyA, tapatI, tapatIprasUH, pratirUpiNI, bhUmayI, bhUmimayI, mandajananI, mandaprasU:, varI, vikSubhA, viSTiprasUH, sajJApratikRtiH, savarNA, saavrnniprsuuH| rAjJIpa0-rAjJI, revantajananI, revantaprasUH, revantamAtA (tR0, revntaambaa| pRznipa0-pRzniH, sAvitrIjananI, sAvitrIprasUH, sAvitrImAtA (tR)| vaDavAparyAyA:-arvatI, azvA, dasrajananI, nAsatyaprasUH, dasraprasUH, vaDavA, vaamii| raviputranAmAni-(1) karNaH, (2) nAsatyau, (3) yamaH, (4) revanta:, (5) varuNaH, (6) vaivasvata: (saptamo manuH), (7) zani:, (8) sAvarNiH (aSTamo manuH), (9) sugrIva: (vAnarendraH), caite raviputrA: snti| karNaparyAyAH-aGgarAT (ja), arkatanayaH, campAdhipaH, rAdhAtanayaH, suuttnyH| revantapa0-arkaretojaH, plavagaH, rAjJItanayaH, revanta:, hyvaahnH| sugrIvapa0-AdityasUnuH, tArApati:, rAmasakha:, rumApriyaH, vAnarendraH, sugrIvaH, hnumnmitrm| raviputrInAmAni-(1) kAlindI, (2) vidyut (da), (3) sAvitrI, caitA ravikanyA: santi / kAlindIparyAyAH-arkAtmajA, kalindakanyA, kalindatanayA, kalindaputrI, kAlindI, tapatI, tapanatanUjA, tApI, yamabhaginI, yamasvasA (sa), yamAnujA, yamI, yamunA, zamanasvasA (sa), For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 36 www.kobatirth.org jyotirvijJAnazabdakoSaH Acharya Shri Kailassagarsuri Gyanmandir sUryajA, sUryatanayA / sAvitrIpa 0 - pRzniputrI, vidhAtRpatnI, sAvitrI / ravisArathipa0- - anUrUH, aruNa:, Azmana:, kAzyapi, garuDAgraja:, jaTAyusUH, tArkSyaH, mahAsArathi:, vinatAsUnuH, vipulaskandhaH, vainateyaH, sUrasUta: / sArathipa 0 - kSattA (tR), dakSiNa (Ne) sthaH, niyantA (tR), prAjitA (tR), yantA (ntR), rathakuTumbikaH, rathakuTumbI (in), prave (ce) tA (tR), savyeSThaH, savyeSThA (Tha), sArathi:, sUtaH / dinapa0 -ahaH (n), ghasra:, dinam, divasa:, vAsaraH, zeSaparyAyAstu kAlavarge draSTavyAH / sUryalokaH - bhAskarabhuvanam, lokabandhulokaH, sUryalokaH, saurabhuvanam / kiraNa: - aMzuH, abhIzuH abhISuH, arciH (S), upadhRtiH, usraH, karaH, kiraNa, gabhastiH - stI, gau:, (go), ghRNiH, tviSi:-SI, dIdhiti: (strI0), dyut (d), dhAma (an), dhRSNiH, neminidhiH, padmapAdaH, pRzniH pragrahaH, bhAnu, bhAH (s), mayUkhaH, marIciH - cI (strI0puM0), razmi, viroka:, vRSNiH, sAndhyaH, hetiH / dIptiH, > prabhA (dIpti) pa0 - AbhA, ojaH (as), ketu; chaviH, tviT (Sa), tviSA, dyuti:-tI, prabhA, bhA, bhAma:, bhAsa:, ruk, (c), ruci:, roci : (gh) (na0), vasu, vibhA, zoci: (gh) (n0)| prakAzaparyAyAH - AtapaH, AlokaH, iddham, udyota:, uddyota:, dharma, jyoti: (gh), teja: (s), dyota:, prakAza:, maha: (as), varca: (as), zuSmam, sahaH (as) / uSNapa 0 - USNam, dharmaH, nidAghaH / atyuSNapa 0 -kharam, caNDaH, tigmam, tIkSNam, tIvram, paTuH, raudram / - kamalapa 0 - appuSpam, abjam, ambujanma (an), ambupadmam, amburuT (h), amburuham, ambhojam, ambhoruham, aravindam, kaMjam, kaJjam kamalam, kuTapam kuzezayam, jalajam, jalajanma (an), jala ruT (h), jalaruham, tAmarasam, dAram, dolakam, nalam, nalinam, nAlIkam, nirlepam, paGkajam, paGkajanma (an), paGkaruT (ha), paGkaruham, paGkeruham, padmam, pAthojam, pAthoruham, puSkaram, bisakusumam, bisanAbhijam, bisaprasUnam, mahotpalam, rAjIvam, vArijam, vAriham vArjam, visakusumam, visanAbhijam, visaprasUnam, zatapatram, zrI:, sarasijam, sarasIjam, sarasIruham, sarojam, sarojanma (an), saroruT (h), saroruham, salilajam, sahasrapatram, sArasam, sujalam / kamalinIparyAyAH-abjinI, ambujinI, ambhojinI, kamalinI, jalajinI, nalininI, nalinI, nAlIkinI, paGkajinI, padminI, puTakinI, mRNAlinI, visinI, sarojinI / , priyaparyAyAH - abhIpsitam, abhISTam, dayaH, dayitaH priyaH, vallabhaH, hRdyam / raveH pAripArzvikanAmAni -- mATharaH, piGgalaH, daNDaH, rAjazrothau, kharadvArikau, kalmASapakSiNau, jAtRkAraH, kutApakau, piGgagajau, daNDipuruSau, kizorakau / saurataMtre tu -- 'tatra zakro vAmapArzve daNDAkhyo daNDanAyakaH / vahnistu dakSiNe pArzve piGgalo vAmanazca saH / yamo'pi dakSiNe pArzve bhavenmATharasaMjJayA / ' iti / For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH ravermAtRparyAyAH-aditiH-tI, amaramAtA (tR), R:, RnAmA, kazyapapatnI, kazyapabhIru:, kAzyapI, tridazendraprasUH, dakSaprajApatikanyA, devajananI, devaprasUH, devamAtA (tR), devAmbikA, mitrajananI, surajananI, suraprasU:, surasavitrI, suraambaa| raveH pitRparyAyA:-kardamakanyAkumAra:, kalAGgajaH, kalAgarbhajaH, kalAputraH, kalAbhava:, kalAbhUH, kazyapaH, kAzyapaH, marIcijaH, marIciputraH, mArIca:, surajanakaH, suratAtaH, suurypitaa| kazyapapatnIbhedAH-(1) aditiH, (2) diti:, (3) danuH, (4) kAlA, (5) danAyuSA, (6) siMhikA, (7) muni:, (8) krodhA, (9) variSThA, (10) surabhiH, (11) vazA, (12) kadrUH, (13) vinatA, cetyetAstrayodaza kazyapasya patlya: snti| sUryadvAdazabhedAH-(1) viSNuH, (2) yamaH, (3) vivasvAn (matu0), (4) aMzumAn (matu0), (5) parjanyaH, (6) varuNaH, (7) indraH, (8) dhAtA (tR), (9) mitra:, (10) pUSA (an), (11) tvaSTA (STa), (12) bhagazcaite caitrAdito ravedazabhedAH syuH| cakravAkaparyAyAH-kAntaH, kAmI (in), kAmukaH, kokaH, gonardaH? cakra:, cakravAka:, cakrAhvayAhvayaH, dvandvacaraH, dvandvacArI (in), bhUripremA (an), rathAGgaH, rathAGgAhnaH, rathAGgAyanAyakaH, rAtriviyogI (in), rAtrivizleSagAmI (in), rAviSaH, shaayH| banyuparyAyAH-jJAptiH, bandhuH, bAndhavaH, sagotra:, svaH, svjnH| mitraparyAyA:-mitram (na0) (ajahalliGgam), vayasya:, sakhA (khi), savayAH (as), sahacara:, sahAyaH, sAptapadIna:, suhRt (d), snigdhH| AkAzapa0-AkAza:, kham, gaganam, nabha: (as), shessstvnytr| netrapa0-akSi (in), cakSuH (5), nayanam, netram, locanam, shessstvnytr| corapa0-ekAgArikaH, coraH, coraDa: cauraH, taskaraH, dasyuH, paTacoraH, parAskandI (in), parimoSI (in), pATaccara:, pAripanthikaH, pratirodhakaH, malimlucaH, raatricrH| vanapa0-kAnanam, gahanam, vanam, vipinam, shessstvnytr| astapa0-asta:, astamanam, lupta:, lopaH, shessstvnytr| udayapa0-asUryaga:, udayaH, dRzyamAna:, shessstvnytr| atra vishessH| granthAntare-- 'vaizAkhAdiSu mAseSu lagneSvanyAdiSu krmaat| udetyarkaH, svodayAdaGgAtsaptame'Gke'stameti sH|| arthAt-vaizAkhadiSu dvAdazamAseSu kramAt meSAdiSu dvAdazalagneSu sUrya udeti| tathA svodayalagnAtsaptame lagne saH (sUrya:) astameti astaM praapnotiityrthH| ___ vastrapa0-aMzukam, ambaram, AcchAdaH, AcchAdanam, karpaTa:, kazipuH, cIram, cIvaram, celam, chAdanam, dvicayam, nivasanam, paTam, protam, laktakaH, vasanam, vasittam, For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH 38 vastram, vAsam,vAsa: (as) (na0), zATaka:, sik (c), sicayaH / kusumbhapa0 - kamalottaram, kusumbham, padmotaram, mahArajatam, mahArajanam, laTvA (strI0), vahnizikham / haritpa0 - - pAlAza:, harit, zeSastu budhe / azvapa 0 - amRtasodaraH, aruT (S), arvA (an), avyathaH, azva:, Azu, uccaiHzravAH (as), ekazapha, etambaH, etaza:, kiNvI (in), kindhI (in), kuNDI (in), kuTara:, kudara, kuraTa, kesarI (in), kramaNa:, krAnta:, gandharvaH, gUDhabhojana:, grahabhojana:, ghoTaH, ghoTaka:, cAmarI (in), javana:, javI (in), jitavaH, tArkSya:, turagaH, turaGgaH, turaGgamaH, dadhikrA (an), dadhikrAvA (an), daurgehaH, dvIpa:, dhArATa:, naraH, pataGgaH, parulaH, pAkalaH, pAlaka, pItiH, pItI ( in), pIthi:, paidva: (Tva), prakIrNaH prakIrNakaH, prothI (in), bradhnaH, marudrathaH, mAMzcatvaH, mASAzana:, mASAzI (in), muddrabhuk (j), muddrabhojI (in), mudgagAzana:, yuyuH, rAjaskandhaH, lakSmIputraH, lalAma:, vahniH, vAjI (in), vAtaskandhaH, vAtAyana:, vAruH, vAsudeva:, vAT (ha), vAhaH, vAhanazreSThaH, vimAnaka:, vIti:, vItI (in), vratI (in), zAlihotraH, zAlihotrI ( in), zyenaH, zyenAsaH, zrIputraH zrIbhrAtA (tR), saptiH, savikramaH, siMhavikramaH, suparNaH, saindhavaH, sthauryya:, haMsaH, haMsAsyaH, hayaH, harikrAnta:, heMSI (in), hvaryyaH / 2 hariH, candraparyAyAH - ( 1 ) U:, glau, ca:, druH, bheT (z), ma:, mAH (s)| (2) aMzu:, aja:, abja:, induH, RkSeT (z), kaleT (z), kAntaH, kruSTaH, kleduH, gaura:, candaH, candra:, cUDA?, jarNa:, tapa:, tapA: (as), tuGgI (in ) ? tRpat (d), tRpi:, nemi:, pItuH, paidvaH, budha:, bhagaH, bhapaH, bhAryyaH, bhena, bheza:, mAsa:, rAjA (an, rAtrIT (z), vidhuH, vyApva:, zazI (in), sipra, sRtraH, soma, snehUH, spandaH ?, syandaH, hariH / (3) atrijaH, abjAriH amiti:, amRta:, ambujaH, uDupaH, uSAryyaH, uSeza:, RkSapaH, RkSezaH, ekabhUH, eNabhRt (d), eNAGkaH, kalApa:, kalAbhRt (d), kalAvAn (matuH ), kaleza:, kSapAkRt (d) kSapeza:, ravasindhuH, gauraguH, gaurabhAH (as), gaurAMzuH, candira:, candramA: (as), ciklida:, chAyAGkaH, chAyAbhRt (d) jaDAMzu:, jaDosa:, jayantaH, jaraNa:, jyotsnezaH, tapasaH, tamIzaH, tamonut (d), tApasaH, tAreza:, tuGgIzaH, triyAmeT (z), dazAzvaH, dvijendraH, dvijeza:, dhiSNyapaH, dhiSNyezaH, dhvAntAriH, niTpatiH, nizAkRt (d), nizeza:, pakSaja:, pariccha:, parijmA (an), parijvA (an), parijJaH, parvadhiH, parvari:, bhadhava:, bhanAtha:, bhapatiH, bhabharttA (tR), bhavibhuH, bhuvanyuH, bhUpatiH, mRgAGkaH, yajataH, yajJarAT (j), yAminIT (z), yuvana:, rajanIT (z) rAtripa:, rAtrIza:, lakSmaNaH, vikutraH, viklidaH, vizvapsA (AkArAntaH), zapitaH, zayata:, zazabhRt (d), zazAGkaH, zItaguH, zItabhA ? zItabhA: (as), zItalaH, zItAMzuH, zubhAMzu, zubhraguH, zubhrabhAH (as), zubhrAMzuH, zvetaH, For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH zvetavATa (h), zvetAMzuH, zvetAzvaH, SoDazI (in), sitaguH, sitabhA: (as), sitaruk (ca), sitAMzuH, sindhujaH, sindhUtthaH, sudhAGgaH, sudhAMzuH, sudhAsUH, sudhAsrut (da), stRpatiH? himaguH, himatviT (5), himabhAH (as), himajut (da), himAMzuH, hRdyAMzuH / (4) atrijaniH, atrijanuH (gha), atrijanmA (an), atridRgjaH, atribhavaH, atrisutaH, anuSNaguH, anuSNAbhAH (as), amRtasUH, amRtAGgaH, indvabhidhaH, uDunAthaH, uDupatiH, uDuprabhuH, uDurAjaH, uSAdhipaH, uSApatiH, uSAvibhuH, uSezvaraH, RkSanemiH, RkSabhartA (tR), RkSAdhipaH, eNalakSmA (an), oSadhIzaH, karkezvaraH, kalAdhibhUH, kalAnAthaH, kalAnidhiH, kumudezaH, kSaNadezaH, kSapAkaraH, kSapAnAthaH, kSapApatiH, kSapAprabhuH, kSapAbhartI (tR), khacamasaH, gauradyutiH, gaurarazmi: grahanemiH, grahapatiH, citrATIra:, chAyApiyuH, (pluH), jaDacchavi:, jaDadyuti;, jaDarazmi:, jaDaroci: (e), jaDAbhIzuH, jaDodbhavaH, juhurANa, juhuvANaH; jyotsnAkaraH, taporAjaH, tamIpatiH, tamIbhartA (tR), tamonudaH, tamoharaH, tArakeza:, tArAjAni:, tArAdhipaH, tArAdhIzaH, tArAnAthaH, tArAnetA (tR), tArApatiH, tArApIDaH, tArAsvAmI (in), tithipraNI:, timirAri, tuGgIpatiH, tuSAraguH, tuSAratviT (), tuSArabhAH (as), tuSArAMzuH, tuhinaguH, tuhinaruk (c), tuhinAMzuH, darzavipat (da), dazavAjI (in), dazahayaH, doSAkaraH, doSAdhIzaH, doSAnAtha:, dvijapati:, dvijarAjaH, dvijavibhuH, dhavalaguH, dhavajalabhAH (as), dhavalaruk (ca), dhavalAMzuH, nakSatrapaH, nakSatrezaH, nabhodIpa: nizAkaraH, nizAketuH, nizAcara:, nizAnAthaH, nizAnetA: (ta), nizApati:, nizAmaNiH, nizAratnam, nIhAraguH, nIhArAMzuH, pakSajanmA (an), pakSadharaH, parvavipat (da), pANDarAMzuH, pIyUSaguH, pIyUSatviT (5), pIyUSasUH, pIyUSAMzuH, pIyUSosraH, punaryuvA (an), prAleyabhAH (as), prAleyAMzuH, bhadayita:, bhanAyakaH, bharamaNaH, bhAdhinAthaH, mAsahottha:, mihikAMzuH, mRgadharaH, mRgapipluH (jhuH), mRgalakSmA (an), yajatanuH, yajvapatiH, yathAsukha:, yAminIza:, rajanipaH, rajanIza:, rAkAnAthaH, rAkApatiH, rAkezvara:, rAjarAjaH, rAtrinAthaH, rAtrinetA (tR), rAtripatiH, rAtrimaNiH, rAtrInAthaH, rohiNIzaH, lokampRNaH, valakSaguH, vArmaNDala:, vibhAvasuH, virocana:, zatAkSIza:, zarvarIzaH, zazadharaH, zazalakSmA (an), zazAGkabhRta, (d), ziziraguH, zizirAMzuH, zItakaraH, zItaketuH, zItacchavi:, zItajyotiH (5), zItadIptiH, zItadyuti:, zItapAdaH, zItabhAnuH, zItamahAH (as), zItarazmi:, zItaruci:, zItarociH (5), zItalagu:, zItalabhAH (as), zItalAMzuH, zuciroci: (), zubhrakaraH, zubhrabhAnuH, zubhrAmbaraH, zyAmAkaraH, zyAmAnAthaH, zvetaketuH, zvetadyutiH, zvetadhAmA (an), zvetabhAnuH, zvetaruci:, zvetarociH (5), zvetavAjI (in), zvetAMzukaH, samudrajaH, sAgarabhUH, sitakara:, sitadIpti:, 4 jyo.vi.zabdakoSa For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 jyotirvijJAnazabdakoSaH sitadyutiH, sitarazmiH, sitaruci:, sitavRSNiH, sitahayaH, sindhujaniH, sindhujanmA (an), sindhumitram, sindhusutaH, sindhormitram, sipragrahaH, sudhAkaraH, sudhAghRNiH, sudhAdIptiH, sudhAdhAraH, sudhAnidhiH, sudhApiyuH, sudhAbhAnuH, sudhArazmi:, sudhAvAsa:, sudhAMzukaH, sudhAsindhuH, sudhAsUti:, hariNabhRt (d), hariNAGkaH, himakaraH, himadIpti:, himadyutiH, himadhAmA (an), himabhAnuH, himamahA: (as), himarazmiH, himaruciH, himaroci: (e)| (5) akharakaraH, agrajAdhipaH, adharmadhAmA (an), atrinetrajaH, atrinetrabhUH, atrItajani:, anidAghAMzuH, anuSNakaraH, anuSNarazmiH, amRtakaraH, amRtatejA: (as), amRtadIpti:, amRtadyutiH, amRtadhAmA (an), amRtapiNDaH, amRtamUrtiH, amRtarazmiH, amRtaroci: (e), amRtAbhISuH, araudraketuH, avazyAyagaH, uDunAyakaH, uSAdhipatiH, RkSaramaNaH, RkSAdhipati:, eNakalaGkaH, eNatilakaH, oSadhIgarbhaH, oSadhapatiH, oSadhIzvara: kamalaripuH, kalAdhinAtha:, kalAnAyakaH, kalAnAnidhiH, kumudabandhuH, kumudinIzaH, kumudvatIzaH, kuruGgalakSmA (an), kRttikAbhavaH, kairavabandhuH, kaumudIpatiH, kSaNadAkaraH kSaNadAdhavaH kSaNadAdhipaH, kSaNadAdhibhUH, kSaNadApatiH, kSapAdhipatiH, kSapAnAyakaH, cakorabandhuH, cakorasuhRt (da), chAyAlakSaNaH, chAyAlAJchana: jaDamayUkha:, jalanidhibhUH, jalamaNDalaH, tamisrAkaraH, tamisrAdhipaH, tamInAyakaH, tArakarAjaH, tArakAnAtha:, tArAdhirAja:, tArAnAyaka: tArAramaNaH, tithipraNetA (tR), tuSAradIpti:, tuSAramUrtiH, tuSArarazmi:, tuSArazoci:, (), tuhinakaraH, tuhinadyutiH, tuhinarazmiH, tuhinaroci: (5), tuhinAkaraH, tuhinAMzukaH, triyAmezvaraH, dakSajAjAni:, dakSajApatiH, dakSatutezaH, dAkSAyaNIzaH, dvijanmapati:, dvijAdhirAjaH, dhavalakaraH, dhavalacchavi:, dhavaladyutiH, dhavalavRSNiH, dhiSNyaramaNaH, nakSatranAthaH, nakSatranemiH, nakSatrapatiH, nakSatrezvaraH, nabhazcamasaH, nalinIripuH, nalinIzatruH, nalinyAzatruH, nizAdhipatiH, nizAnAyakaH, nizAvallabhaH, nizIthinIzaH, nIhArakara:, nIhAradIptiH, nIhararazmiH, padmAsahotthaH, padminIzatruH, pIyUSakaraH, pIyUSaghana:, pIyUSadhutiH, pIyUSapiNDaH, pIyUSabhAnuH, pIyUSamahA: (as), pIyUSamUrtiH, pIyUSarazmi:, pIyUSaruci:, pIyUSavapuH (5), pIyUSAbhIzuH, prAleyabhAnuH, prAleyarazmi:, bhagaNanAthaH, mihikAzoci: (e), mRgalAJchana:, mRNAlinIdviT (e), yajvAnAMpatiH, yAmavatIzaH, yAminIpatiH, yAminIzvaraH, rajanikara:, rajanIkara:, rajanIkAntaH, rajanInAthaH, rajanIpatiH, rajanIpreyAH (as), rAkAdhIzvaraH, rohiNimitram, rohiNIkAntaH, rohiNIjAni:, rohiNInAthaH, roNiIpati:, rohiNIpriyaH, rohiNIpreyA: (as), rohiNIvibhuH, lakSmIsahajaH, lakSmIsahotthaH, lokApyAyaka: valakSakaraH, valakSabhAnuH, valakSarazmiH, vibhAvarIza:, zazakalaGkaH, zazalakSaNaH, zazalAJchana:, zizirakaraH, ziziratanuH, zItakiraNa:, zItadIdhiti:, zItamayUkha:, zItamarIci:, zItalakara:, For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH 41 zItalabhAnuH, zItalAbhISuH, zItAMzumAlI (in), zvetakiraNa:, zvetavAhana:, samudrAGgajaH, saroruhAri:, sarvaiSadhIzaH, sAgarAtmajaH, sitakiraNa: sitadIdhiti: sindhutanayaH, sindhunandanaH, sudhAkiraNaH, sudhAdIdhitiH, sudhAmayUkhaH, sudhAmarIci:, sneharekabhUH, hariNalakSmA (an), himakiraNaH, himagabhastiH, himatatisrut (d), himadIdhitiH, himAMzumAlI (in), (6) acaNDamarIciH, anidAghadhAmA (an), anuSNadIdhiti:, abdhinavanItam, amRtakiraNa:, amRtadIdhitiH, amRtanidhAnaH, amRtazarIraH, avazyAyakara:, AkAzacamasaH, ilAdevarAja:, uSAdhinAyakaH, RkSANAmadhipaH, oSadhInAMnAthaH, oSadhInAyakaH, kamalazAtravaH, kalAparivRDhaH, kumudabAndhavaH, kumudAtmabandhuH, kumudAnandanaH, kumudinIpatiH, kumudekabandhuH, kumudvatIbandhuH, kumudvatIsuhad, (t), kuraGgalAJchana:, kuvalayanAtha:, kRttikAsambhavaH, kairavavaneza:, kairavavikAsI (in), kairaviNIpatiH, kairaviNIzvaraH kSaNadAdhinAtha:, kSaNadAnAyakaH, kSapAparivRDhaH, kSIrodanandanaH, chAyAmRgadharaH, jalagolamUrtiH, tArakAnAyakaH, tithipravartakaH, tuSArakiraNaH, tuSAradIdhitaH, tuhinakiraNaH, tuhinamayUkha:, tuhinamarIci:, triyAmAramaNaH, dAkSAyaNIkAntaH, dAkSAyaNIjAni:, dAkSAyaNIpatiH, dhavalakiraNa:, dhavaladIdhitiH, nayanAbhirAma:, nizAparivRDhaH, nizIthinInAtha:, nizIthinIpatiH, pIyUSakiraNaH, pIyUSamayUkhaH, prAcInatilakaH, prAleyakiraNa: prAleyamarIciH, mihikAmayUkhaH, mihikAmarIci:, yAmavatIpatiH, yAminInAyakaH, rajanInAyakaH, rajanIramaNaH, rohiNIramaNaH, rohiNIvallabhaH, vibhAvarIbhartA (tR),vibhAvarIvibhuH, zambhuziromaNiH, zarvarInAyaka:, zizirakiraNaH, ziziramayUkhaH, zItaladIdhitiH, zraviSTharamaNaH, zvetapadmabandhuH, sitakaravapuH, (Sa), haracUDAmaNiH, hariNalakSaNaH, hariNalAJchana:, himarazmimAlI (in), (7) atrinetraprasUtaH, anidAghadIdhiti:, abdhinavanItakam, oSadhInAmadhIza:, kumudavanabandhuH, kumudAkarabandhuH, kumudAnandakaraH, kumudinIdayitaH, kumudinIramaNaH, kairavavanabandhuH, kairavANAM vikAsI (in), kairaviNIvanezaH, kSaNadAdhinAyakaH, caNDaghRNItarAMzuH, caNDIzacUDAmaNiH, caNDIzacUDArannam, jalanidhitanayaH, tArakAvinodakaH, trinetracUDAmaNiH, dAkSAyaNIramaNaH, dvijarAjakhecaraH, nakSatrasampAlakaH, nabhomaNDaladIpaH, prauDhapAthodhiputraH, yAmavatInAyakaH,. zItamayUkhamAlI (in), samudranavanItam, sAraGgakalaGkabhRt, (8) atrinayanaprabhava, kumudakAnanabandhuH, kumudagahanabandhuH, kumudavanasubandhuH, kumudAkarabAndhavaH, kumudinIprANezvaraH, kumudanIvadhUvaraH, kumudinIvanabhartA (tR), kairavavanabAndhavaH, trinayanacUDAratnam, dAkSAyaNIparivRDhaH, druhiNapAdajAtakaH, (9) kumudakAnanabAndhavaH, kumudaSaNDabodhapadaH, kumudinyasunAyakaH, (10) kumudinIkAnananAyakaH, kairavakAnanAdhinAyakaH, atrinayanasamutthajyoti: (e), (11) kAminIvadanasaurabhacauraH, vibhAvarIvilAsadantapatraH, kairaviNIvanitAjanabhartA (tR), For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 jyotirvijJAnazabdakoSaH . pItacakoramarIcicayaH, (12) dhuurjttijttaamnnddlcuuddaamnniH| rAtriparyAyA:-kSaNadA, kSapA, tA, triyAmA, doSA, nizA, nizIthinI, yAmavatI, yAminI, rajanI, rAtriH, vibhAvarI, shrvrii| zeSaparyAyAstu kAlavarge drssttvyaaH| darzarAtripa0-tamasI, tamisrA, drshraatriH| pUrNimArAtripa0-jyotiSmatI, jyotsnI, puurnnimaaraatriH| candraprabhApa0-kaumudI, candragolikA, candraprabhA, candrAtapaH, candrikA, candrimA, cAndrI, cArvI, jyotsnaa| nakSatrapa0-uDu, RkSam, tArakA, tArA, dhiSNyam, nakSatram, bhm| zeSAstu pnycaanggvgeN| cihnapa0-aGkaH, abhijJAnam, kalaGkaH, cihnam, lakSaNam, lakSma (an), lacchanam, lAJcchanam linggm| mRgapa0-ajinayoni:, eNaH, kuraGgaH, mRgaH, vAtAyuH, zaza:, sAraGgaH, hariNaH, shessaastvnytr| himaparyAyAH-avazyAyaH, AkAzabASpaH indrAgnidhUmaH, sabASpa', tuSAraH, tuhinam, nIhAraH, prAleyam, mahikA, mihikA, rajanIjalam, himm| himasaMhatipa0-himasaMhatiH, himaanii| zItapa0-jaDaH, tuSAraH, ziziraH, zIta:, zItalaH, suzIma:, suSimaH, suSImaH, himH| zuklavarNapa0-accha:, amala:, arjunaH, avadAtaH, avalakSaH, ujjvalaH, gauraH, dhavala:, pANDara:, pANDuH, pANDuraH, puNTra (NDra) kaH, vadAtaH, valakSaH, vizadaH, zukra:, zuklaH, zuciH, zubhraH, zubhram (a0), zyetaH, zvetaH, sita:, hrinnH| kamalakumudAdInAM sAmAnyapa0-utpalam, kuvam, kuvalam, kuvalayam, kuvelm| 'kuvalayaM' candravikAsi, padmam, sUryavikAsi ityanayo do jnyeyH| sitotpalapa0-kumut (d), kumudvatI, kairavam, grdbhaahvym| kumudalatApa0-kumudinI, kumudvatI, kairvinnii| amRtapa0-amRtam, pIyUSam, peyUSam, sudhA, zeSastu devvgeN| cakorapa0-aGgArabhakSaH, utpibaH, kaumudIjIbana:, kaumudIjIvI (in), cakora:, cakorakaH, candrikApAyI (in), candrikApriyaH, candrikAzana:, calaccaJcuH, jIvajIvaH, jIvajIvakaH, jIvajIva:, jyotsnApriyaH, raktAkSaH, viSadarzanamRtyukaH, viSamRtyuH, vissmRtyusuuckH| candrapitRpaH-abdhiH, samudraH, sAgaraH, sindhuH, zeSAstvanyatra (devvrge)| candrapitRpa0-atriH (saptarSivizeSaH), atrI (in), anasUyApatiH, kadamakanyApatiH, atridRga, atrinetraH, atrilocnH|| candrabhaginIpa0-indirA, ramA, lakSmI:, zeSastu deve| candraputrapa0-cAndriH, jJaH, budhaH, vid, vaidhavaH, saumyaH, zeSastu budhpryaaye| candrapurIpa0-candrapurI, vibhA, somapurI, eSodicyAM vrtte| candrakalApa0-(1) amRtA, (2) mAnadA, (3) vizvA, (4) tuSTiH, (5) puSTiH, (6) For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 43 grahasargaH ratiH, (7) dhRtiH, (8) zazinI, (9) candrikA, (10) kAnti: (11) jyotsnA, (12) zrI, (13) prItiH, (14) aGgadA, (15) pUrNA, (16) pUrNAmRtA, caitAzcadrasya SoDazakalAH snti| kSINacandraparyAyAH-apacitatanuH, upacayaparicyutaH, kaluSitaH, kujyoti: (e), kRzaH, kSayakAyaH, kSayarociH (S), kSayI (in), kSINaH, kSINakaraH, kSINakala:, kSINakAntiH, kSINatanuH, galitaH, dIptirahitaH, durbalaH, naSTaH, prakSINaH, mUDhaH, vikala:, vigalitaH, vinaSTaH, vRddhiklaavihiinH| durvidhupa0-duzcandraH, durvidhuH, (niicaadikssiinnmaarkaadibhaagg:)| pUrNacandrapa0-akhaNDamaNDala:, akhaNDitavapuH (S), adhikala:, anyUnakala:, ApUrNamaNDalakalAkalitaH, kalAkalApAdhikRtAdhizAlI, kalAbhibhUSitaH, kalAbhirabhibhUSitaH gokSIrazaMkhadhavala:, dinammanyA, pUrNendustu dinammanyA iti vaijyntii| paripUritAGgaH, paryAptacandraH, pUtadyutiH, pUrNaH, pUrNakalaH, vibhadrazmikarAlapUrNaparidhi:, vardhamAnatanuH, vaddhiSNuH, vipularazmizikhAkalApaH, vivarddhamAna:, zaMkhadhavalaH, saMvarddhamAnaH, sakalAbhirAmamUrtiH, sudhaamRnnaalopmbimbshobhitH| maGgalaparyAyAH (1) haH, (2) asRk (j), asraH, AraH, kujaH, kubhUH, krUraH, kSmAja:, kSmotthaH, caraH, jihmaH, nataH, pApI (in), bhugnaH, bhUjaH, bhUbhUH, bhaumaH, raktaH, vakra:, (3) aGgAraH, arAlaH, aruNaH, AviddhaH, irAjaH, ilAjaH, ilAbhUH, ilotthaH, urvIjaH, urvIbhUH, UrmimAn (matu0), aireyaH, aileyaH, auveyaH, karSakaH, kuJcitaH, kujaniH, kujanmA (an), kuTila:, kuputraH, kubhava:, kusuta: kusUnuH, krUrakRt (d), krUradRk (z), krUrAkSa:, kSamAjaH, kSamAbhUH, kSitijaH, kSitibhUH, kSaiteyaH, kSoNijaH, kSoNIbhUH, mAjaniH, kSmAjanmA (an), kSamApatyam, mAputraH, kholmukaH, gotrAjaH, gotrAbhUH, gautreyaH, ghAtukaH, dharAjaH, dharAbhUH, navArci: (5), nRzaMsaH, pRthvIjaH, pRthvIbhUH, pravyAlaH, balAjaH, bhUjaniH, bhUputra:, bhUbhava:, bhUmijaH, bhUmibhUH, bhUsutaH, bhUsUnuH, maGgalaH, mahijaH, mahIja:, mahobhUH, mAheya:, raktAGgaH, rasAja:, rasAbhUH rudhiraH, rohitaH, lohitaH, vRjinaH, vellita:, zoNit, aGgArakaH, acalAjaH, anantAbhUH, avanijaH, avanIjaH, avanIbhUH, ASADhAbhUH, asUktanuH asrakaraH,asravAsAH (as), AvaneyaH, ASADhAbhUH, ilAjanmA (an), ilAbhavaH, ilAsutaH, urvIputra, urvIbhavaH, urvIsUnuH, RNAntakaH, kAzpIja:, kAzpyutthaH, kAzyapeyaH, kukumAraH, kutanayaH, kudAyAdaH, kudArakaH, kunandanaH, krUranetraH, kSamAputra:, kSamAsutaH, kSamAsUnuH, kSitijaniH, kSitiputraH kSitibhava:, kSitisutaH, kSitisUnuH, kSoNijanmA (an), kSoNIputraH, gotrApatyam, gotrAputra:, dharAGgajaH, dharAtmajaH, dharAputraH, dharAsutaH, dharitrIjaH, dhAtrIputraH, pRthivIja:, pRthvIputraH, pRthvIsUnuH, balAsavaH, bhUkumAraH, For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 44 www.kobatirth.org jyotirvijJAnazabdakoSaH bhUtanaya:, bhUdArakaH, bhUnandana:, bhUmi- jAta:, bhUmiputraH, bhUmisutaH, bhUmIbhavaH mahiputraH, mahIsutaH, medinIja:, medinIbhUH, raktakaraH, raktadyutiH, raktarazmiH, rasAtmaja:, rasAbhava:, rudhirAGgaH, rohitAGgaH, lohitAGgaH, lohitAMzu:, vakracAraH, vasudhAja:, vAcanaja: ?, vAcanabhU: ?, vAsudheyaH, vyomolmukaH, Acharya Shri Kailassagarsuri Gyanmandir (5) acalAsutaH, anantAjani:, aruNatanuH, aruNAvAsAH (as), aruNAmbaraH, avanIjani:, avanerjani:, aSADhAbhava:, ASADhAbhava:, ilAkumAraH, ilAtanUja:, ilAtmajAta:, urvItanayaH, RNasya hartA (tR), kutanubhava:, krUralocana:, kSamAtanayaH, kSitikumAraH, kSititanayaH, kSitinandanaH, kSoNikumAra:, kSoNItanUjaH, kSoNInandanaH, gaganolmukaH, dharaNisutaH, dharaNIputraH, dharaNIbhavaH, dharaNyAH putraH, dharAkumAraH, dharAtanayaH, dharitryAtmajaH, dharitryAH putraH, dhAtrItanayaH, dhAtrInandanaH, pRthivIsutaH, pRthvItanayaH, pRthvItanUjaH, balAkumAraH bhUmidAyAdaH, bhUmItanayaH, mahitanayaH, mahitanUjaH, mahIkumAra, mahInandanaH, medinIjani:, rohitacchaviH, rohitadehaH, rohitadyutiH, lohitadehaH, vakracAragaH, vasundharAjaH, vasundharAbhUH, vasudhAbhava:, vAcanasUnuH ?, vAsundhareyaH, vipulAtmaja:, vizvambharAjaH, vRzcikanAthaH, zivavIryajaH, zoNavigrahaH, sarvasahAja:, " (6) acalAtanayaH, anantAtanUjaH, avanitanayaH, avaninandanaH, avanItajanmA (an), iramAnandanaH, iramAsambhavaH, ilAdehodbhavaH, kAzyapIkumAra:, kokanadacchaviH, krUravilocana:, kSititanujani:, jagatInandanaH tIvravilocana: dharaNikumAraH, dharaNitanayaH, dharaNItanUjaH dharAdehabhavaM, dharitrItanayaH, dhAtrItanujani:, pRthivItanUjaH, pRthivIsambhava:, medinInandanaH, rudhirakiraNaH, lohitadIdhitiH, lohitavigrahaH, vasundharAtmajaH, vasundharAputraH, vasundharAbhavaH, vasundharAsutaH, vasudhAtanUjaH, vasudhAtmajAtaH, vasumatIputraH, vasumatIsutaH, vizvambharAjani:, sarvasahAtmaja:, sarvasahAyoniH sarvasahAsUnuH (7) mahimUrtisambhavaH, medinIgarbhabhUtaH, medinItanujanmA (an), vasundharAnandana:, vasumatItanayaH, vipulAtanujAtaH, vizvambharAnandanaH, zoNitasaMhananaH, sarvasahAtanUjaH, sAgarAmbarAsutaH, (8) acalAvigrahodbhavaH, vasundharAGgasambhavaH, sarvasahAzarIraja: / (9) kAzyapIkalevarodbhava:, (10) vizvambharAvigrahasambhavaH / raktaparyAyAH --asRk (j), asram, Agneyam, Asuram, kIlAlam, kSatajam, prANadam, mAMsakaram, mAMsakAri, raktam, rasateja: (as), rasabhavam, rasodbhavam, rudhiram, rokyam, lohitam, vAziSTham, vistram, zoNitam, zodhyam / raktavarNapa0 - aruNa:, avyaktarAgaH, kokanadacchaviH, bAlasandhyAbha:, mAJjiSThaH, raktaH, rohitaH, lohitaH, zoNa:, sandhyAbhaH / RNapa0 - uddhAraH, RNam, paryudaJcanam, pramAtyam ? prAmArthyam, prAmittyam ? prAmIttyam / aGgapa0- - aGgam, kAyaH, tanuH, dehaH, zeSastvanyatra / bhUmipa 0 - acalakIlA, acalA, aditiH, adrikIlA, anantA, antarikSam, abdhidvIpA, For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH abdhimekhalA, abdhivastrA, ambarasthalI, avani: nI, AdimA, AdyA, iDA, iDikA, irA, ilA, ilikA, IlA, udadhivastrA, urvarA, urvI, kAntA, kAzyapI, kIlinI, ku:, kumbhinI, kuhvarI, kelinI, kroDakAntA, kSamA, kSariH, kSAntA, kSAnti:, kSitiH, kSoNi:-NI, kSauNi: NI, kSmA, khagavatI, khaNDanI, gandhamAtA (tR), gandhavatI, gaharI, gAtuH, girikarNikA, giristanI, gauH (go), gotrakIlA, gotrA, gmA, ghanazreNI, jagatI, jagadvahA, jyA, dakSA, dehinI, dvirA, dharaNi:-NI, dharaNIdharA, dharA, dharAdhArA, dharitrI, dhAtrI, dhAraNI, dhArayitrI, nagAdhArA, niRti:, nizcalA, parvatakIlA, parvatAdhArA, pArA, pUSA, pRthavI, pRthivI, pRthuH, pRthvI, perA, balA, bIjaprasUH, bIjasUH, bhuvanamAtA (tR), bhUH, (s) (a0), bhUtadhAtrI, bhUtamAtA (tR), bhUmi:-mI, madhyamalokaH, madhyamalokavA (an), madhyalokaH, martyaH, mahAkANDA, mahAsthAlI, mahi:-hI, mAdhavI, medinI, mervadrikIlA, ratnagarbhA, ratnavatI, ratnasUH ratnAvatI, rasA, varA, vasundharA, vasudhA, vasudhAriNI, vasumatI, vipulA, vizvambharI, vizvA, zailAdhArA, zyAmA, samudrakAJcI, samudramekhalanA, samudrarasanA, samudravasanA, samudrAmbarA, sarpabhRtA, sarvasahA, salilezAmbarA, sahA, sAgaranemI, sAgaramekhalA, sAgarAmbaraH, sudhA, sthagaNA, sthirA, svasUH, svasthalI, hemaa| ___ ekayoktyA dyAvApRthivIparyAyAH-apAre, ghRtavatI, ghRtavatyau, diva: pRthivyau, divaspRthivyau, dyAvAkSame, dyAvApRthivI, dyAvApRthivyau, dyAvAbhUmI, bRhatI, bRhatyau, bhUdyAvI, rodasI, rodasau, rodasyau, rodhasI, rodhsyau| putraparyAyA:-aGgajaH, aGgabhUH, AtmajaH, AtmajanmA (an), AtmajAta:, AtmanIna:, udvahaH, kuladhArakaH, tanayaH, tanujaH, tanUjaH, dAyAdaH, dArakaH, dvitIyaH, nandanaH, piNDadaH, putraH, sutaH, sUnuH, svjH| ekayoktyA putraputrIparyAyAH-apatyam (na0) (ajahalliGgam), tuk (j) (puM0), tokam (na0), prajA (strI0), prasUti: (strI0), bIjam (na0), santAti: (strI0), santAnaH (puM0) budhaparyAyAH-(1) jJaH, vid (t), sat (da), (2) AbjiH, glaujaH, glaubhUH, cAndriH, budhaH, majaH, rAjyaH, varcAH (as), zAnta:, saumyaH, hemA (an)? hemna:, (3) abjabhUH, AtreyaH, indujaH, indubhUH, indUtthaH, ileza:, ekAGgaH, aindavaH, kumAraH, kovidaH, candrajaH, tArAjaH, tAreyaH, nemijaH, pazcArciH (Sa), paNDitaH, bodhanaH, mArgAGkiH, rodhanaH, vidhujaH, vidhubhUH, vidhUtthaH, vibudhaH, vaidhavaH, vaibudhaH, zazijaH, zazibhUH, zazaGki:, zyAmAGgaH, harSula:, (4) atidIrghaH, atripautraH, dRkpathaH, abjajanmA (an), abjasutaH, abjasUnuH, abjApatyam, indujaniH, induputraH, indubhava:, indusutaH, indusUnuH, ilAjAni:, ilAnAtha:, ilezvaraH, ekadehaH, candrajaniH, candrajanmA (an), candraputraH, candrasutaH, candrAGgajaH, candrAtmajaH, cAndramasaH, jaivAtRkiH, tArakeyaH, tArAsutaH, dvaijarAjiH, dhaniSThAbhUH, praharSaNaH, praharSulaH, bhezajAta:, mRgAGkajaH, rAjaputraH, rAjasutaH, rohiNIja:, rauhiNeyaH, For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH vidhujaniH, vidhusutaH, zazAGkajaH, zArvahIziH, zAzadhariH, zItAMzujaH, zItAMzubhUH, zyAmagAtraH zraviSThAjaH, zraviSThAbhUH, somajaniH, somasutaH, somasUnuH, himAMzujaH, haimAMzava:, (5) abjanandana:, indutanayaH, indunandanaH ilAramaNaH, ilAvallabhaH, uSezajAta:, RkSapajaniH, kalApajani: kalezajani:, kalezaputraH, candratanayaH, jaDAMzujanmA (at), jaDAMzubhava:, jaDAMzusUnuH, jaivAtRkajaH, tArakAsUnuH, tArAGgajAta:, tArAtanayaH, tArAnandanaH, tauhinAMzujaH, tauhinAMzavaH, dvijarAjajaH, dhaniSThAbhavaH, parijvaputraH, parvariputraH, pAlAzavAsAH (as), pAlAzAmbaraH, mRgAGkasUnuH, yAminozajaH, rajanIzabhUH, rAkezAtmajaH, rohiNIbhava:, rohiNIstaH, vidhutanayaH, vidhudArakaH, shshaangksuunuH| zazikumAraH, zazitanujaH, zazinandanaH zizirAMzujaH, zItagusUnuH, zItabhAnujaH, zItalAMzujaH zItAMzujAtaH, zItAMzuputraH, zItAMzusUnuH, zaitalAMzava:, zaizirAMzavaH, zraviSThAbhava:, somanandana:, hariNAGkaja:, himakarajaH, himAMzujanmA (an), himAMzusUnuH, himAMzoH sutaH, (6) atrijanuH sutaH, amRtarazmijaH, amRtAMzujanmA (an), amRtAMzusUnuH, indudehabhava:, uDunAthaputraH, uSAdhitAthajaH, akSezvarajanmA (at), eNAGkatanUjaH, oSadhIzasutaH, kalAdharaputraH, kalAnidhisutaH, candramasaH sutaH, cAndramasAyana:, cAndramasAyaniH, chAyAGkatanayaH, jaibAtRkajaniH, tamisrAkarajaH, tamInAthajAtaH, tamIbhartRputraH, tamIzatanayaH tuSArAMzujani:, tuSArAMzusutaH, tuhinosrasutaH, dvijarAjaputraH, dvijarAja sUnuH, dhaniSThAsambhavaH, nakSatrezasutaH, nizAnAthasutaH, pIyUSarazmijaH, prAleyabhAnavaH, prAleyabhAnujaH, bhanAthanandanaH, mRgadharajaniH, mRgAGkadehajaH, yAminIzasUnuH, yAmavatIzajaH, rajanIzvarabhUH, rAtrinAthAtmajaH, rohiNInandanaH, lokampRNAtmajaH, valakSaguputraH vArmaNDalabhava:, vidhutanubhava:, vidhudehajAtaH, zazAGkatanayaH, zazizarIraja:, zizirAMzusUnuH, zItakarAtmajaH, sitaketusUnuH, sitAMzutanubhUH, sudhAkarAGgajaH, sUryasahacaraH, hariNAGkajanmA (an), himakarajaniH, himakiraNabhUH, himarazmiputraH, (7) atridRgjAtasUnuH, atrItajanmAGgajaH, amRtabhAnusUnuH, gauramarIciputraH, jaDamayUkhasutaH, jaivAtRkatanayaH, tuSArakaraputraH, tuhinadIdhitijaH, dvijarAjadehajaH, dhavalabhAnubhava:, parvaridehajAta:, pIyUSAMzUtanayaH, prAleyarazmisutaH, mihikAkarajaniH, mRgadharadehabhUH, yAmavatIzasutaH, rajanIkaraputraH, rAkAdhirAjajanmA (an), valakSavRSNibhavaH, zarvarIzaprasUtaH, ziziragutanayaH, zItadIdhitisutaH, zItalabhAnubhava:, himamarIcijani:, (8) amRtakiraNajanmA (an), kalAvatodehabhAvaH, kumudinIpatiputraH, kuraGgalakSmaprabhava: tArakarAjatanUjaH, dvijarAjAGgasambhava: dhavaladIdhitiputraH, nakSatranAthanandanaH, nizIthinInAthasutaH, nizIthinIvallabhajaH, nIhArakaraprasUtiH, rohiNIramaNAtmajaH, himakiraNatanUjaH (9) kSaNadAdhinAthanandanaH, (10) dakSajAraramaNAtmasambhava:, (11) dAkSAyaNInAyakadehajanmA (an), (12) daakssaaynniiprivRddhaanggsmudbhvH| For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra cndre| www.kobatirth.org grahasargaH budhapitRparyAyAH - abja:, indu:, candra:, candramA: (as), vidhu:, somaH, zeSastu -tArA, rohiNI, zeSastu candre / velA / 00 Acharya Shri Kailassagarsuri Gyanmandir budhamAtRpa 0 baudhaH / budhapatnIpa0 - ilA, budhaputrapa0 - urvazIramaNa:, aileya:, purUravAH (an), paNDitapa 0 - kovidaH, paNDitaH, budhaH, vid zeSastu prakIrNe / haritavarNapa0 - palAza:, pAlAza:, pItanIla:, harit (d), harita: / bRhaspatiparyAyAH - ( 1 ) jyog, jhaH, (2) arcya:, Arya:, ijya:, IDya:, guruH, gaura:, cakSAH (as), jIva:, tapA: (as), dhImAn (matu0), dhIzaH, pUjyaH, prakhyA: (as), maMtrI (in), vAgmI (in), sUriH, 47 (3) aGgirA: (as), amAtyaH, arcitaH, AcArya:, indrAryaH, indrejya:, girIza, gIH patiH, gISpatiH, gIrathaH, gopatiH, govindaH, dIdiviH, devArcyaH, devejyaH, deveDya:, dhiSaNa:, pAruSyaH, purodhA : (as), pUjitaH, prakhyAvAk (c), pracakSA:, (as), prazAnta:, matimAn (matu0), lekhA, lekhejya:, vAkpatiH, vAgIzaH, vAgvAggmI (in), saciva:, sindhujaH, surArcya, surAryaH, surejya, sureDyaH, sureya, harIjya, harIDyaH, haryyayaH, (4) aGgiroja:, aGgirobhUH, anirvApaH, amarArcyaH, amarejyaH, amartyejyaH, AGgirasaH, AdityArcyaH, AdityejyaH, indramaMtrI (in), indravandyaH, indrAcAryyaH, indrArcitaH, girAMpati: girAMsvAmI (in), gIrvANejya:, gIrvANeDyaH, tArAjAni:, tridazArNyaH, tridazejyaH, tridazeDyaH, divijejyaH, devaguruH, devanutaH, devapUjyaH, devamaMtrI (in), devavandyaH, devAcAryyaH, devAmAtya:, devArcitaH, devopanI, daivatejya:, dvAdazArci: (gh), nirjarejya:, pItavAsAH, (as), bRhaspatiH, matisakhA, marutpUjyaH, marudAryyaH, marudIDyaH, marudguruH, marudvandya:, marunnutaH, marunmaMtrI (in), mahAmati, yUpadhvajaH, lekhaguruH, lekhavandyaH, vAgadhIzaH, vAgIzvaraH, vAcAMpatiH, vAcAMprabhuH, vAcAmIzaH, vAcAMvibhuH, vAsavejya:, vAsaveDaya:, zakraguruH, zakrapUjyaH, zakramaMtrI (in), zemuSIza:, suraguruH, suranutaH, surapUjyaH, surapejya:, suramaMtrI (in), suravandyaH, sUrasUriH, surAcAryya:, surArcitaH, surezAryya:, surezeDya:, haripriyaH, For Private and Personal Use Only (5) aGgiraH putraH, aGgiraH sutaH, aGgirobhavaH, adribhinmaMtrI (in), amaraguruH, amaranutaH, amarapUjyaH, amaramaMtrI (in), amarAcAryyaH, amarArcitaH, amartyaguruH, amartyAmAtyaH, AkhaNDalejya:, indrapUjitaH, indramahitaH, indrayAjakaH, indravanditaH, indrasacivaH, utathyasotya:, utathyAnujaH, giroramaNa:, gIrvANaguruH, gIrvANavandyaH, gopativandha:, jambhAriguruH, tridazaguruH, tridazavandyaH, tridazAcAryyaH, tridazArcitaH, divijaguruH, devatApUjyaH, devanamasyaH, devayAjakaH, devopAdhyAyaH, daivatAcAryyaH, dvAdazakaraH, nirjaraguruH, nilimpamaMtrI (in), nilimpAcAryyaH, parjyanyapUjyaH, pAkhaNDakarttA (tR), pItavasana, pItAmbarabhRt, purandarejyaH, puruhUtArcyaH, prAkphAlguneyaH, phAlgunIbhavaH, Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 jyotirvijJAnazabdakoSaH bRhatAMpatiH, maghavadguruH, marudarcita:, marudA- cArya:, marunnamasya:, marudyAjakaH, mahendraguruH vacasAMpatiH, vAcAmadhIza:, vAsavaguruH, vAsavapUjya:, vAsavArcita:, vibudhapUjya:, vibudhAcArya:, vibudhAmAtyaH, vRtrAripUjya:, vRtrArivandhaH, vRSavanditaH, zakrasya maMtrI (in), zAsitadeva:, sarasvatIza:, suranamasyaH, surapUjitaH, suramahejya:, surayAjakaH, surANAMguru:, surAdhideva:, surendraguru:, surendravandhaH, surezaguruH, surezanutaH, surezapUjya:, surezamaMtrI (in), surezAcArya:, surezArcita:, suropAdhyAya: svararcitAMghri, (6)animiSAcAryaH, animiSArcita:, amarapurodhA: (as), amarArcitAMghriH, amarezamaMtrI (in), AditeyaguruH, AdityArcitAMghriH, indrapurohitaH, indrasuvastikaH utathyasodaraH utathyAvarajaH,gIrvANezavandhaH, citrazikhaNDijaH, tridazapaguruH, tridazapatIjya:, tridazasaciva:, dambholibhRdijya:, dambholibhRnmaMtrI (in), divicarAcArya:, devapatipUjya:, devapatimaMtrI (in), devapurohitaH, devarAjArcita:, devasamarcita:, nirjarasacivaH, parjanyArcitapat (d), pavipANipUjya:, pavipANimaMtrI (in), purandaraguruH, purandarAcArya:, purandarAmAtyaH, puruhUtapUjyaH, puruhUtavandhaH, prAkphAlgunIsuta:, balArAtiguruH, maghona: sacivaH, marutAM purodhA: (asa), marutAmamAtya:, marutpurohitaH, marudadhideva:, marudupAdhyAyaH, mahendrasaciva:, lekhapurohita: vacasAmadhIzaH, vibudhavanditaH, vibudhasaciva:, vibudhendramaMtrI (in), zakrapurohitaH, zakrasuvastikaH, zacyAH prabhomaMtrI (in), zatakratuguruH, saMvartapUrvaja:, sumanonamasya:, suranAthaguru:, surapatiguruH, surapapurodhAH (as), surapurohitaH, surarAjaguruH, surarAjapUjyaH, surarAjavandyaH, suravandhamAnaH, surAya'caraNaH, surendrayAjakaH, surezanamasya:, surezapUjitaH, surezayAjakaH, surezasacivaH, surezAdhideva: surezopAdhyAyaH (7) aditijaniguruH, aditisutAmAtyaH, amaranAthapUjya:, amarapArcitAMniH, amarapUjitAMghi:, amarapUjyapAdaH, amararAjapUjya:, amararAjamaMtrI (in), amaravandhamAnaH, amaradhIsahAya:, amarendropAdhyAyaH, indrasyapurohitaH, kulizadharanutaH, kulizabhRtsacivaH, gaNapatigaNakaH, gIrvANarAjArcita:, citrazikhaNDisUnuH, tridazapatiguruH, tridazarAjaguruH, tridivezavandita:, dAnavArisacivaH, devatArAjapUjya:, devadevasacivaH, devadevAdhideva:, devanAyakaguru:, devezapurohita:, nirjararAjapUjya:, pavipANipUjitaH, marutpatipUjitaH, marudvanditapadaH, meghayAnAcitAMghriH, vacasAMparivRDhaH, vibudhapatiguruH, zacIpateH purodhA: (as), saMkrandanasacivaH, sunAsIrapurodhAH (as), suranAthapUjitaH, suranAthayAjakaH, surapativanditaH, surarAjapurodhA: (as), surarAjavandita:, suravanditapadaH, surezapurohitaH, (8) aditinandanapUjya:, amaranAthavanditaH, amartyapUjyacaraNaH, amRtAndhasAMpUjitaH, asvapnadevasacivaH, RbhuvibhuvanditAMghriH, kratubhujAMpatipUjya:, gIrvANanAthasaciva:, citrazikhaNDiprasUtaH, diviSannutacaraNa:, divaukasAMdevaguruH, nirjararAjavanditaH, nilimparAjapUjitaH bahirmukhavanditAMghriH, yajJabhujAM sauvastikaH, vRndArakArcitapadaH, suparvanAthamahitaH, surakulapatipUjya:, surezavanditapadaH, surezvarapUjitAMghriH, svalokarAjasacivaH, (9) amRtAdanArcitapadaH, CHHATHRALHHH For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH nAkanAyakayAjaka:, nilimpezvarapUjitAMghriH, zacIpatibuddhisahAyaH, surarAjavanditapadaH, suravRndavanditapadaH, (10) animiSezUpUjitapAdaH, nilimpanAyakapurohitaH, (11) aditinandananAthapurodhA: (as), nirjaranAyakapUjitapAdaH, vRndArakavRndavanditapadaH, (12) aditidArakadevavanditapAdaH, (13) aditidaarkdevvnditcrnnH| guruparyAyAH-upanI:, kSANI (in), guruH, tIrthaH, dizAta:, dezikaH, dezikottamaH, dharmopadezaka:, niSekAdikRt (d), bodhAnaH, braajhikH| AcAryyapa0-anuyogakRt (da), AcArya:, guruH, maMtravyAkhyAkAraH, maMtravyAkhyAkRt (d)| upAdhyAyapa0-adhyApakaH, upAdhyAyaH, paatthkH| pUjyapa0-aJcitam, arcitam, argya:, ijya:, IDya: namasyaH, nutaH, pUjitam, pUjya:, mahitam, vanditam, vandhaH,vandhamAnaH, samircitam, sampUjitam / maMtripa0--amAtyaH, dhIkarmasahAyaH, dhIsakhaH, dhIsaciva:, buddhisahAyaH, maMtrI (in), sacivaH, saamvyikH| purohitapa0-Rtvik (j), purodhA: (as), purohita:, yAjaka:, sauvastika: (suvstikH?)| sadasyapa0-dezikaH, dezikottamaH, sadasyaH, sabhAsad (t), sabhAstAra:, sabhyaH, sAmAjikaH, stheyH| ___ yAjakanAmAni-(1) adhvaryuH, (2) prasthAtA (tR), (3) neSTA (STa), (4) unnetA (tR), (5) brahmA (an ) (6) brAhmaNAcchaMsI (in), (7) annIdhraH, (8) potA (tR), (9) udgAtA (tR), (10) prastotA (tR), (11) pratihartA (tR), (12) astubrAhmaNaH, (13) hotA (tR), (14) maitrAvaruNaH, (15) acchavAkaH, (16) grAvastut (d)| vaijantyAM tu yAjakAH, bharatAH, yajJalihaH, kuravaH, RtvijaH, yatasrucaH, devayavaH, vAdyata:, vRktabarhiSaH, adhvaryavaH, udgAtAraH, hotAraH, brahmA ceti mhrvijH| vAkparyAyAH-gir, girA, gauH, (go), brAhmI, bhAratI, bhASA, vaca: (as), vAka . (ca), vANI, zrutadevI, srsvtii| pAdapa0-aMhniH, aMghriH, kramaH, kramaNaH, caraNaH, calanaH, pat (d), padam, pAt (d), paadH| pItavarNapa0-gauraH, tAlakAbhaH, pIta:, pItalaH, sitaraJjana:, sitarUpaH, haridrAbha:, haridrAsadRzaH, haaridrH| gurupitRpa0-aGgirAH (as) (saptarSivizeSa:), citrazikhaNDI (in)| gurujyeSTha bhrAtRpa0-utathyaH, jiivaagrjH| guruptniip0-taaraa| For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH guruputrp0-kcH| gururthp0-niitighossH| zukraparyAyAH-(1) JaH, bhaH, (2) accha:, inaH, kavi:, kANa:, kAma:?, kAvya:, dUta:, dhiSNya:, bhaga:, bhRguH, zukra:, zuklaH, zvetaH, sitaH, (3) Asphuji: Asphujit (d), uzanA (as), ekadRg (z), ekAkSa: daityatvik (ja), daityArthyaH, daityejya:, daityeDya:, daityezaH, balIjya:, bhasajJaH, bhAgavAn (matu0), bhArgavaH, bhRgujaH, bhRgubhUH, bhRgUtthaH, maghAjaH, maghAbhUH, maghotthaH, sukaviH, (4) asurAWH, asurejya:, asureDya:, AsurejyaH, ekacakSuH (s), ekanetraH, kavisUnuH, kAvyasutaH, citravAsAH (as), citrAmbaraH, tiryaggAmI (in), danujArya:, dAnavejya:, dAnaveDya:, dinadRzya:, divAcaraH, daiteyArthyaH, daiteyejya:, daiteyeDya:, daityaguruH, daityanutaH, daityanuta:, daityapUjya:, daityapriyaH, daityabhartA (tR), daityamaMtrI (in), daityavandyaH, daityasuhat (d), daityAcArya:, daityAmAtyaH, daityArcitaH, daityendreDya:, daityezejyaH, daityezeDya:, daityopanI:, prAksurejya:, prAgdevejya:, baliguruH, balipUjya:, balimaMtrI (in), balivandyaH, balyamAtyaH, bhRgujaniH, bhRgujanmA (an), bhRguputraH, bhRgubhavaH, bhRgusutaH, bhRgusUnuH, bhRgvapatyam, maghAjaniH, maghAjanmA (an), maghAbhava:, madagrahaH, zvetarathaH, SoDazArci: (e), SoDazAMzuH, sitarathaH, (5) asuraguruH, asurapriyaH, asurasUriH, asurAcArya:, asurArcita:, ekanayanaH, ekalocana:, citravasanaH, danujaguruH, danujanutaH, danujapUjya:, danujamaMtrI (in), danujavandyaH, danujasUriH, danujAcArya:, danujAmAtya:, danujAcitaH, dAnavaguru:, dAnavapUjya:, dAnavapriyaH, dAnavamaMtrI (in), dAnavavandyaH, dAnavasuhRt (d), dAnavAcArya:, dAnavAmAtyaH, dAnavArcitaH, ditijaguruH, ditijapUjya:, ditijamaMtrI (in), ditijAcArya:, ditijAmAtya:, daiteyapujya:, daiteyavandyaH, daiteyArcita:, daityanamasyaH, daityapurodhAH (asa), daityapUjitaH, daityamahitaH, daityavanditaH, daityasaciva:, daityendramaMtrI (in), daityendravandhaH, pUrvadevejya:, pUrvasurejya:, prAksuravandhaH, prAgdevatejya:, prAgdevapUjya:, prAgdevAcAryaH, prAgdaivatAca':, prAgdaivatejya:, balipUjita:, balivandita:, balisaciva:, bale:purodhA: (as), bhArgavadeva:, bhRgutanayaH, bhRgunandana:, bhRguprasUti:, bhRguvaMzajaH, bhRgorapatyam, bhRgornandanaH, zataparvezaH, surArivandyaH, (6) amarAriguruH, amarAripUjya: amArimaMtrI (in), amArivandyaH, asuradayita:, asuranamasyaH, asurapUjitaH, asuramahejya:, asuravanditaH, asurendraguruH, AsurapUjitaH, indraripumaMtrI (in), indrArivanditaH, tridazArAtIjya:, tridivezArIDya:, danujanAthArthya:, danujasaciva:, danujAdhipejya:, danujendramaMtrI (in), dAnavapUjitaH, dAnavayAjaka:, dAnavavanditaH, dAnavopAdhyAyaH, dititanayejyaH, ditisutAcAryaH, devarippanI:, daiteyanamasyaH, daiteyamahita:, daityapurohitaH, pUrvadevatejya: pUrvadevapUjya:, pUrvadaivateDyaH, prathamadevArya:, prathamasurejya:, prAgdevatAvandyaH, prAgdevavanditaH, pAgdaivatArcita:, balipUjyapAda:, bhArgavanandanaH, bhRgunandakara:, vibudhArAtIjya:, vibudhAripUjya:, vibudhArivandhaH, zataparvAjAni:, zataparvAnAtha:, zataparvApati:, zAsitadAnavaH, surAridayita:, surArisacivaH, (7) animiSArAtIjyaH, animeSAripUjyaH, HIROHINITHEATRE For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org grahasargaH 51 amaravairivandyaH, amartyasapatnejya:, asurakulaguruH, asurANAM dayitaH, asurendrapurodhAH (as), asurendramahitaH, asurendrasaciva:, danujarAjaguruH, danutanayArcitaH, danunandanamaMtrI (in), dAnavarAjapUjyaH, dAnavAdhIzavaMdyaH, dAnavavRndadevaH, dAnavArcyacaraNaH, dAnavendrArcitAMghriH, ditinandanavandyaH, ditisutasaciva:, ditisUnupUjitaH, daiteyarAjAccitaH, daityapatipurodhAH (as), daityarAjavanditaH, pUrvadevasaciva:, pUrvadevArcitaghraH, prathamadevaguruH, prathamasuranutaH, prathamasurapUjyaH, prAgdevatArccitAMghriH, prAgdevatAvanditaH, (8) animiSaripupUjyaH, asurapUjyacaraNaH, asurarAjapUjitaH, asuravanditapAdaH, asurAdhipapUjitaH, danujanuH sauvastikaH, dAnavanAthanamasyaH, dAnavarAjavanditaH, ditisUnupurohitaH, devendrasapatnaguruH, daityapateH purohitaH, daityendrapUjitapAdaH pUrvadevArcitapAdaH, prathamadevapurodhAH (as), prAgdaivatapurohitaH, surendrazatrumahitaH, surezasapatnasaciva:, (9) animiSadviSadarcitaH, amararAjaripUpanI:, amaravairipurohitaH, danujarAjapurohita:, (10) animiSezvaravairivandyaH, amarazAtravapUjitAMghriH, asuravRndavanditapadaH, dAnavarAjapUjitapAdaH, (11) aditisUnusapatnasaciva:, asuranAyakapUjitapAdaH, prathamadaivatavanditapAdaH, prAgdevatApUjitapAdapadma: (ka), prAgdevatArAjasupUjitAMghri:, ditijabuddhisahAyanabhazcaraH, vRndArakavairivRndavanditapAdaH, vRndArakavairivRndavanditapadaH / " zukrapitRparyAyAH - bhRguH, maharSivizeSa:, bhagavadvibhUtiH / - zukrapatnIpa0 - zataparvA, zataparvikA, shtprvii| zukraputrapa0 - asurapurohitaH, zaNDaH / zukaputrIpa0 - devayAnI, yayAtipatnI, shukraacaaryyputrii| Acharya Shri Kailassagarsuri Gyanmandir citravarNapa0 - etaH, karbura:, kalmASa: kirmIra:, citram, citrala:, zabalaH / ziSyapa 0 - antevAsI (in), anteSat (d), chAtraH, mokaH, vineyaH, ziSyaH / daityapa0 - asuraH, indrAriH, kazyapApatyam, kSAraH ?, ditijaH, ditisutaH, dityapatyam, dRSTimuT (S), devazatruH, daiteyaH, daityaH, pAtAlaukA: (as), pUrvadeva:, pUrvadevatA, pUrvasuraH, prathamadevaH, prathamadevatA, prathamasuraH, prAgdevaH, prAgdevatA, prAksuraH, yajJazatruH, rasAgehaH, vedavidviT (S), zukraziSyaH, suradviT (S), surAriH, haridviT (ss)| dAnavapa 0 - asuraH indrAriH, danujaH, danutanujanmA an), danuputraH, danubhavaH, danubhUH, danusUnuH, dAnavaH, zukraziSyaH / kAleyaparyAyAH - asuraH, indrAriH kAlIjaH, kAlItanayaH, kAlIputraH, kAlIbhava:, kAlIbhUH, kAlIsUnuH, kAleyaH, mahiSAsuraH, mahiSIja:, mahiSIbhava:, mahiSIbhUH, mahiSIsutaH, mAhiSeya:, suradviT (ss)| daityavarddhakipa 0 - asurazilpI, daityavarddhakiH, mayaH, sUryasiddhAntakartA (tR)| zaniparyAyAH - (2) arki:, AraH, Arki:, aini:, kAlaH, kRSNaH, koNa, kolaH, For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH krUraH, kroDa:, khoDa:, dIrghaH, nIlaH, paGguH, pauSNa: brAni:, bhAgiH, bhAgya:, mandaH, mRduH, maitra:, maitriH, yamaH, vakra:, zani:, zanaiH (s) (a0), zauraH, zauriH, zyAmaH, sauraH, sauriH, sthira:, hAMsi:, (3) aMzujaH, aMzubhUH, antakaH, arkajaH, arkabhUH, azuklajaH, azveta:, asita:, AMzavaH, AruNiH, inajaH, inabhUH, inotthaH, kRzAGgaH, krUrAtmA (an), ghaTapaH, ghaTezaH, chAyAjaH, chAyAbhUH, chAyeyaH, tApaniH, nIlaruk (c), papIbhUH, pAtaGgiH, paiGgalaH, prabhAjaH, prabhAbhUH, prAbheyaH, braghnajaH, brahmaNyaH, bhagajaH, bhagabhUH, bhagotthaH, bhAnava:, bhAnujaH bhAnubhUH, bhAskariH, bhAsvajjaH, bhAsvadbhaH, mandagaH; mandetiH, mArtaNDiH, mANDi:, mitrajaH, mRdugaH, mecakaH, maihiriH, ravijaH, ravibhUH, rAveyaH, saptArciH (5), saptAMzuH, saptosraH, haMsaja:, helija:, haileyaH, (4) aruNajaH, aruNotthaH, arkajaniH, arkajanmA (an), arkaputraH, arkabhUtaH, arkasutaH, arkAtmajaH, asitaguH, asitabhAH (as), asitaruk (ca), AdityajaH, AdityotthaH, inajaniH, inajanuH (e), inasutaH, inAtmajaH, uSNAMzujaH, auSNAMzavaH, kapilAkSaH, kRSNaprabhaH, kuSNaruci:, kRSNavAsA: (as), kRSNAmbaraH, kharAMzujaH, kharosrabhUH, khArAMzavaH, gabhastijaH, gAbhasteyaH, ghaTanAthaH, ghaTavibhuH, ghaTAdhipaH, caNDAMzujaH, cANDakariH, cANDAMzava:, chAyAjaniH, chAyAtmajaH, chAyAputraH, chAyAbhava:, chAyAsutaH, chAyAsUnuH, tapanajaH, tAraNeyaH trimUrtibhUH, traimUrteyaH dainakariH, daivAkariH, dhvAntadviDbhUH, nIlaghutiH, nIlaruci:, nIlaroci:, (5), nIlavastra:, nIlavAsAH (as), nIlAmbaraH, nIlAMzukaH, pataGgajaH, pataGgabhUH, papIjaniH, papya:putraH, pIthaputraH, pUSajAta:, prabhAsutaH, prAbhAkariH, bradhanajaniH, anabhava:, bhagabhava:, bhagAtmajaH, bhAnujanmA (an), bhAnuputraH, bhAskarajaH, bhAsvadbhavaH, mandagatiH, mandagAmI (in), mandacaraH, mandabhuktiH, mandamArgaH, mandarayaH, mahAgrahaH, mRdugatiH, mRdugAmI (in), mArtaNDajaH, mArtANDabhUH, mitraputraH, mihiraja:, yamAnujaH, ravijanmA (an), ravibhavaH, raveH sutaH, revatIja:, revatIbhUH, vaikartani:, vairocaniH, vaivasvata:, zanaizcaraH, zanaizcArI (in), zitidIptiH, zitiruci:, zitivAsAH (asa), zyAmatanuH, zyAmalAGgaH, zyAmavAsA: (as), zrutakarmA (an), sUnuputra:, sUnusUnuH, sUrasutaH, sUryaputraH, sUryAtmajaH, haMsajaniH, helisutaH, (5) arkatanayaH, azubhraroci: (e), asitazoci: (5), asitAmbara: aheraGgabhUH, adityasutaH, inaprasUta:, uSNAMzuputraH, krUradRkpathaH, kharAMzuputraH, grahanAyakaH, caNDAMzusUnuH, chAyAkumAraH, jagajjanmajaH, tapanAtmajaH, taraNiputraH, taraNibandhuH, tigmamahobhUH, trimUrtiputraH, dinamaNijaH, dinezasUnuH, divAnAthajaH, dainamaNeyaH, ghumaNisutaH, nalinIzajaH, nIlavasanaH, nIlAmbarabhRt (da), pataGgaputraH, piGgalAtmajaH, pretapurIzaH, bhagasambhava:, bhAnutanayaH, mArtaNDAGgaja:, mihirAtmajaH, mecakaruciH, yamavarajaH, yugavartakaH, revatIbhavaH, lokabandhubhUH, vikartanajaH, virocanabhUH, vaibhAvasavaH, zyAmalazoci:, (e) saptAzvasUnuH, For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH 53 savitRsutaH, sahasrAMzujaH, sAhasrAMzava: haMsasantatiH, helinandanaH, (6) aruNatanayaH, arkatanujanmA (an), asitavasana:, AdityatanujaH, inadehajanmA (an), uSNAMzutanayaH, kapilanayana:, kapilalocana:, kamalinIzajaH, khararazmisUnuH, gabhastisambhavaH, ghaTarUpabhartA (tR), tapanandanaH, tamohantR sutaH, taraNitanujaH, tIkSNosratanubhUH, tIvrakarajAta:, dinakarAtmajaH, dinanAyakottthaH, dinapatiputraH, dinezatanayaH, divasezasUnuH, divAkarasutaH, ghumaNinandanaH, nalinIzajaniH, pataGgatanayaH, piGgalAtmabhava:, bradhnatanujanmA (an), bhAskarAtmabhavaH, bhAsvattanujaniH, mihirAGgajAta:, yamasahodaraH, lokabandhuputraH, vibhAvasusutaH, vivasvattanUja:, zrutazravo'nujaH, saptAMzupuMgavaH, savituHkumAra:, sahasrAMzusuta:, haMsazarIraja:, helivigrahabhUH, (7) arkasaMhananajaH, ahaskaranandana:, AdityasamudbhavaH, uSNadIdhitisUnuH, kamalinIzajanmA (an), jagatsAkSisantantiH, tapanatanubhava:, tariNadehajAtaH, padminIpAlaputraH, prakharakarajanmA (an), mArtaNDakAyabhava:, mihirAGgasambhava:, vAsaranAthaputraH, vAsaramaNisUnuH, saptagandharvajAta:, saptasaptyaGgajanmA (an), suvarcalAjAnibhuH, (8) ambujahitaprabhavaH, ambhojamitratanayaH, ambhojinIpatisuta:, dazazatakaraputra:, (9) ambhobhavamitranandanaH, dharmaghRNyAtmasamudbhavaH, nalinIzvarazarIraja: padminIprANapatiputraH, (11) nAthazarIrajanmA (an), puTakinIzakalevarajAta:, (12) mRNAlinInAthakalevarodbhavaH, nAlIkinInAyakadehasambhavaH, (14) pngkeruhaadhiptisNhnnprsuutiH| zanipitRparyAyA:-arkaH, inaH, papI:, raviH, sUryaH, zeSastu rvau| zanimAtRpa0-chAyA, prabhA, vibhA, zeSastu rvau| zanibhrAtRpa0-antakaH, kAlaH, yamaH, zeSastu yme| zanipatlIpa0-citrarathakanyA, citrarathaputrI, shniptnii| kRSNavarNapa0-azuklaH, azubhraH, azvetaH, asita:, kAla:, kRSNaH, nIlaH, mecakaH, rAmaH, zitiH, zyAma: shyaamlH| rAhuparyAyAH-(1) vaH, (2) aguH, ahiH, cakrI (in), tama: tamaH (as) (na0), daityaH, dhAtA (tR), dhvAntaH, nAgaH, paGkaH, pAta:, phaNI (in), bhogI (in), rAhuH vakra:, viduH, vyAlaH, sarpaH, (3) anaMzuH, abjAriH, arazmiH,ahirAT (j), uragaH, kuNDalI (in), grahAri:, gUDhapAt (d), jihmagaH, timiraH, danujaH, dAnavaH, nAgarAT (j), pannagaH padAku:, phaNipa:, phaNIndraH, phaNIzaH, bhAnubhuk (j), bhujagaH, bhujaGgaH, bhujaGgeT, bhogipaH, bhogIndraH, bhogIza:, vyAlezaH, zazyariH, zIrSakaH, sarpendraH, suradviT (), (heya:, svarbhANu:, svarbhAnuH, (4) andhakAraH, amayUkha:, asurezaH, ahinAtha:, ahipatiH, ahivibhuH, aheH prabhuH, AzIviSaH, indutapaH (asa), induntudaH, indudurhat (d), induripuH, upaplavaH, uparAgaH, uragapaH, uragezaH, kAkodaraH, kRSNavarNaH, cakSuH zravAH (asa), candrantudaH, candrandunaH, candrapAta:, candramardI, For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 jyotirvijJAnazabdakoSaH candraripaH, tamaH kheTaH, tamoguNaH, dandazUkaH, danujezaH, darvIkaraH, dAnavapaH, dAnavendraH, devaripuH, devazatruH, daityagrahaH daityacchAyAH, daityAdhibhUH, nAgarAjaH, phaNipati:, phaNIzvaraH, badhnavairI (in), bharaNIbhUH, bhujaGgamaH, bhujagarAT (j), bhujagendraH, bhoginAthaH, bhogipati:, malayajaH, raviripuH, vidhuntudaH, vidhumardI, vidhuvairI (in), bilezayaH, viSadharaH, vyAlapatiH, vyAlapAla:, 'zazimardI (in), zirograhaH, zirovaktram, zIrSadeha:, siMhikAbhUH, sihasUnuH, saihikeyaH, somazatruH, (5) abhrapizAcam :, amRtacauraH, asuranAthaH, asurAdhIzaH, indupratyarthI (in), uragAdhipaH, uragAdhibhUH, grahakallolaH, timiradIptiH, danujanAthaH, dAnavezvaraH, nAgAdhirAjaH, nizAkarAriH, pavanAzanaH, phaNinAyakaH, bhujagapatiH, bhujagavibhuH, bhujaGganAthaH, bhujaGgamezaH, bhujaGgavibhuH, bhujaGgAdhibhUH, vidhubAdhakaH, zirodhucaraH, siMhikAputraH, siMhikAsutaH, siMhikAsUnuH, sihItanUjaH, sihInandanaH, somasapatna:, (6) abhrapizAcakam, induvimardanaH, uragAdhinAthaH, uSAvibhuzatruH, tuhinAMzuntudaH, dAnavAdhipatiH, pavanabhukpatiH; phaNinAmadhipaH, bharaNIsambhavaH, bhujaganAyakaH, ravicandraripuH, vihaGgakallola:, siMhikAnandanaH, siMhItanujanmA (an), svargadivAmaNiH, himakararipuH, (7) kumudapatiripuH, tamInAthasapatna:, dAnavavRndanAthaH, divasakararipuH, phaNinAmadhIzvaraH, siMhikAkAyajAta:, siMhikAgarbhabhUtaH, siMhikAdehabhavaH, siMhIsaMhananabhUH, (8) kumudinIpatipAta:, tridazasadmadivAkRt (d), dhavalakarasapatnaH, ravicandravimardanaH, sUryAcandramasorari:, (9) devaniketanabhAskaraH, rajanIzvararazmihara:, (11) vibhAvarInAthamarIcihartA (tR), dAkSAyaNInAyakarazmihartA (tR), (12) nishiithiniinaaykdiidhiterhrH| sarpaparyAyAH-ahiH, nAgaH, sarpaH, shessstvnytr| anyakArapa0-andhakAram, andhatamasam, andhAtamasam, avatamasam, Atati:, Asaktam, tamaH, tama: (as) (na0), tamisram, tAmisram, timiram, digambara:, dinakesara:, dinANDam, dhvAntam, nizAvarma (an), nIlapaGkam, bhUcchAyam, bhUcchAyA, rajovalam, rAtrirAgaH, viyadbhUti:, vRtraH, zArvaram, sntmsm| ketuparyAyAH-(2) ahiH, kRzaH, ketuH, gudam, guhyam, cUDI (in), taTam, dhvajaH, puccham, vakraH, ziravI (in), zrImAn (matu0), sarpaH, (3) akacaH, anila:, AhikaH, utpAta:, kabandhaH, ketana:, ketavaH, dhUmaja:, patAkaH, mRtyubhUH, vAruNaH, vikacaH, vikezaH, zikhAbhRt (d), zikhAvAn (matu0), (4) acikuraH, AzleSAbhUH, UrdhvakacaH, kezapAzI (in), grahAntimaH, candrArAti:, tamaH puccha:, dhUmrakAya:, bilezayaH, brahmaputraH, mRtyuputraH, mRtyusutaH, rAhupucchaH, viSagarbhaH, vaijayantaH, (5) azleSAbhava:, ArdrAlubdhakaH, kabandhakhagaH, kabandhagrahaH, vaijayantakaH, zikhivikAsI (in), (6) upaplavAkaca: vibhAvasusuta: (7) akacanAkavAsaH, kabandhanabhazcaraH, kamalajatanayaH, kezapAzikhacara:, himakaradamanaH, (8) vidhuvrgvimocnH| For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH 55 prakAzakagrahanAmanI-sUryaH, candrazceti dvau prakAzako grahau stH| tArAgrahanAmAni-bhauma:, budhaH, bRhaspati:, zukraH, zanizcaite paJca tArAgrahAH snti| tamaHsvarUpagrahanAmanI-rAhuH, ketuzcaitau dvau tamaH svarUpagrahau stH| zubhagrahanAmAni-arddhabimbAdhikenduH, niSpApabudhaH, guru:, zukrazcaite zubhagrahAH snti| atizubhagrahanAmAni-bRhaspati:, zukraH, yamaka (gha) NTakazcaite'tizubhagrahA: snti| pApagrahanAmAni-arddhabimbonenduH, bhauma:, raviH, sapApabudhaH, zaniH, rAhuH, ketuzcaite pApagrahAH snti| krUragrahanAmanI-bhaumaH, zanizcaitau dvau krUragrahau stH| atipApagrahanAmAni-ketuH, gulikaH, mAndiH rAhuzcaite'tipApagrahAH snti| gulikaparyAyAH-atipApI (in), gulikaH, praannhrH| mAndipa0-ArkijaH, ArkiputraH, ArkisUnuH, ArjaniH, kAlasutaH, kRSNAtmajaH, dinakarasutaputraH, paGgujaH, pretapurIzajaH, pretapurIzasUnuH, bhAsvajjabhuH, mandajaH, mandaputraH, mandasutaH, mandotthaH, mAndiH, yamAtmajaH, zanisuta: zane:sUnuH, shnestnuujH| prANaparyAyA:-asuH, prANaH, praannpdH| tAjikazAstrIyamunthAgrahapa0-anthihA, inthAH, inthahA, muthA, munthA, muthihaa| upagrahanAmAni (1) kAla:, (2) pariveza: (paridhi:), (3) dhUmaH, (4) arddhayAmaH, (arddhaprahara:), (5) yamaghaNTaka: (yamakaNTaka:), (6) indradhanuH (zakracApaH), (7) gulika: (mAndiH), (8) vyatipAtakaH (vyatIpAta:), (9) dhvajaH (upaketuH) ityete navopagrahA: snti| ___ ravyAdhezAnAM nAmAni-ravyaMza: (kAla:) bhaumAMza: (mRtyuH), budhAMza: (arddhapraharaH), gurvaza: (yamaghaNTaka:), zanyaMza: (guliko mAndi), caite ravyAdyaMzanAmAni snti| nUtanagrahanAmAni-(1) harzala: (indraH), (2) nepcyUna: (varuNaH), pluTo: (?), caite navyagrahAH snti| ekayoktyA grahANAM paryAyAH ravIndoH paryAyAH-gAvau, graharAjau, timirArI, darzatau, dhvAntArI, pacatau, pItU, puSpadantau,. puSpavantau, bhagau, bhAsantau, bhenau, harI, ussnnhimkrau| candragurvo:pa0-gaurau, sindhujau, sindhubhvau|| jnyaakyo:50-hrijau| jnyendroHp0-budhau| rviijyyoHp0-goptii| ravyArayoHpa0-aruNau, kaashypeyau| tamo'rkayoHpa0-asurau, ahii| rAhuketvoHpa0-anduvairiNau, upakhagau, upagrahau, tamograhau, ravIndurazmiharau, rviinduvimrdnau| bhendro:50-bhmau| 5 jyo.vi.zabdakoSa For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH cndrejyyoHp0-mejyau| cndraacchyo:p0-maacchau| gurUbhayoHpa0-animiSAnimiSadviSadarcitau, amAtyau, arcito, acyau~, AcAryo, upaniyau, upAdhyAyau, gurU, pUjitau, pUjyau, maMtriNau, mahito, vanditau, vandyau vADavakhagau, vipro, shaasitdevdaityau| shukrgurvo:p0-bhejyau| zukrazanyoHpa0-zukllAzuklau, sitAsitau, sitsaurii| guruushukrrvibhaump0-dvijraajkhecraaH| suuryaarmndp-vissmgrhaaH| rvibhaump0-raajgrho| bhaumaarkip0-bhuumiisuuryputrau| bhaumbuthp0-kucndrsuunuu| uccarAziparyAyAH-uccam (pu0, na0), uccagRham, uccabham, uccabhavanam, uccarAziH, uccakSam, tuGgam, tuGgagRham, tuGgabham, tuGgabhavanam, tuGgarAzi:, tunggrbhm| grahoccarAzinAmAni-(1) meSaH, (2) vRSaH, (3) makaraH, (4) kanyA, (5) karkaH, (6) mIna:, (7) tulA, ete'rkAtkramata uccarAzaya: snti| grahoccAMzasaMkhyA:-daza, trayaH, aSTAviMzatiH, paJcadaza, paJca, saptaviMzatiH, viMzatizcaite raveH kramAduktoccarAziSaccAMzAH snti| nIcarAziparyAyAH-adharam, adharagRham, adharabham, adharabhavanam, adhararAzi:, adharakSam, nimnam, nimnagRham, nimnabham, nimnabhavanam, nimnarAziH, nimnakSam, nIca:, nIcagRham, nIcabhama, nIcabhavanam, nIcarAzi: niicrbhm|| grahanIcarAzinAmAni-(1) tulA, (2) vRzcikaH, (3) karkaH, (4) mInaH, (5) makaraH, (6) kanyA, (7) meSaH, ete'rkAt kramato nIcarAzayaH santi, nIcAMzAstaccAMzavada bodhyaa:| mUlatrikoNarAziparyAyA:-trikoNam, trikoNagRham, trikoNabham, trikoNabhavanam, trikoNarAziH, trikoNakSam, mUlatrikoNam, mUlatrikoNagRham, mUlatrikoNabham, mUlatrikoNabhavanam, mUlatrikoNarAzi:, muultrikonnkssm| grahamUlatrikoNarAzinAmAni-(1) siMhaH, (2) vRSaH, (3) meSaH, (4) kanyA, (5) dhanuH, (6) tulA, (7) kumbhaH, ityete'rkAt kramato grahANAM mUlatrikoNarAzayaH snti| grahamUlatrikoNAMzasaMkhyAH -viMzatiH, saptaviMzatiH, dvAdaza, paJca, daza, paJcadaza, viMzatizcaite rave: kramAnmUlatrikoNAMzAH snti| kAlapuruSAnegrahavibhAga:-(1) zIrSa, mukhaM ca, (2) gala:, (3) pRSTha udaraM ca, (4) kara: aMghrizca, (5) kaTI jaghane ca, (6) guhya muSkaM ca, (7) jAnU, ityeteSu kAlapuruSazarIrAvayaveSu ekAdisaMkhyAkramato ravyAdigrahANAM vibhAgo bodhyH| grahayAtunAmAni-(1) asthi, (2) rudhiram, (3) majjA, (4) tvacA, (5) vasA, (6) vIryam, (7) snAyuzcaite dhAtavo'rkAt krmaatsnti| For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahasargaH grahavarNanAmAni-(1) raktaH, (2) zvetaH, (3) lohitaH, (4) haritaH, (5) pItaH, (6) sita:, (7) zyAmalaH, caite varNA rave: krmaatsnti| digIzanAmAni-(1) raviH (2) zukra:, (3) maGgalaH, (4) rAhuH, (5) zani:, (6) candraH, (7) budhaH, (8) guruzcaite pUrvAdInAM dizAM pradakSiNakrameNa ravyAdayo'dhipAH snti| puruSaprahanAmAni-ravi:, kuja: guruzcaite puruSagrahA: snti| strImahanAmanI-candaH, zukrazcaitau strIgrahI st:| napuMsakarahanAmanI-budhaH, zanizcaitau klIbagrahI stH| sajala (Ardra) grahanAmanI-candraH zukrazcaitau sajalAvArdragrahI st:| nirjala (zuSka) grahanAmAni-ravi:, maGgala: zanizcaite nirjala (zuSka) grahAH snti| sajalanirjalagrahanAmanI-budhaH, guruzcaitau sajalanirjalagrahAvarthAtsajalarAzigau sajalau nirjalarAzigau nirjlaavityaashyH| mahAvasthAnAmAni-(1) vRddhaH, (2) stanapAnam, (3) bAlyam, (4) kaumAram (vratasthitam), (5) yauvanam, (6) madhyaH, (7) ativRddhazcaitAni grahANAM vayAMsInAt krmaajjnyeyaani| graharasanAmAni-(1) kaTukaH, (2) kSAram, (3) kaTukaH, (4) kaSAya:, (5) madhuraH, (6) amla: (7) tIkSNam, caite'rkAt kramAt rasAH snti|| prahadravyanAmAni-(1) tAbhram, (2) maNiH, (3) suvarNam, (4) zuktiH , (5) raupyam, (6) muktAphalam, (7) lauhaM caitAnInAt kramAd dravyANi snti| praharalanAmAni-(1) mANikyam, (2) muktA, (3) pravAlam, (4) puSparAgaH (5) gArutmatam, (6) vajram, (7) nIlaJcaitAnInAt kramAd ratnAni snti| grahavakhanAmAni-(1) sthUlam, (2) ramyanavam (3) agnihatam, (dagdhaM) (4) jalahatam (Ardra), (5) madhyamam (6) dRDham, (7) jIrNam, caitAnInAt kramAd vastrANi snti|| grahakrIDAsthAnanAmAni-(1) devAlayaH, (2) jalataTam, (3) agnisthAnam, (4) vihArasthAnam, (5) kozasthAnama, (6) zayanasthAnam, (7) utkarapradezazcaitAnInAt, kramAt krIDAsthAnAni snti| ____grahAdhidevanAmAni-(1) agniH, (2) jalam, (3) skandaH, (4) viSNuH, (5) zakraH (6) zacI, (7) brahmA, caite'rkAt kramAdadhidevA: snti| sukhapadagrahanAmAni-candraH, budhaH, guruH, zukrazcaite grahAH prakRtyA nRNAM sukhapradAH, syuH| duHkhapradaprahanAmAni-ravi:, maGgalaH, zani:, rAhuH, ketuzcaitegrahA: prakRtyA nRNAM duHkhapradA: sattvaguNapradhAnagrahanAmAni-raviH, candraH, guruzcaite sattvaguNapradhAnagrahAH snti| rajoguNapradhAnaprahanAmanI-budhaH, zukrazcaitau rajoguNapradhAnagrahI stH| tamoguNapradhAnagrahanAmAni-bhaumaH, zani:, rAhuH, ketuzcaite tamoguNapradhAnagrahA: snti| ahavarNanAmAni-(1) kSatriyaH, (2) vaizyaH, (3) kSatriyaH, (4) zUdraH, (5) brAhmaNaH, (6) brAhmaNaH, (7) antyajazcaite'rkAt kramAd varNAdhipAH snti| For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH grahajAtinAmAni-(1) kSatriyaH, (2) tapasvI, (3) suvarNakAra:, (4) brAhmaNaH, (5) vaNik (j), (6) vaizya: (7) zUdrazcaitA arkAt kramAd grahajAtayaH snti| dvipadagrahanAmanI-guruzukrazcaitau dvipadau stH|| catuSpadagrahanAmanI-bhauma: zanizcaitau catuSpadau st:| pakSigrahanAmanI-ravi: budhazcaitau vihaGgamau stH| sarIsRpAkAragrahanAma-candro'yaM sriisRpaakaaro'sti| // iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe grahasargaH pnycmH||5|| atha mAnasargaH-6 mAnaparyAyAH-iyattA, parimANam, parimitiH, pramANam, (ajahalliGgam), pramitiH, maanm| mAnArthavAcakazabdAH-(1) yautavam (pautavam) (2) druvayam, (3) pAyyam, ceti vayomAnArthavAcakazabdAH syuH| taduktamamareNa-'yo (pau) tavaM druvayaM pAyyamiti mAnArthakaM trayam iti ama02/9/8/5 mAnabhedAH-(1) tulAmAnam (2) prasthamAnam, (3) aGgulimAnam, ceti mAnasya trayo bhedAH syuH| atrAhAmarasiMha:'mAnaM tulAGgaliprasthaiH' iti am02/9/85| hemacandreNa tu spaSTamuktam 'tulAdyaiH pau (yau) tavaM mAnaM druvayaM kudduvaadibhiH| pAyyaM hastAdibhiH' iti abhi0ci04/ 200/883 mAnaprabhedAH-(1) unmAnam, (2) parimANam, (3) pramANaM ceti mAnasya traya: prabhedAH syuH| taduktamamarasyAmaravivekavivRttau UrdhvamAnaM kilonmAna, parimANaM tu srvtH| AyAmastu prAmaNaM syAtsaMkhyA bhinnaarthsrvtH|' iti| . * amarasyAmaravivekaTIkAyAm 9/85/231 unmAnaparyAyAH-unmAnam, UrdhvamAnam, tulAmAnam 'vaTTa' 'vATa' iti ca bhaassaa| parimANapa0-parimANam, prasthamAnam, srvtomaanm| pramANama0-aGgulimAnam, AyAma:, prmaannm| zAstrIyamAne tulAmAnabhedA' (1) guJjA, (2) mASaH, (3) karSaH, (4) palam, (5) 1. taduktaM nAmaliGgAnuzAsane-'guJjAH pshcaadymaasskH| te ghoDa'zAkSakoM'strI palaM krssctussttym|| suvarNavistau 'hemno'kSe' kuruvistastu ttple|| tulA striyAM palazataM bhAra: syaaviNshtistulaa|| Acito daza bhArAH syuH zAkaTo bhAra aacitH| kArSApaNa: kArSikA: syAtkArSike tAmrike pnnH|' iti nAmaliGgAnuzAsane sudhAvyAkhyAyAm 9/85,86,87,88 / 330 // For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAnasargaH suvarNama, (6) kuruvistaH, (7) tulA, (8) bhAraH, (9) AcitaH, (10) zAkaTabhAraH, (11) rAjatakarSaH, (12) tAmrakarSazcaityete tulAmAnabhedAH syuH| guJjAparyAyAH-kAkaciJcA, kAkaciJciH, kAkaciJcI, kRSNalA, guJjA, raktikA 'ghupuMcI' iti bhaassaa| mASapa0-mASaH, mASaka:, hema, dhAnyakaH, "mAsA' iti bhaassaa'| taduktam'dazArddhaguJja pravadanti mASaM mAsAhvayaiH SoDazabhizca krssm|' iti liilaavtii| 'guJjAbhirdazabhirmASa: zANo maassctussttym|' iti vaidykpribhaassaa| za0ci0 pR 601 stN01| 'SaDbhistu raktikAbhiH syAnmASako hemdhaanykaa| mASo guJjAbhiraSTAbhi: saptabhirvA bhvetkvcit|' iti bhAvaprakAze ca 5/6/306 karSapa0-akSa:, udumbaram, karamadhyaH, karSaH, kavalagraha:, kiJcitpANi: tindukam pANitalam, pANimAnikA, picuH, viDAlapadakam, SoDazikA, suvarNam, hNspdm|' iti| taduktam___ 'te SoDazA'kSaH karSo'strI' ityamarasu0vyA09/86/330 bhiSajAM vyavahAre 'karSaH syaattolkdvym||' iti za0ci02/518 ashiitirrktikaaH| 'rAjanighuTumate-'karSaH syaaddshmaassk:|' iti za0ci01/519 'koladvayaM tu karSaH syAtsa proktaH paannimaanikaa| akSa: picuH pANitalaM kiJcitpANizca tindukm| biDAlapadakaM caiva tathA SoDazikA mtaa| karamadhyo harapadaM suvarNaM kavalagraha: udumbaraM ca paryAyaiH karSameva nigdyte| iti bhAvaprakAza: 5/8,9,386 / palaparyAyAH-Amram, karSacatuSTayam, caturthikA, nikuJcakaH, palam, prakuJcaH, bilbam, muSTiH, muSTI, SoDazI, sRpaattH| taduktam'zuktibhyAM ca palaM jJeyaM muSTirAnaM cturthikaa|| prakuJcaH SoDazI bilbaM palamevAtra kiirtyte|| iti bhaavpraakshH| 5/11/38 / 'tattuzAstra taulkctussttym| vaidyake asstttolkm| laukike saassttrktidvimaassktolk-tritym| yathA-palaM tu laukikairmAnaiH saassttrktidvimaasskm| tolakatritayaM jJeyaM jyotiSajJaiH smRtisammatam *nyAsaH 5 guJjasa =1 maassH| 16 mASA: = 1 krssH| 4 karSAH 1 plm| suvarNasya kaSe 16 mASA: = 1 suvrnnH| 4 suvarNAH = 1 kuruvistH| 100 palAni = 1 tulaa| 20tulA: = 1 bhaarH| .10bhArA: = 1 aacitH| 1 Acita:-1 shaakttbhaarH| 16 mASA: = 1 raajtkrssH|,,,, = 1 taamrkrss| For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH iti tithitttve||' palaM suvarNAzcatvAraH paJca vApi prkiirtitaaH| iti za-ci0staM 1 pR 94 / suvarNapa0-vistaH, suvrnnm| atrAha hemacandraH'vista: suvarNo hemno'kSe' itybhi-ci03/201| 884 kuruvistapa0-kuruvistaH, suvrnnplm| tulApa0-tulA, plshtm| bhArapa0-bharaH, bhaarH| Acitapa0-AcitaH, AcitiH, zalATa: zAkaTa:, bhAra: shaakttiin:| taduktam 'kuruvistastu ttple|| tulA palazataM tAsAM viMzatyA bhAra aacitH| zAkaTa: zAkaTInazca zalATaste dshaacitH| ityabhi0ci03/2011885 'Acito dazabhArAH syuH' iti hlaayudhH| 'bhaarairdshbhiraacitiH| iti rtnkossH|| 'Acita: zakaTonmeye plaanaamyutdvye| iti ca medinii| ityamarassu0vyA09/331/87 rAjatakarSapa0-kArSApaNaH, kArSApaNakaH,kArSika:, raajtkrssH| uktaJca'kArSApaNa: kArSika: syAt ' ityamarasu0 vyaa09/331/88| tAprakarSapa0-tAmrakarSaH, tAmrikaH, paNa: (paisA' i0bhaa0)| uktaJca'kArSike tAmrike pnn:|' itym0su0vyaa09/331/88| mAgadhIyamAne 'tulAmAnabhedAH'-(1) trasareNuH, (2) marIciH, (3) rAjikA, (4) sarSapaH, (5) yavaH, (6) guJjA, (7) mASaka:, (8) zANaH, (9) kola:, (10) krssH|| (1) mAgadhamAnamAha bhAvamizra:-'sareNurbudhaH proktasiMzatA prmaannubhiH|| trasureNustu paryAyanAmnA vazI nigdyte| jAlAntaragataiH sUryakarairvaMzI vilokyte|| SaDvaMzIbhirmarIci: syAttAbhiH SaDbhizca raajikaa|| tisRbhI rAjikAbhizca sarvapaH procyate budhH| yavo'STa sarSapaiH prokto guJjA syaattcctussttym|| SaDbhistu raktikAbhiH syAnmASako hemdhaanyko| mAzcaturbhi: zANa: syAddharaNa: sa: nigdyte| TaGkaH sa eva kathitastadvayaM kola ucyte| kSudrako vaTakazcaiva draMkSaNaH sa nigdyte||' iti bhAvaprakAza: 5/386/3,4,5,6,7/ nyAsa:30paramANavaH = 1 trsrennuH| 6 vaMzyaH = 1 mriiciH| 6 marIcayaH = 1 raajikaa| 3 rAjikAH = 1 srvpH| 8 sarvapA: = 1 yvH| 4 yavA: = 1 gunyjaa| 6 guJjAH = 1 maasskH| 4 mASA: = 1 shaannH| 2 zANau = 1 kolH| 2 kolau = 1 krssH| For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAnasargaH trasareNuparyAyAH-trasareNuH, vNshii| marIcipa0-kiraNaH, bhAnuH, marIci:, zeSastu rvau| rAjikApa0-asurI, kRSNikA, kSavaH, kSatAbhijananaH, rAjasarSapaH, raajikaa| taduktam-'kSavaH kSutAbhijanano rAjikA raajsrsspH| asurI kRSNikA cAsau' ityabhi0ci03/ 101/418/19 / sarvapapa0-zvetasarSapaH, sarSapaH, siddhaarthH| taduktam-'atha siddhArthaH zvetasarSapaH 'itybhi0ci04/1201180| yava50-tIkSNazUkaH, yavaH, hypriyH| taduktam-'yavo hayapriyastIkSNazUkaH' itybhi0ci04/268/1170| zANaparyAyAH-TaGkaH, dharaNaH, niSkaH, zANaH, shaannkH| taduktam-'tai (mApaiH) zcaturdhistu shaannkH| TaGko'strI dharaNam' iti kalpadrau 190/ 515-16 / kolapa0-kola:, kSudrakaH, drakSaNa:, vttkH| taduktam-'zANadvayaM kolastu drNkssnnH| kSudrako vaTakaH' iti kalpadrau 190/516 / kAliGgIyamAne tulAmAnabhedAH-(1) gaura (zveta) sarSapaH, (2) yava:, (3) guJjA, (4) valla: (5) mASaH, (6) zANaH, (7) gadyANakaH, (8) karSaH, (9) palam, (10) kuddvH| zAstrIyamAne prasthamAnabhedA:'-(1) muSTiH, (2) kuDavaH, (3) prasthaH, (4) ADhakaH, (1) prasthamAnamAhAmara:-'astriyAmADhakaTroNau khArI vAho nikunyckH| kuDava: prastha ityAdyA: parimANArthakAH pRthk| (itymraamrvivekttiikaayaam|9| 232488-9 kuDava ityekaM pAvazera iti khyaatsy|' kuTapaH iti mukuTa: kuDavo vaa| kuDavapramANantu mRdveNukASThalohAdeH pAtraM yccturnggulm| viratIrNa ca tathoccaM ca tanmAnaM kuDavaM vdet| prasthaH' ityekaM zera iti khyAtasya' 'aadyshbdaacchuupbhaaraadigrhH|| yadAhuH-palaM prakuzcakaM muSTiH, kuddvstcctussttm|| catvAra: kuDava: prasthazcatuH prasthaM ttthaaddhkm|| aSTADhako bhavedroNo dvidroNaH zUrpa ucyateM sArddhazUpoM bhavetkhArI dvizUpau dronnyudaahtaa|| tameva bhAraM jAnIyAdvAho bhaarctussttaaymiti|' anycc| aSTAmuSTirbhavetkiJcidaSTau tu pussklm| puSkalAnIti catvAri ADhaka: prikiirtitH| caturADhako bhaved droNa ityetanmAnalakSaNam' ityuktm||' ityamarasyAmaravivekaTIkAyAm 9/ 233/89 / nyAsa:4 muSTayaH = 1 kuDava: (kuddp:)| 4 kuDavA: = 1 prsthH| 4 prasthA: = 1 aaddhkH| 4 ADhakA: = 1 dronnH| 4 droNA: = 1 khaarii| 5 khAryaH = 1 prvrtH| (prvrtikaa)| 20khArya: = 1 vAha: (bhvikaa)| For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 jyotirvijJAnazabdakoSaH (5) droNaH, (6) zUrpaH, (7) khArI, (8) pravartikA, (9) vaahH| muSTiparyAyAH- 1 muSTiH (pu0 strI0) muSTI, mucuTi:, mucuTI, mustuH, sNgraahH| taduktamsampiNDitAGguliH paannirmussttirmucuttypi|' itybhi0ci03/137/597| muSTivAcakazabdAH-Amram, caturthikA, nikuJcakam, palam, prakuJcakam, bilvam, muSTiH, SoDazI, sRpaattH| udamAnapa0-udamAna:, ADhakasya paJcAzattamo bhaagH| taduktam-'kulyA syAdaSTabhidroNaidroNapAdena caaddhkH| ato'rddhazatiko bhAga udamAna udaaht:||' iti sh0ci02/357| kuDavaparyAyAH-arddhazarAvakaH, aSTamAnam, kuTapaH, kuDapaH, kuDava:, pAda:, prsthturyaaNshH| 'mANA' iti| 'pauvA' iti ca bhaassaa| prasthapa0-kuDavacatuSTayam, prasthaH, zeTakaH, zeraH, seraH, 'pAthA' iti| 'sera' iti ca bhaassaa| ADhakapa0-ADhaka:, kAMsyapAtraM, catuHSaSTipala:, droNacaturthAMza:, prasthacatuSTayam, bhaajnm| droNapa0-armaNaH, ADhakacatuSTayam, unmAnam, kalaza:, khArIturyabhAgaH, ghaTaH, droNa:, nalvaNaH, raashiH| khArIpa0-khAraH, khAri:, khArikA, khArI, droNacatuSTayam, pravartikapaJcamAMza:, vAhaviMzatyaMzaH, SaNNvatyadhikA ctuHshsrpaalikaa| pravarttapa0-khAripaJcakam, pravarttaH, prvrtikaa| vAhapa0-khArivizam, vaahH| 1. mAgadhIyamAne tulA (prastha) mAnasya nyAsa:2 karSoM = 1 shuktiH| 2 zuktI = 1 palam / 2 pale = 1 prsRtiH| 2 prasRtI = 1 anyjliH| 2 aJjalI = 1 mAnikA (kuddv:)| 2 mAnike = 1 prsthH| 4 prasthAH = 1 aaddhkH| 4 ADhakA: = 1 dronn:| 2 droNau = 1 shuurpH| 2 shuuro = 1 dronnii| 4 droNyaH = 1 khaarii| 2000palAnAM dvisahasraM = 1 bhaarH| 100 palAnAM zataM = 1 tulaa| athavA4 mASA = 1 ttngkH| 4 TaGkAH = 1 akssH| 4 akSA: = 1 vilvam 4 bilvAni = 1 kuddvH|| 4 kuDavA: = 1 prasthAH 4 prasthA: 1 aaddhkH| 4 ADhakA: = 1 raashiH| 4 rAzayaH = 1 gonnyH| 4 goNyaH = 1 khaari| For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAnasargaH 63 mAgadhIyamAne prastha mAnabhedA:-(1) karSaH, (2) zuktiH, (3) palam, (4) prasUti: (5) aMjali:, (6) kuDava:, (7) mAnikA, (8) prasthaH, (9) ADhaka:, (10) droNa:, (11) zUrpaH, (12) droNI, (13) khArI, (14) bhAraH, (15) tulA, ceti mAgadhIyamAne prsthmaanbhedaaH| karSaparyAyAH-karSaH, koldvym| zuktipa0-arddhapalam, aSTamikA, shuktiH| prasUtipa0-arddhAJjaliH, prasRtam, prasRti: aJjalipa0-aJjaliH, arddhazarAvakaH, aSTamAnam, kuddvH| mAnikApa0-aSTapalam, shraavH| zUrpapa0-kumbhaH, goNI, catuHSaSTizarAvakaH, bhAraH, shuurpH| droNIpa0-goNI, droNI, vaahH| bhArapa0-paladvisahasram, bharaH, bhaarH| tulA pa0-tulA, plshtm| kAliGgIyamAne prasthabhedA:-(1) kuDavaH, (2) prasthaH, (3) ADhakazcetyAdayaH puurvvnmtaaH| catuSpalaiH kuDava: syaat| taduktam-'catuSpalaizca kuDava: prasthAdyAH puurvvnmtaaH| iti bhAvaprakAze 5/387/27 / ukta ca 1. 'syAtkarSAbhyAmarddhapalaM zuktiraSTamikA tthaa| zuktibhyAM ca palaM jJeyaM muSTirAnaM cturthikaa| prakuJcaH SoDazI bilvaM palamevAtra kiirtyte||| palAbhyAM prasRtijJeyA prasRtaM ca nigdyte| prasRtibhyAmaJjaliH syaatkuddvo'rddhshraavkH| aSTamAnaM ca saMjJeya: kuDavAbhyAM ca maanikaa| zarAvo'STapalaM tadvajjJeyamatra vickssnnaiH|| zarAvAbhyAM bhavetprasthazcatuH prsthaistthaaddhkH| bhAjanaM kAMsya pAtraM ctuHssssttiplshc..| sH|| caturbhirADhoNa: kalazo nlvnno'rmnnH| unmAnaM ca ghaTo raashidonnpryaaysNjnyitH|| droNAbhyAM zUrpakumbhau ca catuH ssssttishraavkH| zUrpAbhyAM ca bhaved droNI vAho goNI ca sA smRtaa| droNIcatuSTayaM khArI kathitA suukssmbuddhibhiH| catuHsahasrapalikA SaNNAvatyadhikA ca saa|| palAnAM dvisahasraM ca bhAra eka: prkiirtitH| tulApalazataM jJeyaM sarvatraivaiSa nishcyH|| mASaTaGkAkSavilvAni kuDava: prsthmaaddhkm| rAzirgoNI khAriketi yathottaracaturguNam iti bhA. pra. 5/387/10ta: 19 yaa| 2. matAntare tulAmAnasya nyAsa:- 3. punarmatAntare tulAmAnasya nyAsa:4 muSTayaH = 1 kuddvH| 8 muSTayaH =1 kinycit| 4 kuDavA: = 1 prsthH|| 8. kiJcit = 1 pussklm| 4.prasthA: = 1 aaddhkH| 4 puSkalAni = 1 aaddhkH| 8 ADhakA: = 1 dronnH| 4 ADhakA: = 1 dronnH| 2 droNau = 1 shuurpH| 1 // sArddhazUrpaH = 1 khaarii| 4 bhArAH = 1 vaahH| For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 jyotirvijJAnazabdakoSaH varATakAdInAM nAmAni-(1) varATakaH, (2) kAkiNI, (3) paNaH, (4) drammaH, (5) niSkaH, cetyetAni varATakAdInAM nAmAni syuH| varATakaparyAyAH-kapardaH, kapardakaH, paNAsthikaH, varATaH, varATakaH, zvetakapardakaH, hirnnyH| 'kauDI' iti bhaassaa| kAkiNIpa0-kAkaNi:, kAkaNI, kAkaniH, kAkanI, kAkiNi:, kAkiNI, kAkiniH, kAkinI, ekavarATI, 'eka kauDI' iti bhaassaa| paNaturyAza:, paNapAdaH, paJcagaNDakaH, varATakAnAM dazakadvayam, udamAnacaturthabhAgaH, udmaanturyaaNshH| taduktam 'paNagaNDakayosturya udamAnasya kaakinnii|' iti rudrH| rabhasastu nAnteSvapyAha'paNodamAnagaNDAnAM turyAMzo'pi ca kaakinii|' iti su0vyaa09/452| paNapa0-kArSApaNaH, paNaH, varATakAnAM viNshtignnddkH| drammapa0-drammaH, paNAnAM ssoddsskH| niSkapa0-catuH sauvarNikaH, dInAraH, vyAvahArikarUpakam, ssoddshdrmmH| taduktam'catuH sauvarNiko niSko vijJeyastu prmaanntH|' iti sh0ciN02/1436| (1) varATakAdInAM mAnAnyAha bhAskara:- 'varATakAnAM dazakaM dvayaM yatsA kAkiNI tAzca pnnshctsrH| te SoDaza dramma ihAvagamyo drammaistathA SoDaSabhizca nisskH||' iti liilaavtyaam| api ca tAmrika: kArSika: pnnH| iti yAjJavalkyavacanena guGajA: paJjAdhamASakaH, te SoDazAkSaH karSo'strI' tyamarasiMhoktena ca azItiraktikAparimitatAmra paNazabdaH sngketitH| sa ca tAvatsaMkhyakairvarATakairlabhyate iti varATakeSvapi tathA vyvhaarH| etanmUlakaM bhaviSyamatsyasUktayo vacanaM yathA 'azItibhirvarATakaiH paNa itybhidhiiyte| taiH SoDazaiH purANaM syAdrajataM saptabhistu taiH|' iti praayshcitttve|' iti zaci0staM0pR0206 (2) aMgulAdInAM mAnAnyapyAha bhAskara:'yavodarairaMgulamaSTasaMkhyairhasto'GgulaiH ssddgunnitaishctubhiH| hastaizcaturbhirbhavatIha daNDaH kroza: sahasradvitayena tessaam|| syAdyojanaM krozacatuSTayena tathA karANAM dazakena vNsh:|' iti liilaavtyaam| anena vidhinA dvAtriMzatsahasrahastayoMjanamAnaM jnyeym| mAnazAkhe tu ssoddshshsrhstairyojnmuktm| tadyathA 'dvAdazAMgulika: zaMkustadvayaM tu zayaH smRtH| taccatuSkaM dhanuH shsikH| takcatuSkaM yojanaM syAt ' iti za0ciM01/4 nyAsa:20varATakA: = 1 kaakinnii| 4 kAkiNyaH = 1 pnnH| 16 paNA: = 1 drmmH| 16 drammA: = 1 nisskH| For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAnasargaH aGgulamAnabhedAH-(1) raja: (s), (2) paramANuH, (3) trasareNuH, (4) dhvaMsI (vaMzI), (5) bAlAgram, (6) likSA, (7) yUkA, (8) yavaH, (9) aGgulam, (10) vitastiH, (11) hastaH, (12) cApaH, (daNDaH), (13) kroza:, (14) yojnm| rajaHparyAyA:-dhuliH, dhUlI, pAMzuH, pAMsuH, raja: (s), rennuH| dhvaMsIpa -trasareNuH, dhvaMsI, vNshii| vAlAgrapa0-kacAgram bAlAgram, trsrennvssttkm| likSApa0-yUkANDa:, rikSA, lichA, likSA, likssikaa| yUkApa0-kezakITa:, yUkA, ssttpdii| (1) uktaJca'jAlAntaragate bhAnau yatsUkSmaM dRvyate rjH| prathamaM tatpramANAnAM trasareNuM prcksste|' iti| vaidyakaparibhASayA triMzataparamANuparimANaM dhvNsii| 'jAlAntaragate sUryakare dhvaM (vaM) sI (zI) vilokyoM sareNustu vijJeyastriMzatA prmaannubhiH||' iti za0ci02/1220 manusmRtau tu-'trasareNavo'STau vijJeyA likSakA primaannt:|' iti mnuH| iti za0ciM01/ 156 / api ca-'jAlAntaragate bhAnau yaccANurdazyate rjH| taizcaturbhirbhavellikSA likSASaDbhizca srsspH|| iti sh0ciN01/156| asya nyAsa: yathA6 SaDbhiH paramANubhiH = 1 trsrennuH| 8 trasareNubhiH = 1 kcaagrm| 8 kacAH = 1 likssaa| 8 likSAbhiH = 1 yuukaa| 8 yUkAbhiH = 1 yvH| 8 yavodaraiH = 1 anggulm| 12 aMgulaiH = 1 vitasti: (shNku:)| 2 vitastibhyAM vA 24 aMgulaiH = 1 hasta: (kiSku:) 2 hastAbhyAM = 1 gaja: (hstdvyN)| 4 hastaiH = 1 cApaH (dnndd:)| 10hastaiH = 1vNshH| 4000 catuHsahasrarhastaiH = 1 nlvH| 2000dvisahasramitairdhanubhiH = 1 kroshH| 2 dvAbhyAM krozAbhyAM = 1 gvyuutiH| 4 catu:krozyA = 1 yojnm| matAntare tu1 rajaH = 1 prmaannuH| 30 paramANuH = 1 trsrennuH| 8 trasareNavaH = 1 likssaa| punarmatAntare1 paramANuH = 1 rjH| 4 paramANavaH = 1 likssaa| 5 likSAH = 1 srsspH| For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 jyotirvijJAnazabdakoSaH yavapa0-azvapriyaH, tIkSNazUkaH, yvH| iha SaDbhiaurasarSapaiH parimitaM yavaparimANamukta manunA-'sarSapAH SaDyavo madhyaH' madhyo na sthUlo nApi sUkSmo yavo bhvtiityrthH|| api ca'jAlAntaragate bhAnau yaccANurdRzyate rjH| taizcaturbhirbhavellikSA likSASabhizca srsspH| SaTsarSapairyavastveko guJjakA tu yvaitribhiH|' iti sh0ciN01/15| aGgalapa0-aMgulam, zaMkudvAdazabhAgaH, hastacaturviMzatyaMzaH, assttsNkhyyvodrmaanm| taduktam-aSTabhistairbhavejjyaiSThaM madhyamaM saptabhiryavaiH, kanyasa SaDbhiruddiSTamaGgulaM munisttm| iti| mAnaM tu pAvena-'SaDyavAH paarshvsmmitaa:|' iti kaatyaayndrshnaat| iti za0ci01/ 25/ vitastipa0-kaniSThayA saha vitato'GguSThaH, dvAdazAMgulaparimANam, vitasti:, hastArddham, zaMkutulyam, 'vAlista' iti bhaassaa| hastapa0-kara:, kiSkuH, paJcazAkhaH, pANiH, zayaH, hstH| 'hAtha' iti bhaassaa| ___ taduktam-'yavAnAM taNDulairekamaMgulaM caassttbhirbhvet|| adiirghyojitairhstshcturviNshdbhirNgulaiH| iti kAlikApurANaiH, iti sh0ci02/1002| gajapa0-gajaH, hastadvayam, sstttriNshdNgulprimitm| cApapa0-cApaH, dhanuH, matAntare tu 'dnndd:'| taduktam-'caturviMzAMgulo hastastaccatuSkaM dhanuH smRtm|' iti za0ciM01/1289 vaMzapa0-vaMzaH, hastadazakam, 'vA~sa' iti bhaassaa| uktaM ca-'tathA karANAM dazakena vNshH|' iti liilaavtyaam| nalvapa0-kiSkucatuHzatam, nalva:, hstctu:shtm| uktaM ca-nalva: kisskuctuHshtm| ityamaraH 18/116 ama0su0vyA0 kAtyastu' 'nalva' hastazatam ' ityaah| bhaTTakSIrasvAmI tu 'nalvaM viMzahastazatam ' iti drshitvaan| mukuTastu'nalvo vizaM hastazatam ' iti ca darzitavAn ityamara su0vyA0TippaNyAm 18/116 krozapa0-kroza:, krozam, krozI, daNDasahasradvitayam, sahasradhanuH, 'kosa' iti bhaassaa| uktaM ca-dhanvantaraM sahasraM tu krozaH' iti vAcaspati: ityamarasu0vyA02/1/115/ 18 / 'syAdaGgulaM taidazabhirvitastistadyugena c| hasto hastaizcaturbhiH syAddhanurdaNDazca taiH punH| dvisahasramitaiH krozaH krozAbhyAM goruta punH| gavyUtaM ca striyAM gavyA dvyorgvyuutiritypi|' iti kalpadrau 20/103 / gavyUtiHpa0-krozadvayam, krozayugam, gavyA, gavyUtam, gavyUtiH, gomatam, gorutam, dvishsrdhnuH| 'do kosa' iti bhaassaa| For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAnasargaH 67 uktaM ca-'gavyUti: strI krozayugam ' itymrH| su0vyA02/1/115/18 'dhanvantarasahasra tu krozaH krozadvayaM punH| gavyataM strI tu gavyUtigorutaM gomataM ca tt|' iti vaacsptiH| dhnurhstcussttym| dvAbhyAM dhanuH sahasrAbhyAM gavyUti: puMsi bhaassitH| iti zabdArNavaH itymrsu0vyaa02/1/116/18| yojanapa0-catuH krozI, krozacatuSTayam, yojnm| uktaM ca-' yojanaM prmaatmni| catuSkrozyAM ca yoge c'| iti medinyAm 91/11-12 / dinamAnaparyAyAH-aharmitiH dinapramANam, dinamAnam, dinamiti:, divasapramANam, divasamAnam, divasamitiH, dhupramANam, ghumAnam, dhumiti:, vAsarapramANam, vAsaramAnam, vaasrmitiH| dinArddhapa0-ahardalam, ghasrArddham, dinakhaNDam, dinadalam, dinazakalam, dinArddham, divasakhaNDam, divasadalam, divasazakalam divasArddham, vAsarakhaNDam, vAsaradalam, vAsarazakalam, vaasraarddhm| rAtrimAnapa0-rajanIpramANam, rajanImAnam, rajanImiti: rAtripramANam, rAtrimAnam, rAtrimiti:, nizApramANam, nizAmAnam, nizAmiti:, zarvarImAnam tmiimaanm| arddharAtrimAnapa0-arddharAtra:, nizIthaH, nishiithmaanm| rAjyaddhapa0-nizAkhaNDam, nizAdalam, nizArddham, nizAzakalam, rAtrikhaNDam, rAtridalam, rAtrizakalam, rAtryarddham, zarvarIkhaNDam, zarvarIdalam, zarvarIzakalam, shrvryrddhm| kAlapa0-anehA, kAla:, diSTaH, zeSastu kaalvgeN| kAlamAnapa0-anehomAnam, kAlamAnam, diSTamitiH, smyprmaannm| kAlabhedau-(1) mUrtaH, (2) amUrtazcetyetau kAlasya dvau bhedau syaataam| taduktam-'prANAdiH kathito muurtstryuttyaadyo'muurtsNjnyk:'| iti sUryasiddhAnte 1/11 / / kAlaprabhedAH-(1) brAhmama, (2) daivam, (3) mAnavaM caite kAlasya traya: prabhedAH syuH| muurttkaalbhedaaH|-(1) nimeSa:, (2) kASThA, (3) kalA, (4) ghaTikA, (5) muhUrtaH, (6) dinam (nAkSatram), caite mUrtakAlasya SaDbhedAH syuH| (1) mUrtakAlabhedAnAM nyAsa:18 nimeSaiH = 1 kaasstthaa| 30kASThAbhiH = 1 klaa| 30kalAbhiH = 1 ghttikaa| 2 ghaTikAbhyAM = 1 muhuurtH| 30 muhUrte: = 1 dinam (naaksstrm)| mUrttakAlAnyabhedAnAM nyAsa:10gurvakSaraiH = 1 asuH (prANa:) 6 asubhiH = 1 plm| 60 palaiH = 1 ghttii| 60ghaTIbhiH = 1 dinam (nAkSatram) 30dinaiH = 1 maasH| 12 mAsaiH = 1 vrssm| For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 jyotirvijJAnazabdakoSaH mUrttakAlasyAnyabhedAH-(1) gurvakSaram, (2) asuH, (3) palam,(4) ghaTI, (5) kSaNaH, (6) dinam (nAkSatram), (7) mAsa:, (8) varSam, caite mUrtakAlasyAnyabhedAH syuH| taduktam-'yo'kSNonimeSasya kharAmabhAgaH sa tatparastacchatabhAga uktaa| truTirnimeSaidhRtibhizca kASThA tatriMzatA sadgaNakaiH kloktaa|| triMzatkalA''I ghaTikA kSaNa: syAnADIdvayaM taiH khaguNairdinaM c| gurvakSaraiH khendamitairasastaiH SaDbhiH palaM tairghttikaakhssddibhH| syAdvA ghaTISaSTiraha; kharAmairmAso dinaistairdvikubhizca vrssm|| iti siddhaantshiromnnau| api ca-'SaDbhiH prANairvinADI syAttatvaSTyA nADikA smRtaa| nADISaSTyA tu nAkSatramahorAtraM prkiirtitm| tatriMzatA bhavenmAsaH, iti| mAsai'dazabhirvarSa divyaM tadaha ucyte| iti ca-sU. si. 1/11,12,13 / mAsabhedAH-(1) cAndraH, (2) sauraH, (3) sAvanaH (4) nAkSatra: (ArbhaH) caite mAsasya catvAro bhedAH syuH| taduktam-'darzAvadhiM mAsamuzanti cAndraM sauraM tathA bhaaskrraashicaaraat| triMzaddinaM sAvanasaMjJamAryA nAkSatramindobhaMgaNAzrayAccA' iti grnthaantre| 'tatriMzatA bhavenmAsa: saavno'koNdyaistthaa| aindavastithibhistadvatsaMkrAntyA saura ucyte| mAsaidazabhirvarSa divyaM tadaha ucyte| iti ca sU. si. 1/12,13 / cAndramAsabhedau-(1) darzAnta:, (2) pUrNimAntazcaitau cAndramAsasya dvau bhedau syaataam| taduktam-'cAndrastu dvividho mAso darzAnta: puurnnimaantimH| devArthe paurNamAsyanto darzAntaH pitRkarmaNi' iti grnthaantre| varSabhedAH-(1) brAhmam, (2) divyam (daivam), (3) pitryam, (paitram) (4) prAjApatyam (mAnavam), (5) gauravam (bArhaspatyaM, jaivam), (6) sauram, (7) sAvanam, (8) cAndram (aindavam), (9) Arbham (nAkSatram), caitAni varSANAM navamAnAni syuH| taduktam-'brAhyaM divyaM tathA pitryaM prAjApatyaM (mAnavaM) gurostathA (jaivm)| sauraM ca sAvanaM cAndramAkSaM mAnAni vai navA' iti sU. si. api ca- evaM pRthngmaanv-daiv-jaiv-paitraa-''kss-saure-ndv-saavnaani| brAhyaM ca kAle navamaM pramANaM grahAstu sAdhyA manujaiH svmaanaat| jJeyaM vimitraM tu manuSyamAnaM maanaishctubhirvyvhaarvRtteH| evaM sauracAndra-sAvana-nAkSatramAnaizcaturbhirabhirmizritairmanuSyamAnaM jJeyam iti si. shi.| For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 69 mAnasargaH tatraiva saurAdimAsaprayojanamuktam'varSAyanartuyugapUrvamatra saurAnmAsAstathA ca tithystuhinaaNshumaanaat| yatkRcchrasUtakacikitsitavAsarAdyaM tatsAvanAcca ghttikaadikmaarbhmaanaat|' iti si. shi.| prAjApatyabrAhmamAnayonimittham'manvantaravyavasthA ca praajaaptymudaahRtm| na tatra dhunizobheMdo brAhyaM kalpastato nRnnaam| iti sU. si.| iha grahagaNite 'vikalAdisaMjJA:-(1) vikalA, (2) kalA, (3) aMza: (bhAgaH), 'triMzAMzakastathA rAzerbhAga itybhidhiiyte|' iti za. ci. 2/420 / (4) rAzi:, (5) bhagaNazcaitA vikalAdisaMjJAH syuH| __ atra kalau zakakArakanRpa'nAmAni-(1) yudhiSThiraH, (2) vikramaH, (3) zAlivAhana:, (1) vikalAdisaMjJAkramamAha bhAskara:-kSetre samAdyena samAvibhAgAH syushckrraashyshklaaviliptaa:|' iti siddhaantshiromnnau| (1) vikalAdisaMjJAmAna nyAsa:60vikalA: = 1 klaa| 60kalA: = 1 aNsh:| 30aMzA: = 1 raashiH| 12 rAzayaH = 1 ckrm| uktaM ca-. 'vikalAnAM kalA SaSTayA tatvaSTyA bhAga ucyte| tatriMzatA bhavedrAzibhaMgaNo dvAdazaiva te' iti suu0si01/28|| (2) zakakArakanRpANA mAnAnAM nyAsa:nRpatayaH tadvarSANi(1) yudhiSThira: 3044 (2) vikrama: 135 (3) zAlivAhana: 18000 (4)vijayAbhinandanaH 10000 (5) nAgArjuna: 400000 (6) kalki : 821 432000 zeSa pRSTha 70 para For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 jyotirvijJAnazabdakoSaH (4) vijayAbhinandanaH, (5) nAgArjuna:, (6) kalkizcaite kalau SaT zaka (saMvatsara) kartAro nRpatayaH syuH| yuganA'mAni-(1) satyam, (2) tretA, (3) dvAparaH, (4) kali-zcaitAni catvAri yugAni syuH| // iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunAH __ DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe mAnasargaH SaSThaH // 6 // gaNanAdisargaH-7 aGkavAcakazabdAH-aGkaH, ekadvyAdiH, sNkhyaa| aGkabhedAH-(1) ekaH, ekA, ekm| (2) dvau, dve, dve| (3) trayaH, tisraH, triinni| (4) catvAraH, catasraH, ctur| (5) paJca (an) (tri.b.)| (6) SaT (e) (tri. na.) (7) sapta uktaM cayudhiSThiro vikramazAlivAhanau, tatastu rAjA vijyaabhinndnH| tatastu nAgArjunakalkibhUpatiH, kalau SaDete zakakArakA nRpaaH| kramAdamISAM kRtavedakhAgnayaH, zaratricandrA: khkhkhaassttbhuumyH| tato'yutaM lakSacuSTayaM ca kudasranAgA: shkmaanvtsraa:|' iti jyotirvidaabhrnne| (1) yugamAnAnAM nyAsa: 432000 varSe = kliyugm| 864000,, = dvaapryugm| 1296000,, = tretaayugm| 1728000,, styyugm| 4320000,, = ctuyugm| 71 mahAyugaiH = 1 mnvntrm| 306720000 sauravarSaiH = 1mnvntrm| uktaM ca 'yugAnAM saptatiH saikA mnvntrmihocyte|' iti sU0si0 1/18 (2) jaiminIye jAtakazAstre saMkhyAdyotanArtha saGketamAha yathA'ka, Ta, pa, ya, vargabhavairiha, pinnddaantyairkssrairngkaaH| niJyaci zUnyaM jJeyaM, tathA svare kevale kthitm||' iti jai. ttii.| asyArtha: kAdyA: 9, TAdyAH 9 pAdyA: 5, yAdyA: 8, yathA-1 ka, 2 kha, 3 ga, 4 gha, 5 Ga, 6 ca, 7 cha, 8 (zeSa pRSTa 71 para) For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNanAdisargaH (an) (tri. ba.), (8) aSTa (an) (tri. b.)| (9) nava (an) (tri. ba.) ityete'GkAnAM navabhedA: snti| saMkhyApa0-saMkhyA (strI), saMkhyAtam (na.), saMkhyAnam (n.)| saMkhyAbhedau-(1) gaNanA, (2) aGkazcaitau saMkhyAyA dvau bhedau syaataam| gaNanAparyAyAH-aGkagaNitam (na.) gaNanam (na.), gaNanA (strI), gaNitam (na.), pariga (70 pRSTha se) ja, 9 jhaa| 18, 2 Tha, 3 Da, 4 Dha, 5 Na, 6 ta, 7 tha, 8 da, 9 dh|| 1 pa, 2 pha, 3 ba, 4 bha, 5 mA 1 ya, 2 ra, 3 la, 4 va, 5za, 6 Sa, 7 sa, 8 h|| itykssrsNkhyaavinyaasH| ihAsmin zAstre vargabhavaiH kAdivargotpannaH piNDAnAM yaugikazabdAnAM yAni antyAni akSarANi tairakA: bodhyaa:|| ni = nakAraH, tri= akAra:, aci akArAdisvare ca zUnyaM jnyeym| yatra kevale svare varNayogarahite svare tatraiva tathA (zUnya) kthitmuktmityrthH| udAharaNaM pradarzayati 'devA 49, dhavo 49, dhIga 39, vaza 54, stamau 56, ramA 52, dhUli: 39 krmaadussnnkraadibindvH| sAlolasaMkhyA 337 samudAyabindavaH iti jAtakapArijAte 10/2 yathA-dakAro'STau, vakArazcatvAraH atrApi aGkAnAM vAmato gatiH' iti: paribhASayA jAtA aSTacatvAriMzanmitA ravibindavaH, evamanye'pi jnyeyaaH| mahAsiddhAnte tu saMkhyAdyotanAtha saGketamAha--- 'rUpAt ka, Ta, pa, ya, pUrvA, varNA varNakramAd bhvntyngkaaH| anau zUnyaM prathamArthe, A chede, ai tRtiiyaa||1|| iti|| asyArtha: 'ka, Ta, pa, ya pUrvA varNA varNakramAdakSarakramAdekata aGkA bhvnti| ka, kA ki ... k ityaadibhirekH| kha khA, khi ......... kh ityAdibhirtI ityaadi| atra vyaJjaneSu svarANAM yogena saMkhyAyAM na bhedo bhavatIti jnyeym| yathA-ka = kA = ki = ........, = 14 atraitaduktaM bhvti| atra prathamo varga:-ka kha ga gha Ga ca cha ja jha ny| dvitIyo varga:-Ta Tha Da Dha Na ta tha da dha n| tRtIyo varga:-pa pha ba bha mA caturthoM varga:-ya ra la va za Sa sa h| evamatra varNakramato'GkAH vargAkSaraiH krameNa ca zatasthAnIya-dazasthAnIyaikasthAnIyetyAdidakSiNakrameNa saMkhyA bhvnti| 'aGkAnAM vAmato gati:' ihaiSA paribhASA naadrnniiyaa| J nau varNI zUnyadyotako stH| padavigrahe tu A prthmaabhuvcnvibhktyrthe| ai ca tRtIyAbahuvacanavibhaktyartha bodhyA na 'AH' 'aiH' iti| (1) gintii| 6 jyo.vi.zabdakoSa For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 jyotirvijJAnazabdakoSaH Nanam (na.), parigaNanA (strI.) parigaNitam (na.), saMkhyA (strI), saMkhyAnam (n.)| aGkagaNitabhedau-(1) vyaktagaNitam (pATI-gaNitam), (2) avyaktagaNitam (bIjagaNitaM rekhAgaNitaM ca), ityetau aGkagaNitasya dvau bhedau, syaataam| gaNitaparyAyAH-kRtasaMkhyakam, gaNita:, parigaNitaH, saMkhyAna:, saMkhyAvat (matu.) ! ete triliGgAH syuH| saMkhyeya (gaNya) pa0-gaNanIyaH, gaNitavyaH, gaNeyaH, gaNyaH, parigaNanIyaH, parigaNitavyaH, parigaNyaH, saMkhyAtumarhaH, saMkhyAtuM yogya:, saMkhyAyogya:, sNkhyeyH| ete triliGgAH syuH| saMkhyeyam = dravyam, 'atrAhAmarasiMha:...............saMkhyA, saMkhyeye hyAdaza trissu| viMzatyAdyAH sadaikatve sarvA: saMkhyeyasaMkhyayoH 1/2, 9, 83 / saMkhyArthe dvibahutve sta-stAstu cAnavate: striyH| paMkteH zatasahasrAdi krmaaddshgunnottrm| 2, 9, 84 iti| asyArtha: Adaza dshshbdmbhivaapy| aangmryaadaabhividhyorityvyyiibhaavH| 'napuMsakAdanyatrasyAm' iti pakSe Taca n| ekAdikA navadazaparyyantA: saMkhyA: saMkhyeye triliGgA c| tena saMkhyAsaMkhyeyayoH samAnAdhikaraNyena vRttiH| yathA-eka: ptt:| ekA shaattii| ekaM vstrm| hi zabdo'vadhAraNe, saMkhyeya eva, na tu sNkhyaayaamityrthH| tena eko vipra ityAdi bhavati na tu viprasyaika ityaadi|' 'kintu' 'dvayekayordvivacanaikavacana' iti sUtre vyekayoritinirdezAt saMkhyAmAtre'pi smbhvH| tena ghaTAnAM paJcetyapi syAditi subhuutiH| 'vArtAkureSA guNasaptayukte'ti vaidyakaM ca snggcchte| viMzatirAdyA yA zatAntA: saMkhyAH, saMkhyeyasaMkhyayorvartante, ekavacanAntAzca, yathA-viMzatirgAvaH, gavAM vishNtiH| viMzatyAdInAM yadA saMkhyArthastadA dvivacanabahuvacane'pi stH| yathA-ve viMzati gAva:, gavAM vA tisro viMzataya iti| tAsu viMzatyA navatimabhivyApya striilinggaaH| bhinnaliGgenApi samAnAdhikaraNye striilinggaaH| yathA-viMzatyA puruSaiH kRtm| vizaMti: kunnddaaniiti| iti sukhaanndnaathH| za.ciM. 2-685 / 1-686 / bhASye'pi 'Adazabhya: saMkhyA saMkhyeye vrtte| UrdhvaM saMkhyAne saMkhyeye ca' iti| vizaMti: pttaaH| viMzatiH pttaanaam| zataM gaavH|| zataM gavAm - iti kssiirsvaamii| viMzatyAdyAstu saMkhyAzabdA ekatve vartamAnA: saMkhyeye saMkhyAne ca vrtnte| yathA-viMzatirghaTAM, vishtirghttaanaam| zataM gAva:, zataM gavAm ' iti| yadAha vAcaspati:-'UnaviMzatyAdikAstu sarvAH saMkhyeyasaMkhyayoH' iti-iti hemcndraacaaryH| paMkterdazaguNottaraM kramAt zatasahasrAdi vijnyeym| yathA-ekaM dazaguNitaM paMktirucyate, dazapaMktayaH zatam, dazazatAni sahasram, dazasahasrANyayutamityAdi jnyeym| a. su. vyA. Ti. 83-329 / yathA hi lIlAvatyAm For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 73 gaNanAdisargaH eka-daza-zata-sahasrA-yuta-lakSa-pratyuta-koTayaH krmshH| arbuda-mabjaM kharva-nikharva mhaapdy-shngkvstsmaat|| jaladhi-zcAntyaM madhyaM parArddhamiti dazaguNottarAH sNjnyaa| saMkhyAyAH sthAnAnAM vyavahArArthaM kRtA puurvaiH|| iti lii0v0| saMkhyAsthAnabhedAH-(1) ekama, (2) daza, (3) zatam (dazadazakam), (4) sahasram (dazazatAni), (5) ayutam (dazasahasrANi), (6) lakSam (zatasahasrANi), (7) prayutam (dazalakSANi), (8) koTiH (zatalakSANi), (9) arbudam (dazakoTayaH), (10) abjam (zatakoTayaH), (11) kharvam (dazAbjAni), (12) nikharvam (zatAbjAni), (13) mahApay (dazanikharvANi), (14) zaGkhaH (zatanikharvANi), (15) jaladhi:, (dazazaGkava:), (16) antyakam (zatazaGkava:), (17) madhyam (dazAntyakAni), (18) parArddham (shtaantykaani),| iti| saMkhyAbhedAH-(1) ekaH, ekA, ekam, (2) dvau, dve, dve (3) trayaH, tisraH, trINiM (4) catvAraH, catasraH, catvAri, (5) paJca, (6) SaT (5), (7) sapta, (8) aSTa, (9) nava, (10) daza, (11) saptadaza, (18) aSTAdaza, (19) navadaza (UnavizatiH), iha paJcato navadazAntA: saMkhyA: annantAH triliGgAH syuH| ata UrdhvaH sarvA navanavatyantA: saMkhyA: strISu vrtnte| yathA-(20) viMzatiH, (21) ekaviMzatiH, (22) dvAviMzatiH, (23) trayoviMzatiH, (24) caturviMzatiH, (25) paJcaviMzatiH, (26) SaDviMzatiH, (27) saptaviMzatiH, (28) aSTAviMzatiH, (29) navaviMzatiH (UnatriMzat), (30) triMzat, (31) ekatriMzat, (32) dvAtriMzat, (33) trayastriMzat, (34) catustriMzat, (35) paJcatriMzat, (36) SaTtriMzat, (37) saptatriMzat, (38) (aSTatriMzat), (39) navatriMzat (UnacatvAriMzat), (40) catvAriMzat, (41) ekacatvAriMzat, (42) dvi (dvA) catvAriMzat, (43) trayazcatvAriMzat, (44) catuzcatvAriMzat, (45) paJcacatvAriMzat (46) SaTcatvAriMzat, (47) saptacatvariMzat, (48) aSTacatvAriMzat, (49) navacatvAriMzat (UnapaJcAzat), (50) paJcAzat, (51) ekapaJcAzat, (52) dvi (dvA) paJcAzat, (53) trayaHpaJcAzat, (54) catuHpaJcAzat, (55) paJcapaJcAzat, (56) SaTpaJcAzat, (57) saptapaJcAzat, (58) aSTapaJcAzat, (59) navapaJcAzat (UnaSaSTiH), (60) SaSTiH, (61) ekaSaSTiH, (62) dvi (dvA) SaSTiH, (63) vaya: SaSTiH, (64) catuHSaSTiH, (65) paJcaSaSTiH, (66) SaTSaSTiH, (67) saptaSaSTiH, (68) aSTaSaSTiH, (69) navaSaSTiH (UnasaptatiH), (70) saptatiH, (71) ekasaptatiH, (72) dvi (dvA) saptatiH, (73) trayaHsaptatiH, (74) catuH saptatiH, (75) paJcasaptatiH, (76) For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 jyotirvijJAnazabdakoSaH SaTsaptatiH, (77) saptasaptatiH, (78) aSTasaptatiH, (79) navasaptatiH (UnAzItiH), (80) azItiH, (81) ekAzItiH, (82) vya (dvA) zItiH, (83) trayo'zItiH, (84) caturazItiH, (85) paJcAzItiH, (86) SaDazItiH, (87) saptAzItiH, (88) aSTAzItiH, (89) navAzItiH (UnanavatiH), (90) navatiH, (91) ekanavatiH (92) dvi (dvA) navatiH, (93) trayonavatiH, (94) caturNavatiH, (95) paJcanavatiH, (96) SaNNavatiH, (97) saptanavatiH (98) aSTanavatiH, (99) navanavatiH (Unazatam), (100) zatam, iti| zUnyaparyAyAH-pUrNam, binduH, shuunym| shuunyvaackshbdH-aakaashnaam'| ekaparyAya:-eka: (pu0) ekA (srI), ekam (n0)| ekavAcakazabdAH-indrahastinAma, indrAzvanAma, uktA (strI0) (chandojAtivizeSa:), gaNezadantanAma, candrakaH, candranAma, pRthvInAma, brahma (an) (na0), rUpam (na0) zAlI (in) (tri0), zukrAkSinAma, caite zabdA ekavAcakA vijnyeyaaH| dviparyAyAH-dvau (pu0), dve (strI0), dve (na0), dvayam, dvikam, dvitayam, ete trilinggaaH| dvivAcakazabdAH-oSThau, karNau caraNau, dasrau, nayane, bAhU, stanau, hastau cetyeSAM naamaani| atyuktA (strI0) (chandojAtivizeSa:), asidhAre, indrAgnI, ubhau, jakuTe, dvandve, dvaite, yAtmakam, nadIkUle, nAradaparvato, pakSI, bhAryApatnI, yamale, yame, yamau, yAmale, yugme, rAmanandanau, sahacarau, cetyete dvivAcakazabdA bodhyaaH| triparyAyAH-trayaH (puM0ba0), tisraH (strI0ba0), trINi (na0ba0), trayam, trikam, tritayam, ete kliiblinggaaH| trivAcakazabdAH-analAkhyA, kAlAkhyA, kramAH, gaGgAmArgAH, guNAH, grAmAH, tripuSkarA:, puraH, purANi, bhuvanAni, madhyA (strI0) chandojAtivizeSaH, rAmAH, lokAkhyA, viSNukramAH, zivanayanAkhyA, cetyete trivAcakAH shbdaaH| tripuSkarabhedAH-(1) bhadrAtithayaH, krUravArA:, (3) tripAdanakSatrANi, caite tripuskarA: syuH| catuHparyAyAH-catvAraH (puM0ba0) catasra: (strI0), catvAri (na0ba0), dvikRti: (strI0), dvidvikam, (na0), dvivargaH, (pu0), catuSkam (tri0)| 1. AkhyA, nAma, saMjJA ityAdayo nAmaparyAyA yeSAM syusteSAM saveM paryAyAstatasaMkhyA nAmAni jnyeyaani| yeSAM zabdAnAmante nAmaparyAyA na syuste kevalaM tatsaMkhyAvAcakA bodhyaa:|' iti| For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNanAdisargaH caturvAcakazabdAH abdhisaMjJA' (nAma), azramA:2, upAyA: 2, airAvatadantanAma, kRtAH, kRtAyAH (ubhau dyUtakrIDAsAdhanIbhUtA'kSazabditasya caturaGkabhAgaH' iti za0ci0) jAtayaH (varNAH), pratiSThA (strI0) (chandojAtivizeSaH), brahmamukhanAm, yAmanAma, yugAni, vedAkhyA, sukhabhAva:, senAGgAni, haribAhavazcetyete caturvAcakAH, zabdAH syuH| paJcaparyAyaupaJca (an) asya triSu liGgeSu triSu vacaneSu ca samAnarUpANi, paJcakam (tri0)| atrAha yAdava:'ghaTsajJA yuSma-dasma-cca-triSu linggessvbhedvt||' iti vaijyntii| 'SNAntA SaT 1/1/ 24 SAntA nAntA ca saMkhyA SaT saMjJA syaat|| iti pANinIye'pi SAntA (SaS), nAntA (paJcatrAdayaH) saMkhyA triSu liGgeSu vacaneSu ca samAnarUpANi bhvntiityrthH| paJcavAcakazabdAH agnayaH, arthAH, asusaMjJA, indriyAkhyA, etA:', pANDavAH', bhUtAH (paJcamahAbhUtAH), rudramukhanAma, vAtAkhyA, viSayAH, zaranAma, supratiSThA (strI0) (chandojAtivizeSa:), smarabANA:, svargataravazcaityete pnycvaackshbdaaH| ghaTaparyAyauSaT (e) triSu liGgavacaneSu smaanruupaanni|| SaTkam (tri0)| SaDvAcakazabdAH aGgAni, arisajJA, RtunAma, kArtikeyamukhanAma, gAyatrI (strI0) (chandojAtivizeSa:), guNA:', cakravartinaH', cakrArddham, jvarabAhunAm, tarkAH', trizironetranAma, darzanAni, bhadalam, (1) samudrasya sarve paryAyAzcatuH saMkhyAvAcakA bodhyaaH| catuH samudrabhedAH (2) brahmacaryAzramaH, gArhasthAzramaH, vAnaprasthAzramaH, sanyAsA (bhaikSukA) zrama:-zceti catvAra AzramAH syuH|| (3) bhedaH, daNDaH, sAma (an), dAnam ceti catvAra upAyA: syuH|| (4) brAhmaNaH, kSatriyaH, vaizyaH, zUdrazceti catasro jAtayaH (varNAH), syuH| (5) arthAH = viSayAH, (6) yudhiSTharaH, bhImaH, arjuna:, nakulaH, sahadeva-zcaite paJcapANDavAH syuH| (7) UktaM ca (1) sandhi (2) vigraha (3) yAnAni (4) saMsthApyA (5) ''sanameva c| (6) dvaidhIbhAvazca vijJeyAH SaDguNA niitivedinaam||' i0za0ciM01/916 (8) uktaM ca-(1) mAndhAtA (2) dhundhumArazca (3) harizcandraH (4) puruurvaaH| (5) bharataH (6) phArtavIrNazca SaDete ckrvrtinH||, iti grnthaantre| (9) SaTtarkabhedA: For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 jyotirvijJAnazabdakoSaH bhArddham, bhramarapAdanAm rasA:', rAgAH, vajrakoNAni, zAstrANi, samayAkhyA, cetyete SaDvAcakA: zabdAH / saptaparyAyau-sapta (an) (tri0ba0), saptakam tri0)| saptavAcakazabdAH-azvanAma, uSNika (ha) (chandojAti vizeSa:), RSisaMjJA dvIpA:2, dhAnyAni, nRpAH3, parvatAkhyA, pAtAlAkhyA, bhAratIyakulAcalA:, rAjyAGgAni , lokA:, bahnizikhA: (jihva:), vAyavaH, vArA:, samudrAH, sUryAzvAH, svarAzcetyete sptvaackshbdaaH| aSTaparyAyA:-aSTa (an), (tri0ba0), apTakam (tri0), caturdvikam (tri0), dvighana: (pu0), dvicatuSkam (tri0)| aSTavAcakazabdAH-anuSTuv () (strI0) (chandojAtivizeSa:), kulAcalA:, dikpAlA: (lokapAlA:), diggajAH, maGgalAni', yogAGgAni', vasavaH, zivamUrtayaH, sarpAkhyA, siddhayaH hastyAkhyA, caite'ssttvaackshbdaaH| navaparyAyAH-nava (an), (tri0ba0), trikRttiH (strI0), tritrikam (tri0), trivarga: (pu0), navakam (tri0)| (1) madhuraH, amlaH, lavaNaH, kaTukaH, kaSAya, zcaite SaDrasAH syuH| (2) jambUdvIpaH, plakSadvIpaH, zAlmalidvIpaH, kuzadvIpaH, krauJcadvIpaH, puSkaradvIpa-caite saptadvIpA: syuH| (3) taduktaM granthAntare (1) bharatA (2) rjuna (3) mAndhAta (4) bhagIratha (5) yudhisstthiiraaH| (6) sagaro (7) nahuSazcaiva saptaite ckrbrtinH|' iti| (4) uktaJca kAmandakIyesvAmyamAtyazca rASTraM ca durga kozo balaM suhRt| parasparopakArIdaM saptAGga raajymucyte||' iti sh0ciN01/99| (5) maGgalabhedAH-(1) brAhmaNaH, (2) gauH, (3) agniH (4) suvarNam, (5) dhRtam (6) sUryaH, (7) jalAni, (8) rAjA, caitAnyaSTau maMgalAni syuH|| uktaM ca-'matstya sUkta mahAtaMtra 43 paTale'loke'sminmaGgalAnyaSTau brAhmaNe gaurhtaashnH| hiraNyaM sarpirAditya Apo rAjA tthaassttmH| etAni satataM pshyetrmsyedrcyettH| pradakSiNaM tu kurvIta tathA cAyurna hiiyte||' iti| (6) (1) yama (2) niyamA (3) sata (4) prANAyAma (5) pratyAhAra (6) dhAraNA (7) dhyAna (8) samAdhayaH ityetAtyaSTau yogAGgAni syuH| For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNanAAdisargaH 77 navavAcakazabdAH- aGkAH, gAva:ka (go), grahAkhyA, chinnarAvaNamastakanAma, nandA:', nidhisajJA, bRhatI (strI0) (chandojAtirvizeSa:), bhAratIyavarSANi (bhUkhaNDAni), randhranAma', rasA: , varSANi', vyAghrIstanA, cetyete nvvaackshbdaaH| dazaparyAyAH-daza (an), (tri0ba0), dazakam (tri0), dazat (d) (strI0), dazatayaH (tri0), dvipaJcakam tri0),|| dazavAcakazabdAH-avasthAH, AzAkhyA, karaGgulayaH, kRSNAvatArAH, candrAzvAH, paMkti: (strI0) (cha0jA0vi0), rAvaNamaulinAma, vizvadevAH, zambhuvAhunAma, suzANazcetyete, dshvaackshbdaaH| ekAdazaparyAyAH-ekAdaza (an) (tri0ba0), ekAdazakam (tri0), ekAdhikadaza (tri0) ekAdazavAcakazabdAH-kururAjasenAH, triSTuba (bha) (stri0) (cha0jA0vi0), zivanAma, cetyete ekaadshvaackshbdaaH| dvAdazaparyAyAH-dvAdaza (an) (tri0ba0), tricatuSkam (tri0), dvidaza (an) (tri0ba0), dviSaT (e) (tri0ba0) dviSaTkam (tri0), vyadhikadaza (an) (tri0b0)| dvAdazavAcakazabdAH-kArtikeyanevabAhvornAma, cakram (na0), jagatI (tri0) (cha0jA0vi0) bhagaNanAma, bhAvAH, mAsAH, ravinAma, rAjamaNDalAni, rAzayaH, rAzigaNanAma, saMkrAntayaH, sAdhyAH, sArikoSThAni cetyete, dvaadshvaackshbdaaH| (ka) go bhedA:(1) nndbhedoH| (2) bhAratIyabhUkhaNDabhedAH-(1) aindram, (2) kazeruzakalam, (3) tAmraparNam, (4) gabhastimat, (5) kumarikAkhyA (bharatakhaNDam) (atraiva varNavyavasthA), (6) nAgam, (7) saumyam, (8) vAruNam, (9) gAndharvam caite nava bhaartiiyvrssbhedaaH| (3) randhraparyAyA:-chidram, dvAram, rndhrm| randhrabhedAH-(2) netra (2) zravaNa (2) nAsAnAM dve dve randhra prkiirtite| (1) mukha (1) mehana (1) pAyUnAmekaikaM rndhrmucyte|' iti bhaavprkaashe| 2/314/57 / (4) uktaM ca zRGgAra-hAsya-karuNA, raudr-viir-bhyaankaa:| bIbhatsA-dbhuta-zAntAzca rasA bhAvA punstridhaa| ityabhidhAnacintAmaNau pR074, 294-5 / (5) varSabhedA:-(1) bhAratavarSam (nAbhivarSam) (ajanAbhavarSam), (2) kinnaravarSam, (3) harivarSam, (4) kuruvarSam, (5) hiraNmayavarSam, (6) ramyakavarSam, (7) bhadrAzvavarSam, (8) ketumAlavarSam, (9) ilAvRtavarSam, caitAni nava varSANi syuH| For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 78 jyotirvijJAnazabdakoSaH trayodazaparyAyAH - trayodaza, tryadhikadaza, sAnaladarza, ete'nnantA:, triliGgAH / trayodazavAcakazabdAH - guNAH ', tAmbulAni, vizvedevAH, vizvaghatrapakSaH zcaite tryodshvaackshbdaaH| caturdazaparyAyAH - caturdaza (an) (tri0ba0), caturadhikadaza (an) (tri0ba0), dvisapta (an) (tri0ba0), dvisaptakam ( tri0)| Acharya Shri Kailassagarsuri Gyanmandir - caturdazavAcakazabdAH - indranAma, tridivA:, dhruvatArakAH, bhuvanAni, manavaH, ratnasaJjJA, rAjAnaH, vidyA:, vaikuNThAH, zakvarI (strI0) (cha0jA0vi0) cetyete caturdazavAcakAH zabdAH / paJcadazaparyAyAH - paJcadaza (an) (tri0ba0), paJcAdhikadaza (an) (tri0ba0 ), tripaJca (an) (tri0ba0), tripaJcakam (tri0), seSudaza (an) (tri0b0)| paJcadazavAcakazabdAH -- atizakvarI (strI0) (cha0jA0vi0) tithisaJjJA, dinAkhyA, sAmidhenI, cetyete paJcadazavAcakazabdAH / SoDazaparyAyAH - SoDaza (an) (tri0ba0), SoDaza ( pu0ba0), nityabahuvacanAntAH, ekAdhika paJcadazasaMkhyA, catuzcatuSkam (tri0), dvyaSTa (tri0ba0), SaDadhikadaza (an) (tri0ba0 ) / SoDazavAcakazabdA:- aSTiH (strI0) (cha0jA0vi0), karkaTapAdAH (puM0) kalA: (strI0), candrakalA : (strI0), catuSkRtiH (strI0), caturvarga: (pu0), nRpAzcetyete SoDazavAcakAH zabdAH / saptadazaparyAyAH -- saptadaza, saptAdhikadaza, sAgadaza ete'nnantA: triliGgAH / (1) uktaM ca (1) mAnuSya, (2) varavaMzajanma, (3) vibhavo, (4) dIrghAyu, (5) rArogyanA, (6) sanmitraM, (7) susutaH, (8) satI priyatamA, (9) bhaktizca naaraaynne| (10) vidvattvaM, (11) sujanatva, (12) mindriyajayaM, satpAtradAne ratiste puNyena vinA trayodaza guNAH saMsAriNAM durlabhAH // iti granthAntare / (2) vizvedevabhedA: - (1) Rtu, (2) dakSa:, (3) satya:, (4) vasu:, (5) kAma:, (6) kAla:, (7) dhUri:, (8) locana:, (9) purUrava. (10) Ardrava, (11) dhanu:, (12) ruci:, (13) rudrazcaite trayodaza vizvedevAH santi / taduktaM hemAdrI zaMkhabRhaspatI dRSTizrAddhe RtUdakSau satyau nAndImukhe vasU / sApiNDyake kAmakAlau tIrthe ca dhUrilocanau / / purUravAdravau caitau pArvaNe samudAhRtau / hemazrAddhe dhanarucI kathyete vishvdevkau|| ekoddiSTe rudrasaMjJo vizvedevAstrayodaza iti / / For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org gaNanAdisargaH 79 saptadazavAcakazabdA:- - atyaSTiH (strI0) (chaM0jA0vi0), dhAnyAni, meghanAma' caite Acharya Shri Kailassagarsuri Gyanmandir saptadazavAcakazabdAH / aSTAdazaryAyAH - 'aSTAdaza, aSTAdhikadaza, sebhadaza caite'nnantA: triliGgAH / dvinavakam (tri0) triSaTkam ( tri0)| aSTAdazavAcakazabdAH - khagayuk (j) grahadvayam, dvIpA 2, dhAnyAni, dhRtiH (strI0 ) (cha0jA0vi0), purANAni, vidyA: 5, smRtaya' zcetyete 'STAdazavAcakazabdAH / ekonaviMzatiparyAyAH - UnaviMzatiH, ekAdvanaviMzatiH, ekAnnaviMzatiH, ekonaviMzatizcaite strIliGgAH, navadaza, navAdhikadaza, sAGkadaza caite'nnantAstriliGgAH / ekonaviMzativAcakazabdaH - atidhRtiH (strI0) (chaM0jA0vi0), viMzatiparyAyAH - viMzakam (tri0), viMzat, viMzatiH, viMzatikA, viMzatI caite strIliGgAH / catuHpaJcakam (tri0), dvidazakam (tri0), dvidazataH parimANamasya / viMzativAcakazabdA: - aGgulinAma, AzAdvayam kASThAyuk (j), kRtiH (strI0 ) (chaM0jA0vi0), nakhAkhyA, rAvaNahastanAma, caite viMzativAcakazabdAH / ekaviMzatiparyAyAH - ekaviMzat, ekaviMzatiH, ekAdhikaviMzatizcaite strIliGgAH / trisapta (an) (tri0ba0), trisaptakam (tri0)| ekaviMzativAcakazabdA: - prakRti: (strI0) (chaM0jA0vi0), 'mUrchanA: (strI0), saminnAm', . svargAkhyA' vikRti: (strI) (ch0jaa0vi0)| cetyete ekaviMzativAcakazabdAH / dvAviMzatiparyAyAH - dvAviMzat, dvAviMzatiH, dvyadhikaviMzatizcaite strIliGgAH / dvAviMzativAcakazabdA: -AkRti: (strI0) (chaM0jA0tava0), jAtayaH 10 (strI0), rudrayuk (j), zivadvayam ' caite dvAviMzativAcakazabdAH / trayoviMzatiparyAyAH - trayoviMzat ' trayoviMzatiH, tryadhikaviMzatiH, sAgniviMzat, caite - strIliGgAH / (1) meghbhedaaH| (3) eSAM bhedA anyatra / (5) eSAM bhedA anyatra | (7) AsAM bhedA anyatra / (9) svrgbhedaaH| trayoviMzativAcakazabdaH - vikRti: (strI) (cha0jA0vi0) caturviMzatiparyAyAH - caturviMzat, caturviMzatiH, caturadhikaviMzatizcaite strIliGgAH, catuHSaTkam (tri0), tryaSTakam (tri 0 ) / (2) eSAM bhedA anyatra / (4) eSAM bhedA anyatra // (6) eSAM bhedA anyatra | (8) samidbhedAH / (10) AsAM bhedA anyatra / For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH caturviMzativAcakazabdAH-jinanAma, raviyuk (j), saGkati: (strI0) (cha0 jA0vi0), siddhA:', sUryadvayam, caite cturvishtivaackshbdaaH| ____ paJcaviMzatiparyAyAH-paJcaviMzat, paJcaviMzatiH, paJcAdhikaviMzatizcaite striilinggaaH| paJcapaJcakam (tri0)| paJcaviMzativAcakazabdAH-atikRti:, abhikRti-zvemau strIliGgau (cha0jA0vi0), tattvAnira, paJcakRti: (strI0), paJcavarga: (puM0), caite pnycviNshtivaackshbdaaH| SaDviMzatiparyAyAH-SaDviMzat, SaDviMzatiH, SaDadhikaviMzatiH, sAGgaviMzatizcaite striilinggaaH| SaDviMzativAcakazabdAH-ahokRtiH, utkRtizca strIliGgau (chaM0jA0vi0), vizvadvayam, vizvayuk (j), vizvayugam (tri0), caite SaDvizativAcakazabdAH / saptaviMzatiparyAyAH-saptaviMzat, saptaviMzatiH, saptAdhikaviMzatiH, sAgaviMzati,zcaite strIliGgAH, trinavakam (tri0),|| saptaviMzativAcakazabdau-trighana:, nakSatranAma, caitau sptviNshtivaackshbdau| aSTAviMzatiparyAyAH-aSTAviMzat, aSTAviMzatiH, aSTAdhikaviMzatiH, sebhaviMzati,zcaite strilinggaaH| aSTAviMzativAcakazabdAH-indradvayam, indrayuk, indrayugam, manudvayam, manudvitayam, manuyuk, manuyugam, mohshcetyete'ssttaaviNshtivaackshbdaaH| ___UnatriMzatparyAyAH-UnatriMzat, UnaviMzatiH, ekAdUnatriMzat, ekAnnatriMzat, ekonatriMzat caite (strii0)| triMzatparyAyAH-triMzat, viMzatiH, sAzAviMzatizcaite striilinggaaH| tridazakam (tri0), paJcaSaTkam (tri0), tridazataH primaannmsy| triMzadvAcakazabdAH-ahardvayam, tithidvayam, tithiyuk, dinayuk, dhudvitayam caite triMzadvAcaka zabdAH / ekatriMzatparyAyAH-ekatriMzat, ekatriMzatiH, ekAdhikatriMzatiH, sezaviMzati caite striilinggaaH| dvAtriMzatparyAyAH-dvAtriMzat, dvAtriMzatiH, vyadhikatriMzati-zcaite strIliGgAH, caturaSTakam (tri0)| dvAtriMzadvAcakazabdAH-aSTidvayam, dantanAma, nRpayuk, caite dvaatriNshdvaackshbdaaH| trayastriMzatparyAyA:-trayastriMzat, trayastriMzatiH, tryadhikatriMzatiH, savizvaviMzatiH caite (strI0) trayastriMzadvAcakazabdAH-devAkhyA, rudratrikam, zivatritayaM, caite trystriNshdvaackshbdaaH| catustriMzatparyAyAH-catustriMzat, caturviMzatiH, caturadhikatriMzat, sendraviMzatiH caite strii| (1) siddhabhedA: (2) tattvabhedA: For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNanAAdisargaH 81 catustriMzadvAcakazabdAH-atyaSTidvayam, ghanayaka, meghagaM, caite ctstriNshdvaackshbdaaH| paJcatriMzatparyAyAH-paJcatriMzat, paJcatriMzatiH, paJcAdhikatriMzatiH, satithiviMzatiH, satattvapaMktizcaite strIliGgAH, paJcasaptakam (tri0)| SaTtriMzatparyAyA:-TtriMzat, SaTviMzatiH, SaDadhikatriMzati, zcaite strIliGgAH caturNavakam (tri0), navacutaSkam (tri0), SaTpaTkam (tri0)| SaTtriMzakSacakazabdAH-tuSitAH, dhRtidvayam, purANayuk, rAgiNyaH, vidyAyugam, SaTkRtiH, SaDvargaH, smRtidvayam caite sstttriNshdvaackshbdaaH|| ___ saptatriMzatparyAyAH-saptatriMzat, saptaviMzatiH, saptAdhikatriMzatiH, sAmbudaviMzatizcaite striilinggaaH| aSTatriMzatparyAyAH-aSTatriMzat, aSTAtriMzat, aSTaviMzatiH, aSTAviMzatiH, aSTAdhikatriMzaticaite striyaam| ___ aSTatriMzadvAcakazabdAH-atidhRtidvayam, atidhRtiyuk, atidhRtiyugam (tri0), caite'sstttriNshdvaackshbdaaH| ___ UnacatvAriMzatparyAyAH-UnacatvAriMzat, ekAdUnacatvAriMzat, ekAnnacatvAriMzata, ekonacatvAriMzat, navatriMzatizcaite striyaam| catvAriMzatparyAyA:-aSTapaJcakam (tri0), caturdazakam (tri.), catvAriMzat (strI), pazcASTakam (tri0) caturdazataH parimANamasyA catvAriMzadvAcakazabdAH-kRtidvayam, kRtiyuk, nakhadvayam, nakharayugam caite triliGgAH, ctvaariNshdvaackshbdaaH| ekacatvAriMzatparyAyA:-ekacatvAriMzat, ekAdhikacatvAriMzat, sezatriMzat, sasvargaviMzat, striyaam| dvicatvAriMzatpa0-dvAcatvAriMzat, dvicatvAriMzat, dvayadhikacatvAriMzat, senatriMzat striyaam| dvAcatvAriMzadvAcakazabdAH-prakRtiyuk, mUrcchanAdvayam, svargayugam caite triliGgAH dvaactvaariNshdvaackshbdaaH| trayazcatvAriMzatparyAyAH--trayazcatvAriMzat, triMcatvAriMzat, tyadhikacatvAriMzat, savizvatriMzat striyaam| catuzcatvAriMzatparyAyA:-catuzcatvAriMzat, caturadhikacatvAriMzat, sasiddhaviMzatiH, sendraviMzat striyaam| rudracatuSkam (tri0)| catuzcatvAriMzadvAcakazabdAH-AkRtidvayam, AkRtiyuk, jAtidvitayam, jAtiyugaM caite trilinggaashctushctvaariNshdvaackshbdaaH| paJcacatvAriMzatparyAyAH-paJcacatvAriMzat, paJcAdhikacatvAriMzat striyAm, navapaJcakam, paJcanavakam, tithitrikam caite trilinggaaH| SaTcatvAriMzatparyAyAH-SaTcatvAriMzat, SaDadhikacatvAriMzat, sASTitriMzat striyaam| SaTcatvAriMzadvAcakazabdAH-vikRtidvayam, vikRtiyuk, vikRtiyugam caite trilinggaaH| saptacatvAriMzatparyAyAH-saptacatvAriMzat, saptAdhikacatvAriMzat, sarbhaviMzati: striyaam| For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 jyotirvijJAnazabdakoSaH _aSTacatvAriMzatparyAyAH-aSTacatvAriMzat, aSTAcatvAriMzat, aSTAdhikacatvAriMzat striyaam| aSTaSaTkam, SaDaSTakam caito trilinggau| aSTacatvAriMzadvAcakazabdAH-jinadvayam, jinayuk, siddhadvitayam, siddhayugam caite trilinggaaH| ekonapaJcAzatparyAyAH-UnapaJcAzat, ekAdUnapaJcAzat, ekAnapaJcAzat, ekonapaJcAzat, navacatvAriMzat striyaam| UnapaJcAzadvAcakazabdAH-tAnA: (puM0ba0), marudgaNaH (pu0), saptakRti: (khi0), saptavarga (puM0) zcaite uunpnycaashdvaackshbdaaH| paJcAzatparyAyAH-paJcAzat, dazAdhikacatvAriMzat striyaam| paJcadazakam (tri0) paJcadazata: primaannmsy| paJcAdazadvayAcakazabdAH-atikRtidvayam, abhikRtidvayam, tattvayugam caite trilinggaaH| ekapaJcAzatparyAyAH-ekapaJcAzat (strI0), ekAdhikapaJcAzat (strI0), atyaSTitrikam (tri0), meghatrikam tri0)| dvApaJcAzatparyAyAH-dvApaJcAzat, dvipaJcAzat, vyadhikapaJcAzat striyaam| trayaHpaJcAzatparyAyA:-traya:paJcAzat, tripaJcAzat, tyadhikapaJcAzat striyaam| catuHpaJcAzatparyAyAH-catuHpaJcAzat, caturadhikapaJcAzat, striyaam| navaSaTkam (tri0), SaNNavakam (tri0)| catuHpaJcAzad vAcakazabdAH-dhiSNyayuk, nakSatradvayam, bhayugam (tri0)| paJcapaJcAzatpa0-paJcapaJcAzat, paJcAdhikapaJcAzat, satithicatvAriMzat (striyaam)| SaTpaJcAzatparyAyAH-SaTpaJcAzat, SaDadhikapaJcAzat striyaam| aSTasaptakam (tri0), saptASTakam (tri.)| saptapaJcAzatpa0-saptapaJcAzat, saptAdhikapaJcAzat striyaam|| atidhRtitrikm| tri0)| aSTapaJcAzatpa0-aSTapaJcAzat, aSTApaJcAzat, aSTAdhikapaJcAzat striyaam| ekonaSaSTipa0-UnaSaSTiH, ekAdUnaSaSTiH, ekAtraSaSTiH, ekonaSaSTiH, navapaJcAzat striyaam| SaSTipa0-SaSTiH (strI0) ekAdhikonaSaSTiH (strI0) SaDdazakam (tri0), SaDdazataH primaannmsy| ekaSaSTipa0-ekaSaSTiH, ekAdhikaSaSTiH striyaam| dviSaSTipa0-dvASaSTiH, dviSaSTiH, vyadhikaSaSTiH (strii0)| trayaHSaSTipa0-trayaHSaSTiH, triSaSTiH, vyadhikaSaSTiH striyaam| navasaptakam (tri0), saptanavakam (tri0)| catuHSaSTipa0-catuHSaSTiH, caturadhikaSaSTiH striyaam| aSTASTakam, (tri0), SoDazacatuSkam (tri0)| catuHSaSTivAcakazabdAH-aSTakRtiH (strI0), aSTavargaH (puM0), AbhAsvarA: (puM0ba0), kalA: (strI0ba0), caturghana: (puM0), dantadvayam (tri0)| For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org gaNanAdisargaH 83 paJcaSaSTiparyAyAH --- paJcaSaSTiH (strI0), paJcAdhikaSaSTi: (stri0), trayodazapaJcakam (tri0)| SaTSaSTipa0 - SaTSaSTi: (stri0), SaDadhikaSaSTiH (strii0)| ekAdazaSaTkam (tri0 ) / saptaSaSTipa0 - saptaSaSTiH (stri0) saptAdhikaSaSTiH (strii0)| aSTaSaSTipa0 - aSTaSaSTiH, aSTASaSTiH, aSTAdhikaSaSTiH (strI0 ) / ekonasaptatipa0 - UnasaptatiH, ekAdUnasaptatiH, ekAnnasatatiH, ekonasaptatiH, navaSaSTiH striyAm / saptatipa0 - saptatiH (stri0), ekAdhikonasaptatiH (strI0), saptadazakam ( tri0), saptadazataH parimANamasya / Acharya Shri Kailassagarsuri Gyanmandir ekasaptatipa0 - ekasaptatiH, ekAdhikasaptatiH (strii0)| ekasaptativAcakazabdAH -- manvantaram (n0)| dvisaptatipa0 - dvAsaptatiH, dvisaptatiH dvyadhikasaptatiH (strI0), aSTanavakam dvAdazaSaTkam, navASTakam (tri0)| trisaptatipa0 - trayaH saptatiH, trisaptatiH, tryadhikasaptatiH (strI0 ) / 0 catuHsaptatipa0 - catuHsaptatiH, caturadhikasaptatiH (strI0 ) paJcasaptatipa0 - paJcasaptatiH, paJcAdhikasaptatiH (strI0), paJcadazapaJcakam (tri0)| SaTsaptatipa -SaTsaptatiH, SaDadhikasaptatiH (strI0 ) / saptasaptatipa0 - saptasaptatiH, saptAdhikasaptatiH (strI0), ekAdazasaptakam (tri0)| aSTasaptatipa0 - aSTasaptatiH, aSTAsaptatiH, aSTAdhikasaptatiH (strI0 ) / UnAzItipa0 - UnAzItiH, ekAdUnAzItiH, ekAnnAzItiH, ekonAzItiH, - navasaptatiH (strii0)| azItipa0 - azItiH, ekAdhikonAzItiH (strI0), aSTadazakam, dazASTakam, viMzaticatuSkam, SoDazapaJcakam tri0) / aSTadazataH parimANamasya / ekAzItipa0 - ekAzItiH, ekAdhikAzItiH (strI0), navanavakam (tri0)| ekAzItivA 0 - navakRti: (strI0), navavarga: (puM0 ) / dvyazItipa0 - dvyazItiH, dvyadhikAzItiH (strI0 ) / tryazItipa0 - tryazItiH, tryadhikAzItiH (strI0 ) / caturazItipa0 - caturadhikAzItiH (strI0), dvAdazasaptakam ( tri0)| paJcAzItipa0 - paJcAzItiH, paJcAdhikAzItiH (strI0), saptadazapaJcakam (tri0)| SaDazItipa0 - SaDazItiH, SaDadhikAzItiH (strI) | saptAzItipa0 -- saptAzItiH, saptAdhikAzItiH (strI) / aSTAzItipa0 - aSTAzItiH, aSTAdhikAzItiH (strI0), ekAdazASTakam (tri0)| For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 jyotirvijJAnazabdakoSaH Unanavatipa0-navanavatiH, ekAd UnavatiH, ekAnanavatiH, ekonanavatiH, navanavatiH (strii0)| navatipa0-ekAdhikonanavatiH, navatiH, navatikA, navatI (strii0)| dazanavakam, navadazakam, aSTAdazapaJcakam (tri0), navadazata primaannmsy| ekanavatipa0-ekanavatiH, ekAdhikanavati: (strii)| dvinavatipa0-dvAnavatiH, dvinavatiH, dvayadhikanavatiH (strii)| trinavatipa0-trayonavati:, trinavatiH, tryadhikanavatiH (strii0)| caturNavatipa0-caturNavati:, caturadhikanavatiH (strii0)| paJcanavatipa0-paJcanavatiH, paJcAdhikanavatiH (strI0) UnaviMzatpaJcakam (tri0)| SaNNavatipa0-SaNNavatiH, SaDadhikanavatiH (strI0), dantatrikam, dvAdazASTakam, radatritayam (tri0)| saptanavatipa0-saptanavatiH, saptAdhikanavati: (strii0)| aSTanavatipa0-aSTanavatiH, aSTAnavatiH, aSTAdhikanavatiH (strii0)| ekonazatapa0-Unazatam, ekAd Unazatam, ekAnazatam, ekonazatam, ekAdazanavakam (tri0) navanavatipa0(strI0), devatrayam, sumanastritayam (tri0)| zatapa0-zatam (na0), dazatiH (strI0), dazadazakam (tri0), dazadazataH primaannmsy| zatavAcakazabdAH-indrayajJAH, dazakRti:, dazavargaH, dhRtarASTraputrAH, padmadalAni, puruSAyUMSi, rAvaNAGgulyaH, zatabhiSaktArakAzcaite zatavAcakAH shbdaaH| viMzatyuttarazatadvayasya SaTtriMzaduttarazatadvayasya vA paryAyaH-mahArAjikA: (puN0b0)| SaSTyuttarazatatrayaparyAyAH-bhagaNabhAgAH, bhagaNalavA:, bhagaNAMzakA:, bhagaNAMzAH, bhacakrabhAgAH, bhacakralavA: bhacakrAMzakAH, bhckraaNshaaH| sahasrapa0-sahasram, dazazatam, dazaghnazatam (tri0)|| sahasravAcakazabdAH-anantazIrSAH, arjunahastA:, indracakSUSi, jAhnavIpathA:, padmadalAni, bhAgIrathIvaktrANi, ravikarAH, ravibANA:, vedazAkhAzcaite sahasravAcakA: zabdAH snti| dvizataparyAyA:-dvizatam, zatadvayam, zatayugam (n0)| trizatapa0-trizatam, zatatrayam (n0)| dvisahasrapa0-dvisahasram, sahasradvayam (n0)| ayutapa0-ayutam (na0), dazasahasrANi (n0b0)| pUrNArthakaikapa0-Adima: (puM0),AdimA (strI0), Adimam (na0), Adya: (puM0), AdyA (strI0), Adyam (na0), 'prathamaH (puM0), prathamA (strI), prathamam (na0), prathamA = pratipadA tithivishessH| pUrNArthakadvipa0--'dvitIya: (tri0), dvitIyA (strI0), ti0vi0| - (1) 'pahilA = pahilI' iti bhaassaa| (2) dUsarA = dUsarI iti bhaassaa| For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNanAdisargaH pUrNArthakatripa-'tRtIyaH (tri0), tRtIyA (strI0), ti0vi0| pU0 catuHpa0-caturthaH (tri0), caturthI (strI0), ti0vi0| pU0 paJcapa0-paJcama (tri0), paJcamI (strI0), ti0vii0| pU0 SaTpa0 - SaSTha: (tri0), SaSThI (strI0), ti0vi0|| pU0saptapa0- saptamaH0(tri0) saptamI (strI0), ti0vi0|| pU0 aSTapa0-aSTama: (tri0), aSTamI (strI0) ti0vi0| pU0 navapa0-navama:" (tri0), navamI (strI0), ti0vi0| pU0 dazapa0-dazama: (tri0), dazamI (strI0), ti0vi0| pU0 ekAdazapa0-ekAdazaH', ekAdazakaH, ekAdazatama: (tri0), ekAdazI (strI0), tithivishessH| pU0 dvAdazapa0-dvAdaza:.., dvAdazakaH, dvAdazatamaH (tri0), dvAdazI (strI0), ti0vi0| pU0 trayodazapa0-trayodaza:11, trayodazaka:, trayodazatamaH (tri0), trayodazI (strI0), tithivishessH| pU0 caturdazapa0-caturdaza:12 caturdazakaH, caturdazatama: (tri0)| caturdazI (strI0), ti0vi0| pa.paMcadazapa0-paJcadazaH, paJcadazakaH, paJcadazatamaH (tri0), paJcadazI (strI0) amAvAsyA, puurnnmaasii| pU0 SoDazapa0-SoDaza:14 SoDazakaH, SoDazatamaH (tri0)| pU0 saptadazapa0-saptadazaH, 15saptadazakaH, saptadazatamaH (tri0)| pU0 aSTAdazapa0-aSTAdaza:16 aSTAdazakaH, aSTAdazatama: (tri0)| pU0 ekonaviMzati-UnaviMzaH, UnavizatitamaH, ekonaviMzaH, ekonaviMzattamaH, ekonaviMzatitamaH (tri0)| pU0viMzatipa0-viMzaH,18 vizattamaH, viMzatitamaH (tri0)| (1) tIsarA = rI iti bhaassaa| (2) cauthA = thI i. bhaa.| (3) pA~cavA~ = vI i. bhaa.| (4) chaThA = ThI i. bhaa.| (5) sAtavAM = iti bhaassaa| (6) AThavAM = vI (i.bhA.) (7) navAM = vIM (i. bhaa)| (8) dasavAM = vIM (i.bhA.) (9) gyArahavAM = vIM (i. bhA.) (10) bArahavA~ = vIM (i. bhA.) (11) terahavAM = (i. bhA.) (12) caudahavA~ vIM (i. bhA.) (13) pandarahavAM = vIM (i. bhaa.)| (14) solahavA~ = vIM (i. bhaa.)| (15) satrahavAM = vIM (i. bhA.) (16) aTThArahavAM = vIM (i. bhA.) (17) unnIsavAM = vIM (i. bhA.) (18) bIsavAM = vIM (i. bhaa.)| For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 86 www.kobatirth.org jyotirvijJAnazabdakoSa: pUrNArthakaviMzatipa 0 - ekaviMzaH, ekaviMzattama:, ekaviMzatitamaH (tri0 ) / pU0 dvAviMzatipa0 - dvAviMza:, dvAviMzattama:, dvAviMzatitamaH (tri 0 ) / pU0 trayoviMzatipa 0 - trayoviMza:, trayoviMzattama:, trayoviMzatitamaH (tri0 ) / pU0 caturviMzatipa 0 - caturviMzaH, caturviMzattamaH, caturviMzatitamaH (tri0)| pU0 paMcavizatipa0 - paMJcaviMzaH, paJcavizattamaH paJcaviMzatitamaH (tri 0 ) / pU0 SaDviMzatipa 0 - SaDviMza: SaDvizattamaH, SaDvizatitamaH (tri 0 ) / pU0 saptaviMzaMtipa0 - saptaviMzaH, saptataviMzattamaH saptaviMzatitamaH (tri0)| pU0 aSTAviMzatipa 0 - aSTAviMzaH, aSTAviMzattamaH aSTAviMzatitamaH (tri 0 ) / pU0 UnatriMzatpa 0 - UnatriMza: UnatriMzattamaH, ekonatriMzaH, ekonatriMzattamaH (tri0) || pU0 triMzatpa 0 - triMzaH, triMzattamaH (tri0)| - pU0 ekatriMzatpa 0 - ekatriMzaH, ekatriMzattamaH (tri0)|| pU0 dvAtriMzatpa 0 - dvAtriMzaH, dvAtriMzattamaH (tri0)| 2 , pU0 trayastrizatpa0 - trayastriMza: trayastrizattamaH (tri0)| pU0 catustriMzatpa 0 - catustriMzaH, catustriMzattamaH (tri0)| pU0 paJcatriMzatpa 0 - paJcatriMzaH, paJcatriMzattamaH (tri0)| pU0 SaTtriMzatpa 0 - SaTtriMzaM:, SaTtriMzattamaH (tri 0 ) / Acharya Shri Kailassagarsuri Gyanmandir pU0 saptatriMzatpa 0 - saptatriMzaH, saptatriMzattamaH (tri0) | pU0 aSTatriMzatpa 0 - aSTatriMzaH, aSTAtriMzaH, aSTatriMzattamaH aSTAtriMzattamaH (tri.) pU0 UnacatvAriMzatpa 0 - UnacatvAriMzaH, UnacatvAriMzattamaH ekonacatvAriMzaH, ekonacatvAriMzattamaH (tri 0 ) / pU0 catvAriMzatpa 0 - catvAriMzaH, catvAriMzattamaH (tri 0 ) / pU0 ekacatvAriMzatpa 0 - ekacatvAriMzaH, ekacatvAriMzattamaH (tri0) | pU0 dvicatvAriMzatpa 0 - dvAcatvAriMzaH, dvAcatvAriMzattama:, dvicatvAriMzattamaH (tri0 ) / pU0 trayazcatvAriMzatpa 0 - trayazcatvAriMzaH, trayazcatvArizattama:, tricatvAriMzaH, tricatvAriMzattamaH (tri0)| pU0 catuzcatvAriMzatpa 0 - catuzcatvAriMzaH catuzcatvAriMzattamaH (tri 0 ) / pU0 paJcacatvAriMzatpa 0 - paJcacatvAriMzaH, paMcacatvAriMzattamaH (tri0 ) / pU0 SaTcatvAriMzatpa 0 - SaTcatvAriMzaH, SaTcatvAriMzattamaH / (tri0) / pU0 saptacatvAriMzatya0 - saptacatvAriMzaH, saptacatvAriMzattamaH (tri 0 ) / pU0 aSTacatvAriMzatpa0 - aSTacatvAriMzaH, aSTacatvAriMzattamaH aSTAcatvAriMzaH, aSTAcatvAriMzattamaH (tri 0 ) / pU0 UnapaJcAzatpa 0 - UnapaJcAzaH, UnapaJcAzattamaH, ekonapaJcAzaH, ekonapaJcAzattamaH tri0)| For Private and Personal Use Only , Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNanAdisargaH pU0paJcAzatpa0-paJcAzaH, paJcAzatamaH (tri0)| pU0 ekapaJcAzatpa0-ekapaJcAzaH, ekapaJcAzattama: (tri0)| pU0 dvipaJcAzatpa0-dvApaJcAzaH, dvASaJcAzattamaH, dvipaJcAzaH, dvipaJcAzattamaH (tri0)| pU0 tripaJcAzatpa0-traya:paJcAzaH, traya:paJcAzattamaH, tripaJcAcAMzaH, trizapaJcAzattamaH (vi0) pU0 catuHpaJcAzatpa0-catuHpaJcAzaH, catu:paMcAzattamaH (tri0)| pU0 paJcapaJcAzatpa0-paJcapaJcAzaH, paJcapaJcAzattama: (tri0) pU0 SaTpaJcAzatpa0-SaTpaJcAzaH, SaTpaJcAzattamaH (tri0), SaTpaJcAzikA (strii0)|| pU0 saptapaJcAzatpa0-saptapaJcAzaH, saptapaJcAzattamaH (tri0)| pU0 aSTapaJcAzatya0-aSTapaJcAzattamaH, aSTapaJcAzaH, aSTApaJcAzaH, aSTApaJcAzattama: (tri0)| pU0 UnaSaSTipa0--UnaSaSTaH, UnaSaSTitamaH, ekonaSaSTiH, ekonaSaSTitamaH (tri0) pU0 SaSTipa0--SaSTaH, SaSTitamaH (tri0)| pU0 ekaSaSTipa0-ekaSaSThaH, ekaSaSTitamaH, (tri0)| pU0 dviSaSTiparyAyAH-dvASaSTaH, dvApaSTitamaH, dviSaSTaH dviSaSTitamaH (tri0)| pU0 triSaSTipa0-trayaH SaSTaH, trayaH SaSTitamaH, triSaSTaH, triSaSTitamaH (tri0)| pU0 catuHSaSTipa0-catuHSaSTaH, catuHSaSTitamaH (tri0)| pU paJcaSaSTipa0-paJcaSaSTaH, paJcaSaSTitamaH, (tri0)| pU0 SaTSaSTipa0-SaTSaSTaH, SaTSaSTitamaH, (tri0)| pU0 saptaSaSTipa0-saptaSaSTaH, saptaSaSTitamaH, (tri0)| pU0 aSTaSaSTipa0-aSTaSaSTaH, aSTaSaSTitamaH, aSTASaSTaH, aSTASaSTitamaH (tri0)| pU0 Unasaptatipa0-Unasaptata: UnasaptatitamaH, ekonasaptaH, ekonasaptatitamaH (tri0)| pU0 saptatipa0-saptata:, saptatitamaH (tri0)| pU0 ekasaptatipa0-ekasaptataH, ekasaptatitamaH (tri0)| pU0dvisaptatipa0-dvAsaptataH, dvAsaptatitamaH, dvisaptataH, dvisaptatitamaH (tri0)| pU0 trisaptatipa0-trayaHsaptataH, trayaHsaptatitamaH, trisaptataH, trisaptatitamaH (tri0)| pU0 catuHsaptatipa0-catuHsaptata:, catuHsaptatitamaH (tri0)| pU0 paJcasaptatipa0-paJcasaptataH, paJcasaptatitamaH (tri0)| pU0 SaTsaptatipa0-SaTsaptataH, SaTsaptatitamaH (tri0)| pU0 saptasaptatipa0-saptasaptataH, saptasaptatitamaH (tri0)| pU0 aSTasaptatipa0-aSTasaptataH, aSTasaptatitamaH, aSTAsaptata:, aSTAsaptatitamaH (tri0)| 7 jyo.vi.zabdakoSa For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 jyotirvijJAnazabdakoSaH pU0 UnAzItipa0 --UnAzIta:, UnAzItitamaH, ekonAzIta: ekonAzItitamaH (tri0)| pU0 azItipa0 --azItaH, azItitamaH (tri0)| pU0 ekAzItipa0 --ekAzItaH, ekAzItitamaH (tri0)| pU0 vyazItipa0-dvayazItaH, vyazItitamaH (tri0)| pU0 tryazItipa0 -tryazIta:, tryazItitamaH (tri0)| pU0 caturazItipa0-caturazItaH, caturazItitamaH (tri0)| pU0paJcAzItipa0-paJcAzIta:, paJcAzItitamaH (tri0)| pU0 SaDazItipa0-SaDazItiH, SaDazItitamaH (tri0)| pU0 saptAzItipa0-saptAzItiH, saptAzItitamaH (tri0)| pU0 aSTAzItipa0-aSTAzItiH, aSTAzItitamaH (tri0)| pU0 Unanavatipa0-UnanavataH, UnanavatitamaH, ekonanavataH, ekonanavatitamaH (tri0)| pU0 navatipa0-navataH, navatitamaH (tri0)| pU0 ekanavatipa0-ekanavataH, ekanavatitamaH (tri0)| pU0dvinavatipa0-dvAnavataH, dvAnavatitamaH, dvinavatiH, dvinavatitamaH (tri0)| pU0 trinavatipa0 -trayonavata:, trayonavatitamaH, trinavatiH trinavatitamaH (tri0)| pU0 caturNavatipa0-caturNavataH, caturNavatitamaH (tri0)| pU0 paJcanavatipa0-paJcanavataH, paJcanavatitamaH (tri0)| pU0 SaNNavatipa0-SaNNavataH, SaNNavatitamaH (tri0)| pU0 saptanavatipa0-saptanavataH, saptanavatitamaH (tri0)| pU0 aSTanavatipa0-aSTanavata:, aSTanavatitamaH, aSTAnavataH, aSTAnavatitamaH (tri0)| pU0 navanavatipa0-UnazatatamaH ekonazatatamaH, navanavataH, navanavatitamaH (tri0)| pU0 zatapa0-zatatamaH (tri0)| zatasya puurnne| prakArArthavAcakasaMkhyAzabdAH-dvidhA, dvedhA, dvaidhA, caite'vyyaaH| dvaividhyam (na0), (dviprkaarm)| vidhA, tredhA, traidhA, caite'vyyaaH| traividhyam (na0) (triprkaarm)| caturdhA (a0) (catuH prkaarm)| paJcadhA (a0) (pnycprkaarm)| SaTdhA, SoDhA ubhAvavyayau (ssttprkaarm)| saptadhA (a0) (saptaprakAram), aSTadhA (a0) (aSTaprakAram), navadhA (a0) navaprakAram (evamagre uuhniiyaaH)| saMkhyAvAcazabdAnAM kvacidvizeSarUpANi-saptAha: (puM0) (saptadivasA:) (saptadinAtmaka: kaal:)| navAhaH (puM0) (navadivasA:) (navadinAtmaka: kaal:)| ekadvau (tri0) (eko vA dvau vaa)| dvitrA: ((tri0)| (dvau vA trayo vA) parimANaM yeSAM teSu bhuvcnaanto'ym| tricaturA: (tri0)| (trayo vA catvAro vaa)| tripazcA: (tri0) trayo vA paJca vaa)| For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNanAAdisargaH catuHpaJcA: (tri0) (catvAro vA paJca vaa)| paJcaSA: (tri0) (paJca vA SaDvA) parimANaM yeSAM teSu bahuvacanAnto'yam (pA~ca yA chaH iti bhaassaa)|| SaTsaptAH (tri0) (SaTvA sapta vaa)| saptASTA: (tri0) (sapta vA aSTa vaa)| evmgre| dvikRtva: (a.0) (dvivaarm)|| trikRtava: (a0) (trivaarm)| catu:kRtvaH (a0) (caturvAram), evmgre'pi|| __'sarvaparyAyA:-akhaNDaH, akhilaH, anUna:, anUnakaH, anyUnaH, azeSaH, kRtsna:, ni:zeSaH, nikhilaH, nyakSa:, pUrNaH, vizvaH, sakala:, samaH, samagraH, samastaH, sarvazcaite vAcya(tri0) linggaa:syuH|| ____ 2 pAdonapa0 -tryaMghyUnaH, caraNona:, tricaraNa:, tripada: tripAda:, tryaMghriH, padonaH, pAdona:, vicaraNaH, vipadaH, vipAdaH, vyaMghrizcaite triliGgAH syuH| ardhapa0-ardha: (tri0), khaNDa: (puM0na0), khaNDalam (na0), dalam (na0) nema: (puM0), bhittam (na0), zakalam (puM0na0), zalkam (n0)| 'dalitapa0-ardhitaH, khaNDitaH, dalitazcaite trilinggaaH| 'sArddhapa0.-sakhaNDaH, sakhaNDalam, sadalam, sanemaH, sabhittam, sazakalam, saarddhm| 'sAdvapa0-sacaraNaH, sapadaH, sapAdaH, saaNghriH| caturthAMzapa0-aMghriH, ardhArthaH, caturthabhAgaH, caturthAzaH, caraNaH, turIya: turIyakaH, padaH, paadH| 'aMzapa0-aMza:, bhAgaH, vaNTaH, vnnttkH| saMkhyAnAmnAM viSaye vizeSasUcanA vividhagrantheSu guNAH, agnayazca tryH| smudraashctvaarH| vAyavaH pnyc| kAlAH, rasAzca sstt| dvIpA: spt| vizvedevA ekaadsh| bhuvanAni cturdsh|| kalAH, nRpAzca ssoddsh| meghA: sptdsh| dhAnyAni assttaadsh| zeSasaMkhyA: smaanaaH| aGkanyAsavAcakazabdAH-aGkanivezanam, aGkanyAsaH, angksthaapnm| aGkanyAsavidhipa0-aGkanyAsakramaH, aGkanyAsaniyama:, angknyaasvidhiH| atra gaNitavidAM sampradAyAgataparibhASAaGkAnAM vAmato gtiH|, iti| aGkAnAM sthApanaM savya--(vAma) krameNa krtvymityrthH| atrodAharaNaM pradarzayatiAkAzapakSakSitisammitA: samA: pUrNAyuruktaM manujasya hstinH| itigraM0 kA01 AkAza: zUnyam, pakSau dvau, kSiti: ekA, caiteSAmaGkAnAM savya-(vAma) krameNa sthApanamityam -120arthAd vizatyuttarazataM samAnAM manujasya narasya hastinazca pUrNAyu: paramAyuruktaM kthitm| evaM sarvatra bodhym| 1. saba, saaraa| 2. tIna pAda, (pauna, pauNA), 3. AdhA, dopaad| 4. AdhA kiyA huaa| 5. ardhayukta (Dyor3hA) eka 6. caturthAMza yukta (savaiyA) eka 7. cauthA bhAga (pauvaa)| 8. bA~Ta (hissaa)| For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH __ 'saMGkalanavAcakazabdAH-saMyogaH, saMgUDhaH, melaH, yogazcaite puNsi| yuti:striyaam| aikyam, milanam, militam, melanam, melitam, yojanam, yojitam, saMyojanam, saMyojitam, saGkalanam, saGkalitaM caite klIbe, anvitaH, ADhya:, upAhitaH, prayuktaH, prayutaH, prayojya:, yuktaH, yuk, yujya:, yutaH, yojya:, saMyuktaH, saMyuk, saMyuta:, saMyojya:, samanvitaH, samADhyaH, sameta:, sahitazcaite trissu| yogaphalapa0-yogaphalam (na0), saGkalita:, (tri0) saGkalanaprakAramAha bhAskara:kArya: kramAdutkramato'thavAGkayogo yathAsthAnakamantaraM vaa|' iti lii.v.| vyavakalanavAcakazabdAH-viyoga: (pu0), viyuti: (strI0), parizodhanam, parizodhitam, varjanam, varjitam, viyojanam, viyojitam, vivarjanam, vivarjitam, vizleSitam, vizleSyam, vyavakalanam, vyavakalitam, saMzodhanam, saMzodhitam caite kliibe| apAsyaH, UnaH, Unita:, nyUnaH, patitaH, parizodhitaH, parizodhyaH, rahitaH, viyuktaH, viyuk, viyutaH, viyojya:, virahita:, vivaryaH, vizodhitaH, vizodhyaH, vihIna:, zuddhaH, zodhita:, zodhyaH, saMvihInaH, saMzuddhaH, saMzodhya-zcaite trissu| "viyogaphalapa0-viyogaphalam (na0), vyakalita: (tri0)| atra vyavakalanaprakAramAha bhAskara:kAryaH kramAdutkramato'thavAGkayogo yathAsthAnakamantaraM vaa|' iti lii0v0| "guNanavAcakazabdAH-ghAta: vadhazcaitau puNsi| nighnI, vinighnI, hatizcaite striyaam| guNanam, tADanam, tADitam, nihananam, piNDanam, vivarddhanam, saMguNanam, santADanam, saMvarddhanam, hananaM caite kliibe| abhihataH, abhyastaH, AhataH, upAhataH, kSuNNaH, guNaH, guNita:, guNyaH, nihataH, piNDita:, pUrita:, praNighnaH, viguNita:, vinighnaH, vinihataH, vivarddhitaH, saMvarddhita:, saMguNitaH, saMtADita:, sutADitaH, sampiNDita: hatazcaite trissu| 'guNanaphalapa0-guNanaphalam (na.), guNita: (tri)| atra guNanaprakAramAha bhAskara:guNyAntyamakaM guNakena hanyAdutsAritenaiva punazca rAzim iti lI. v.| "bhajanavAcakazabdAH-bhAgaH, vibhAga-zcaitau puNsi| bhajanam, vibhAjanam, haraNaM caite kliibe| apanItaH, apahataH, uddhRtaH, paribhAjita:, parihat, parihataH, bhaktaH, bhAjitam, vibhaktaH, vibhAjita:, vibhAjya: vihat, vihataH, saMvihataH, samuddhRtaH, hAryya:, hat, hatazcaite trissu| bhajanaphalapa0-bhajanaphalam (na0), vibhAjita: (tri)| 1. jor3anA 2. jor3a, jor3akiyA huA, 3. ghaTAnA 4. antara, ghaTAyA huA 5. guNanA 6. guNitasaMkhyA, guNA huaa| 7. bhAga denA 8. milA, milA huaa| For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNanAdisargaH iha bhajanaprakAramAha bhAskara:bhAjyAdharaH zuddhyati yadguNaH syAdantyAtphalaM tatkhalu bhaaghaare|' iti lI. v.| labdhivAcakazabdAH-lAbha: (puN0)| avApti:, prApti:, labdhiH, samavAptizcaite striyaam| avAptam, prApaNam, phamam, bhajanaphalam, bhAgaphalam, labhanam, caite kliibe| AptaH, prApta:, labdhazcaite trissu| kvacidbhajanavAcakazabdAH--avApta:, AptaH, Apti:, phalam, labdham, labdhizcetyAdaya: zabdAH kvacidbhajanArthe'pi pryujynte| udAharaNAnIha amrphlaadhimaasyuktmiti| 'abdhissddngklbdhairuunaahairiti| 'kvibhAbjairavAptAMzayoga iti ca grhlaaghve| zeSavAcakazabdAH-avaziSTaH, avazeSaH, avazeSitaH, ucchiSTaH, urvaritaH, pariziSTaH, parizeSaH, parizeSita:, zeSa: zeSitazcaite trissu| ete kvacid bhajanArthamapi pryujynte| niHzeSaparyAyAH-ni:zeSaH, niravaziSTam, niravazeSaH, niravazeSitazcaite trissu| taSTavAcakazabdAH-kRzaH, kRzAravyakaH, kSayitaH, takSyam, tanu, tanUkRtam, taSTaH, tvaSTaH, sUkSmakRtazcaite trissu| sUkSmIkaraNam (n0)| antaravAcakazabdAH---antaram (na0), antaritaH (tri0), chidram, randhram, vilam, vivaram caite kliibe| * yojyAdInAM nAmAni-1. yojyaH, (2) yojakaH, (3) viyojya: (zodhyaH), (4) viyojakaH (zodhakaH), (5) guNyaH, (6) guNakaH, (7) bhAjyaH, (8) bhAjakazcaite puNllinggaaH| ___* saGkalanIyavAcakazabdAH-pariyojanIyaH, pariyojitavyaH, pariyojyaH, prayojanIya:, prayojitavyaH, prayojya:, yojanIyaH, yojitavyaH, yojya:, saGkalanIyaH, saGkalitavyaH, saGkalya:, saMyojanIyaH, saMyojitavyaH, saMyojyazcaite trissu| * viyojanIyavAcakazabdAH---patanIyaH, patitavyaH, pAtyaH, parizodhanIyaH, parizodhitavyaH, parizodhyaH, viyojanIyaH, viyojitavya:, viyojya:, vizodhanIyaH, vizodhitavyaH, vizodhyaH, vyavakalanIyaH, vyavakalitavyaH, vyavakalyaH, zodhanIyaH, zodhitavyaH, zodhyaH, saMzodhanIyaH, saMzodhitavyaH, saMzodhyazcaite trissu| __ * 1. vaha aMka jisameM koI aMka jor3A jAya 2. vaha aMka jo kisI aMka meM jor3A jAya 3. vaha aMka jisameM se koI aMka ghaTAyA jaay| 4. vaha aMka jo kisI aMka meM ghaTAyA jAya 5. vaha aMka jo kisI anya aMka se guNA kiyA jAya 6. vaha aMka jisase koI aMka guNA kiyA jAya 7. vaha aMka jisameM kisI aMka se bhAga diyA jAya 8. vaha aMka jisase kisI aMka meM bhAga diyA jaay| 1. jor3ane yogya aMka 2. ghaTAne yogya aNk| For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 92 www.kobatirth.org jyotirvijJAnazabdakoSaH ? antaritavAcakazabdAH'-antaritaH, parizodhitaH, vizodhitaH, zodhita:, saMzodhizcaite trissu| guNanIyavAcakazabdAH 2 - guNanIyaH, guNitavyaH, guNyaH, tADanIyaH, tADitavyaH, tADyaH, saMguNanIya:, saMguNitavyaH, saMguNyaH, saMtADanIyaH, saMtADitavyaH, saMtADyaH, hananIyaH, hantavyaH, hayazcaite trissu| bhajanIyavAcakazabdAH 3 - paribhajanIyaH, paribhajitavyaH, paribhajyaH, paribhAjanIya, paribhAjitavyaH, paribhAjya:, pariharaNIyaH, parihartavyaH, parihArya:, bhajanIya:, bhajitavya:, bhajyaH, bhAjanIyaH bhAjitavyaH, bhAjya:, vibhajanIya:, vibhajitavya:, vibhajyaH, vibhAjanIyaH, vibhAjitavyaH, vibhAjya:, haraNIya:, hartavya:, hAryazcaite (trissu)| utsRSTa' (parityakta) vAcakazabdA: - ujjhitaH, utsRSTaH, kRtatyAgaH, tyaktaH, dhUtaH, parityaktaH, parivarjitaH, projjhita:, muktaH, varjitaH, vidhutaH, vidhUtaH vivarjitaH, vihInaH, samujjhita:, hInazcaite triSu / tyAgapa 0 5 - choraNam (na0), tyajanam (na0), tyAga: (pu0 ), parityajanam (na0), parityAga: (pu0), parivarjanam (na0), varjanam (na0 ), vivarjanam (na0 ) / Acharya Shri Kailassagarsuri Gyanmandir tyAjya' paryAyAH - apaneyaH, tyaktavyaH, tyajanIyaH, tyAgayogyaH, tyAgArhaH, tyAjyaH, parivarjanIyaH, parivarjitavyaH, parivarjya:, varjanIyaH, varjitavyaH, varjya:, vivarjanIya:, vivarjitavya:, vivarjya:, hAtavya:, hAtuMyogyaH, heyazcaite triSu / pRthakpa 0 7 - pRthak (a0), pRthak sthApitam, (tri0), anaSTam ( tri0), avinaSTam (tri0) || dviSThapa 0 ' - dviSTha: (tri0), sthAnadvaye sthApitam / triSThapa 0 ' -- triSTha:, (tri0), sthAnatraye sthApitam / 0 AvRttipa - AvRttiH (tri0), guNa: (puM0), yathA SaDguNaH / prApta 1pa0 -Apta:, AsAditaH, prAptaH, bhAvitaH, bhUtaH, labdhaH, vinazcaite triSu // prAptavya2pa0 - prApaNIyaH, prAptavyaH, prApya:, labdhavyaH, labhanIyaH, labhyazcaite trissu| parigaNyAvyayaparyAyAH 13 gaNayitvA, parigaNayya, saGgaNyya, parigaNya, saGgaNya, caite'vyayAH / saMyojyAvyayavAcakazabdAH 14 - ekIkRtya, niyojya, militvA, melayitvA, saMyojya, sametya, sammilya, sammelya, caite'vyayAH / 1. ghaTAyA huA, 3. vibhAga karane yogya, bA~Tane yogya 5. chor3anA 7. alaga rakhanA, alaga rakhA huA 9. tIna sthAna meM rakhA huA 11. pAyA yA milA huA 13. ginakara 2. guNana, guNA karane yogya 4. chor3A chor3A huA 6. chor3ane yogya 8. do sthAna meM rakhA huA 10. gunA, chaH gunA 12. milane yogy| 14. jor3akara For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNanAdisargaH viyojyAvyayavAcakazabdAH'-apanIya, apAsya, parizodhya, zodhayitvA, viyojya, vizodhya, vyavakalya, saMzodhya, caite'vyyaaH| guNayitvA'vyayavAcakazabdA:2-abhihatya, guNayitvA, guNitvA, tADayitvA, nihatya, praNihatya, vinihatya, saMhatya, saGgaNayya, santADya, sampiNDya, hatvA, caite'vyyaaH| hRtvA'vyayavAcakazabdAH- chittvA, parihatya, bhaktvA, bhaktvA, bhAjayitvA, vibhajya, vibhAjya, vihatya, saMvibhajya, saMvibhAjya, saMvihatya, hatvA, caite'vyyaaH| tyaktvA'vyayavAcakazabdA:'-apanIya, apahAya, tyaktvA, parityajya, parihatya, projjhya, varjayitvA, vivarya, vihAya, santyajya, hitvA, caite'vyyaaH| samprApyA'vyayavAcakazabdAH5-adhigamya, prApayya, prApya, samprApya, saMlabhya, caite'vyyaaH| kRtvA'vyayavAcakazabdAH-kArayitvA, kRtvA, vidhAya, sNvidhaay| prAptipa0-Aya: (pu0), lAbha: (puM0), Apti: (strI0), upalabdhi: (strI0), prApti: (strI0), labdhi: (stri0), vitti: (stri0), phalam (n0)| vyayapa0-arthavartanam (na0), arthAtyayaH, arthApagamaH, arthApacayaH, vittApagamaH, vittAtyayaH, vittApacayaH, vyaya-zcaite puNllinggaaH| dhanapa0-akSayam, anRNam, dhanam, svm| RNapa0-adhanam, asvam , RNam, kssym| dhanAdhanaparyAyA:-dhanakSayam, dhanarNam, dhanAdhanam, svrnnm| yogapa0-RNarNayutiH, kSayakSayayutiH, dhanadhanayutiH, dhanAntaram, svarNAntaram, svsvyutiH| taduktaM bIjagaNiteyoge yuti: syAtkSayayoH svayorvA dhanarNayorantarameva yogH| iti| khaNDaguNanapa0-khaNDaguNanam (na0), gunnnvishessH| atrAhabhAskara:guNyayastvadho'dho guNakhaNDatulyastaiH khaNDakai: saMguNito yuto vaa|' iti liilaavtyaam| apavartakapa0 -apavartakaH (tri0)| apavartanapa0-apavartanam (n0)| apavartyanapa010-apavartyaH (tri0)| 1. ghaTA kara, 2. guna kara 3. bhAga dekara, 4. chor3akara 5. pAkara, 6. milanA, lAbha, AmadanI, 7. kharaca, utthaav| 8. vaha saMkhyA jisase anya do yA adhika saMkhyAoM ko bhAga dene para zeSa kucha na rahe 9. bar3I saMkhyAoM ko saMkSepa karanA, lAghava, ulaTaphera, palaTAvA 10. jisa saMkhyA ko dUsarI kisI saMkhyA se bhAga dene para kucha na bace vaha usa saMkhyA kA 'apavartya' kahalAtA hai| For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH taduktaM bhAskaraNa'samena kenApyapavartya hArabhAjyau bhavedvA sati sambhave tu| iti lii0v| apavartitapa01-apavartita: (tri0)| tathA ca bhAskara:'mitho harAbhyAmapavartitAbhyAM yadvA harAMzau sudhiyAtra gunnyau| i0lii0b0| savarNanapa02-savarNanam (n0)| taduktaM bhAskaraNa'lavA lavaghnAzca harA haraghnA bhAgaprabhAgeSu savarNanaM syaat| iti lii0v0| aMzapa03-aMza: (puM0), lava: (puM0), bhAjyAGkaH (puN0)| rAzipa0-rAzi: (puM0), puJja: (puM0), samUhaH (puN0)| harapa05-chid, chedaH (puM0) chedanam (na0), bhAjakaH, vibhAjakaH, hara:, hArazcaite puNsi| samacchedapa06-samacchid, samacchitti: (strI0), samacchedaH (puM0), chedasAmyam (n0)| uktaM ca bhAskaraNaanyonyahArAbhihatau harAMzau rAzyoH smcchedvidhaanmevm| mitho harAbhyAmapavartitAbhyAM yadvA harAMzau sudhiyAtra gunnyau|' iti liilaavtyaam| zambhuhorAprakAze'pi'nighnAvanyonyazca hArairharAMzAvevaM rAzyozchedasAmyaM bhvedvaa| sacchiSyANAM samyagevaM mayAtra bodhaayaittproktmnttrdshaasu|| iti punyjiraajH| vargaparyAyA:-kRti: (strI0), vargaH (pu0), samadvighAta: (puM0), (sadRzadvirAzighAto: vA svaguNo'Gko varga ityrthH)| vargAnayanavidhiM prAha bhAskara:'samadvighAta: kRtirucyate'tha sthApyo'ntyavoM dvigunnaantynighnaaH| svasvoriSTAcca tathApare'GkAstyakvA'ntyamutsArya punazca raashim|| i0lii0v0| vargasaMkhyAyAmupari viSama (1) sama (-) rekhAsthAnaprakAra ukto granthAntare antyaM yAvadihecchAGkAdUrdhva (1) tiryastha (-) rekhyaa| saMjJa: sthAnAGkakAnAM ca viSamAkhyaM samaM krmaat||' iti| yathA nyAsaH-2578 vargamUlaparyAyAH-padma, mUlam, vargamUlaM caite kliibe| vargamUlAnayanaprakAraM prAha bhAskara:'tyaktvA'ntyAdviSamAtkRtaM dviguNayen mUlaM same taddhRte, 1. palaMTI huI yA badalI huI sNkhyaa| 2. aMzoM se aMzoM ko guNanA evaM haroM se haroM ko guNanA use 'savarNana' kahate haiN| 3. bhinna kI lakIra ke Upara kI saMkhyA yA raashi| 4. bhinna kI lakIra ke Upara tathA nIce kI saMkhyA, 5. bhinna kI lakIra ke nIce kI sNkhyaa| 6. bhinna kI lakIra ke nIce kI guNI huI samAna sNkhyaa| For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 95 gaNanAAdisargaH tyaktvA labdhakRtiM tadAdyaviSamAt labdhaM dvinighnaM nyset| paMktayAM paMktihate same'ntyaviSamAt tyaktvA''ptavarga phalaM, paMktyAM tadviguNaM nyasediti muhuHpaMkterdalaM syaatpdm|| iti lii.v.| AryabhaTTIye'pibhAgaM haredavargAnnityaM dviguNena vrgmuulen| vargAdvageM zuddha labdhaM sthAnAntare muulm|| iti A. bh.| ghanaparyAyAH-ghana: (puM0na0), vRndam (tri0)| samatridhAta: (puM0), samatrirAzihati:, voM vargamUlAhato vaa| tadAnayanaprakAraM prAha bhAskara:samatrighAtazca ghana: pradiSTaH sthApyo ghano'ntyasya tto'ntyvrg:| Aditrinighnastata AdivargasyantyAhato'thAdighanazca srve|| sthAnAntaratvena yutA ghana:syAt prakalpya tatkhaNDayugaM tto'ntym| evaM muhurvargadhanaprasiddhAvAdyaGkato vA vidhireSa kaary:|| ghanamUlapa0-ghanamUlam (na0) tadAnayanaprakAraM prAha bhAskaraHAdyaM dhanasthAnamathAghane dve punastathAntyAd ghanato vishodhy| ghanaM pRthaksthaM padamasya kRtyA vighnayAM tadA''dyaM vibhajetphalaM tu|| paktyAM nyasettatkRtimantyanighnIm vighnIM tyjetttprthmaatphlsy| ghanaM tadAdyAd ghanamUlamevaM paGktirbhavedevamata: punshc|| trairAzikaparyAyAH-anupAta: (puM0), anupAtakam (na0), trairAzikam (n0)| trairAzikagaNitavidhimAha bhAskara:'pramANamicchA ca samAnajAtI AdyantayoH sta: phlmnyjaatiH| madhye tadicchAhatamAghahatsyAt icchAphalaM vystvidhirvilome|| (iti lii.v.|) 'pramANam phalam, icchA cetyetat trairaashikm| parAzarahorAyAmapipramANamicchA tulyaM ca sthaapymaadyntyordvyoH| madhye phale'nyajAtI ca saguNedicchayA dvijH|| pramANA saMsphuTaphalaM tdaakhymnupaatkm|' iti anupAtaM puMsyAha varAhaH'nIce'to'rddha hrasati tatazcantarasthe'nupAta:' iti bR0 jaa0| (1) trairAzikam, (2) vyastatrairAzikam, caitau trairAzikasya dvau bhedau syaataam| tallakSaNAdikaM Aha bhAskara:'icchA vRddhau phale yasau hrAse vRddhiH phalasya tu| vyastaM trairAzikaM tatra jJeyaM gnnitkovidaiH||| jIvAnAM vayaso maulye taulye varNasya hemni| bhAgahAre ca rAzInAM vyastaM trairAzikaM bhvet|| (iti lI. v.|) For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH (1) paJcarAzikam, (2) saptarAzikam, (3) nvraashikm| evmgre'pi| iha paJcarAzikAdau karaNasUtramAha bhAskara: paJcasaptanavarAzikAdike anyonyapakSanayanaM phlmicchdaam|| . saMvidhAya bahurAzije vadhe svalparAzivadhabhAjite phlm|| iti lI. v.| gaNitazuddhiparyAyaH-gaNitazuddhi: (strii0)| tatprakAramAha bIjadatta:guNye guNe navahate parizeSaghAte nandairhate bhavati yaH prishessraashiH| ghAtena guNyaguNayornavazeSitena sAmyena tasya nigadedgaNitasya shuddhim|| iti grnthaantre| pATIgaNite'pi'hArAptyA nvshessstdyttenaaddhyshessnvshessH| bhAjyAGko navazeSastulya: syAttadA shuddhH||' iti| / / iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe gaNanAsargaH saptamaH // 7 // atha grahagaNitasargaH-8 grahaparyAyAH-khagaH, khacaraH, grahaH, nabhazcaraH zeSaparyAyAstu grahavarge drssttvyH| grahabhedAH-(1) prakAzakagrahau, (2) tArAgrahAH, (3) tamaH svruupgrho| iti grahANAM trayo bhedaa:syuH| prakAzakagrahanAmanI-sUryaH, cndrH| tArAgrahanAmAni-bhaumaH, budhaH, guruH, zukraH, shniH| tamaH svarUpagrahanAmanI-rAhuH, ketuH| grahagaNitaparyAyAH-ravacaragaNitam, grahagaNitam, dhucrgnnitm| 1. bhArate grahagaNitasya tryobhedaaH| 1. siddhAnta:, 2. taMtram, 3. karaNam, ceti trayobhedAH syuH| siddhAntasyApi trayaH pkssaaH| 1. sUryasiddhAMta:, 2. AryasiddhAnta:, 3. brahmasiddhAMtazceti traya: pkssaaH| iha siddhAMte sRssttyaadito'hrgnnaanynmuktm| taMtre yugaaditstt| karaNe tu zakAditastadAnayanaM jnyeym| sRSTyAdyahargaNabhavagraha udayAntarasaMskAreNa saMskRtaH kAryastadA laGkA (rekhAsthanagara) madhyamAkoMdayakAlikamadhyamagraha: syaat|| taduktaM bhAskaraNa'dazazira: purimadhyamabhAskare kSitijasannidhige sati mdhymH|' iti si0shi0| asmin grahe carasaMskAro deyastadA rekhAkoMdayakAlInamadhyamagrahaH syaat| yadyabhISTo grAmo rekhAyA (bhUmadhyarekhAyAH) bahi:sthitastadA rekhAntarasaMskAraH proktH| sa ca yathAha rekhA svadezAMtarayojanaghnI gtimrhsyaabhrgjairvibhktaaH| labdhaM viliptA: khacare vidheyA: prAcyAmRNaM pazcimato dhanaM tAH, iti krnnkutuuhle| anena saMskAreNa svAbhISTagrAme madhyamAkoMdayakAliko madhyamagraha: syaat| athavA svadezIyamadhyamagrahaH syaat| evaM taMtraso'pi madhyamagrahAnayanaM jnyeymiti| For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 97 grahagaNitasargaH spaSTagrahasAdhanAya vikalAdibhedA:-(1) vikalA, (2) kalA, (3) aMza:, (4)rAzi:, (5)bhagaNArddham, (6) cakram, (7) bhgnnaaNshH| iti vikalAdayaH sptbhedaaH| vikalAparyAyAH-vikalA, vikalikA, viliptA, viliptikA, kalASaSTibhAgekabhAga:, vikalAcihnam (") / kalApa0-kalA, kalikA, liptA, liptikA, SaSTivikalonmitA, aMzaSaSTibhAgaikabhAga:, kalAcihnam () / aMzapa0-aMza:, aMzakaH, bhAgaH, bhAgakaH, lava:, lavakaH, SaSTikalonmitA:, raashitriNshdraagaikbhaagH| aMzacihnam (') / rAzipa0-apamaNDalArkAza, bham, rAzi:, zeSaparyAyA rAziparyAye drssttvyaaH| bhagaNArddhapa0-cakradalam, cakrArddham, bhagaNArddham, bhadalam, bhArddham, bhaSaTkam, rAzidalam, rAziSaTkam, raashyrddhm| bhagaNapa0-cakram, paryayagaNaH, bhagaNaH, bhacakram, bhasaMgha:, rAzigaNaH, rAzicayaH, rAzisamUhaH, ssssttyuttrshttrybhaagaaH| bhagaNAMzapa0-bhagaNalavAH, bhagaNabhAgAH, bhagaNAMzakAH, bhagaNAMzAH, rAzigaNabhAgAH, rAzigaNalavA:, rAzigaNAMzakAH, raashignnaaNshaaH|| bhacakrakalApa0-bhacakrakalA, bhacakrakalikA, bhacakralipta, bhckrliptikaa| vikalAgaNapa0-vikalAgaNaH, viliptAgaNa:, vimaurikgnn:| 'samUhapa0-AkaraH, utkaraH, ogha:, kadambakam, kalApaH, kANDam, kUTam, gaNaH, cakram, cakravAla:, cayaH, jaTA, jAtam, jAlam, jAlakam , nikaraH, nikurambam, nicayaH, nivahaH, paTalam, paTalI, piNDaH, puJjaH, puJjakaH, puJjI, pUgaH, peTakam, prakaraH, pracayaH, maNDalam, rAzi:, rAzI, vAraH, visaraH, vRndam, vyUhaH, vrajaH, vrAtaH, saMhatiH, saMgha:, saMghAta:, saJcayaH, sandohaH, samavAyaH, samudayaH, samudAya:, samUhaH, skandhaH, stomH| varSagaNapa0-abdagaNaH, varSagaNaH, zakagaNaH, zaradgaNaH, sNvtsrgnnH| cakrapa0-gaNaH, cakram, vraja: kativarSAvadhyAtmakaH kaalH| mAsagaNapa0-mAgaNaH, mAsagaNaH, mAzcaya:, mAsacayaH, mAsanicayaH, mAsapiNDa:, mAsavrajaH, mAsasaMgha:, mAsasaJcayaH, maasaughH| avamadinaparyAyAH-avama:, avamatithi:, avamadinam, Unadinam, UnAhaH, kSayAhaH, tithikSayaH, tithipraNAza:, tithyantaspRSTaikadinavAraH, nyUnAhaH, hInaH / ahargaNapa0-ahaHsaMgha:, ahnAMcayaH, ahnAMnicayaH, ahargaNaH, gaNaH, ghasrasaMgha:, ghasrodhaH, 1. ihAsya paryAyA yaugikazabdasiddhyarthaM proktaaH| . 2. karaNArambhakAlInazakavarSeNa rahito'bhISTazakAbdo jAto varSagaNa iti| For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH dinagaNaH, dinacayaH, dinanicayaH, divRndam, dinavrajaH, dinasaMgha:, dinasaJcayaH, dinaugha:, divasagaNaH, divasanikaraH, divasabrajaH, divasatrAta:, divAgaNaH, divAcayaH, divAvrajaH, dhucayaH, dhupiNDaH, dhurAziH, dhuvRndam, dhuvrajaH, dhugaNaH, vAsaranivahaH, vAsaravRndam, vAsarasaJcayaH, vaasroghH| ahargaNabhedau-(1) audayikadinagaNa:, (2) saavyvdingnnH| audayikadinagaNaparyAyAH-audayikadinagaNaH, niravayavadinagaNaH, praat:kaaliindingnnH| sAvayavadinagaNapa0-sAbhISTakAlikadinagaNaH, sAvayavadinagaNaH, sessttkaaliindingnnH| ahargaNajakhagapa0-ahargaNajakhagaH, dinagaNabhavakheTa:, dhugaNodbhavagrahaH, vaasraughbhvkhcrH| kSepaka pa0-kSepaH, kssepkH| ghuvaka pa0-dhruvaH, dhruvkH| cakraghUva pa0-cakraguNitadhruvaH, cakraghnadhruvaH, cakranighnadhruvaH, ckrhtdhruvkH| saMskArapa0-bhAvanA, vAsanA, sNskaarH| saMskArabhedAH-(1) udayAntaram, (2) rekhAntaram, (3) carAntaram, (4) bhujAntaram, (5) bIjAntaram, (6) aakrssnnm| caite SaTsaMskArA: syuH| dezAntarasaMskArabhedau-(1) prAgaparam (rekhAntaram), (2) yAmyottaram (carAntaram), caitau dvau saMskArau syaataam| yojana paryAyAH-krozacatuSTayam, catuSkrozam, catuSkozI, yojnm| bhUpa0-bhUH, bhUmiH, zeSaparyAyAstu bhaumaparyAyeSu drssttvyaaH| paridhipa0-kakSA, paridhiH, maNDalam, vRttam, vRttaakaarpthH| 1,2. karaNagranthe'trAcAryairmadhyamagrahAnayanArthadve saMjJe kalpite 'kSepako' dhruvkshceti| kSepako nAma karaNArambhakAle laGkAmadhyamAkoMdaye yo madhyamagrahaH sa grahasya kssepkH| ekacakradinagaNabhavamadhyamagraha: paramadinagaNabhavamadhyamagraho vA 'dhruvaka' iti jnyeyH| 3. so'bhISTacakreNa guNito jaatshckrnighndhruvkH| svakSepaka:, cakranighnadhruvakaH, 'dinagaNabhavagrahazcaiSAM trayANAM yogasamA ujjayinIrekhAyAM madhyamAkoMdayasamaye madhyamabhaumabudhazukrA bhveyuH| guruzanyoratidUrasthatvAttayorAkarSaNasaMskAro'pi vidheyH|| ravau tu dezAMtarasaMskAra: krtvyH| candravizeSa:-pUrvaparAmRSTagrahagaNavaccandro'pyuktaprakArAnIto laGkAyAM madhyamAkoMdayakAlIno madhyama eva jnyeyH| sa ca rekhAntara-carAntara-bIjo dayAntarabhujAntarANi ebhiH saMskRtaH prAta:kAle audayiko madhyamacandra: syaat| rAhucandroccayorapi bIjasaMskAro deyH| grahalAghave ta cakranighnadhruvaka Rnnmsti| tena tatrApyasvaM kAryam / zeSakriyA praagvjjnyeyaa| 4. yojanajJAnaM mAnavarge drssttvym| For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org grahagaNitasargaH bhUparidhipa' 0 - kuparidhi:, bhUkakSA, bhUparidhi:, bhUbhagola:, bhUmaNDalam, bhUmigolaparidhi:, bhUvRttam, bhUveSTanam, mahImaNDalam, mhiivRttm| bhUvyAsapa0 - kuvistRti:, bhUkarNa, bhUvistRti:, bhUvyAsaH, mahIvyAsaH, medinIvistRtiH / bhUvyAsArddhapa0 - kuvistRtidalam, bhUveSTanArddham, bhuuvyaasaarddhm| rekhApa0 - rekhA, reSA / rekhAyojanapa0 - rekhAcatuSkrozam, rekhAcatuSkrozI, rekhAyojanam / rekhAMzapa 0 - rekhAbhAgAH, rekhAlavA:, rekhAMzakA:, rekhAzAH / , Acharya Shri Kailassagarsuri Gyanmandir bhUmadhyarekhApa0 - kumadhyarekhA, bhUmadhyarekhA, bhUmimadhyarekhA, mahImadhyarekhA, medinImadhyarekhA / rekhA bhUmipa 0 - rekhAku:, rekhAbhUH rekhAbhUmiH, bhUmadhyarekhApuram, bhUmadhyarekhAnagaram, laMkAsumervArmadhyasUtragatadezaH, vArapravRttisthalam / 2 bhUmadhyastharekhApuranAmAni - laMkAra, devakanyA, kAJcI / kallikoTam , maDkeripuram, 4, cikamaGgalUrama', hariharam', vAgalakoTam', mAhiSmatI' ca, 'sahyakulAcalaH, solApuraM ca, 19 asAyipuram, biDa 12 ca 13 bhusAvalam 14ujjayinI, 15koTapuram (koTA), "ToMkam, "jayapuram, "rohitakam, "jAlandaram 20 sthAnezvaram, kurukSetraM ca, 22 himAlayaH, sumeruH / 99 bhUmikakSA, 1. bhUparidhivyAsAvAha bhAskaraH 'prokto yojanasaMkhyayA kuparidhiH saptAGganandAbdhayaH 4967 tadvyAsaH kubhujAGgasAyakabhuvaH 1581 iti si0zi0 / 2. kumadhye vrttte| 3. mallyAladeze smudrtiirsthm| 4. kurgaprAnte (5, 6, 7, 8 ) ghaTaprabhA tIravartimaisUrarAjye krnaattdeshe| (9, 10) (mahArASTradeze ) vidarbhAparaparyAyavahADadezAdapi nikaTa eva vriivrti| godAvaryyAM nAtidUrapradeze / 11, 12 nijAmarAjyamadhye / ime bhaartvrssdkssinnbhaage| (13) khAnadeze, (14) mAlavaprAnte / madhyabhAge / 15, 16, 17 rAjaputAnArAjye (18, 18, 20, 21) paJcanada (paMjAba) praante| (22, 23) ime bhAratavarSotaradigbhAge / iha tu siddhAntazekhare vizeSa: laGkA kumArI nagarI ca kAJcI pAnATamadrizca sita: SaDAsyaH / zrIvatsagulmaM ca purI tatazca mAhiSmatI cojjayinI prasiddhA / / syAdAzramo'smAnnagaraM suramyaM tataH puraM pttttshivaabhidhaanm| zrIgargarATaM ca sarohitArkSasthAnezvaraM zItagiriH sumeruH / / itIva yAmyottaragAM dharAyA rekhAmimAM golavido vadanti / anyAni rekhAsthitibhAni loke jJeyAni tajjJaiH puTabhedanAni / / iti / For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 100 www.kobatirth.org jyotirvijJAnazabdakoSaH laGkAparyAyAH - dazaziraH purI, rakSasAMpurI, rAkSasAlayaH, rAvaNarAjadhAnI, laMkA / devakanyApa0 - kanyA, kanyAkumArI, kumArI, devakanyA, devasutApurI / kAJcIbhedau - (1) zivakAJcI, (2) vissnnukaanycii| mAhiSmatIparyAyAH - caidyapurI, mAhiSmatI, zizupAlanagarI / sahyakulAcalapa 0 - sahyakulaparvata:, sahyakulAcalaH, sahyakulAdriH / ujjayinIpa 0 - avantikA, avantI, ujjayanI, ujjayinI, vishaalaa| kurukSetrapa0 - kurukSetram | himAlaya: pa0 - pArvatIguruH, zItagiriH, himAcala:, himAdriH, himAlayaH / merupa 0 - devauka:, meruH, sumeruH, surAlayaH / zeSaM tu devavarge / madhyamagrahapa 0- -aspaSTagrahaH, asphuTakhagaH madhyanabhazcaraH, madhyamagrahaH, madhyamadyucaraH / madhyamagrahabhedAH--(1) tAtkAlikamadhyamagrahaH, (2) svapuraudayikamadhyamagrahaH, (3) laMkAmadhyamArkodayakAlikamadhyamagrahaH / gatiparyAyAH - itiH, gatiH java:, bhuktiH / madhyamagatipa 0 ' - madhyagatiH, madhyabhuktiH, madhyamagatiH, madhyamajava:, madhyamabhuktiH, madhyametiH / Acharya Shri Kailassagarsuri Gyanmandir grahatanupa 0 2 - grahatanuH, grahadehaH, grahavapuH, grahazarIram / tAtkAlikamadhyamagrahapa 0 - iSTakAlInamadhyamagrahaH, tAtkAlikamadhyamagrahaH, sAvayavadinagaNabhavamadhyamagrahaH / svapuraudayikamadhyamagrahapa 0 - audayikamadhyamagrahaH, prAtaH kAlInamadhyamagrahaH, svapuraudayikamadhyamagrahaH / laGkAmadhyamArkodayakAlikamadhyamagrahapa 0 - rekhAsthanagaramadhyamArkodayakAlInamadhyamagrahaH, laGkAmadhyamArkodayakAlikamadhyamagrahaH / (1) ravyAdInAM madhyamagatayaH kalAdikAH / sU0 caM0 maM0 bu0 gu0 zu0 za0 59 790 31 59 5 59 2 8 35 26 8 8 grahalAghavIyabudhakendragatiH 186 / 24, zukrakendragati: 37/0 ketakIyabudhakendragatiH 245 / 32, zukrakendragati: 96/8 0 0 rA0 caM0 2 3 11 41 For Private and Personal Use Only u0 grahAH 6 kalA: vikalA: (2) mahAbhAskarIye - grahatanusAdhanaM yathA- SaSTyuttarazatatrayanighno varSagaNo grahatanuH (dehaH) syAt / tena sametA vihagA dhruvakA uktA: / Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 101 grahagaNitasargaH mandaparyAyAH-mandam, mRduH| zIghrapa0-aram, avilambitam, Azu, kSipram, caJcalam, capalam, calam, tUrNam, tvaritam, drutam, laghu, zIdhram, stvrm| zIghravAcakAvyayazabdAH-aJjasA, aram, ahrAya, Azu, jhaTiti, drAk, maMkSu, sapadi, saak| vegaparyAyAH-java:, taraH (as) (na0), prasaraH, raya:, raMha: (as) (na0), vAja:, vegaH, sydH| uccaparyAyAH-uccam, ucchritam, udagram, uddharam, unnatam, tuGgam, praaNshu| kendram =- kendram, grahoccAntaram, vRttmdhym| taduktam :vRttasya madhyaM kila kendramuktaM kendraM grhoccaantrmucyte'tH| yato'ntare tAvati tuGgadezAnnIcoccavRttasya sadaiva kendrm||, iti siddhaantshiromnnau| kendrAMzapa-kendrabhAga: kendralava:, kendrAMza:, kendraaNshkH| kendrabhedau-(1) mandakendram, (2) zIghrakendram, caitau kendrasya dvau bhedau syaataam| kendrAnyabhedAH-(1) AkarSaNakendram, (2) cyutikendram, (3) tithikendram, caite kendrasyAnye bhedAH syuH| mandakendraparyAyau-mandakendram, mRdukendrm| zIghrakendra paryAyAH-Azukendram, grahonacaloccam, caJcalakendram, calakendram, tUrNakendram, drutakendram, drAkkendram, dvAkkendrakam, shiighrkendrm| uccabhedau-(1) mandoccam (2) zIghroccam, caito dvau uccabhedau syaataam| mandoccaparyAyAH-mandatuGgam, mandoccam, mRdutuGgam, mRduuccm| (1) grahoccAntaram, golamadhyasthAnam, vRttamadhyam, vRttakSetramadhyasthalaM vaa| (2) siddhAMtaziromaNau ketakIgrahaNite ca mandocconagraho mandakendraM bhvti| sUryasiddhAMte grahalAghave ca grahonamandoccaM mandakendraM bhvti| (3) ketakIgrahagaNite mandasphuTAkoMnamandaspaSTagraha: zIghrakendraM bhvti| sUryasiddhAMte siddhAMtaziromaNau ca grahonazIghroccaM zIghrakendraM bhvti| grahalAghave tu madhyamabhaumArkIjyavihInamadhyamArkasteSAM zIghrakendraM bhvti| (4) ketakIyagrahagaNite grahANAM rAzyAdayo mndoccaaH| gra0 raviH bhaumaH budhaH guraH zukra: zani: rA0 2 47 59 8 aM0 18 11 23 2017 8 ka0 41 41 26 13 40 27 vi0 0 0 0 0 (zeSa pRSTha 102 para dekheM) ga. For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 jyotirvijJAnazabdakoSaH zIghroccapa0-AzutuGgam, AzUccam, calatuGgam, caloccam, drAktuGgam, drAguccam, zIghratuGgam, shiighroccm| padapa0-padam, sthAnam, raashitryaatmkm| padabhedau-(1) viSamapAdam, samapadam, caitau dvau padabhedau syaataam| viSamapadavAcakazabdAH-ayuka (j), ayugmam, asamam, asamAnam, ojaH, viSamam, vissmsNkhyaa| taduktam'ojenaujaH samaH pAde' iti bharatAdayaH, iti za0rci0 1/442 / samapadavAcakazabdAH-anoja:, naujaH, yuk (j), yugmam, smaanm| tribhaparyAyAH-tribham, bhatrayam bhatrayasamudAyaH, rAzivayam, raashivysmudaayH| bhujapa0-doH (s) (puM0na0), praviSTaH, bAhuH (puM0 strI0), bhujaH (puM0 strI0) vAhA (strii0)| bhujabhedAH-(1) tribhAlyakendram, (2) tribhAdhikaSaDbhoMnakendrama, (3) SaDbhAdhikaSaDbhonakendram, (4) navabhAdhikabhacakracyutakendram cetyete bhujasya catvAro bhedA: syuH|| bhujAMzaparyAyAH-bhujabhAgaH, bhujalava:, bhujAMzaH, bhujaaNshkH| svabhA = karNaH, zrutiH, shrvnnm| karNapa0-dhvanigrahaH, paijUSaH (puM0na0), mahAnAdaH, vacograhaH, zabdagrahaH, zabdAdhiSThAnam, zravaNam, zravaH (s) (na0), zruti: (strI0), zrotram (puM0 n0)| karNabhedau-(1) mandakarNaH, (2) zIghrakarNazcaitau dvau karNasya bhedau syaataam| (pRSTha 101 kA zeSAMza) budhshukryostu| madhyamAdhikAroktavidhinA tayoH zIghrakendre saadhniiye| bhaumArkIjyAnAM madhyamaravireva zIghroccam syaat| jJasitayostu pUrvAgate zIghrakendre madhyamaraviNA sahite tayoH zIghrocce syaataam| 'taduktam'-madhyamArkasahitaM calakendraM syAdvadhasya' sitasya ca cloccm| medinItanayajIvazanInAM madhyamArka uditaM tu cloccm||' iti grnthaaNtre| (5) grahalAghavIyagrahagaNite grahANAM mndoccraashyH| gra0 raviH bhaumaH budhaH guruH zukra: zani: aM0 18 0 0 0 0 0 (1) ayugme pade yAtaM bhuja: syaat| yugme tu eSyaM bhujaH syaat| grahalAghave tu kathitam-dostribhonaM tribhordhva vizeSyaM rasaizcakrato'GkAdhikaM syaaditi| For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahagaNitasargaH 103 'mandakarNapa0-mandakarNaH, mandazrutiH, mRdukarNaH, mRduzrutiH, mRduzravaH (as) (n0)| madhyamamandakarNapa0-madhyamamandakarNa: mdhymmRdkrnnH|| spaSTamandakarNapa0-spaSTamandakarNaH, spaSTamRdukarNaH, sphuTamandakarNaH, sphuttmRdukrnnH| 'zIghrakarNapa0-AzukarNaH, calakarNaH, drAkkarNaH, drAkzruti:, shiighrkrnnH| spaSTazIghrakarNapa0-spaSTacalakarNaH, spaSTadrAkkarNaH, spaSTazIghrakarNaH, spaSTAzukarNaH, sphuTacalakarNaH, sphuTadrAkzrutiH, sphuTazIghrakarNaH, sphuttaashukrnnH| karNAnyabhedAH-(1) akSakarNaH (palakarNaH), (2) abhimatakarNaH (iSTakarNaH), (3) uvRttakarNaH, (4) unmaNDalakarNaH, (5) kalAkarNa: (liptAzrutiH) (6) chAyAkarNa: (bhAkarNaH), (7) dhudalakarNaH (madhyAhnakarNaH), (8) madhyakarNaH, (9) yojanakarNaH, (10) viSuvatkarNaH, (11) samakarNaH, (12) samamaNDalakarNa: (samavRttakarNaH) caite karNasyAnye bhedAH syuH| paridhibhedau-(1) mandaparidhiH, (2) zIghraparidhizcaitau dvau paridhibhedau stH| vibhAparyAyAH-koTiH, koTI, vibhaa| koTipa0 --koTiH, koTI, bAhuhInatribham, bhujontribhm| taduktamdiksUtrasampAtagatasya shNkoshchaayaagrpuurvaaprsuutrmdhym| dordo: prabhAvargaviyogamUlaM 'koTi'narAMtyAgaparA tata: syaat|| iti siddhaantshiromnnau| koTyaMzapa0-koTibhAgaH, koTilayaH, koTyaMzaH, kottyNshkH| ravimandakarNapa0 -ravimandakarNaH, ravimRduzravaH, rvimRdushrutiH| candramandakarNapa05-candramandakarNaH, candramRduzravaH, cndrmRdushrutiH| jyAparyAyAH-gavyA, guNaH, guNA, jIvA, jyakA, jyA, druNA, dhanurguNaH, pataJcikA, pataJjikA, pratikAya:, pratyaJcA, bANAsanam,mAravam, maurvikA, maurvI, vyadhaH, ziJjA, ziJjinI, ziLyA, siJjA, sinyjinii| jyAddhapa0-jIvAkhaNDam, jIvAdalam, jIvArddham, jyAkhaNDam, jyAdalam, jyArddham, jyAzakalam maurviidlm| (1) grahasUryayorantaraM mndkrnnH| (2) bhUmigrahayoraMtaraM shiighrkrnnH| athavAbhUmimadhyAd grahAvadhiryadantaraM sa eva zIghrakoM jnyeyH| (3) rAzicakratRtIyAMza: kottiH| athavAvimaNDalApamaNDalAntaraM koTi: sA vikSepatulyA bhvti| (4) pRthivIsUryayoraMtaram 'suurymndkrnnH'| (5) bhUmIndvoraMtaraM cNdrmndkrnnH| 8 jyo.vi.zabdakoSa For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 jyotirvijJAnazabdakoSaH ___ jyAbhedAH-(1) akSajyA, (2) agrajyA, (3) arddhajyA, (4) iSTatrijyA:, (5) utkramajyA, (6) kuguNA, (kujIvA, kujyA, kSitijyA) (7) koTiguNA, (koTijIvA, koTijyA, lambajyA), (8) kramajyA, (9) krAntijyA (apamajyA), (10) carajyA (caradalajyA), (11) jinAMzajIvA, (12) triguNA (trijIvA, trijyA, tribhajyA), (13) digjyA, (14) dRgjyA, (15) dhujIvA (dhujyA', ghumaurvI), (16) natajyA, (17) paramakrAntijyA (paramApamajyA), (18) bhujajyA (doA, bAhujyA), (19) lambajyA caite jyAyA bhedAH syuH| dhanuH paryAyAH- astram, AyudhAgryam, AsaH, iSvAsaH, kANDam, kArmukam, kodaNDama, guNI, cApaH, tArakam, tRNatA, triNatA, druNam, dhanu (na0), dhanuH (puM0 strI0), dhanuH (us) (astrI), dhanU: (strI0) dhanvam, dhanva (an), zarAropa:, zarAvApaH, zarAsanam, zeSa:, sarAsanam, sthaavrm| karaNagrantheSvaGkabhedau-(1) mandAMkaH, (2) calAMkazcaitAvaMkAnAM dvau bhedau stH| mandAGkaparyAyAH-mandAMkaH, mAndaH, mRdvNkH| zIghrAGkapa03-caJcalAMkaH, calaH, calAMkaH, zaighraH, shiighraaNkH| mandaphalapa0-mandaphalam, mandasaMjJaphalam, mAndam, mRduphalam, mRdusjnyphlm| zIghraphalapa0-Azuphalam, caJcalaphalam, calaphalam, drAkphalam, zIghraphalam, shaighym| spaSTaparyAyau-spaSTam, sphuttm|| mandaspaSTaravipa0-mandaspaSTaraviH, mandaspaSTArkaH, mRdusphuTaraviH, mRdusphuttaarkH| taduktam'mRdusajJaphalena madhyamastaraNi: saMskaraNIya uktvt| sphuTatAmupayAti madhyamastaraNirmandaphalena kevlm|| iti ketkiigrhnngnnite| (1) dhujyAnAma kraaNtikottijyaa| (2) lambajyA nAma aksskottijyaa| iti jyotirvidAM paribhASA suprsiddhaa| (3) bhaumAdInAM prathamadvitIyazIghraphalayoH sAdhane yadA gatAGkasyApekSayA bhogyAGko'dhikastadA tadaMtara cyH| yadA gatAGkasyApekSayA bhogyAGko'lpastadA tadaMtaraM kssyH| cayakSayAbhyAmantarAbhyAM zeSAMzAdikaM guNitaM paJcadazavibhaktaM tadA yatphalaM labhyate tadA caye'ntare tadbhogyAMke yojyaM kSaye'ntare tu bhogyAMke viyojyaM tato dazabhaktamaMzAdikaM zIghraphalaM syaat| prathamazIghrakalArddha dvitIyazIghraphalam sarvaM madhyamagrahe meSAdau zIghrakendre tad dhanaM tulAdau tu RNaM kaarym| For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahagaNitasargaH 105 mandaspaSTagrahapa01-mandaspaSTagrahaH, mandasphuTagrahaH, mRduspaSTagraha:, mRdusphuttgrhH| ayanapa0-ayanam, calam, clnm| ayanAMzapa02-ayanabhAgaH, ayanalava:, ayanAMza:, ayanAMzakaH, calabhAgaH, calalava:, calAMzaH, ayanacalanabhAgaH, ayanacalanaH, ayanacalanalava:, ayanacalanAMza:, aynclnaaNshkH| sampAtArkapa0--sampAtArkaH, saaynaarkH| chAyApa0-AbhA, chAyA, dIptiH, dyutiH, prabhA, bhA, vibhaa| palabhApa03-akSaH, akSacchAyA, akSaprabhA, akSabhA, akSAbhA, palacchAyA, palaprabhA, palabhA, palavibhA, palAbhA, viSuvacchAyA, viSuvatprabhA, viSuvadbhA, viSuvatI, viSuvatIcchAyA, vaiSuvatI, shNkutlgtcchaayaa| crp0-crm| carakhaNDapa05-carakhaNDam, carakhaNDakam, caradalam, carabhittam, carazakalam, craarddhm| spaSTaravipa0-spaSTa ravi:, spaSTArkaH, sphuTaravi:, sphuttaarkH| spaSTagrahapa06-spaSTakhagaH, spaSTagrahaH, sphuTakhagaH, sphuttgrhH| ravimandakendraparyAyAH-ravimandakendram, ravimRdukendram, sUryamandakendram, suurymRdukendrm| ravimandaphalapa0-ravimandaphalam, ravimRduphalam, ghumnnimndphlm| svarNatApa0-dhanarNatA, dhanarNatvam, dhanAdhanam, svakSayatvam, svarNatA, svaasvtaa| taduktam'kendra syAtsvamRNaM phalaM kriyatulAdye' iti| api ca'gatau dhanarNaM kendre kulIramRgaSaTkagate' iti ca grahalAghave 2/2 / candrakendrabhedAH-(1) cyutikendram (2) tithikendram (3) mandakendram, (4) rAhukalA, caite candrakendrabhedAH syuH| (1) maMdaspaSTagrahovikSepavRtte arthAt svakakSAyAM tisstthti| (2) vedAbdhyabyUna: kharasahataH shko'ynaaNshaaH| iti grahalAdyave 2 / (3) evaM viSuvaticchAyA svadeze yA dinArddhajA dakSiNottararekhAyAM sA tatra vissuvtprbhaa| 'iti sUryAsiddhAMte 3/12 / ' 'graMthAMtare tu' candrAzvinighnA palabhArddhitA ca laGkAvadhiH syAdiha dkssinno'kss:|' iti| (4) laGkAkoMdayarekhAkoMdayayoraMtaraM caraM syaat| unmaNDalakSitijayoryadaMtaraM taccaraM vaa| svadezanirakSadezayoH sUryodayakAlayoraMtaraM crsmaanm| svasvadeze kSitije ravyudayAttaddezIyAkoMdayAMtaraM carakhaNDasamAnam iti| athavA 'krAntyakSabhAgAhatipaJcamAMzazcaraM palAtmakaM gaganA craannaam|' iti grNthaaNtre| (5) 'triSThA hatA syurdazabhirbhujaGgardigbhizcarArddhAni gunnoddhRtaaNtyaa|' iti gra0lA02/21 (6) spaSTagrahaH krAMtivRtte tiSThati tena krAMtivRttIyo graho bhvti| For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 jyotirvijJAnazabdakoSaH candraphalabhedAH-(1) cyutiphalam, (2) tithiphalam, (3) mandaphalam, (4) rAhukalAphalaM, caite cndrphlbhedaaH| gatimandaphalapa0-gatimandaphalam, gatimRduphalam, bhuktimandaphalam, bhuktimRduphlm| mandaspaSTagatipa0-mandaspaSTagatiH, mandaspaSTA, mRdusphuTA, mandaspaSTabhukti:, mRdusphuTagatiH, mRdusphuttbhuktiH| bhaumAdInAM kendrabhedAH-(1) prathamazIghrakendram, (2) mandakendram, (3) dvitIyazIghrakendram, caite bhaumAdInAM kendrabhedAH syuH| bhaumAdInAM phalabhedAH-(1) prathamazIghra phalArddham, (2) madaphalam (3) dvitIyazIghraphalAkhilam, caite bhaumAdInAM phalabhedAH syuH| taduktam'prAGmadhyame calaphalasya dalaM vidadhyAttasmAcca mAndamakhilaM vidadhIta mdhye| drAkkendrake'pi ca vilomamatazca zIghraM sarvaM ca tatra vidadhIta bhvetsphutto'sau|| iti grahalAghave / bhaumAdInAM gatiphalabhedAH-(1) mandagatiphalam, (2) zIghragatidhanaphalam, (3)" zIghragatyRNaphalaM caite gatiphalabhedAH syuH| bhaumAdInAM gatibhedAH-(2) madhyamagati: (grahamadhyabhuktiH, (2) mandagati: (mandaparisphuTA, mRdusphuTA:), (3) zIghragati: (zIghrabhuktiH, drAkkendrabhuktiH), (4) vakragatiH (kuTilabhuktiH), (5) spaSTagati: (sphuTabhuktiH), (6) dainikIgati: (dhugati:), (7) tAtkAlikIgatizcaite gatibhedAH syuH| bhaumAdInAM gateranyaprabhedau-(1) RjugatiH, vakragatizcaito dvau bhedau stH| RjugatiprabhedAH-(1)mandA, (2) mandatarA, (3) samA, (4) zIghrA, (5) zIghratarAzcaite RjugateH paJcaprabhedAH syuH| vakragatiprabhedAH-(1) vakrA (vakragatiH), (2) anuvakrA, (3) kuTilA, caite vakragatestrayaH prabhedAH syuH| taduktamvakrAnuvakrA kuTilA mandA mandatarA smaa| tathA zIghrA zIghratarA grahANAM cASTadhA gtiH||' iti suurytiddhaante| matAntare tugrahANAM ssoddhaagtinaamaani-puurvaapraa| yaamyottraa| UrdhvAdharA ceti SoDhA gty:syuH| udayavAcakazabdAH-udayaH, uditaH, udagamaH, darzanam, dRzya:, samudayaH, smudgmH| udayivAcakazabdAH-anastagataH, asUryagaH, udayI (in), divAkarakaravyAsAGgamuktiH, dRzyayAtaH, sphuratprabhaH, astapa0-adarzanam, adRzyaH, astam, astamanam, astamayaH, muSitaH, mUDhaH, mauDhyaH, lopH| astagatapa0-aMzumadaMzusaGkulaH, aMzulIna:, arkakarAbhitaptaH, arkopagataH, AdityarazmiparibhUtaH, kSINakaraH, tigmAMzuluptadyutiH, dinakaraluptamayUkhaH, dinakarakarAbhitaptaH, For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra grahagaNitasargaH dinakaronakara, dinezakaraluptaH, dinezakAntyAbhihataH, dinezakiraNacchannaH, dinezvarakaracchannaH, divAkarakaracchannaH, bhAsvalluptajyotiH, ravikaracchannaH, ravikarAbhihataH, ravikiraNamuSitadIptiH, raviga, ravimuSitatanuH, raviluptakaraH, raviluptarociH, luptaH, luptakaraH, vikartanakaracchannaH, sUryakiraNaluptaH, sUryapraviSTa, sUryAzuluptaH, sUryamayUkhaluptaH, sUryaluptakiraNa, sUryocchinnadyutiH / www.kobatirth.org vakrapa0 - anRjuH, arAlam, Aviddham, Urmimat ( matup ), kuJcitam kuTilam, natam, bhaGguram, bhugnam, vakram, vRjinam, vellitam / Acharya Shri Kailassagarsuri Gyanmandir kripa 0 - anRjugaH, anRjugatiH, vakragaH, vakragatiH, vakrastha:, vakrI (in) / mArgapa 0 - ajihyaH, anuloma:, avakraH, RjuH, praguNaH mArgaH / mArgipa 0 - RjugaH, RjugatiH, RjubhuktiH, mArgagaH, mArgI (in)| pUrvodayaparyAyAH -- aindrayudayaH, aindrayudgamaH pUrvadarzanam, pUrvodaya, pUrvodgamaH, prAgudayaH, prAgdarzanam, prAcIdarzanam, prAcyudayaH, prAcyudgamaH / 'pUrvAstapa0 - pUrvalopa:, pUrvAdarzanam, pUrvAstam, pUrvAstamanam, prAgadarzanam, prAgastam, prAgastamanam, prAglopaH, prAcIlopa:, prAcyadarzanam, prAcyastam, praacystmnm| 'prAkkujapa 0 0 pazcimodayapa 0 - toyadarzanam, toyodayaH toyodgamaH, pazcimadarzanam, pazcimodaya:, pazcimodgamaH, pratIcIdarzanam, pratIcyudayaH, pratIcyudgamaH, pratyagudayaH pratyagudgamaH pratyagdarzanam, vAruNIdarzanam, vAruNyudayaH, vAruNyudgamaH / pazcimAstapa 0 -toyalopaH toyAdarzanam, toyAstam, toyAstamanam, pazcimalopaH, pazcimAdarzanam, pazcimAstam, pazcimAstamanam, pratIcIlopa:, pratIcyadarzanam pratIcyastam, pratIcyastamanam, pratyagadarzanam, pratyagastam, pratyagastamanam, pratyaglopaH, vAruNIlopa:, vAruNyadarzanam, vAruNyastam, vaarunnystmnm| -alpagaH, alpagatiH, laghugaH, laghugatiH / " 10 107 alpagatipa 01 bhUrigatipa0 - adhikagaH, adhikagatiH, bhUrigaH, bhUrigatiH, bhUrijava:, bhUribhuktiH / - zIghragatipa 0 - zIghraga:, zIghragatiH, zIghrabhuktiH, zaidhyagaH, zaidhyagatiH, zaitryabhuktiH / 'kujapa 0 - kujam, kSitijam, garbhakSitijam / udayakSitijam, prAkkujam prAk kSitijam, harijam / (1, 4) bhaumAdInAM paJcatArAgrahANAM prAcyAmudayaH, pratIcyAmasto jJeyaH / (2, 3) budhabhRgvostu pUrvasyAmastaH pazcimAyAmudayo'pi jJeyaH / (5) khagole AkAzamadhyAntravatyaMzAMtaraM tiryygvRtm| sve sve kuje'rkasya samudrama: (udaya:), syAt / (6) kSitajavRttasya pUrvadigdezaH (7) tathA ca prayogaH- yadvAdrAzirvrajati harijaM garbhamokSastu tadvat iti varAhaH / For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 jyotirvijJAnazabdakoSaH 'pratyakkujapa0-astakSitijam, pazcimakSitijam, pratyakSitijam, prtykkujm| 'nirakSapa0-nirakSadezaH, palabhAzUnyadeza:, vykssdeshH| sAkSapa0-sAkSadeza: palabhAsahitadezaH, sapaladezaH / akSapa0-akSaH, plH| akSAMzapa0-akSabhAgaH, akSalava:, akSAMza:, akSAMzaka:, palabhAgaH, palalava:, palAMza:, palAzaMkaH, khamadhyAnatAMza: (dkssinn:)| aMzabhedAH-unnatAMza:, kSetrAMza: (krAntivRttasthAMza:) digaMzaH, natAMza: (krAntyakSajasaMskRtiH), lambAMza: (kSitijAdunatAMza: saumyaH), tUlAMza:, yaMtrAMza:, yaMtrajotratAMza:, abhimatayaMtrAMza:, bhujAMza:, kAlAMza: (kssnnaaNsh:)| lakodayaparyAyAH-laGkodayA:, laGkodayaprANA:, laMkodayAsavaH, nirakSodayA:, vyakSodayAH / taduktamlaMkodayA vighaTikA gajabhAni go'GkadasrAstripakSadahanA: iti grahalAghave 4/1 / svodayapa0-svabhodayA:, svarAzyudayA:, svodayA:, svodayaprANAH, svodayAsavaH, gRhodayA:, udayaprANA:, udayAsava:, bhodayA:, raashyudyaa:| tduktm'krmgotkrmsthaa:| hInAnvitAzcaradalaiH kramagotkramasthai / meSAdito dhaTatautkramatastvime syuH|| svodayAH' iti shessH| iti grahalAghave 4/1 / bhuktAMzapa0-itabhAgaH, italavaH, itAMza:, itAMzakaH, gatabhAgaH, gatalavaH, gatAMza:, gatAMzakaH, bhuktabhAgaH, bhukAlava:, bhuktAMza:, bhuktAMzakaH, yAtabhAgaH, yAtalavaH, yAtAMza:, yaataashNkH| bhogyAMzapa0-eSyabhAgaH, eSyalava:, eSyAMza:, eSyAMzakaH, gamyabhAgaH, gamyalava:, gamyAMza:, gamyAMzakaH, bhogyabhAga:, bhogyalava:, bhogyAMza:, bhogyAMzakaH, yeyabhAgaH, yeyalava:, yeyAMzaH, yeyaaNshkH| bhuktakAlapa0-itakAlaH, gatakAlaH, bhuktakAlaH, yaatkaalH| bhogyakAlapa0-eSyakAla:, gamyakAlaH, bhogyakAlaH, yeykaal:| (1) kSitajavRttasya pazcimadik prdeshH| (2) catasro nagaryo'kSarahitAstAzca yathA-kumadhye 'laGkA' iyaM bhAratavarSe dakSiNe vrtte| asyAH prAk (pUrva) 'yamakoTi:' sA bhadrAzca varSe tisstthti| pazcime ketumAlavarSe romaka: (romkpttnm)| tato'dhaH siddhapuram (siddhpurii)| asyAH saumye (uttare) kuruvarSe sumeruH, tatra surasiddhasaMghA vsnti| tasyA yAmye vaDavAnalaH, tatra auveM sadaityA: sarve narakA: snti| laGkApure'rkasya yadodayastadA yamakoTipuryAM dinaarddhm| siddhpure'stkaalo'dh:| tadA romake raatridlm| uktAzcattasro nagayoM bhUvRttapAdavivarA anyonyaM prtisstthitaaH| tAsAmuparito viSuvastho divAkaro yaati| tAsu viSuvacchAyA dhruvasyonnatizca na dRshyte| tatra divAmAnaM rAtrimAnaM ca trizannADikAH, iti suurysiddhaaNtmtm| iti rAjA raadhaakaaNtshbdklpdrume| i0 shrci0| For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 109 grahagaNitasargaH iSTaghaTIpa0-abhimataghaTikA, abhimataghaTI, abhimatanADikA, abhimatanADI, iSTaghaTikA, iSTaghaTI, iSTanADikA, iSTanADI, abhISTaghaTI, abhiissttnaaddii| lagnapa0-udayaH, udgamaH, lagnam, vilgnm| zeSaparyAyAstu tanubhAve drssttvyaaH| asya salakSaNaparyAyAnAha'sUcImukho dvAdazabhistathAMgulairadha: pRthustiSThati yo mhiitle| vinA nikhAtaM gajadantanirmitaH kIlaH sa zaMkurnara ityudiiritH|| iti grnthaantre| zaMkubhedA:-abhISTonmaNDalazaMkuH, iSTazaMku:, unmaNDalanA (unmaNDalazaMkuH), koNazaMku:, dinArddhazaMku:, (dhudalazaMku:, madhyAhrazaMkuH), samanara: (samanA), samavRttazaMkuH (samamaNDalazaMku:, smshNku:)| ahorAtraparyAyAH-ahorAtraH, aharnizam, divArAtram, shessntvnytr| ___ ahorAtrabhedAH-(1) dinArddham, (2) dinamAnam (3) rAtryarddham (nizItha:), (4) rAtrimAnaM caite'horAtrabhedAH syuH| kapAlabhedauH-(1) pUrvakapAlam (2) parakapAlam, caitau dvau kapAlabhedau syaataam| 'pUrvakapAlaparyAyau-pUrvakapAlam, praakkpaalm| parakapAlapa0-aparakapAlam, parakapAlam, pratyakkapAlam, prtrkpaalm| natakAlapa0-nataH, natakAlaH, ntsmyH| unnatakAlapa0 ---unnataH, unnatakAlaH, unntsmyH| uktaM ca'yAta: zeSaH prAkparatronnata: syAtkAlastenonaM dhukhaNDaM nata: syaat| itigrahalAghave / / natabhedau-(1) pUrvanataH, (2) pazcimanatazcaitau natasya dvau bhedau stH| pUrvanataparyAyau-pUrvanataH, praangntH| pazcimanatapa0-pazcimanataH, prtyngntH| unnatabhedauH-(1) pUrvonnataH, pazcimonnatazcaitAvunnatasya dvau bhedau stH| pUrvotrataparyAyauH-pUrvonnataH, praagunntH| pazcimonnatapa0-pazcimonnataH, prtygunntH| AkSakAlapa0-AkSaH, AkSakAlaH, ArbhasamayaH, audayikaH, nAkSatra:, nAkSatrakAla:, nAkSatrasamayaH, vissuvkaalH| akSakSetrapa0-akSakSetram, plkssetrm| 'agraap0-agraa| aprApakhaNDapa0-agrAgrakhaNDam, agraadikhnnddm| (1) sUryodayAd dinArddha paryantaM pUrvadalam, prAkkapAlaM syaat| (2) madhyAhnAdupari sUryAstaparyantaM pazcimadalaM tadaparaM pshcimkpaalm| (3) grahANAmunmaNDalodayasamaye teSAmAkSakAla: ArbhakAlo nAma viSuvakAlo jnyeyH| (4) kSitije ahorAtravRttasamamaNDalayormadhyabhAgasya yA jyA sA 'agrA' jnyeyaa| For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 110 jyotirvijJAnazabdakoSaH lambapa 0 - lambaH, dIrgham, kSetrAdau lambamAnarekhAsUtraM vA / taduktam 'pazyejjalAdau pratibimbitaM vA kheTaM dRgauccyaM gaNayeccalambam / tallambapAtam ' iti grahalAghave 4 | krAntiparyAyAH - apakrAntaH, apakramaH, apamaH, apamaNDalam, apavRttam, kramaNam, krAntiH / spaSTakrAntipa0 - apakrama:, spaSTakrAnti:, spaSTApamaH, sphuTakrAnti:, sphuTApamaH / -apamamaNDalam, krAntimaNDalam, krAntivRttam, naaddiivRttm| apamamaNDalapa0 www.kobatirth.org - harapa 0 - haraH, hAraH / iSTaharapa 0 - abhimataharaH, abhimatahAra: abhISTaharaH, abhISTahAra:, iSTahara:, iSTahAra: / iSTacchAyApa0 - iSTacchAyA, issttbhaa| golapa 0 - golam, maNDalam / taduktam'golaM zrotuM yadi tava matirbhAskarIya zRNu tvam } iti siddhAntaziromaNau / golabhedA: - ( 1 ) khagola:, (2) grahagola:, (3) dRggola:, (4) bhagola:, (5) bhUgola caite golabhedAH syuH / khagolaparyAyAH - AkAzamaNDalam, khagola:, vyomakakSA / uktaJca 'brahmANDamadhye paridhistulyavRttamAnaM vyomakakSocyate / / ' iti / grahagolapa 0 - grahakakSA, grahagola:, bhamaNDalam, Acharya Shri Kailassagarsuri Gyanmandir grahamaNDalam / uktaM ca 'brahmANDamadhye paridhivrvyomakakSA'bhidhIyate / tanmadhye bhramaNaM bhAnAmadho'dhaH kramazastathA / mandAmarejyabhUputrasUryazukrandujendavaH / paribhramantyadho'dhaHsthAH siddhavidyAdharA ghanAH / ' iti sUrya siddhAnte / 'bhacakrapa0 - AkAzakakSA, nakSatrakakSA, nakSatragola:, bhakakSA, rAzicakram / (1) taduktaM vahnipurANe bhedanAmAdhyAye za0ci02.405 yathA-bhramAvartI bhacakre'smin dhruvo nAbhau vyvsthitH| ArAcakre tvindubhaumo zukrajIvazanaizcarAH / rAhuH keturagastyazca nakSatrANyatha rAzayaH / yadA dikSusu aSTAsu merorbhUgolakodbhavA / / chAyA bhavettadA rAtriH syAcca tadvirahAddinam / sUryendvoruparAgastu golacchAyayA bhavet / / anyonyayostrayore ba grAsamokSau tu jAyete tatrAta : pUrvapazcima || . kaarnnaat| For Private and Personal Use Only bhagola:, bhacakram, (zeSa pRSTha 111 para) Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahagaNitasargaH 111 kSepavRttapa0-kSepavRttam, vikSepamaNDalam, vikssepvRttm| viSuvapa0-vAsantikam, mahAviSusaMkrAnti:, viSuvam, viSuvat, smraatriNdivaakaal:| kkssaacyutip0-kkssaacyutiH| kendrcyutip0-kendrcyutiH| iSTahatipa0-abhISTacchedaH, isstthtiH| yssttip0-yssttiH| issttyssttip0-issttyssttiH| 'daGamaNDalapa0-dRkkSepamaNDalam, dRngmnnddlm| viSuvanmaNDalapa0-nADikAmaNDalam, nADImaNDalam, nADIvRttam, viSuvanekhA, viSuvadvRttam, vissuvnmnnddlm| 'unmaNDalapa0-unmaNDalam, unmaNDalavRttam, lngkaakssitijm| samamaNDalapa0--vimaNDalam, samamaNDalam, yAmyottaramaNDalam (pUrvaparAzritA rekhaa)| atrAha bhAskaraH prAkpazcimAzritA rekhA procyate smnnddlm| unmaNDalaM ca viSuvanmaNDalaM prikiirtitm|| iti siddhaantshiromnnau| dikpa0-AzA, dik (z) dizA, shessaastvnytr| digbhedAH-(1) aparA (pazcimA), (2) pUrvA (prAcI), (3) udak (udIcI), (4) yAmyA (avAcI), caitAzcatasro diza: syuH| (pRSTha 110kA zeSa) tatra puNyaphalAdbhAgaH kRto rAhostu viSNunA' ityaadi| asya bhacakrasya bhramaNavyavasthAmAha bhAskara:-(siddhAMta ziromaNau) 'nirakSadeze kSitimaNDalopagau dhruvau naraH pazyati dkssinnottrau| tadAzritaM khe jalayaMtra vatsadA bhramadabhacakraM nijmstkopri| udagdizaM yAti yathA yathA narastathA tathA khaantmRkssmnnddlm| udag dhruvaM pazyati connataM kSitestadantare yojanajA: plaaNshkaaH| yojanasaMkhyA bhAMzai 360guNitA kuparidhi 4967 hRtA bhavantyaMzAH bhUmau kakSAyAM vA bhAgebhyo yojanAni ca vystm| (2) nksstrklaa-nksstraadhisstthitgolmdhyvRttm| (1) khasvastike cAdhaH svastike cAntaH kIlakAM kRtvA samaM protaM zlathaM dRgvalayaM kaarym| (2) tayoreva pUrvAparasampAtayorvilagnaM, yAmyottaravRtte khasvastikAd dakSiNato'dhaH, svastikAduttarato'kSAMzAnto yadvRttaM nibadhyate tad 'viSuvad' 'vRttm'| SaSTayA'tra nADIvalam viddhyaat| iti| (3) kSitijavRtam, nirakSadezasya kSitijavRttam, ahorAvRttaM ca dinarAtryovRddhikSayakAraNaM vaa| iti| For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 jyotirvijJAnazabdakoSaH taduktam vRtte samabhUgate tu kendrasthitazaGkoH kramazo viNshtyupaiti| chAyAgramihAparA ca pUrvA tAbhyAM siddhatimerudak ca yaamyaa|| iti grahalAghave / / digvalanapa0-digvalanam, AzAvalanam, kakubadvalanam, kaasstthaavlnm| yaMtrapa0-yantram, dArUyantrAdi, 'kala' iti bhaassaa| yaMtrabhedAH-(1) gola:, (2) nADIvalayaH, (3) yaSTiH, (4) zaGkaH, (narayantram), (5) ghaTIyantram, (6) cakram, (7) cApaH, (8) turyam (turIyam), (6) phalakam, (10) dhI:, (11) sarvatobhadraH (12) kapAlakayantram, (13) nAyikAyantram caite yantrabhedAH syuH| 'ghaTIyantraparyAyAH-ghaTikA, ghaTI, ghaTIyantram, tAmrikA, tAmrI, nADikA, nADI, mAna(1) ghaTIyantraM arthAjjalaghaTIsthApanakriyAmAha nArada:pUrva saJcintya gaNitaM zAstroktaM lgnmaanyet| tallagnaM jalayaMtreNa dadyAda jyautissikottmH|| SaDaMgulamitotsedhaM dvaadshaaNgulmaaytm| kuryAtkapAlavattAmrapAtraM ca dazabhiH phlaiH|| pUrNa SaSTyA tvatha palaiH SaSTirmajjati vaasraat| mAsamAtrazyaMza 1 1/3 yutsvrnnvRttshlaakyaa|| caturbhiraMgulairAyatayA viddhamiti sphuttm| tAmrapAtraH jalaiH pUrNe mRtpAtre vA 'thavA shubhe|| gaMdhapuSpAkSataiH sArddharalaMkRtya prytntH|| taNDulasthe svarNayute vastrayugmena vessttite|| maNDalAddhodayaM vIkSya ravestatra vinikssipet| maMtreNAnena pUrvoktalakSaNaM yNtrmuttmm|| iti| athavA ekAntapakSe'nilavarjite'smin dadhyakSataiH pUjitamaNDale c| kuNDe'mbupUNe ghaTikA pravAhyA sUryAddhabimbe udite'stage vaa||' atra maMtra:'mukhyaM tvamasi yaMtrANAM brahmaNA nirmitaM puraa| bha (zi) vAbha (zi) vAya mAnAM kAlasAdhaka kaarnnm|| iti jyautiSakalpadrume tu yathA'kumbhArddhakRtizuddhatAmradarzabhiH pAtraM palairnirmitaM zaMkkArnonnanizaMkuvistRtiridaM maasaanggulairaaytm| viddhA hemazalAkayA susalile unmajya taskin ghaTI unmajyA khaluSaSTivArapaThite zlokena sA puuryte|| iti| (zeSa pRSTha 113 para) For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 113 grahagaNitasargaH randhrA, merukA, yAmaghoSiNI, yAmanADI, vikAlikA, ssssttidiirghaakssroccaaraa| taduktam kezave pR 407 zlo 21,22 () SaSTidIrghAkSaroccArA merukA ghaTikA ghttii| nADI ca nADikAyAmanADI syaadyaamghossinnii|| vikAlikA mAnarandhya tAmrikA'payatha tada dvym|| iti| (pRSTha 112 kA zeSa) asya yantrasya vyAso'rkAGgalAtmakaH, unnatiH SaDaMgulapramitA vidheyaa| iha paJcabhirguJjAbhireko mASa:, asya catuH SaSTyA palamekaM bhvti| satryaMzamASamAtra 1/1/3 svarNasya caturaMgulapramitA zalA: kA kAryA tayA tatpAtraM viddhaM jalaghaTI bhvtiiti| jyotirvidAbharaNe'pigurvakSarANAmuditaM ca SaSTyA, palaM palAnAM ghaTikA kilekaa|' iti|| granthAntare'pizIrSe prasUtepaTikA nidheyA kAlo'tisUkSmaH kathito muniindrH| itthaM ghaTIyantravidhAnamAdyairudIritaM suukssmphlaavbudhy|| yaMtrardivAsAdhanameva kaizciniTasAdhanaM kaizcidiha pryuktm| prasAdhyate yena divAnizAMtaM mukhyaM ghaTIyatramahaM prvkssye|| dazapalA tulayottamazulbajA ghttdlaakRtirucchrytaa'nggulaiH| rasamitairvisRtArkamitAMgulaiH samaghanA tu ghaTI smudiiritaa|| caturbhivrIhibhirguA triguJjA valla ucyte| vallaiH SoDabhirgadyaM gadyaiH SoDazabhiH plm|| taulyai tu sArddhadvayamASahemno dazArddhaguJja pravadanti maassm| zalA vidheyA caturaMgulA''ryaistalaistu ghaTyA vivaraM vidheym|| iti| viSNupurANe tu ghaTikAjJAnopAyo yathAnimeSo mAnuSo yo yaM maatraamaatrprmaannkH| taiH paJcadazabhiH kASThA triMzatkASThAstathA klaa|| nADikA tu pramANena kalAdaza ca paJca c| unmAnenAmbhasaH sA tu plaanyrddhtryodsh|| hemamASaiH kRtacchidrA cturbhishcturNgulaiH| mAgadhena pramANena jalaprasthastu sNsmRtH|| iti (zeSa pRSTha 114 para) For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 jyotirvijJAnazabdakoSaH trikANDazeSe'pi pR0272 zloka 64 atha tAmrI syAnmAnarandhrA vikaalikaa|| iti| nalikAparyAyAH-nala:, nalakasuSiram, nalikA, nlikaabndhH| chidrapa0-chidram, raMndhram, sussirm| iha nalikAchidrato grahadarzanahetumAha bhAskara:--'darzayeddivicaraM divi ke vA'nehasi dhucara' drshnyogy| pUrvameva viracayya yathoktaM raJjanAya sujanasya nRpsy|| iti si0shi0| 'dRggrahapa0-dRkkhagaH, dRkkhacaraH, dRggrahaH, dRgdhucrH| dRkkarmapa0-dRkkarma, dRssttikrm| dakkarmalavapa0-dRkkarmalavaH, dRssttikrmlvH| prAgdRggrahapa0-pUrvadRggrahaH, praagdRggrhH| pazmidRggrahapa0-pazcimadRggrahaH, prtygdRggrhH| 'taaraagrhkujlmvnp0-taaraagrhkujlmbnm| tArAbhedAH-(1) prajApatiH, (2) mRgavyAdha: (vyAdha:), (3) brahmahad (brahmahRdaya:), (4) agni: (hutabhuk) (5) agastyaH , (6) apAMvatsa: (Apa:), (7) lubdhakaH (lubdhaH), (8) indraH (nepcyUna:), (9) varuNaH (harzala), (10) abhijit (brAhmam) caite dazatArA api nabhasi dRshynte| (pRSTha 113 kA zeSa) naimittikalayaM prapaJcayiSyan nimeSAdikrameNa prathamAMzoktemeva kalpapramANamanusmArayati nimeSa: iti sptbhiH| mAtraiva mAtraM pramANaM ysy| ekamAtralaghvakSaroccAraNakAlasammito hi nimeSa:nimeSakAla tulyA hima mAtrA ladhvakSaraM ca yt|' iti braahmaannddokteH|| nADikAjJAnopAyamAhaunmAneneti saaddhen| abhbha sa unmAnena unmIyate'nenetyunmAnaM paatrm| arddhana yogena trayodaza saarddhtryodshetyrthH| unmAnarUpeNa ghaTitAni sArddhadvAdazapalAni sA naaddikaa| sArddhadvAdazapalatAmranirmitapAtreNa sA nADikA jnyaatvyetyrthH| kiM pramANaM tatpAtraM kAryaM tdaah| ___ 'mAgadhena pramANena jalaprasthastu sNsmRtH|' iti sArddhadvAdazapala jalena hi mAgadhadezaprasthaH prpuuryte| tatpramANaM pAtraM kaarymityrthaatsiddhm| nanu tathApi pAtreNa kathaM nADikAjJAnaM kriyAparicchedyatkAtkAlasyetyAzaMkya kriyAsiddhayai prasthAdi vishinsstti| hemeti| mASa: pnycgunyjH| hemno mASaizcaturbhizcaturaGgulena zalAkArUpeNa racitaiH kRtcchidraa| etaduktaM bhvti| sArddhadvAdazapalatAmramayaM mAgadhaprasthasammitamUyita pAtraM caturmASacaturaMgulahamazalAkayA kRtAdhazchidraM jale sthApitaM tena cchidreNa yAvatA kAlena pUryate tAvAn kAlo naaddiketi| tathA ca zuka: dvAdazArddhapalonmAnaM cturbhishcturNgulaiH| svarNamASaiH kRtacchidraM yaavtprsthjlplutmiti| iti taTTIkAyAM zrIdhara svaaminH| iti za0ciM0 2 / 863 / (1) dRkkarmadatto graha AkAze dRggocaro bhvti| (2) bhaumAdInAM kujalambanAni (kSitijalambanAni) nAma svasvodayAstakAle lambanAni syuH| For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 115 grahagaNitasargaH gataparyAyAH-atItaH, itaH, gataH, pragata:, yAtaH, vytiitH| gamyaparyA0-agataH, eSyaH, gamyaH, bhavitA, bhAvyaH, yeyH| tAtkAlikapa0-tatkAlajaH, tatkAlabhavaH, tAtkAlikaH, taatkaaliinH| 'parvapa0-parva (an), (na0) pUrNimApratipatsandhiH , darzapratipatsandhiH / parvAntapa0-amAntaH, kRSNagama:, kRSNAnta:, darzAntaH, parvavirAmaH, parvavirAmakAla:, parvAnta:, paurNamAsyanta:, zuklagamaH, sitAnta:, suuryendusnggmaantH| tithivirAmapa0-tithiviratiH, tithivirAmaH, tithyantaH, tithyapAya: sphutttithyvsaanm| pratipadantapa0-pratipadantaH, prtipdmH|| virAGkharkapa0-vipAta:, vipAtArkaH, virAhvarkaH, vyaguH, vyuguraviH, vygvrkH| virAhucandrapa0-virAhucandraH, vyagucandraH, vyguvidhuH| sAgvarkapa0-sAgvarkaH, saagvinH| grahaNapa0-grahaH, grahaNam, prgrhH| sambhavapa0-vinizcayaH, smbhvH| zarapa0-iSuH, kalambaH, pRSatka:, bANaH, zaraH, sAyaka: zeSaparyAyAstu kAmaparyAye drssttvyaa:| spaSTazarapa0--spaSTabANaH, spaSTazaraH, sphuTabANaH sphuttshrH| candrazarapa0-candrabANaH, candravikSepaH, candrazaraH, vikssepH| __ atrAha bhAskara: 'vikSepaindoH sa ca bANasaMjJaH' iti shiromnnau| bimbapa0-tanuH (strI0), bimba: (astrI), maNDalam (tri0), mAnam (na0), vapuH (us) (n0)| bimbakalApa0-bimbakalA, bimbakalikA, bimbaliptA, bimbaliptikA, mnnddlliptaa| aMgulAdipa0-aMgulAdi, agulamukham, aNgulvdnm| bhUbhApa0-avanIbhA, urvIprabhA, kubhA, kSitibhA, kSmAbhA, bhUcchAyA, bhUbhA, bhUmibhA, medinIcchAyA, raahubimbm| sUryagrahaNapa0-ravigrahaH, suurygrhnnm| candragrahaNapa0-candragrahaNam, vidhugrahaH, vidhupihitm| chAdyapa0-grAhyaH, chAdya:, pidheyH| "chAdakaparyAyAH-grAhakaH, chAdakaH, pidhAnam, snychaadkH| (1) parvazabdaH pUrNimA'mAvasyA vAcI jnyeyH| (3) chAdanIyo vA chAdituM yogyshchaadyH| (2) aMgulAdho 'vyaMgula' mapi graahym| (4) chAdayati yaH scchaadk:| candragrahaNe chAdako bhuubhaa| chaadyshcndrH| ravigrahaNe chAdakazcandraH, chAdyo rviH| grAhyagrAhakayooMgo grahaNam, yogo nAmAntarAbhAvaH grAhyagrAhakayorantarAbhAvo grhnnm| For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 116 jyotirvijJAnazabdakoSaH mAnaikyapa 0 - bimbayogaH, bimbaikyam, maNDalayoga:, maNDalaikyam, mAnayogaH, mAnaikyam / mAnaikyakhaNDapa 0 - bimbayogArddham, bimbaikyakhaNDam, bimbaikyArddham, maNDalayogArddham, maNDalaikyakhaNDam, maNDalaikyArddham, mAnayogArddham, mAnaikyakhaNDam, mAnaikyArddham / grAsapa0- - grasanam, grAsaH, channam, pihitam, sthagitam / khagrAsapa 0 - apihitam, khagrasanam, khagrAsaH khacchannam khacchannakam, nabhazchannam, nikhilagrahaH, sarvagrahaH, sarvagrahaNam / www.kobatirth.org - sthitiH / sthitipa0 - sthitibhedAH -- (1) sparzasthiti:, (2) madhyasthiti:, (3) mokSasthitizceti sthitestrayobhedAH syuH / 3 Acharya Shri Kailassagarsuri Gyanmandir sparzasthilpi 0 - sparzasthitiH, spArzikA, spArzikI / madhyasthitipa0 - madhyasthitiH, mAdhyamikA, mAdhyamikI / mokSasthitipa0 - mokSasthitiH, mauktikA, mauktikI, maukSikA, sthityarddhapa 0 -- sthitikhaNDam, sthitidalam, sthityrddhm| mardapa0 - mardam, vimardam / mardArddhapa 0 - mardakhaNDam, mardadalam, mardArddham, vimardArddham / syArzikagrAsapa 0 - spArzikagrasanam, spArzikagrAsaH / sphutttithyvsaanm| maukSikagrAsapa 0 - maukSikagrasanam, maukSikagrAsaH / sparzapa 0 - sparza: (grAsaprArambha : ) / mokSapa 0 - mokSaH (grAsAbhAvaH ) / pihitapa0 - pihitam, sammIlanam nimIlanam, (sarvabimbagrAsa: ) / apihitapa 0 - apihitam, unmIlanam (bimbonmuktipraarmbhkaalH)| 0 'sparzakAlapa 0 - grahaNamukham, pragraha:, (Arambha:), pragrahaNam, sparzakAla:, sparzasamayaH / - grahaNamadhyam, madhyakAlaH, madhyagrahaH, madhyagrahaNam, tithiviratiH, madhyakAlapa0-3 maukssikii| (3) eSa madArddhanADISu bhavati / (4) sa tu mardajAsu nADISu bhavati / sammIlanakAlapa0 - nimIlanam, pihitam, mIlanam, smmiilnm| -apihitam, unmIlanam, unmIlanakAlaH / 4 unmIlanakAlapa0 - (1) eSa sthiterdalonake sphuTatithyante bhavati / (2) sphuTatithyanta eva madhyaM madhyagrahaNaM grahaNamadhyaM bhvti| asmAtprAk sthityarddha nADISu pragrahaH, parato muktirjJeyA / For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org grahagaNitasargaH sakalagrahapa 0- - akhilagrahaH, nikhilagrahaH, sakalagrahaH, sarvagrahaNam / 'kaGkaNapa 0 - -kaGkaNam, kaGkaNagrahaH, kaGkaNagrahaNam / mokSakAlapa 0 - grahaNavirAma:, parvavirAmakAla:, mukti:, muktikAla:, mokSaH, mokSakAlaH, vimokSaH, vimocanam / parvakAlapa0 - grahaNAkhilakAla:, parvakAlaH parvasamayaH / parilekhapa 0 - Alekhyakarma (an), chedyaka:, parilekhaH, bimbalekhanam, maNDalalekhaH / yaduktam 'na cchedyakamRte yasmAdbhedA grahaNayoH sphuTAH / jJAyante tatpravakSyAmicchedyakajJAnamuttamam / / ' (iti sUryasaddhAnte / ) Acharya Shri Kailassagarsuri Gyanmandir natabhedau - (1) prAGnatam (2) pazcimanatam, ceti natasya valanasiddhayai dvau bhedau yatrArkendvorgrahau krameNa rAtridivasayorbhavetAm, tadoktanate sAdhye | athavA 117 'valanabhedau - (1) AkSavalanam (2) AyanavalanaM, ceti dvau valanau staH / valanAMghripa 0 - valanacaraNAH, valanapAdAH, valanAMmrayaH / "saMskRtipa0 - saMskaraNam, saMskRtiH, saMskriyA / grAsAMghripa0 - AzAMghriH, grAsAMghriH, channAMghriH, channAzAMghri:, dikcaraNaH, dikpAdaH / 'syAtAm / (1) glaubimbamAne'rkatanoH supuSTe sarvagrahaH kaGkaNamanyathA syAt / asyArthaH - arkatanoH sUryabimbAd glaubimbamAne supuSTe gurutare sati sarvagraho bhavati / anyathA nAma candrabimbAtsUryabimbe vistRtatare sati 'kaGkaNagrahaNaM' jJeyam / grAhakabimbe pRthutare grAhyamAcchAdya khagrAsagrahaNodbhavaH / grAhakabimbe laghutare sati grAhyabimbaM grAhakabimbamabhitaH sitakaGkaNAkRtirbhRzaM bhrAjate, tataH kaGkaNagrahaNaM dRzyate / (2) abhyadhike sphuTatithyante sthitidalenaiva mokSo bhavati / (3) samamaNDalaprAcyAH sakAzAnnADikAmaNDalaprAcI yAvatAntareNa valati tadAkSaM valanamityanvarthaM nAma / For Private and Personal Use Only yatsamamaNDalaM sA draSTuH prAcI, samamaNDalanADikAmaNDalaprAcyoryadantaraM tadAkSaM vlnm| yato nADikAmaNDalasamamaNDalayorantaraM akSAMzA eva, tathaiva nADImaNDalaprAcyA: krAntimaNDalaprAcI yAvatAntareNa valati tadAyanaM valanaM ayanasambandhitvAdAyanaM valanaM jnyeym| (4) saMskRtiryathA--dhanayoryogaH, RNayorapi yogaH, dhanarNayorantarameva yogaH / 'yaduktam - yoge yutiH syAtkSayayoH svayorvA dhanarNayorantarameva yogaH / iti bIjagaNite / ubhayasaMskRtiryathA-- ayanAkSavalanayoH saMskRtiH, ekadizi yogo bhinnadizorantaram / valanadik caraNAH syu| Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 jyotirvijJAnazabdakoSaH khagrAsAMghripa0-khagrAsAMghri: khacchannacaraNaH, khacchannapAda:, khacchannAMghriH, khcchnnaashaaNghriH| prasAryavAcakAvyayazabdau-prasAryya (a), vigaNayya (a0), (gaNanA kare iti bhaassaa)| 'savyapa0-savyam, vaambhaagH| apasavyapa0-apasavyam, asavyam, dkssinnbhaagH| taduktam'savyAsavyamapAgudagvalanajAzAMghrIn prddyaacchraashaayaaH| syAd grahamadhyamanyadizi khagrAso'tha vaashesskm| iti grhlaaghve| candragrahaNabhaGgIpa0-candragrahaNabhaGgI, cndrgrhnnchedyklekhnm| varNapa0-varNaH, shuklaadiH| varNabhedAH-(1) dhUmraH, (2) kRSNaH, (3) kRSNaraktaH, (4) pizaGgazcaite candragrahaNasya varNAH syuH| sUryasya sadaiva 'kRssnnvrnnH'| arkastu kRSNaH sadaiva ityukteH| parvezapa0-parvanAthaH, parvasvAmI, prveshH| parvasvAminAmAni-(1) brahmA (an), (2) zazI (in) (3) indraH, (4) kuberaH, (5) varuNaH, (6) agni:, (7) yama zcaite parvasvAminaH syuH| vihitapa0-grastam, pihitm| pidhAnapa0-apidhAnam, Acchanam, tirodhAnam, pidhaanm| bimbazeSapa0-bimbazeSam, maNDalazeSam, mnnddlaavshessH| tribhonalagnapa0-tribhahInam, tribhahInalagnam, tribhonama, tribhonalagnam, vitribhama, vibhilagnam, khdlm| 'lambanapa0-lambanam, vilambanam, hrijm,| 'natipa0-avanati: dRGnatiH, ntiH| dRkkSepapa0-dRkkSepaH, dRssttikssepH| (1-2) prAcIcinhato dakSiNAdikrameNAghrIna zarAzAyA ddyaat| evaM prAcIcinhata uttarAdikrameNAM ghrIn zarAzAyA ddyaadityrthH| (3) asyAM sparza-mIlana madhyonmIlana-muktayazcetyetatsarvaM duggocaraM bhvet| 'uktazca' akhilamidaM bhaGgayAM bhaved gocrm| iti| (4) dRksUtrAccandro yAvatAntareNa lmbitstllmbnm| athavA garbhIyapRSThIyayogayorantarameva lmbnm| (5) dRglambArkAntarajA jyA chedAptA bhveddhrijm| 'sUryasiddhAMte'harijajyAbhAva ukta: sa yathA-'madhya 10 lagnasthite bhAnau harijasya na smbhvH|' iti (6) dakSiNottarAntaraM yttnntisNjnym| dRkkSepajA vitribhanatAMzadikkA ntiH| For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahagaNitasargaH 119 dRkkSepabhedau-(1) ravidRkkSepaH, (2) candradRkkSepazcaitau dRkkSepabhedau stH| 'vikssep0-vikssepH| candraparyAyAH-induH, candraH, vidhuH, zeSaparyAyAzcandraparyAye drssttvyaaH| zRGgapa0-kUNikA, viSANam, shRnggm| unnatipa0-udayaH, unntiH| 'candrazRGgonnatipa0-candrazRGgonnatiH, vidhuzRGgonnatiH, shshishRnggonntiH|. yaduktam'vidhuzRGgonnatirIkSyate yadahni tapanAste vidhurIkSyate'nyathA nA' iti grhlaaghve| udayapa0-udayaH, udgamaH, drshnm| astapa0-asta:, lopaH, adrshnm| kAlAMzapa0-kAlAMzakAH, kAlAMzAH, kSaNAMzakA:, kSaNAMzAH, dRzyAMzAH, smyaaNshaaH| kAlAMzAnAha bhAskara:'dondavaH zailabhuvazca zakrA rudrA: khacandrAstithayaH krmenn| candrAditaH kAlalavA niruktA jnyshuktyorvkrgyordvihiinaaH| iti shiromnnau| pAtAMzapa0-pAtabhAgAH, pAtalavAH, pAtAMzakAH, paataaNshaaH| pAtAMzAnAha gaNeza: 'khAmbudhayaH khayamAH khabhujaGgAH khAGgamitA: khadaza kramazaH syuH| pAtalavA: kusutAd budhbhRgvormdhymcnyclkendrvihiinaa:|' iti grhlaaghve| bhapa0-uDu, nakSatram, bhm| prahapa0-khagaH, kheTaH, grahaH, dhucaraH, ghugtiH| yutipa0-yutiH, yogaH, sNyutiH| "bhagrahayutipa0-nakSatragrahayogaH, bhgrhyutiH| bhagrahayutimAha-nRsiMhadaivajJa:'dhucarabhadhruvakAntaraliptikA ghugatibhuktihatA hi gtaa'gtaiH| phaladinairyucare'dhikahInake yutirihetarathA khalu vkrinni||' iti grahalAghavasya mllaarivivRtau| yutiparyAyA:-yutiH, yuddhm| (1) atra ravigrahe'rkacandrayoryAmyoramantaraM 'vikSepaH' 'vikSepo nAma kakSAmaNDalavimaNDalayoryAmyottaramantaraM syaat| (2) mAsaprathamapAde, mAsAntapAde ca cndrshRnggonntirdrssttvyaa| (3) sUryagrahayorantare varddhamAne sati 'grahadarzanaM (grahodayaH), kSIyamANe sati grahalopa: (grahAsta:) syaat| (4) bhadhruvakAdagrage zIghragatigrahe yAtA yutiH| pRSThage zIghra gamyA yuti: vakragatigRhe sA vilomA jnyeyaa| 9 jyo.vi.zabdakoSa For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 jyotirvijJAnazabdakoSaH yutibhedAH-(1) yutiH (yuddham), (2) samAgamaH, (3) astamanam, ceti yutestrayo bhedA: syuH| _ 'yuddhabhedAH-(1) bhedaH, (2) ullekha:, (3) aMzuvimardanam, (4) apasavyam (asavyam), ceti yuddhasya catvAro bhedAH syuH|| tadbhedAnAha maya:'ullekhaM tArakAsparzAd bhede bhedaH prkiirtyte| yuddhamaMzuvimardAkhyamaMzuyoge prsprm|| aMzAdUne'pasavyAkhyaM yuddhameko'tra cednnuH| samAgamazcedaMzAdadhike bhvtshcedblaanvitau|| iti suuryddhaante| yutipa0-yutiH, sNyutiH| viyutipa0-viyutiH, viyogH| bhedapa0-bhedaH, viyogH| bhedayutipa0-bhedayutiH, bhedviyogH| 'parAjayapa0-parAjayaH, parAbhavaH, rnnebhnggH| pAtapa0-pAta:, pusspvtkraantisaamym| pAtabhedau-(1) vaidhRtapAta:, (2) vyatipAtazceti dvau pAtau syaataam| vaidhRtapAtapa0-vaidhRtapAtaH, samakrAntikAlaH, mhaapaatkaalH| *vyatipAtapa0-vyatipAta:, vyatIpAta:, kraantiliptaasmkaal:| gaNDAntapa0-gaNDAMtam tithibhaanggsndhiH| taduktam - 'nakSatratithilagnAnAM gaNDAntaM trividhaM smRtm| na0ti0lana ti0la0 nava-paJca-caturthAnAM dvayekArddhaghaTikAmitam za-ciM-1/773 gaNDapa0-gaNDa:, gaNDakAlaH, gnnddsmyH| uktaM ca-- 'azvinImaghamUlAnAM tisro gnnddaadynaaddikaa:| antyAH pauSNoragendrANAM paJcaiva javanA jguH|| (1) anyonyaM tArAgrahANAM yogo yuddhaM samAgamazca syaataam| yadA tArAgrahANAM milanaM candreNa saha tadA smaagmH| cetteSAM milanaM sUryeNa saha tadA'stamanaM syaat| uktaM ca-tArAgrahANAmanyonyaM syAtAM yuddhsmaagmau| samAgama: zazAGkena sUryeNAstamanaM sh|| iti suurysiddhaante| (2) asya lakSaNamuktaM bhRgusiddhAnte- 'zyAmo vA vyayagatarazmimaNDalo vA rUkSo vA vyayagatarazmivAn kRzo vA AkrAnto vinipatita: kRtApasavyo vijJeyo hata iti sa graho grhenn| iti sUryasiddhAntasya rnggnaathttiikaayaam| (3) ravIndvoH krAntyoH saamym| (4) viparItAyanagatayozcandrArkayorbhagaNArddha tayoryutau krAntiliptA: samAzcettadA vyatIpAto nAma mahApAto bhvet| For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvAdisargaH 121 mUlendrayordivA gaNDo nizAyAM pitRsarpayoH / sandhyAdvaye tathA jJeyo revatIturagaGkhyoH ' iti sh0ciN02/1/771-72| kheTamaNDalAntarapa0-kheTamaNDalAntaram, grhbimbkendraantrm| // iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe grahagaNitasargaH aSTamaH // 8 // atha bhAvAdisargaH-9 bhAvaparyAyau-bhAvaH, tnvaadiH| bhAvabhedAH-(1) tanuH, dhanam, (3) sahajaH, (4) sukham (5) sutaH, (6) ripuH, (7) jAyA, (8) mRtyuH, (9) dharmaH, (10) karma (an) (na0), (11) lAbha:, (1.2) vyayaH,cetyete dvAdazabhAvAH snti| tanuvAcakazabdAH-(1) ka4m, kha10m, prAk, (2) aGgam, ApatmA (an), AdiH, Adha:, kalpam, kalyam, kAya:, ku10lam, kSetra4m, gAtram, ghanaH, cyutiH, janma (an), tanuH, tanUH, dehaH, piNDam, puram, pUrvaH, pauram, mUrtiH, mUrdhA (an), mUlam, lagnam, lekhA, vapuH (uS), varma (an), zaktiH , ziraH (as), zIrSam, horA (3) AdimaH, udaya: udayan (ta), udgataH, udgamaH, pudgalaH, prathamam, prAkkujam, prAglagnam, bhUkendram, vigrahaH, vilagnam, zarIram, sAmarthyam, harijam (4) abhyuditam, uttamAGgam, udayAdriH, kaJjAsanam, kalevaram, jIvagRham, nirvilagnam, prAvikSatijam, prAgvilagnam, saMhananam, samudayaH, samudgataH samudgama:, horAlekhA, (5) udayagiriH, udayAcalaH, pUrvavilagnam, prathamalagnam, (6) udyshikhriH| iti| dhanapa0-(1) gI: (gira ), dRg (z), dviH, dham, rA: (rai), vAk (ca), svam, (2) akSi (n), arthaH, Asyam, Rktham, koza:-SaH, girA, gotra 10m, dRSTiH, dyumnam, dravyam, dhanam, dhAnyam, nidhiH, netram, poSyam, brAhmI, bhASA, uktiH, mukham, riktham vaktram, vacaH (as), vasu, vANI, vittam, sAram, (3) Ananam, IkSaNam, kuTumbam, kauTumbam, draviNam, dvitayama, dvitIyam, nayanam, nidhAnam, bharttavyam, bhAratI, lapanam, locanam, vacanam, vadanam, vAksthAnam, vibhavam, zevadhi:, hiraNyam, (4) paricchedaH, parijanaH, paribarhaH, pari (rI) vAraH, poSyavargaH, bharaNIyam, vilocanam, sarasvatI, svaapteym| sahajavA0-(1) triH, do: (5), (2) astram, ura: (as), Urjam, oja: (as), kaNThaH , karaH, gala:, taraH (asa), tejaH (as), trikam, dAsaH, dhanvI (in), dhairyam, pANiH, prANaH, preSyaH, balam, bAhuH, bIjam, bhujaH, bhujA, bhRtyaH, yoddhA (ddha), yodham, yaudhaH, lokaH, vakSaH (as), vahniH (i0 kaizcit), vIryam, zaktiH, zuSmam, zauryam, zravaH (as), zruti:, zrotram, sahaH, sahaH (as) (na0), sthAman (an), hstH| (3) anugaH, anujaH, udyamaH, kiGkaraH, tRtIyam, For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 jyotirvijJAnazabdakoSaH tritayam, dAyAdaH, duzcikyam, duzcitkam, dhAnuSkam, pauruSam, pratApaH, prabhAvaH, bhRtakaH, yodhanam, yodheyaH, yaudheyaH, vikramama, vikrAntaH, zravaNam, sagarthya:, sahajaH, sahAyaH, sahotthaH, sAmarthyam, sevakaH, sodaraH, saudarya:, (4) anucaraH, parAkramaH, saha 4caraH, sahotpannaH, sahodaraH, (5) smaanodry:|' iti| sukhabhAvavA0-(1) Apa: (ap) (strI0ba0), kam, ku:, kha10m, bam, bhUH, mud (t), vAH (ra), sva: (bandhuH), had (t), (2) abA, ambA, ambu (na0), ambhaH (as), arNaH (as), asuH?, edhA, oka: (as), kANDam, kuTam, kuTi:, ku10lam, kuzam, kSitiH, kSIram, kSetram, gRham, gRhA: (puM0ba0), geham, cittam, cetaH (as), jalam, jJA6tiH, turam, turyyam, tUryyam, toyam, dakam, dAya:, dhAma (an), dhiSNyam, nAram, niSkam, nIram, patram, payaH (as), pastyam, pAtham, pAthaH (as), puram, prasUH, priyaH, prIti:, bandhuH, bahiH (pa), bAhyam, manaH (as), mAtA (tR), mitram (ajahalliGgama) (na0) yAnam, yugyam, vanam, vapraH, vastyam, vayaH (as), vAram, vAri (na0), vAsaH, vAhaH, vi5 dyA, vizam, viSam, vRddhiH, vezma (an), zarma (an), zAtam, zAlA, sakhA (khi), sadma (an), sukham, suhRt (da), saukhyam, sphAti:, svAntam, harSaH, hitama, (3) agAram, amRtam, AgAram, AnandaH, AmodaH, AlayaH, Aspa10dam udakam, urajam, kabandham, kamandham, kamalam, kIlAlam, kuTIram, kutalam, kRpITam, kedAra: kSaNadam, gonidhi:, caturthaH, jananI, janitrI, jIvanam, turIyam, dhoraNam, nikAyya:, niketam, nilayaH, nivAsa:, nizAntam, pAtAlam, pAnIyam, puSkaram, pramadaH, pramodaH, bAndhavaH, bhavanam, bhuvanam, bhUtalam, mandiram, mAnasam, vayasyam, vasatiH, vesasti:, vAhanam, zambaram, zaraNam, sagotra:, sadanam, samvaram, samRddhiH, sarilam, salilam, sAvitrI sAgara:, (i0ke0), sAdanam, suhitaH, svajana:, hibukam, hRdayam, (4) AnandathuH, dhanarasaH, janayitrI, jIvanIyam nAgalokaH, niketanam , balisadma (an), meghapuSpam, rasAtalam, vRddhisthAnam, saritsthAnam, sahacaraH, sthirAtalam, (5) adhobhuvanam, udavasitam, sarvatomukham, (8) anlhrnilym| iti| sutabhAvavA0-(1) gauH (go), cit, dhI:, (2) AtmA (an), garbhaH, cAvI, jJapti:, tantuH, tundam,deva:, paNDA, putraH, prajA, prekSA, buddhiH, matiH, manuH, maMtraH, medhA, rAja:? vidA, vidyA, saMvit (da), sutaH, sUnuH, svajaH, svAntam ? (3) aGgajaH, apatyam (ajahalliGgam) (na0), AtmajaH, AnandaH, Aspa10dam ? udaram, kumAraH, cetanA, jaTharam, tanayaH, tanujaH, tanubhUH, tanUjaH, tanUtthaH, tanUbhUH, trikoNam, dArakaH, dhiSaNA, nandanaH, paJcakaH, paJcamaH, pratipat, (da), pratibhA, pratimA, prabha3vaH, prasUtiH, manISA, vAksthAranam, vivekaH, zemuSI, santatiH, santAna: (4) upalabdhi:, tanujaniH, For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvAdisargaH 123 tanujanma (an), tanujAta:, tanubhava:, tanUtpanna:, tanUdbhavaH, tanUbhavaH, saci12vAdi, (5) tanuprasUtiH, pitRnandanaH, iti| ripubhAvavA0-(1) ca:, dviT (S), bhI:, ruk (j), (2) aMzaH, ariH, aru: (usa), astram, AmaH, Irmam, kaTiH, kopaH, krodhaH, klezaH, kSatam, kSa12tiH, khalaH, gadaH, ghAta:, trAsam, daram, dasyuH, suhad (t) duSTam dviSad (t), dviSA (an), dveSaH, dveSI (in), dveSyaH, nAbhiH, neSTam, paraH, bhaGgaH, bhayam, bhIti:, mAndyam, ripuH, rujA, roga, lobhaH, vighnaH, vairI (in), vyAdhiH, vraNaH, zatruH, zastram, SaSThaH, hA 12ni:, hRtiH, (3) anAtmA (an), amitraH, arAtiH, ahitaH, Akalyam, AtaMkaH, AmayaH, Ayudham, jighAMsuH, taskaraH, dveSaNaH, pratyarthI (in), matsaraH, mAtulaH, moSakaH, vipakSaH, vidviSaH, vyasanam, zAtravaH, SaTkoNam, sapatna:, sAdhvasam, (4) apATavam, abhighAtI (in), abhibhava:, abhiyAtiH, abhiyAtI (in), asahajaH, asahanaH, upatApaH, corasthAnam, jJAtisthAnam, paripanthI (in), paribhavaH, pratyanIkam, praharaNam, vairisthAnam, (5) abhijighAMsuH, dviSadagAram, (7) prvltrripuH| iti| jAyAbhAvavA0-(1) i:, dam (a0), dA, strI, (2) adhvA (an), arya:, aryA, asta:, kAntaH, kAntA, kAmaH, kSIra4m, giriH (i0kaizcit), guDam, guptam, jAyA, tanvI, dadhi, dArA: (puM0ba0), dArA (strI), dhunam, dyUtam, a'nam, nArI, patiH, patni:-tnI, patha: panthA (pathin), padyA, priya:-yA, bhAryA, bhIruH, madaH, mAdaH, mAraH, mArgaH, ratiH, loka: (kaizcit), vasti:, vadhUH, va9r (an), vA9Ta:, sUpam, sR9ti:, smaraH, (3) aGganA, ajJatA, atanuH, anaGgaH, aya9nam, astabham, AtmabhUH, uttamA, kandarpaH, kalatram (na0), kopanA, ganta9vyam, gama9nam, gRhiNI, cittaja:, cittotthaH, jAmitram, dayitA, darpakaH, dArabhama, dvitIyA, nadIzaH (iti kaizcit), nivRttiH, pa9davi:vI, pa9ddhatiH-tI, parvata: (iti kaizcit), purandhrI, pradyumna:, preyA:-sI, manoja:, manobhUH, manmathaH, muhiraH, yAmitram, yuvatiH, ramaNI, vadhuTI, vadhUTI, vartaniH-nI, vivAhaH, za9raNiH, saptamaH, sa9raNiH, (4) ananyajaH, astamayam, ekapadI, kuTumbinI, kusumeSuH, gati9sthAnam, cetojanmA (an), jalajAkSI, dArAlaya;, paMkajAkSI, paJcabANa:, paJcazaraH, pariNayaH, puSpadhanvA (an), priyatamaH-mA, bhartRsthAnam, bhAryAsthAnam, manasijaH, manobhava:, mUtrakRchram, ratipati:, vadhUgRham, varArohA, zambarAriH, sambarAriH, suvAsinI, (5) asamahetiH, astabhavanam, kalatrasampad (t), kusumazaraH, darpaprageham, pariNayanam, (na0), pANigRhItA-tI, makaradhvajaH, makareGgita:, mattakAsinI, madanAspadam, mInaketanam, varavarNinI, viSayazaraH, sahasarmiNI, (6) eNanayanAGgam, kAminImandiram, nIrajalocanA, payoruhacakSuH (5), (7) druhiNagRhamukhI, sunynaabhvnm| iti| mRtyubhAvavA0-(1) yut (dh), (2) attA (4), antaH, AjiH, AyuH, Ayu: (e), (na0), kaliH, kAlaH, kSayaH, guhyam, cyutiH, chidram, janyam, dhvastam, nAzaH, For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 jyotirvijJAnazabdakoSaH bandhaH, mRtiH, mRtyuH, mRdham, yAmyam, yuddham, yodham, raNa: (puM0na0) randhram, rokam, rogaH, laya:, vadhaH, vapA, vilam, vyAdhiH , zAnta: (tri0), zuSi, zvabhram, saMyat (da), (puM0strI), saMkhyam, samit, (d) (strI), suSi:, haraH, (3) anIkaH, antakaH, atyayaH, a12pAya:, aSTamaH, AhavaH, kalahaH, kuTilam, kuharam, jIvitam, diSTAnta:, nidhanam, niryANam, nilayaH, naidhanam, paJcatA, paJcatvam, pannagaH (iti kaizcit), pradhanam, pralayaH, maraNam, mAGga9lyam, yodhanam, vigrahaH, vinAza:, viratiH, virAma:, vilayaH, vivaram, saMyugaH, saMsthAnam, saMspheTaH, saMsphoTa:, saGgaraH, saMgrAma:, samaraH, samitiH, samIkam, suSiram, (4) abhimardaH, abhyAgamaH, abhyAmardaH, Ayodhanam, Askandanam, kAlageham, kAladharmaH, dIrghanidrA, durodaraH, nipatanam, nimIlanam, nirvyathanam, parAbhava:, parAbhUtiH, paribhAvaH, mahAyAtrA, layapadam, samAdhAnaM, samudAyaH, samprahAraH, abhisampAta:, AyurvizeSa:, kAlabhavanam, kSata6paryAya:, jIvitakAlaH, jIvitaphalam, dehavivaram, nidhanapadam, pravidAraNam, maraNapadam, samparAyikam, sAmparAyikam, (6) kRtaantbhvnm| iti| bhAgyabhAvavA0-(1) tam, dha:, zam, (2) adhvA (an), AryaH, UruH, kratuH, kSemam, guruH, japam, jJA3nam, tapa: (as), tIrtham, dayA, dAnam, diSTam, daivam, dharma:, nandaH (iti kaizcit), pathaH, paMthA (thin), padyA, puNyam, maMdam, bhadram, bhavyam, bhAgyam, manaH (as), mArgaH, yajJa:", vATa:, vidhiH, vibhuH, vRSa:, zastam, zivam, zubham, zreyaH (as) sRti:, svAntam, (3) adhvara:10, adhvayuk (j), ayanam, arjitam, AcAryaH, kalyANam, kuzalam, tapasyA, trikoNam, dIkSaNam dezikaH, navamaH (tri0), niyati:, padavi:-vI, paddhati:-tI, paitrikam, bhavikam, bhAvukam, maGgalam, mAnasam, zaraNiH, saraNiH, sukRtam, hRdayam, (4) ekapadI, gurudevaH, tritrikoNam, pitRgRham , bhAgadheyam, zva:, zreyasam, (5) tryAcatrikoNam, (6) devatAlayapadam // iti| karmabhAvavA0-(1) kham, diva, dhuH (a0), dyauH, rAT (ja), (2) abhram, AjJA, karma (an), kIrtiH, kulam, kRtyam, kratuH, kriyA, kSmeza, jayaH, jAnuH, jJAnam, tAta:, dhAma (an), nabha: (as), nAkaH, nAdaH, nRpaH, paMktiH, padam, pitA (tR), madhyaH, mAna:, yaza: (as), rAjA (an), rAjyam, vaMzaH, viyat (d), vyoma (an), ziSTiH, (3) acyutaH, anantam, anvayaH, ambakaH, ambaram, AkAza: (puM0na0), Abuka:, AzAkhyA, Aspadam, gaganam, janakaH, janitA (tR), jIva5 nam, dazamaH (tri0), daityAri:, nidezaH, puSkaram, pratiSThA, madhyama: (tri0), meghAdhvA (an), vaNijyA, vANijyam, vihAyaH (as), vyApAraH, zAsanam, samajJA, savitA (tR0), (4) antari (rI) kSam, avavAdaH, uDupathaH, kIrtisthAnam, janayitA (tR), tArApathaH, nabhasthalam, niSiktaka:, madhuharaH, mahAvilaya, meSUraNam, rAjyapadam, viSNupadam, vihAyasaH, suravartma (an), For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvAdisargaH 125 (5) amaravartma (an), gaganatalam, garuDadharaH, gunnprvRttiH| (6) cittasamunnatiH, (7) dnujdlhrH| iti| lAbhabhAvavA0-(2) aya:, Apti:, Aya:, Iza: (iti kai0), jaMghA:, tapa:9 (as), prApti:, phalam, bhavaH (iti kai0), bhAva:, rudraH (i0ke0), labdhiH , lAbha:, ziva: (i0ke0), (3) adhikam, ayAnam, avAptiH, AgamaH, upAntyam, girIza: (i0ke0), jadhanam, labhanam, samprApti:, (4) ekAdaza: (tri0), devadevaH (i0ke0), nandinAtha: (i0ke0), phalAgamaH, manorathaH, samavApti:, (5) dhanAdyAgamaH, (7) pazupatinilayaH (iti kaishcit)| vyayabhAvavA0-(1) pad (t) (2) akam, aMhni, aMghriH, antaH, antyaH, artiH, ArtiH, kaSTam, kRcchram, kSatiH, tyAgaH, duHkham, dhvAntam, nAza:, padam, pAda:, pApam, pApmA (an), pIDA, prAntyam, baMdha:, maMtrI (in), ri:pham, rippam, rippham, riSpham, bAdhA, vyathA, vyaya:, hAni:, (3) antimaH, apAya:, aprApti:, amAtyaH, alabdhiH, AbhIlam, caraNaH, caramama, jaghanyam, dvAdaza: (tri0), nivRttaH, pazcimaH, pAzcAtya:, pIDanam, vyathanam, zayanam, sacivaH, (4) apacayaH, apacitiH, amAnasyam, avasAnam, Amanasyam, dhIsacivaH, prasUtijam, vyayasthAnam, (5) kSayasUcakam, buddhisahAyaH, lgnaantykhnnddm| iti| Adheya(graha)paryAyAH-abhragaH, khacaraH, kheTa:, grahaH, iti| zeSaparyAyAstu grahavarge draSTavyAH / AdhAra (rAziH, sthAnam, bhAvazca) paryAyAH-RkSama, bhama, rAziH, iti| zeSaparyAyAstu rAzivageM dr0| sthAnaparyAyA bhAvaparyAyAzcAsminneva varge drssttvyaaH| iha etaduktirvicAraNIyA'AdheyA: syarbhAskarAdyA grahendrA AdhArA bhasthAnabhAvA niruktaaH| yadyAdhArA saumyayuktekSitA ye teSAM puSTiAniruktA'nyathA tu|| iti| sthAnavAcakazabdAH-Ayatanam, AzrayaH, Aspadam, gRham, dhAma (an), niketam, nivAsaH, padam, bhAvaH, saMzrayaH, sthalam, sthaanm| iti| pUrNArthasaMkhyAvAcakasthAnanAmAni-(1) prathamaH, (2) dvitIya:, (3) tRtIyaH,.(4) caturthaH, (5) paJcamaH, (6) SaSThaH, (7) saptamaH, (8) aSTamaH, (9) navamaH, (10) dazamaH, (11) ekAdazaH, (12) dvAdazazcaitAni lagnAdInAM dvAdazasthAnAnAM nAmAni sNti| tAni triSu jnyeyaani| __ iha dRzyAdRzyAdhudikaM pUrvAparArddha caitaduktito vicAryyate'kAmasyaiSyalavAdyamaGgabhagatAMzAMtaMsamastaMdalaMdRzyaM vaamvpustthoditmthaadRshyaarddhmnytssm| dakSAGgaM ca tathA budhairanuditaM mAnaiSyabhAgAdikaM pAtAlasya gatAMzakAMtamakhilaM puurvaarddhmnytprm|| iti jyotistattve 4/109 / For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 jyotirvijJAnazabdakoSaH ___ saptamabhAvasya bhogyAMzata: ArabhyaM lagnabhuktAMzaparyataM samagrakhaNDaM 'dRzyabhAgaH' vAmazarIraM, uditaM cocyte| evaM tanubhAvasya bhogyAMzata Arabhya saptamabhuktAMzaparyaMta samagrakhaNDaM adRzyArddham, 'dakSiNAGgam' 'anuditaM', coktm| iti, 'dazamatazcaturthazca' 'pUrvArddha' parArddha ca jnyeymiti| upacayabhAvanAmAni-tRtIyaH, SaSThaH, dazamaH, lAbhazcaitAni upcybhaavnaamaani| upacayaparyAyAH-upacayaH, RddhiH, edhA, cayaH, citiH, vRddhiH, samupacayaH, iti| trikabhAvanAmAni-SaSThaH, aSTamaH, dvAdazazcaitAni trikbhaavnaamaani| trikavAcakazabdAH-aniSTam, ariSTabhAva:, trikam, duSTam, duHsthaH, pIDAsthAnam, bAdhakaH, bAdhAsthAnam iti| patitabhAvanAmanI-SaSThaH, vyayazcaite ptitbhaavnaamnii| ptitpryaayH-ptitm| kendrabhAvanAmAni-lagnam, caturtham, saptama, dazamazcaitAni kendrbhaavnaamaani| kendraparyAyAH-kaNTakam, kIcakam, kendram, catu:kendram, catuSkacatuSTayam, ctussttym| paNapharabhAvanAmAni-dvitIyam, paJcamam, aSTamam, ekAdazaM, caitAni pnnphrbhaavnaamaani| pnnphrpryaayH-pnnphrm| ApoklimabhAvanAmAni-tRtIyam, SaSTham, navamam, dvAdazaM, caitAni aapoklimbhaavnaamaani| aapoklimpryaayaaH-aapoklimm| apacayabhAvanAmAni-lagnam, dhanam, sukham, sutaH, jAyA, mRtyuH, dazamam, ekAdazaM, caitaanypcybhaavnaamaani| apacayaparyAyAH-apacayaH, anupacayaH, pIDabhama, pIDarbham iti| subhAvanAmAni-lagnam, tRtIyam, sukham, paJcamam, saptamam, navamam, dazamam, ekAdazam, caitAni subhaavnaamaani| sasthAnaparyAyAH-satsthAnam, satpradabham, susthAnam / trikoNabhAvanAmanI-paJcamam, navamaM, caite trikoNabhAvanAmanI stH| trikoNaparyAyAH-koNam, trikoNam, shstm|| jJAnabhAvanAmAni-dvitIyam, caturtham, paJcamam caitAni jnyaanbhaavnaamaani| jnyaanpryaayH-jnyaanm| lInabhAvanAmAni-tRtIyaH, SaSThaH, aSTamaH, vyayazcaitAni liinbhaavnaamaani| liinpryaayH-liinm| AyurgRhanAmanI-tRtIyam, aSTamaM, caite aayurgRhnaamnii| AyurgRhaparyAyA:-Ayu:sthAnam, AyurgRham, aayurbhvnm| mArakagRhanAmanI-dvitIyam, saptamaM, caite maarkgRhnaamnii| mArakagRhaparyAyAH-mArakagRhama, mArakabhavanam, maarksthaanm| netragRhanAmanI-dvitIyam, vyayazcaite netrgRhnaamnii| For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bhAvAdisargaH netragRhaparyAyAH - cakSurgRham, nayanabhavanam, netragRham, locanAlayaH / maitrIparyAyAH - ajaryam, maitrI, sakhyam, saGgatam, sAptapadInam, sauhArdam, sauhRdm| maitrIbhedA: - ( 1 ) tatkAlamaitrI, (2) nisargamaitrI, (3) paJcadhAmaitrI, caite maitryAstrayo bhedAH syuH / tatkAlamaitryAH prabhedau - (1) mitrabhavanAni (2) zatrubhavanAni caitau dvau prabhedau syaataam| svato mitrabhavananAmAni - dvitIyam, tRtIyam, caturtham, dazamam, ekAdazam, dvAdazam / svataH zatrubhavananAmAni - ekabham, paJcamam, SaSTham, saptamam, aSTamam, navamam / nisargamaitryAH prabhedAH - ( 1 ) mitrANi, (2) samA: (samAnA:, udAsInAH), (3) zatravazcaite nisargamaitryAstrayaH prabhedAH syuH / mitragrahanAmAni - (1) candrArajIvA:, (2) jJArkI, (3) ravIndvijyA:, (4) bhArko, (5) ravIndvArA: (6) jJArkI, (7) jJAcchau, caitadravyAdigrahANAM kramAnmitrANi santi / Acharya Shri Kailassagarsuri Gyanmandir samagrahanAmAni - ( 1 ) budhaH, (2) bhaumejyabhArkaya:, (3) bhArkI, (4) ArejyArkayaH, (5) zani:, (6) Arejyau, (7) jIvazcaite raveH kramAtsaptagrahANAM samAH santi / zatrugrahanAmAni - (1) bhArkI, (2) abhAva:, (3) budha:, (4) candra:, (5) bhAcchau, (6) ravIndU, (7) ravIndvArAzcaite raveH kramAtsaptagrahANAMsapatnAH santi / (1) dvidhA (tatkAlanisargamaitryoH) mitratA = adhimitratA / (2) dvidhA (tatkAlanisargamaitryoH) zatrutA = adhizatrutA / 127 paJcadhAmaitryAH prabhedAH - (1) adhimitrANi, (2) mitrANi, (3) samA:, (4) zatravaH, (5) adhizatravazcaite paJcadhAmaitryAH paJcaprabhedAH santi / te ca yathA (3) ekatra mitratA anyatra zatrutA = smtaa| (4) ekatra mitratA anyatra samatA = mitratA / shtrutaa| (5) ekatra zatrutA anyatra samatA = evamanena paJcadhA maitrI vijJeyA / sanmitraparyAyAH - zubhasuhRt (d), sanmitram, sviSTaH / kArakaparyAyAH - kartA, kAraka:, vidhAyakaH / kAraka bhedau - (1) carakArakaH (2) sthirakArakazcaitau kArakasya dvau bhedau syAtAm / carakArakanAmAni : - (1) AtmakAraka:, (2) amAtyakArakaH, (3) bhrAtRkAraka:, (4) mAtRkAraka, (5) pitRkAraka:, (6) putrakAraka:, (7) jJAtikAraka:, (8) dArAkArakazcaiteM'zAdhikataH krameNASTa carakArakAH syuH / bhAva (sthira) kArakagrahanAmAni - (1) sUrya:, (2) guru:, (3) bhauma:, (4) jJendU, (5) guruH, (6) bhaumArkI, (7) zukra:, (8) zani:, (9) sUryejyau, (10) jJArkejyArkayaH, (11) guruH, (12) zanizcaite tanubhAvataH krameNa sthirabhAvakArakAH syuH / For Private and Personal Use Only vargapa 0 - kalA, gaNaH, varga: / jAtake vargabhedA: - ( 1 ) SaDvargA:, (2) saptavargA:, (3) dazavargA:, (4) SoDazavargA Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 jyotirvijJAnazabdakoSaH zcaite horAzAstre vargANAM catvAro bhedAH syuH tathA tAjikazAstre tu 'dvAdazavargI' ityeko bhedaH / SaDvargaprabhedAH - (1) gRham, (2) horA, (3) dreSkANa: (dRgANa:), (4) navamAMzakaH, (5) dvAdazAMzaka:, (6) trizAMzakazcaite SaDvargaprabhedAH syuH / ete yAtrAvivAhAdimuhUrteSu cintanIyAH / saptavargaprabhedAH- (1) gRham, (2) horA, (3) dreSkANa: (4) saptAMza: (5) navAMza: (6) dvAdazAMza: (7) trizAMzazcaite saptavargaprabhaidA syuH ete jAtakapaddhatyuktarItyA balAdhAnayane cintanIyAH / dazavargaprabhedAH -- (1) gRham (2) horA, (3) dreSkANa:, (4) saptAMza: (5) navAMza:, (6) dazamAMza:, (7) dvAdazAMza:, (8) SoDazAMza:, (9) triMzAMza:, (10) SaSTyaMzazcaite dazavargaprabhedAH syuH / amI pArijAtAMzAditaH phalacintane cintanIyAH / SoDazavargaprabhedAH - (1) gRham, (2) horA, (3) dreSkANa:, (4) caturthAMza:, (5) saptAMza:, (6) navAMza:, (7) dazamAMza:, (8) dvAdazAMza:, (9) SoDazAMza:, (10) viMzAMza:, (11) siddhAMza:, (12) bhAMza:, (13) triMzAMza:, (14) khavedAMza:, (15) akSavedAMza:, (16) SaSTyaMzazcaite SoDazavargaprabhedAH syuH / ime jAtakeSu sUkSmaphalacintane cintanIyAH / tAjikazAstre dvAdazavargIprabhedAH - (1) gRham, (2) horA, (3) dreSkANa:, (4) caturthAMza:, (5) paJcamAMza:, (6) SaSThAMza:, (7) saptAMza:, (8) aSTamAMza:, (9) navAMza:, (10) dazamAMza:, (11) ekAdazAMza:, (12) dvAdazAMza, zcaite dvAdazavargIprabhedAH syuH / ete varSaphalAnayane balasAdhanAya cintanIyAH / gRhAdInAmaMzAdipramANamittham gRhe 30deg1, horAyAm 15deg1, dreSkANe 10deg, caturthAze 7 / 300, saptAMze 4deg / 17 / 9' / ; navAMze 3 20', dazamAMze 31 0 ' / , dvAdazAMze 2 / 30 / SoDazAMze 1 | 52 / 30 / , viMzAMze 1 / 30 / 0 " siddhAMze 115 / 0 " 1, bhAMze 19 / 6 / 40 " triMzAMze tu samarAziSu 5deg // 7deg 18deg15deg15 aMzAnAM krameNa bhajJejyAvArttyArAstadaMzezA: / ojarAziSu 5deg1 5deg // / 8deg / 7deg / 5deg aMzAnAM krameNa bhajJejyArthyArAstadaMzezAH / khavedAMze0 // 45 // 0 ", akSavedAMze 0deg 40 / 0" / SaSTyaMze 0 / 30 / 0 " etaduktapramANaM svasvapramANena pRthag guNayettadA nijanijapramANaM bhavet / pArijAtAdyaMzAnAM nAmAni : - (1) pArijAtAMzaH, (2) uttamAMza:, (3) gopurAMza:, (4) siMhAsanAMza:, (5) pArAvatAMza:, (6) devalokAMza:, (7) brahmalokAMza:, (8) airAvatAMzaH, (0) zrIdhAmAMza, zcaityete 'vaizeSikAMzakA' jJeyAH / horAparyAyAH - bhadalam, bhArddham, rAzidalam, rAzyarddham, horaa| dreSkANapa0 - tribhAgaH, trilava:, tryaMzaH, dRkkANa:, dRgANaH, dreSkANa: / For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvAdisargaH 129 saptAMzapa0-saptamAMzaH, saptAMza: nagAMza:, shailaaNshH| navAMzapa0-aMza:, aMzaka:, aGkabhAgaH, aGkalavaH, aGkAMza:, aDkAMzakaH, kalA, goMza:, goMzakaH, gobhAgaH, golavaH, nandAMza:, navabhAgaH, navalava:, navAMza:, nvaaNshkH| dazamAMzapa0-dazamabhAgaH, dazamalava:, dazamAMzaH, dazamAMzaka:, digaMzaH, diglvH| dvAdazAMzapa0-arkAzaH, arkAzakaH, dvAdazabhAgaH, dvAdazalava:, dvAdazAMzaH, dvaadshaaNshkH| SoDazAMzapa0-nRpAMza:, nRpAMzakaH, SoDazabhAgaH, SoDazalavaH, SoDazAMzaH, ssoddshaaNshkH| triMzAMzapa-triMzadbhAgaH triMzadlava: triMzAMza:, triMzAMzaka:, khaguNabhAgaH, khaguNAMzaka: khgunnaaNshH| SaSTyaMzapa0-kharasAMza:, kharasAMzakaH, khatAMzaH, SaSTibhAga:, SaSTilavaH, SaSTyaMza:, ssssttyNshkH| - avasthAbhedAH-(1) dIptAdyA:, (2) bAlAdyAH, (3) jAgradAdyAH, (4) zayanAdyAH, (5) dRSTyAdyAH, (6) garvitAdyA zcetyete grahANAmavasthAnAM SaDbhedAH snti| iti| dIptAdInAM nAmAni-(1) dIpta:, (2) svasthaH, (3) mudita: (pramudita:), (4) zAnta:, (5) zaktaH, (6) prapIDitaH, (7) dIna:, (8) khalaH, (9) vikala:, (10) bhItazcaitAni dIptAdInAM naamaani| - bAlAdInAM nAmAni-(1) bAlaH, (2) kumAraH, (3) yuvA (an), (4) buddhaH, (5) mRtazcaitAni bAlAdInAM naamaani| jAgradAdInAM nAmAni-(1) jAgrat (d), (2) svapna:, (3) suSuptiH (strI0), ityetAni jAgradAdInAM naamaani| zayanAdInAM nAmAni-(1) zayanam, (2) upavezaH, (3) netrapANiH, (4) prakAza:, (5) gamanam, (6) Agamanam, (7) sabhAyAM vasati:, (8) AgamaH, (9) bhojanam, (10) nRtyalipsA, (11) kautukam, (12) nidrA, caitAni zayanAdInAM naamaani| dRSTyAdInAM nAmAni-(1) dRSTiH, (2) ceSTA, (3) viceSTA, caitAni dRSTyAdInAM naamaani| garvitAdInAM nAmAni-(1) garvita: (sagarva:), (2) muditaH, (3) lajjita:, (4) saMzobhita:, (5) kSudhitaH, (6) tRSArtakazcaitAni garvitAdInAM naamaani| dArAhAdiyoganAmAni-(1) dArahayogaH, (2) bAlavaidhavyayogaH,(3) mRtApatyogaH, (4) rAjayogaH, (5) rAjyapaprAptiyogaH, (6) vivAhayogaH, (7) viSakanyAyoga:, (8) vaidhavyayogaH, (9) SaTklIvayogAH, (10) santatiyogazcetyanye'pi yogA: syuH| candrajanitayoganAmAni-(1) sunaphA, (2) anaphA, (3) durudharA, (4) kemadrumazcaite catvArazcandrajanitayogAsteSvantimo daridrayogo jnyeyH| ravijanitayoganAmAni-(1) vezi:, (2) vozi:, (3) ubhayacariH, (4) kartarI, caite catvAro ravijanitayogA atrApi kartarI na shstH| bhaumAdigrahajanitapaJcamahApuruSayoganAmAni- (1) rucakaH, (2) bhadraH, (3) haMsaH, For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 jyotirvijJAnazabdakoSaH (4) mAlavya:, (5) zazazcaite bhaumAt kramAt paJcamahApuruSa (rAja) yogA jnyeyaaH| bhAskarAdInAM vividhayogAnAM nAmAni-bhAskaraH, indra, masata (d), shktt:| lagnAdhiyogaH, gajakesarI (in), amalA (strI), shubhH| azubhaH, kartarI (strI), parvata:, kAhalaH, mAlikA (strI), cAmaraH, zaMkha:, bherI (strI), mRdaGgaH, zrInAthaH, zAradA (strI) matsyaH / kuurmH| khaDgaH / lakSmI (strI0) kusumaH, paarijaatH| kalAnidhiH, aMzAvatAra:, brahma (an)| rajjU: (strI), musalaH, nala:, mAlA (strI), vyAla:, gadA (strI), zakaTa:, vihaGgaH, zRGgATakaH, halam, vajaH (puM0na0), yavaH, kamalam, vApI, yUpaH, zaraH, zakti: (strI), daNDaH, naukA (strI), kUTa:, chatram, kArmukam, arddhacandraH, cakram, samudraH, golaH, yugam, zUlam, kedAraH, pAzaH, dAminI (strI), vINA (strI), siMhAsanam, dhvajaH, haMsaH, rAjahaMsaH, kArikA (strI), ekAvala (strI) catuHsAgaraH, amaraH, cApaH, daNDaH, zakaTaH, nanda (strI) dAtA (tR), cihnipuccha:,lAlATi: (strI), dolA, budhAditya:,jalam, zrIchatram, siMhAsanam, catuzcakram, pravrajyA (strI) ityete bhAskarAdayo vidhidhayogAH santi, eSAM lakSaNAni phalAni ca jAtakeSu draSTavyAni, athavA sArAvalI, jAtakapArijAta Adi grnthe'vlokitvyaani| ___tAjikazAstrIyayoganAmAni-(1) ikkavAlaH, (2) induvAraH, (3) itthazAlaH, (4) IsarAphaH, (5) naktam, (6) yamayA, (7) maNaUM, (8) kambUlaH, (9) gairikambUlaH, (10) khallAsaram, (11) raddama, (12) duphAlikuttham, (13) dutthotthadivIraH, (14) tambIra:, (15) kutthaH, (16) duruphaH, ityete tAjikazAstrIyaSoDazayogA: snti| tatra IsarAphaH, maNaU, raddama, duruphshcaite'shubhyogaaH| ete sarve itthazAlasya bhedA: snti| amISA lakSaNAdikaM vistarato tAjikazAstrIya granthe drssttvym| varSIyapaJcAdhikAriNAM nAmAni-(1) janmalagnezaH, (2) varSalagneza:, (3) munthArAzIza: (munthezaH), (4) trirAzIzaH, (5) divA rviraashiishH| 'naktam' cndrraashiishH| eSAM paJcAdhikAriNAM madhye yo'dhikabalI lagnaM pazyati sa varSarAD bodhyH|| harSabalaparyAyaH-harSabalam, (varSe blvishess:)| harSabalabhedAH-(1) sthAnabalam, (2) svagRhoccabalam, (3) sthAnatrayAtmakapuMstrIbalam, (4) divArAtrau krameNa puNstriiblm| teSAM yoga: kaarystddhrssblm| yasya grahasya balayoga: paJcAlpa: sa hInabalo bodhyH| haddAparyAyau-haddam (na0), haddA (strii)| dreSkANapa0-dRgANaH, dreSkANaH, shessstvnytr| navAMzapa0-navAMzaH, musallahaH, shessstvnytr| paJcavargIyavalanAmAni-(1) svagRhabalam, (2) svoccabalam, (3) haddAbalam, (4) dreSkANabalam, (5) musallahabalam, ityeSAM yogazcatubhirvibhakto viMzopakA syaat| sahamaparyAyau-sadya (an) (na0), sahamam (n0)| For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir muhUrttAdisargaH 131 sahamanAmAni-(1) puNyasahamam, (2) vidyA0(3) guru0(4) yaza:0(5) mahAtmya0(6) AzA0(7) sAmarthya0(8) bhrAtR0(9) gaurava0(10) rAja0(11) tAta0(12) mAtR0(13) putra0(14) jIvita0(15) jala0(16) mitra0(17) karma0(18) roga0(19) manmatha0(20) kali0(21) kSamA0(22) zAstra0(23) bandhu0(24) bandaka0(25) mRtyu0(26) dezAntara0(27) dhana0(28) anyadArA0(29) anya karma0(30) vaNik0(31) vANijya0(32) vivAha0(33) prasUti0(34) kAryasiddhi0(35) santApa0(36) zraddhA0(37) prIti0(38) bala0(39) sainya0(40) aGga0(41) jADya0(42) ripu0(43) zaurya0(44) (44) upAya (45) daridra (46) vyApAra (47) jalapAta0(48) gurutA0(49) jalamArga0(50) bandhanasahamaM cetyetAni pnycaashtshmnaamaani|| pAtyAMzaparyAyAH-pAtyabhAgAH, pAtyalavAH, pAtyAMzakAH, pAtyAMzAH, hInabhAgA:, hInalavA:, hInAMzakA:, hiinaaNshaaH| pAtyAMzadazApa0-pAtyAMzadazA, hiinaaNshdshaa| muddAdazApa0-muddAdazA, mauddiidshaa| tripatAkacakrapa0-tripatAkacakram (na0), tripatAkI (strii0)| mAsapravezapa0-mAvezaH, mAsanivezaH, maasprveshH|| dinapravezapa0 dinapravezaH, divasapraveza: dhunivezaH, dhuprveshH| // iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe bhAvAdisargaH navamaH // 9 // atha mUhUrttAdisargaH-10 muhUrtapa0-dinazuddhiH, muhUrtaH, iha garbhAdhAnAdInAM saMskArANAM gRhArambhayAtrAdInAM zubhakAryANAM jyotirvidvadbhinirNayAtmakaH kaalvishessH| zuddhipa0-vizuddhatA, vizuddhiH, zuddhatA, shuddhiH|| zuddhivAcakazabdAH-doSakhaNDanam, doSanirAkaraNam, doSanirAsaH, nirdoSatA, pavitratA vizuddhatA, zuddhatA, svcchtaa| zuddhibhedA:-(1) paJcAGgazuddhiH, (dinazuddhiH) (2) candrazuddhi: (sarvArambhazuddhiH), (3) lagnazuddhiH, (4) navAMzazuddhiH, (5) ravizuddhiH, (6) guruzuddhiH, (7) naidhanazuddhiH, (8) gocarazuddhiH, (9) aSTakavargazuddhiH, (10) tArAzuddhiH, (11) zukrazuddhi:, (12) sthAnazuddhizcetyAdaya: zuddhabhedAH syuH|| paJcAGgazuddhiH-tithi-vAra-nakSatra-yoga-karaNAni caitAni pnycaanggaani| eSAM muhUrtazAstroktanirdoSatA''dau cintyaa| tato'bhISTazubhakAryasya muhUrtasya muhUrtazAstroktavidhinA nirNaya: krtvyH| ___ cndrshuddhiH-cndrnidosstaa| atrAha rAma:--'ubhayozcandravizuddhito vivaahH| 'sa eva'strINAM vidhorvalamuzanti vivAhagarbhasaMskArayoritarakarmasu bhrturev| iti| asyAH spaSTI For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 jyotirvijJAnazabdakoSaH karaNaM 'granthAntare' yathA - sarvaM bhapAzritaM karmeti / / 'dvayo ( varakanyayoH) stathA / grAhyaM zazAGkasya blmiti| kalahazcaturthe iti / mRtyurihASTamAkhye iti / 'dvAdaze hAnirIritA / ' iti c|| iha gocare janmacandrarAzita uktasthAnagata arthAccaturthASTamAntyagatazcandro neSTaH / kAryabhedato dvAdazagatazcandrasya parihAra ukt:| 'paTTabandhanacaulAnnaprAzane copanayane' / pANigrahe prayANe ca candramA vyayagaH zubhaH / ' iti / kSaure yAtrAyAM ca janmarAzisthazzcandro neSTaH / kSaure prayANe na zubho janIndu:' iti / sarvArambhazuddhiH - lagnacandrayoH zubhatA / 'taduktaM hoDAcakragranthe 'sarvArambha: shubho'ntyaassttshuddhopcybhe'nggge| saddRgyute svabhAGgarkSAtkhAyatriSaDgate vidhau / / iti / pR044 zlo0117 lagnazuddhiH - lagnanirdoSatA / atrAha rAmaH - ' ayoge suyogo'pi cetsyAttadAnImayogaM nihatyaiSa siddhiM tanoti / pare lagnazuddhyA kuyogAdinAza miti| athavA-- bhAryA' trivargakaraNaM zubhazIlayuktA zIlaM zubhaM bhavati lagnavazena tasyAH / tasmAdvivAhasamaye paricintyate hi tannidhnatAmupagatAH sutazIladharmAH / iti mu0ciM06-1 navAMzazuddhiH - tanvaMzakau candrayutau khalADhyau sarveSu satkarmasu varjanIyA~ | iti bR0 ho0ca0108/41 ravizuddhiH -- ravinirdoSatA / atrAha rAmaH - ravizuddhivazAcchubho vArANamiti / hoDAcakre'pi - bhAnoH zuddhau gRhArambho vratodvAhAvinejyayoH / iti ho0116/43 / varasya mArtaNDabalaM vilokayet iti| krgrhe| mRtyuprado'rko nidhane vyaye sukhe / sat pUjayA'rko janurastadhItapaH svago ravistUpacaye zubhapradaH, iti / atra vizeSamAha - gargo munizcAtha vasiSThakazyapau pArAzarAdyA munayo vadanti / dvitIyaputrAmbugato divAkarastrayodazAhAtparataH zubhAvahaH / / iti / guruzuddhi: - gurunirdoSatA / atrAha rAmaH - guruzuddhivazena kanyakAnAM samavarSeSu SaDabdakopariSTAt / ' iti / 'api ca'-- vttuknyaajnmraashestrikonnaaydvisptgH| zreSTho guruH khaSaTyA pUjayA'nyatra ninditaH / naidhanazuddhiH - lagnAdaSTamasthAnasya nirdoSatA / arthAttatra zubhAzubhagrahAbhAva: / 'saMzuddhe mRtibhavane' iti rAma: / ' naidhane zuddhiyukte iti ca / gocarazuddhiH - gocarasya nirdoSatA / yathA'ketUpaplavabhaumamandagatayaH SaSThatrisaMsthAH zubhA - zcandrArkAvapi te ca tau ca dazamau candraH punaH saptamaH / jIvaH saptanavadvipaJcamagato yugmeSu somAtmaja:, zukraH SaDdazasaptavarjjamitare sarve'pyupAnte zubhAH / / iti / tArAzuddhiH - tArAnirdoSatA | tArAzuddhau zubhaM caulamiti / tripaJcAdrirahitatArAsu cUDAkarma zubhaM syAdityarthaH / dinarthaM gaNayedyAvadgohaccheSe tvasattribham paJcAdribhaM tathA' ho0ca0115/43 zukrazuddhiH - zukrasya nirdoSatA : For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir muhUrttAdisargaH *--- taduktam 'dakSiNe duHkhado daityapUjyo hantyakSi sammukhe / mUDhayo rodhayecchastaM zastaH syAtpRSThavAmayoH / / iti ho0ca0110 / 41 sthAnazuddhi: - bhAvAnAM nirdoSatA / 'uktaJca' 'granthAntare 'vivAhe saptamaM zuddhaM yAtrAyAmaSTamaM tathA / dazamaM ca gRhArambhe caturthaM ca pravezane / / iti / / athASTakavargazuddhiH- 'aSTavargavizuddheSu guruzItAMzubhAnuSu / vratodvAhau ca kartavyau gocareNa kadApi na / / iti rAjamArtaNDaH / tatraiva - aSTavargeNa ye zuddhAste zuddhAH sarvakarmasu / sUkSmASTavargasaMzuddhiH sthUlA zuddhistu gocare || 'abhAvato gocarazobhanAnAM zuddhiM vaded bhaagurirssttvrgaat| vaidhavyakanyAkSayahetuyoge jIvASTavargasya vadettu zuddhim / / iti / 'viphalaM gocaragaNitaM hyaSTakavargeNa nirdizetpuMsAm / rekhAdhikye zubhadaM bindvadhike naiva zobhanaM prAyaH // iti / zubhaparyAyAH - prazastam, zastam, zubham sat, zeSastu grahe / kAryyapa 0 - arthaH, kAryam, kRtyam, pryojnm| 133 karmapa 0 - karma (an) (na0), kriyA (strI), vidhA (strI) / karmavAcakazabdAH - karaNam, karma (an), kRti:, kriyA / vidhAnapaparyAyAH - karaNam, karma (an), vidhAnam, vidhi: (puM0 ) | saMskAsparyAyaH - saMskAraH (puM0) saMskriyate'nena zrautena smArtena vA karmaNA puruSa iti saMskAra: / 'garbhAdhAnAdiH / / ' saMskArabhedAH (1) garbhAdhAnam, (2) puMsavanam, (3) sImantonnayanam, (4) jAtakarma (an), (5) nAmakarma (an), (6) niSkrama:, (7) annaprAzanam, (8) cUDAkarma (an) (9) upanayanam, (10) vedArambha:, (10) mahAnAmnIvratam, (12) upaniSadvratam, (13) vedavratam, (14) godAnam, (15) mekhalonmokSaH, (16) vivAhazcetyete SoDazamukhyasaMskArAH santi / garbhAdhAnaparyAyAH - AdhAnam, AdhAnavidhiH, AdhAnikam, kusumapratiSThA, garbhapratiSThA, garbhasthApanam, garbhAdhAnam, garbhAdhAnavidhAnam, garbhAdhAnavidhiH, jIvasekaH, niSeka:, niSekakarma (an)| For Private and Personal Use Only puMsavanapa0 - garbharakSaNam, garbhasaMskAraH, puMsavam, puMsavanam / pumAn suuyte'nen| sImantonnayanapa 0 - sImanta:, sImantAkhyam, sImantavidhAnam, sImantakarma (an), siimntonnynm| 'sImantasya tdaakhygrbhsNskaarsyonnynmudbhaavnm| 0 viSNupUjApa 0 - viSNupUjanam, viSNupUjA, viSNvarcanam, viSNavarcA / eSA tRtIyamAse karttavyA / jAtakarmaparyAyAH - jAtakarma (an), jAtakarmakriyA, jAtakriyA, medhAni: / jAtakRtyam, Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 jyotirvijJAnazabdakoSaH sUtisnAnapa0-prasavavatIsnAnam, prasUtAsnAnam, sUtikAsnAnam, suutisnaanm| sUtikAkvAthapa0--prasavavatIkvAtham, prasUtApathyam, sUtikAkvAtham, sUtikvAtham, suutipthym| SaSThyutsavapa0-SaSThImahotsavaH, sssstthyutsvH| stanapAnapa0-dugdhapAnam, payaHpAnam stnpaanm,stnypaanm| nAmakaraNapa0-utthAnam, nAmakaraNam, nAmakRtiH, nAmakRtyam, nAmakriyA, naamvidhaanm| niSkramapa0-abdapUrtiH, upaniSkramaNam, niSkAzanam, niSkrama: nisskrmnnm| annaprAzanapa0-annakAzanam, annaprAzanam, annAdanam, annAzanam, azanam, prAzanam, baalaannbhuktiH| kezAdhivAsanapa0-kAcAdhivAsanam, kezAdhivAsanam, shirsijaadhivaasnm| cUDAkarmapa0-cUDA, cUDAkaraNam, cUDAkarma (an), cUDAkRtyam, cUDAkriyA, caulam, caulakarma (an)| kSaurapa0-kSauram kSaurakRtyama, kSaurakriyA, muNDanam, muNDanakriyA, vapanam, vpnkriyaa| karNavedhapa0-karNacchedanam, karNavedhaH, karNavedhanam, ghrANavedhaH, zabdagrahavedhaH, zravaNavedhanam, zravaNavedhavidhAnam, zrutivedhakarma (an), shrutivedhnm| vaTupa0-AjinI (in), gurukulavAsI (in), mANavakaH, mekhalI (in), vaTuH, vttukH| mekhalApa0-mekhalA, mauJjaH, mauJjI brahmasUtrapa0-upavItam, devalakSma (an), dvijAyanam, pavitram, brahmasUtram, yajJasUtram yjnyopviitm| brahmacAripa-brahmacArI (in), mukhyAzramI (in), varNI (in), vratI (in)| __ vratabandhaparyAyAH-AnayaH, upanayaH, upanayanam, upanAyaH, upanAyanam, brahmasUtradhRtiH. mekhalabandhaH, mekhalAbandhanam, mauJjarasanAbandhaH, maujInibandhanam, maujIbaMdhaH, maujIbaMdhanam, yajJasUtradhAraNam, vaTUkaraNam, vratabaMdha:, vrtaadeshH| varapa0-upayantA (ntu), kanyArthI (in), kumAraH, pariNetA (tR), varaH, vivoDhA (Dha), voDhA (ddh)| vadhUpa0-kanyA, kumArikA, kumArI, vadhukA, vadhUH, vraarthinii| janmapatrIpa0-jananapatrI, janmapatram, janmapatrikA, jnmptrii| varavathyorjanmapatrImelanapa0-milanam, mela:, melanam, yukti:, yutiH, yogaH, saMyoga:, samatA, smmilnm| kUTapa0-aSTakUTa: kUTaH, vrnnaadiH| kuTabhedAH-(1) varNaH, (2) vazyam, (3) tArA:, (4) yoniH, (5) grahamaitrI, (6) gaNamaitrI, (7) bhakUTa: (rAzikUTaH), (8) nADI, cetyete'STakUTA: sNti| varNaprabhedAH-(1) brAhmaNa: (2) kSatriyaH, (3) vaizyaH, (4) shuudrH| ityete catvAro varNAH snti| atra 'varNAdhikA vdhuurnshstaa'| For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir muhUrtAdisargaH 135 vazyaprabhedAH-(1) dvipadaH (nara:), mithuna' kanyA'-tulAkumbhAzcApAdyazca, (2) catuSpadAH (pazava:) (gosiMhamRgameSA nakrAdyakhaNDaM cApaparAddhaM c)| (3) kITa: kulIra:), (4) sarIsRpaH (ali:)| jalacarau (mRgottarArddha mInazca), yathA 'hari' hitvA sarve nRNAM vazyAH aliM vinA sarve hrervshyaaH| 'tArAprabhedAH-(1) janma (an), (2) sampat (da), (3) vipat (da), (4) kSemaH, (5) pratyariH, (6) sAdhakaH, (7) vadhaH, (8) maitra:, (9) atimaitra-zcetyetA navatArA: sNti| Asu tri-paJca spt:-nessttaaH| yoniprabhedAH-(1) azvaH, (2) gajaH, (3) meSa:, (4) sarpaH, (5) zvAnaH, (6) mArjAra:, (7) mUSakaH, (8) gauH (go), (9) mahiSaH, (10) vyAghraH, (11) mRgaH, (12) vAnaraH, (13) nakulaH, (14) siMhazcetyetA: caturdaza yonaya: sNti| Asu yA: sAhajikavairayonayastA na zastAH syuH| grahamaitrIprabhedAH-(1) mitram, (2) samaH, (3) shtruH| ete prAgevoktA iha tu praasnggikaaH| ubhayorvarakanyayo rAzinavAMzapatyormithaH zatrutA cettadAmelanaM na shstm| gaNaprabhedAH-(1) deva:, (2) manuSyaH, (3) rAkSasa-zceti trayo gaNAH snti| rakSogaNajA kanyA na shstaa| yadA varo manujagaNajastayormelanaM na shstm| bhakUTaprabhedAH-(1) trikoNam (navamapaJcamarAzI), (2) dviAdaza: (dvitIyadvAdazarAzI), (3) SaDaSTakam (SaSThASTamarAzI), viSamabhajAyA: kanyAyA bhAdvarabhaM SaSThaM na st| evaM tasyAH samabhajAyA bhAdvarabhamaSTamaM tadapi na shobhnm| anytsrvmvicaarnniiym| - nADIprabhedAH-(1) AdyanADI, (2) madhyanADI, (3) antyanADI-cetyetAstisro nADya: snti| yadobhayorvaravadhvorjanma madhyanADInakSatreSu bhavettadA melanaM na st| madhyanADIdoSastu sarvathA tyaajy:| ___ vargabhedAH-(1) avargaH, (2) kavargaH, (3) cavargaH, (4) TavargaH, (5) tavarga:, (6) pavargaH, (7) yavargaH, (8) zavarga-zcetyete'STau vargA: sNti| vargasvAminAmAni--(1) garuDaH, (2) viDAla:, (3) siMha:, (4) zvAnaH, (5) sarpaH, (6) mUSakaH, (7) mRga, (8) meSazcaite'vargAt kramAdaSTavargANAM svAmina: sNti| tatra nijavargata: paJcamo vargoM no shobhn:| revatyAdibhAnAM bhAgabhedA--(1) pUrvabhAga: (tatra revatIta: SaNNakSatrANi), (2) madhyabhAga: (tatrArdrAbhato dvAdazanakSatrANi), (3) parabhAgaH (tandrabhato nava nakSatrANi), pUrvabhAge vara: shresstthH| parabhAge vadhUH shresstthaa| madhye tu dvayoH sumtiH|| nRduurpryaayH-nRduurm| 'iha kanyAjanmabhAd dvitIyanakSatre varajanma na st| grahamelanabhedAH-(1) varavadhvorjanmAGgAttanusukhAstamRtyantyaga: kujo nessttH| (2) tatragatA: pApA api nessttaaH| 10 jyo.vi.zabdakoSa For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 jyotirvijJAnazabdakoSaH (3) varajanane khalAMtargata: sakhalazca sitonessttH| athavA sitAtsukhAstamRtigAH pApA na zastA evaM kanyAjanane candrAdapi ciNtniiyaaH| vivAhaparyAyAH-udvAhaH, upayamaH, upayamanam, upayAmaH, karakamalapIDanam, karakamalasaMgrahaH, karagrahaH, karagrahaNam, karatalagrahaH, karatalagrahaNam, karanipIDanam, karapIDanam, karapIDA, karavArijasaMgrahaH, karAbjagrahaNam, karAmbujArdanam, karAmburuhagrahaNam, karArdanam, karotpalagrahaH, dArakarma (an), dArakriyA, dAraparigrahaH, dorgrahaH, dohakriyA, dorvArijArdanam, pariNatiH, pariNayaH, pariNayanam, pANigrahaH, pANigrahaNam, pANigrahotsavaH, pANinipIDanam, pANipayojapIDanam, pANipayojapIDA, pANipIDanam, pANipIDanavidhi: pANipIDA, pANiviSodayagrahaH, praveSTapAnIyaruhArdanam, praveSTapIDA, praveSTotpalasaMgrahaH, bhujagrahaH, bhujatoyajagrahaH, bhujavArijagrahaH, bhujAbjagrahaNam, bhujAbjapIDA, bhujAbhrapuSpaprasavagrahaH, bhujAmbujagrahaH, bhujAmbujanipIDanam, vAdhukyam, vivAhaH, vivAhakAryam, vivAhotsavaH, zayakuzezayamardanam, zayagrahaH, zayagrahaNam, zayatoyajagraha;, zayapIDanam, zayAmbujagrahaH, zayasaMgrahaH, samudvAhaH, samudvAhavidhi:, hastagrahaH, hastagrahaNam, hastapIDanam iti| iha padyAnyatrAvalokyantepANigrahaH pariNaya: karapIDanaM ca daarkriyopym-paannipyojpiidd'aa| dorvArijArdana-karagrahaNo-payAmodvAhA, bhujaambujnipiiddn-paannipiidde|| zayagrahaH, pANipayojapIDanaM karArdanaM hastanipIDanaM tthaa| bhujAbjapIDA bhujavArijagrahaH praveSTapIDA shytoyjgrhH|| vivAha-vAdhukya-karagrahAzca hastagraho daarprigrhshc| bhujAbhrapuSpaprasavagrahazca praveSTapAnIyaruhArdanaM c| dArakarma bhujatojagrahaH paannipiiddn-kraambujaardne| hastapIDana-karotpalagrahau dorgrahaH prinntirbhujgrhH|| iti| vivAhAgniparigrahaparyAyAH-AvasathyAdhAnam, udvAhapAvakaparigrahaH, vivaahaagniprigrhH| tretAgnisaMgrahaparyAyAH-tretAgnisaMgrahaH, tretAnalasaMgrahaH, shrautaadhaanm| vedArambhaparyAyA:-AmnAyopakramaH, vedArambhaH, shrutiprkrmH| vedavrataparyAyAH-AgamavratavidhiH, vedavratam, zrutitapaH shrutiniymH| mahAnAmnIvrataparyAyAH-mahAnAmnItapaH, mahAnAmnIniyamaH, mhaanaamniivrtm| upaniSavrataparyAyAH-upaniSattapaH, upaniSanniyamaH, upaniSatpuNyakam, upnissdvtm| kSurikAbandhaparyAyA:-kSurikAbandhaH, churikAbandhaH, churikaabndhnm| kezAntaparyAyA:-kacAntaH, kezAntaH, kezAntakarma, kezAntakRtyam, kezAntakriyA, godaanm| samAvartanaparyAyAH-mekhalAmokaH, mekhalAvratavimocanam, mauJjIbandhavimocanam, maujIvimokSa:, For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 137 muhUrtAdisargaH vratamokSaNam, samAvartaH, samAvartanam, samAvartanakam snaanm| vadhUpravezapa0-navavadhUpravezaH, navavadhUpravezanam, vadhUpravezaH, vadhUsanniveza:, vadhUsanivezanam, eSa tu vivAhato'STidinAntarAle kaary:|| dvirAgamapa0 dvirAgamaH, dviraagmnm| eSu tu viSame mAse varSe vA kaaryH| yAtrAparyAyAH-abhiniryANam, gatiH, gamaH, gamanam, prayANam, prayANakam, prasaraNam, prasthAnam, yAtrA, vrjyaa| doSapa0-dUSaNam, dossH| doSabhedAH-(1) vedhaH (paJcazalAkAsaptazalAkAjanyaH), (2) lattA (lAta), (3) yutiH (gocaragrahacAra:), (4) vajaH, (5) bANaH (mRtyupaJcakam), (6) jAmitram (yAmitram), (7) pAta: (ravIndro:krAntisAmyam), (8) khArjuravedhaH, (9) digyogaH, (10) upagrahazcaite dazadoSAH snti| te vivAhAdau vrjniiyH| ihAnye'pi doSAH snti| teSAM nAmAni yathA(1) saMvatsarAntimapakSa: (caitrakRSNapakSaH), (2) AzvinakRSNa (mahAlaya) pakSaH, (3) bhISmapaJcakam, (mAghazuklaikAdazItaH paJcadinAtmakaH kAlaH), (4) yamapaJcakam (kArtikakRSNatrayodazItaH paJcadinAtmaka: kAla:), (5) vizvaghasrapakSa: (trayodazadinAtmaka: pakSa:), (6) gurvAdityayogaH, (7) grahaNadinam, (8) trividhotpAtadinam, (9) tithihAni: (savamadinam), (10) tithivRddhiH, (11) kSayamAsaH, (12) malamAsaH (adhikamAsa:), (13) pitroH zrAddha (tithi) dinam, (14) viSTikaraNam (bhadrA), (15) naSTacandraH (kRSNacaturdazItastridinAtmakaH kAla:), (16) janmamAsaH, (17) janmatithi:, (18) janmanakSatram, (19) zukrAsta:, (20) gurvasta:, (21) tayoH zaizavavArddhake, (22) siMhamakarasthejya:, (23) vakraguruH, (24) aticAraguruH, (25) holASTakam, (26) sendulagnam, (27) sapApalagnam, (28) sendulagnAMza: (29) sapApalagnAMzazcetyanye doSAH snti| (1) candrazuddhiH (2) lagnazuddhiH, (3) guruzuddhiH, (4) ravizuddhiH, (5) tArAzuddhiH, (6) naidhanazuddhiH-zvetyAdayo'pi vivAhAdInAM muhuurtessvpekssitaaH| gRhaparyAyAH-gRham, geham, vezma (an), sadya (an), zeSastu deve| vAstupa0-Aya:, gRhabhUH, gRhArhabhUmiH, vAstu, vezmabhUmi:, sdnbhuumiH| hastapa0-karaH, pANiH, hasta: shessstvnytr| vAstubhedAH-(1) dhvaja:, (2) dhUmaH, dhUmraH), (3) hari: (siMhaH), (4) zvA (an) (kukkuraH), (5) gau: (go) (vRSabhaH), (6) khara: (gardabhaH), (7) ibha: (hastI gajo vA), (8) dhvAMkSaka: vAyasa: kAko vA), ityaSTAvAyAH snti| dairghyaparyAyAH-AyatiH, dIrghatA, daiya'm, (lambAI iti bhaassaa)|| vistRtipa0-vistaraNam, vistAraH, vistRtiH, (caur3AI iti bhaassaa|)| For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 jyotirvijJAnazabdakoSaH guNanapa0-Ahatam, guNyam, hatam, zeSastu gnnnaavgeN| piNDapa0-guNanaphalam, piNDam, vistRtidaiaahti:| vAstvAdInAM nAmAni-(1) vAstu, (AyaH), (2) vAra:, (3) aMzakaH, (4) dhanam (dravyam), (5) RNam, (6) nakSatram, (7) tithi:, (8) yogaH, (9) AyuH (uS) caite vAstvAdayo nava vAstuzAstroktagaNitavidhinA''neyA: iti| vAstuparyAyau--AyaH, vaastu|| nRpamandiraparyAyAH-nRpamandiram, bhUpAlabhavanam, rAjaniketanam, saudhm| vimAnapa0-vimAnam, samrADbhavanam, saarvbhaumgRhm| tadbhedAH-(1) nandAvartaH (nandyAvartaH), (2) rucaka, (3) varddhamAnaH, (4) vicchandaka: (vicchardakaH), (5) sarvato bhadraH, (6) svstik:| vizeSastu vAstuzAstre madIye bRhatsaMhitAyAM ca drssttvyH| prAsAdaparyAyAH-devamandiram, prasAdanaH, prAsAdaH, raajmndirm| harmyapa0-dhanivAsaH, hrmym| devasthAnapa0-Ayatanam, caityam,devasthAnam, mandiram, surasA (an), suraalyH| yajJasthAnapa0-adhvarazAlA, kratuzAlA, makhazAlA, yajJazAlA, yjnysthaanm| . havirgehaparyAyAH-havigRham, havigeMham, havirbhavanam, hotriiym| zAntigRhapa0-AtharvaNam, zAntigRham, zAntIniketanam, shaantiisdnm| chAtravRtipa0-AvasathaH, Avasathyama, chAtrAlayaH, mtthH| jinamandirapa0-Ayatanam, caityam, jinasadma (an), vihaarH| parNazAlApa0-uTaja:, patrazAlA, parNazAlam, parNazAlA, (jhopar3A iti bhaassaa)| zayanAgArapa0-apavarakaH, garbhAgAram, vAsauka: (as), zayanAgAram, shynaaspdm| kozapa0-koza:-SaH, bhANDAgAram, (bhaNDAra, khajAnA, tahasIla, iti ca bhaassaa)| sUtikAgRhapa0-ariSTam, prasUtibhavanam, suutikaagRhm| annadAnAdigRhapa0-annadAnAdyudavasitam, pratizrayaH, satrazAlam, strshaalaa| pAnIyazAlApa0-jalazAlA, pAnIyazAlA, prpaa| gozAlApa0-gozAlA, sandAninI, surbhishaalaa| zilpizAlApa0-Avezanam, shilpishaalaa| azvazAlApa0-azvazAlA, vAjizAlam-lA, mnduraa| 'ghor3azAla iti bhaassaa| hastizAlApa0-gajazAlA, caturam, hstishaalaa| pAkasthAnapa0-pAkasthAnam, mahAnasam, rasavatI, suudshaalaa| munisthAnapa0-AzramaH, munikuTI, munisthaanm| vRkSapa0-aMhnipaH, agaH, agaccha:, agamaH, aMghripaH, adriH, anokahaH, Agama:, ArohakaH, uruH, UrNaH, karAlikaH, kAraskaraH, kuci:, kuja:, kuJjaH, kuTa: kuTAraH, kuThaH, kuThAru:, kuThiH, kuruhaH, kSitija:, kSitiruhaH, gaccha:, caraNapaH, jantuH, jarNaH, jIrNaH, For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org muhUrttAdisarga: 139 taru:, du:, drumaH, dvIpa: dharaNIruhaH, naH, nagaH, nandyAvarta:, nAga, parNI (in), palAzI (in), pAdapaH, pulAkI (in), puSpadaH, puSpaphaladaH, puSpaphalI (in), phalada:, bhUja:, bhUruT (ha), bhUruhaH, mahIja: mahIruhaH, rUkSaH, vanaspatiH, vasuH, vahnijanmA (an), vahnibhUH, viTapI (in), viSTaraH, vRkSa:, zAkhI (in), zAla, zikharI (in), sAla:, sImAkaH, sImikaH, skandhI (in), sthira, harit (d), haritacchadaH, haridu:, per3a 'gAcha' 'viruvA' iti ca bhASA / kASThaparyAyAH - kASTham, dalikam, dAru, dArumAtra: sthANu 'lakar3I' iti bhASA / prastarapa0 - azmA (an), upala:, kAcaka:, grAvA (an), dRza (Sa) t (d), pAraTITa:, pArArukaH, pArAvukaH, pASANa:, prastara:, mRnmaruH, zilA, 'patthara' iti bhASA / mRttikApa 0 - tuvarI, mRttiH, mRttikA, mRt (d), mRdA, || 'miTTI' iti bhASA / pASANacUrNapa0 - pASANakSodaH, prastaracUrNaH, zilAraja: (as), 'simeNTa' iti bhASA / sudhApa 0 - kaTazarkarA, lepanam, lepanadravyam, sudhA, saudhbhuussnnm| cUnA iti bhASA / iSTakApa0- - iSTakA, dagdhamRtkhaNDam, dgdhmRcchklm| 'INTa' iti bhASA / zilpapa 0 - karma (an), kalA, zilpam, vijJAnam / zilpipa0 - kArI (in), kAruH, kArukaH, prakRtiH, zilpakAraH, zilpI (in), 'mistrI ' 'rAja: ' oDa iti ca bhASA / varddhakipa0 - kASThataT (kSa), kASThatakSakaH, takSA (an), tvaSTA (ST), rathakRt (d), rathakAraH, varddhakiH, zilpakAraH, zilpakArI (in) / 'baDhaI' iti bhASA | zayanagRhapa0- -apavarakaH, garbhAgAram, vAsauka: (as) / zeSastvanyatra / khaTvApa 0 - khaTvA, paryyaGkaH, palyaGkaH, maJcaH, maJcakaH / zayyApa 0 - talimam, talpam, zayanama, zayanIyam, zayyA | nidrApa 0 - tandrA - ndriH -ndrI, tAmasI, nandImukhI, nidrA, pramIlA, zayanam, zvAsahetiH, salaya:, saMvezaH, svApaH / adhikanidrApa 0 - sukhasuptikA, suptam, suSvApaH / manuSyapa 0 - manujaH, manuSyaH, mAnavaH, zeSastu devavarge / puruSapa 0 - naraH, puruSa:, zeSastu devavarge / patipa0 0- -dhava, patiH, bhartA (tR), zeSastu ravau / strIpa 0 - nArI, mahilA, strI, zeSastu srsvtyaam| patnIpa0 - gRhiNI, patnI, bhAryA, zeSastu srsvtyaam| Acharya Shri Kailassagarsuri Gyanmandir striicihnm| ziznapa0 0 - kAmalatA, puMzcihnam, meDhraH, mehanam, laGgulam, lAGgulam, liGgam, zaGkuH, ziznam, zepa:, zepa: (as) (na0), zephaH, zephaH (as) ( na0 ) / yonipa 01 -apatyapathaH, cyutiH, buliH, bhagaH, yoni, smarakUpikA, smaramandiram -Anandaprabhavam, indriyam kiTTavarjitam, niSekam, puMstvam, pauruSam, pradhAna vIryyapa0 For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 140 jyotirvijJAnazabdakoSaH dhAtuH, balam, bIjasamudbhavam, retaH (as) (na0), vIryyam, naranArIpa0 - jampatI, jAyApatI, dampatI, bhAryApatI / athavA dvandvam, nRyugmam, mithunam, strIpuMsau (puM0 dvi0)| maithunapa0 - kAmakeliH (strI0), grAmyadharmma:, nidhuvanam, pazukriyA (strI0), pazudharmmaH, maithunam, mohanam, ratam, rati: (strI0), raha: (as) (na0), vyavAya:, saMvezanam, samprayogaH, sambhogaH, surtm| raktazukramizraNapa0 - Ulbam, kllm| dauhRdapa 0 - dohadam, dauhRdam, lAlasA, shrddhaa| Acharya Shri Kailassagarsuri Gyanmandir AdhAnapa 0 - AdhAnam, garbhAdhAnam, niSekaH, bIjaprakSepakAlaH / garbhAzayapa 0 - ulbam, garbhAzayaH, jarAyuH, garbhajhillI' iti bhASA / " shukrm| dohadAnvitApa 0 - dodAnvitA, 0 zraddhAluH / garbhapa0 - garabhaH, garbhaH, dohadalakSaNam, bhrUNaH / garbhavatIpa0 - antarvatnI, ApannasattvA, udariNI, garbhavatI, garbhiNI, gurviNI, gurvii| - vaijanana:, sUtimA: (as), sUtimAsaH, janmamAsaH / prasavamAsapa 0 - prazavapa 0 - udbhavaH, prasavaH, prasUti: (strI), vijananam, sava:, samudbhavaH / prasUtApa 0 - jAtasantAnA, jAtApatyA, navaprasUtA, prajAtA, prasavavatI, prasUtA, prasUtikA, vijAtA, sUtakA, sUtikA / upasUtikApa 0 - upasUtakA, upasUtikA, upaprasUtA, upaprasUtikA / sUtikAgRhapa0 ariSTam sutikAgAram, sUtikAgRham, sUtikAgeham, sUtikAbhavanam, sUtikAvAsaH, sUtigRham / putrapa - Atmaja:, tanayaH, nandanaH, putraH, zeSastvanyatra / putrIpa0 - AtmajA, kanyA, duhitA, putrI, zeSastvanyatra / bAlakapa 0 - arbha:, arbhakaH, uttAnazayaH, kumAraH, kumArakaH, kSIrakaNThaH, kSIrakaNThakaH, kSIrapaH, garbhaH, Dimbha:, dArakaH, pAkaH, pRthakaH, pota, potakaH, bAlaH, bAlakaH, bAlizaH, mANavakaH, muSTindhayaH vaTuH, vatsaH, zAva:, zAvakaH, zizuH, zizukaH, stanandhayaH, stanapaH / / / iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN. surakAntajhAkhyena jyotirvijJAnazabdakoSe muhUrttAdisargaH dazamaH // 10 // For Private and Personal Use Only AyurdAyAdisargaH - 11 AyuH paryAyAH - AyuH (pu0), Ayu: (us) (ni0), jIvitakAla:, paramAyuH (us)(na0)|| AyuSyapa 0 - AyuSyam, pthym| ariSTapa0 - ariSTam, azubham, kaSTam janyaM, riSTam / ariSTabhedAH - (1) gaNDAriSTam, (2) candrAriSTam, (su) grahAriSTam, (4) yogAriSTam, Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 141 AyurdAyAdisargaH (5) patAkIvedhajAriSTaM caite'riSTasya paJca bhedAH syuH| gaNDAntapa0-gaNDAntam (na0), tithyAdisandhiH (puN0)| gaNDAntabhedAH-(1) tithigaNDAntaH, (2) nakSatra gaNDAntaH, (3) lagnagaNDAntazcaite gaNDAntasya trayo bhedA: snti| taduktaM grnthaantre-sh0ci01/1773| 'nakSatratithilagnAnAM gaNDAntaM trividhaM smRtm| navapaJcacaturthAnAM hyekaarddhghttikaamitm|| iti abhuktmuulp0-abhuktmuulm| muulrkssghttikaavishess:| tadyathAmUlasyArambhata: prathamASTaghaTya:, jyeSThAyA antimpnycghttyH| evaM trayodazaghaTyAtmakaH kAlo'bhuktamUlakAlo jnyeyH| AyurbhedAH-(1) anAyuH, (2) alpAyuH, (3) madhyAyuH (4) dIrghAyuH, (5) pUrNAyuH, (6) amitAyuzcaite uSantA: kliiblinggaaH| anAyuHpa0-anAyuH (uS) (na0), tatkAlamaraNam, tatkSaNamaraNam, sdyomrnnm| alpAyuHpa0-alpAyuH, tucchAyuH, svlpaayuH| madhyAyuHpa0-madhyamAyuH, mdhyaayuH| dIrghAyu:50-uttamAyuH, cirAyuH, dIrghAyuH, mahattarAyuH, vipulaayuH| pUrNAyuH50-paramAyuH, pUrNAyuH, sAgravarSazatam (na0), mAnavAyuH (na0), sapaJcanizAviMzatyuttarasamAnAM shtm| tduktm-'jiivedvrssshtsaagrmpmRtyuvivrjittm|' iti durgaaspttshtyaam| iha spaSTamAha varAha:-'samA SaSTidvighnI manujakariNAM paJca ca nizA' iti bRhjjaatke| amitAyuHpa0-amitAyuH, praamaannyrhitaayuH| yaduktaM kezavena'karkIndvijyayutodaye budhasitau kendre tryarIzetarairAyurviddhayamitamiti jaatkpddhtau| rAmAyaNe tu tanmAnamuktam'dazavarSasahasrANi dazavarSazatAni c| vasAmi mAnuSe loke pAlayan pRthiviimimaam|| iti| AyuSo'nyabhedAH-(1) aniyatam,(2) niyatam, (3) yogotthitama, caita AyuSastrayo bhedAH snti| aniyataparyAyA:-aniyatAyuH, amitAyuH, divyaayuH| niyatAyuHpa0-gaNitAgatam, grahagaNitajam, niytm|| yogotthitAyuHpa0-jAtakAyuH, yogajAyuH, yogotthitaayuH| gaNitAgatAyubhedAH-(1) aMzAyuH, (2) nisargAyuH, (3) piNDAyuH, (4) jIvAyuH, (5) mizrAyuH, (6) bhinnASTakavargajAyuH, (7) samudAyASTakavargajAyuH, (8) mizrAyuH, (9) razmijAyuH, (10) nakSatrajAyuH, (11) navAMzajAyuH, (12) kendrajAyuH, (13) jaiminIyAyuH, (14) vaadraaynnaayuH| AyuSo'nye bhedA api snti| For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 jyotirvijJAnazabdakoSaH natapa0-natam (puM0na0) etddshmlgnsaadhnopkrnnm)| natabhedau-(1) natam, (2) unnataJcaitau natasya dvau bhedau syaataam| taduktaM granthAntare'abhISTakAlo dhudalena varjito'tho triMzatazcedadhika: khaSaT cyutH| nataM paraM prAkkhaguNAlpakAdhike tAbhyAM vihInA: khaguNA ihonnte|| iti|1/2| nataprabhedAH-(1) pUrvanatam (dinArddhata: prAkkAla:) (2) pUrvonnatam (nizIthata: para: kAla:), (3) pazcimanatam (dinArddhataH paro yAta: kAla:), (4) pazcimonnatam (nizIthataH prAkkAlaH) caite natasya catvAraH prabhedAH snti| bhAvaparyAyAH-bhAvAH, tanvAdayaH, teSAM paryAyAstu praagevoktaaH| dRSTiparyAyAH-dRka (z) (strI0), dRSTiH (strI0) shessstvnytrH| draSTapa0-darzaka: (tri0), darzayitA (tR) (tri0), draSTA (STra) (tri0), pshytiiti| dRzyapa0-dRzyam, draSTavyam, darzanIyam, draSTuMyogyaM, caite triliGgAH snti| yaduktaM kezavena'khaikAgnidvikhavedarAmayamabhUkhAbhrAbhramekAdibhe draSTrAvarjitadRzyakasyeti' jaatkpddhtau| balapa0-Urjam, oja: (as) taraH (as), dRDham, draviNam, dhIraH, dhIratA, parAkrama:, prANaH, balam, vIryam, zakti:, zuSmam, zauryyam, sattvam, saha: (as), sAram, sthAma (an)| balabhedau-(1) grahabalam, (2) bhAvabalam, caitau balasya dvau bhedau syaataam| grahabalabhedAH-(1) sthAnabalam, (2) digbalam, (3) kAlabalam, (4) nisarbalam, (5) ceSTAbalam, (6) dRgbalaM, caitAni grahANAM SaDbalAni snti| sthAnabalaprabhedAH-(1) uccabalam, (2) saptaikyajabalam, (3) kendrAdibalam, (4) yugmAyugmabalam, (5) dreSkANabalam, ceteSAM paJcAnAM yoga: sthAnabalaM jnyeym| digbalaparyAyAH-AzAbalam, digbalam, dizAbalam, hridvlm| tadAnayanamuktaM kezavena'mandAllagnaminAtkujAcca hibukaM zodhyaM vidho gavAnmAdhyaM jJAdguruto'stamatra rasabhAtpuSTaM tyjecckrtH| digvIryaM rasahat' iti jaatkpddhtau|| kAlabalaprabhedAH-(1) pakSabalam, (2) natonnatabalam (3) dhurAtritryaMzabalam, (4) varSezAdibalaM caiteSAM caturNA yoga: kAlabalaM bodhym| varSezAdibalaprabhedAH-(1) varSezabalam, (2) mAsezabalam, (3) dinezabalam, (4) kAlahorezabalaM caiteSAM catuNA~ yogo varSezAdibalaM jnyeym| kAlahorApa0-kAlahorA (strii0)| asyA Anayanavidhirukto rAmeNa'vArAderghaTikA dvighnAH svaaksshcchessvrjitaaH| saikAstaSTA nagaiH kAlahorezA dinapAt krmaat||' iti muhuurttcintaamnnau||1|| For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 143 AyurdAyAdisargaH tenaiva tatprayojanamuktam'vAre proktaM kAlahorAsu tasyaM' iti| ceSTAbalaprabhedau-(1) ayanabalam, (2) ceSTAbalaM, caitau ceSTAbalasya dvau bhedau syaataam| tayoryoga eva ceSTAbala bodhym| bhAvabalapa0-bhAvabalam, bhAvavIryam, bhaavaujH| bhAvabalabhedau-(1) bhAvadigbalam, (2) bhAvadRgbalaM, caitau bhAvabalasya dvau bhedau syaataam| tatra budhagurudRzoryoga: kAryastadA sphuTagrahabalaM syaat| razmipa0-aMzuH, karaH, kiraNaH, marIci:, razmiH, zeSastu rvau| razmibhedauH-(1) uccarazmi:, (2) ceSTArazmizcaitau razme bhedau syaataam| iSTapa0-iSTam, shubhm| kaSTapa0-azubham, kssttm| tatprabhedauH-spaSTazubham, spaSTAzubham, sphuTazubham, sphuttaashubhm| guNakanAmAni uccaguNaka:, ceSTAguNaka:, sphuTaguNaka:, madhyamAzrayaguNakaH spaSTAzrayaguNaka:, krmyogygnnkH| aMzAyuHparyAyau-aMzAyuH, styaayuH| AyurbhAgapa0-AyuraMzAH, AyurbhAgAH, aayurlvaaH| hAnipa0-apaMcayaH, apahAra:, haraNam, haaniH| hAnibhedAH-(1) cakrArddhahAni: (cakrapAtArddhahAniH), (2) zatrukSetragatahAniH, (3). astagatahAniH, (4) lgnsthpaaphaaniH| (5) nIcabhagatahAniH, (6) nIcabhasthagrahayuktahAni zcaitAni SaDviMdhaharaNAni syuH| piNDAyurguNakA:-(1) goDabjA:, (2) tattvAni, (3) tithayaH, (4) ravayaH, (5) dinAni, (6) svargAH (7) naravAH, caite raveH kramAtpiNDAyurguNakAH snti| nisargAyurguNakA:-(1) nakhAH, (2) bhUH, (3) dvau, (4) gAvaH, (5) dhRtiH, (6) nakharAH, (7) paJcAzat, caite khe: kramAntisargAyurguNakA: snti| piNDAyuHprabhRtInAmaMzapa0-piNDAyuraMzAH, piNDAyurbhAgAH, piNDAyurlavA:' nisargAyuraMzA:, nisargAyurbhAgAH, nisargAyurlavA:, jIvAyuraMzAH, jIvAyurbhAgAH, jiivaayurlvaaH| hAnisaMskRtAyuraMzapa0-haraNasaMskRtAyuraMzAH, hAnisaMskRtAyurbhAgAH, haanisNskRtaayurlvaaH| varSAdyAyuH50-abdAdyAyuH, varSamukhAyuH, varSAdyAyuH zaradAnanAyuH samAvadanAyuH, haaynaasyaayuH| antardazApa0-antaram, antardazA, paktA (kta), paackH| dazApravezapa0-dazAnivezaH, dazApraveza:, dazAsannivezaH, daayprveshH| nakSatrapa0-RkSam, nakSatram, bhama, zeSastu nksstrpryaaye| bhabhuktapa0-ita:, gataH, pragataH, prayAtaH bhabhuktaH, bhayAtaH, yaatH| bhabhogyapa0-agataH, ayAtaH, eSyaH, gamyaH, bhagamyaH bhabhogaH, bhabhogya:, bhaiSyaH, bhogya:, yeyH| For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 jyotirvijJAnazabdakoSaH gatagamyayoH paryAyau yAta-yeyAvityuktaM __ zrIpatinAmihiravirahitendoraMzakebhyo dvicandrairgatatithinicaya: syAttatra zeSaM gtaakhym| tadapi haravizuddhaM gamyakaM tadviliptA gativivaravibhaktA yAtayeyA vinaaddyH| iti siddhAntazekhare iti ketakITIkAyAm 72/153 sarvakSepa0-sarvabhogaH, sarvabhogyaH, sarvakSam spaSTabhuktapa0-spaSTabhuktam, sphuttbhuktm| spaSTabhogyapa0:-spaSTabhogyam, sphuttbhogym| spaSTasarvakSapa0-spaSTasarvakSam, sphuttsrvkssm| dazAparyAyAH-dazA, daayH| dazAnAmAni-aSTottarIdazA, kAlacakrIdazA, caradazA, mahAdazA, yoginIdazA, viNshottriidshaa| evaM anyA api vividhA dazAH snti| viMzottarIdazezanAmAni-(1) AdityaH, (2) candraH, (3) kujaH, (4) rAhuH, (5) jIvaH, (6) zani:, (7) budhaH, (8) ketuH, (9) zukrazcaite viMzota* kRttikAnakSatrata: krameNa AdityAdayo navagrahA dazAdhipA jnyeyaaH| dazezavarSANi-(1) rasAH, (2) daza, (3) zailAH, (4) dhRtiH, (5) aSTiH, (6) atidhRtiH, (7) atyaSTiH (8) sapta, (9) viNshtiH| iti Adityakramato dazezAnAM varSANi santi / yoginIdazAdhipanAmAni-(1) maGgalA (2) piGgalA, (3) dhAnyA, (4) bhrAmarI, (5) bhadrikA, (6) ulkA, (7) siddhA, (8) saGkaTA, caitA aSTau yoginIdazAdhipA ArdrAnakSatrata: krameNa jnyeyaaH| yoginIdazezavarSANi-(1) ekaH, (2) dvau, (3) trayaH, (4) catvAraH, (5) paJca, (6) SaT (7) sapta, (8) aSTau, ceti maMgalAkramato dazAdhipAnAM varSANi snti| dazAprabhedAH-(1) dazA, (2) antardazA, (3) vidazA (upadazA), (4) sUkSmadazA (5) prANadazA, cetyete dazAyAH paJcabhedA: snti| antardazAparyAyAH-antaram, antardazA, antardAya:, apahAraH, apahati:, bhuktiH, htiH| vidazApa0-upadazA, vidshaa| pAcakapa0-paktA (kta), paripAcakaH, paackH| phalapAkakAlapa0-pariNatiH, pariNAma:, paripAkaH, pAkaH, phalapAkakAlaH, vipaakH| janmarAzipa0-janma (an), janmabham, janmarAzi:, jnmkssm| janmarAzisvAmipa0-RkSezaH, janmabhanAthaH, janmarAzinAthaH, janmakSasvAmI in| / / iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe AyurdAyAdisargaH ekAdazaH // 11 // For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dRSTyAdisargaH 145 atha dRSTyAdi varga:-12 'darzanaparyAyAH-avalokaH, avalokanam, avekSaNam, avekSA, AlokaH, Alokanam, Alocanam, IkSaNam, IkSA, darzanam, dRk (z) (strI), dRziH, (strI0), dRzyA (strI), dRSTiH (strI), dyotanam, nidhyAnam, nibhAlanam, nirIkSaNam, nivarNanam, nizamanam, nizAmanam, parilokanam, prekSaNam, prekSA (strI0), lokaH, lokanam, vilokaH, vilokanam, vilocanam, vIkSaNam vIkSA (strI), samAlokaH, samAlokanam samAlocanam,samIkSaNam, samIkSA (strii)| 'prekSaNakriyApa0-avalokitam (na0) Alokitam (na0), IkSitam (na0), nirIkSitam (na0), vIkSitam (na0) ityAdayaH sarvezabdA napuMsake jnyeyaaH|| ___ darzitapa0-abhivIkSita:, avalokita:, avekSitaH, Alokita:, IkSita:, darzitaH, dRSTaH, nirIkSitaH, nibhAlita:, parilokitaH, pradRSTaH, pravilokita:, prasamIkSitaH, prekSitaH, prodvIkSitaH, lokita:, vilokitaH, vIkSitaH, sandarzita:, sandRSTaH, sampradRSTaH samAlokiH, samIkSitazcaite sarve zabdAstriliGgA bhvnti| "darzanIyapa0-avalokanIyaH, avalokitavyaH, avalokyaH, avekSaNArhaH, avekSaNIyaH, AlokanArhaH, IkSaNArhaH, IkSaNIyaH, IkSituMyogyaH, IkSitavyaH, IkSyaH,draSTavyaH draSTuMyogya:, prekSaNIyaH, prekSyaH, vIkSaNIyaH, vIkSyaH, samIkSaNIyaH, samIkSyazcaite trilinggaaH| "draSTapa0-AlokI (in) (tri0), darzakaH, darzayitA (tR), darzI (in), dRSTikartA (tR), draSTA (STra), samAlokI (in) ete sarve trilinggaaH| 'dRzyapa0-dRzya: (tri0), prekSya: (tri0), vIkSya: (tri0), samIkSyaH (tri0) "dRzyapa0-dRzyam (na0), prekSyam (na0), vIkSyam (na0), samIkSyam (n0)| "daSTavAvyayapa0-avalokya (a0), Alokya (a0), dRSTvA (a0), nirIkSya (a0), prasamIkSya (a0), prekSya (a0), vilokya (a0), vIkSya (a0), samprekSya (a0)| 'pazyatpa0-avalokayan (t) (tri0), Alokayan (t), (tri0), parilokayan (t) (tri0), pazyan (t), (tri0), vilokayan (t), (tri0)| "dazyamAnapa0-avekSyamANa: (tri0), AlokyamAnaH (tri0), IkSyamANa: (tri0), dRzyamAnaH (tri0), nirIkSyamANaH, (tri0), paridRzyamAnaH (tri0), parilokyamAnaH (tri0), vilokyamAna: (tri0), vIkSyamANa: (tri0), sandRzyamAnaH (tri0), sannirIkSyamANaH (tri0), samAlokyamAna: (tri0)| (1) dekhanA (2) dekhane kI kriyA (3) dekhA (4) dekhane yogya (5) dekhane vAlA (6) dekhA jAne vAlA (7) dikhalAI dene vAlI vastu (8) dekha kara (9) dekhatA huA (10) jo dekhA jAtA hai| For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 146 jyotirvijJAnazabdakoSaH 'dRSTidRSTapa0 - IkSaNavIkSitaH, darzanaprAptaH, dRSTadehaH, dRSTamUrti:, dRSTazarIra:, dRSTidRSTaH, dRSTipathagataH, pravilokanayutaH, prasamIkSitadehaH, prekSaNatAMgata:, prekSaNatvayAta-zcaite sarve triliMgA bhavanti / www.kobatirth.org sthitipa0 - -avasthAnam (na0), avasthitaH (strI0), AsanA (strI0), AsthA (strI0), AsyA (strI0), upaviSTi: (strI0), niSThA (strI), pratiSThA (strI0), vAsaH (puM0 ), vyavasthAnam, ( na0 ), vyavasthiti: (strI0), saMsthA (strI0), saMsthitiH (strI0), sthiti (strI0), ete sarve SaSThIvibhaktyante prayojyAH / yathA ravermeSe sthitiH / iti / saMyogavAcakazabdAH--anvaya: (puM0), milanam (na0), mela: (puM0), melaka: (pu0 ), melanam (na0), yuti: (strI0), yoga: (puM0), saMyuti: (strI0), saMyoga: (puM0), saMsarga: (puM0), saGga: ( paM0 ), saGgati: (strI0), saGgama: (puM0), samanvaya: (puM0), samAgama: (puM0 ), samAja: (puM0), samAyogaH (puM0), samiti: (strI0), ete sarve'pi SaSThIvibhaktayante prayojyAH / yathA - 'khalagrahANAM milnm|' iti / Acharya Shri Kailassagarsuri Gyanmandir yuktavAcakazabdAH - anvitaH, ADhyaH, AzliSTaH, AliMgitaH prayutaH, prayuktaH, militaH, mizritaH, yuk (j), yuktaH, yutaH, lagita:, lagna, lIna, zAlI (in ), saMyuka (j), saMyuktaH, saMyutaH, saMlagna, saMzliSTaH, saMsaktaH, saMhitaH, saktaH, sakhA, saGgataH, sanAtha:, samanvitaH, samADhyaH, sameta:, sampadyamAnaH, sampRktaH, sammizraH sahitaH, ete sarve triliGgA bhavanti / te tRtIyAvibhaktayante yojyAH / yathA - 'khalaiH sameta: / ' iti / vyAptavAcakazabdAH - Acita:, AzritaH, upaviSTaH, nicita:, samAkrAntaH, ete triliMgA:, tRtIyAvibhaktyante yojyAH / " " prAptavAcakazabdA:-adhigataH AgataH, ApannaH, AptaH, AyAtaH, AsthitaH, ita:, upagaH, upagataH, upayAtaH, upeyivAn ( vasvanta:), gaH, gataH, pragata:, prayAtaH, prAptaH, yAta:, samadhigata:, samAgataH samAsAditaH, samupasthitaH samupetaH, samprAptaH ete triliMgA: / , sthitavAcakazabdAH - adhiSThitaH, avasthitaH AzritaH, AsanAvasthita, AsInaH, upaviSTaH, upasthitaH kRtAvasthAnam, pratiSThitaH, virAjamAnaH, vyavasthitaH, zritaH sazritaH, saMstha:, saMsthitaH, samAzritaH, samAsInaH samupAzritaH, sevitaH sthaH sthitaH / ete triliMgA: / " > > sthAnavAcakazabdAH - Ayatanam, AzrayaH, Aspadam, kRtapadaH, kRtasthitiH, kRtAyatana:, kRtAzrayaH, kRtAspadaH, gRham, padam saMzrayaH, sthalam sthAnam / For Private and Personal Use Only militvA'vyayavAcakazabdA: - upetya, militvA (milakara), sammilya, samupetya, samelya, ete'vyayAH / (1) AMkhoM se dekhA gyaa| Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dRSTyAdisargaH -- prApyAvyayavAcakazabdAH - adhigamya ( prApta hokara), prApya (pAkara), samprApya / pUrNaparyAyA:- -Acitam, channam, nicitam, pUritam, pUrNam, bharitam, vyAptam, ete triliGgAH / samAgamaH, samparka:, sambandha 0 - yukti:, (strI0), saMyoga: (puM0), saMsarga:, saMsparza:, sambandha:, sparza, spRSTi:, (strii0)| sambandhabhedAH- (1) anyonyarAzisthitatvaM prathama:, (2) parasparadRSTisambandho dvitIya:, (3) ekatra dRSTisambandhastRtIya:, (4) sahAvasthAnasambandhaJcaturthaH, ityete sambandhasya catvAro bhedAH, syuH / sambandhipa0 - saMyogI, saMsargI, samparkI, sambandhI, ete innatAstriliGgAH syuH / aNpratyayAntazabdAH - kaula:, kauzaH, smAraH / yuktasthitAdivAcakaprakIrNazabdAH - adhikalaH, adhikRt, adhiyogaH, adhizritaH, adhyAsitaH, adhyAsInaH, adhyuSitaH, abhigataH, abhyupetaH, AyAtaH, avalambitaH, aSTamaH, navamaH, SaSThaH, AkIrNaH, AkrAntaH, ArUDhaH, AvAsa, Azritya : (a0), kalitaH, kRtAdhikAraH, candrAdhiyoga:, iSTayutaH, nirataH, niSTha, patitaH, prakalpya (a0), prapUrNam, mizra:, yathAtathA (karmanivRttyarthavAcaka: ), yApyaH, yogAdhiyoga:, vahaH, virAjamAnaH samanupatitaH / matubantazabdAH - tapovAn, tamovAn, bhAnumAn, aGgapavAn, astapavAn, paNDitavAn, sAdhumAn, mandavAn, ete triliGgAH syuH / matvarthIyazabdAH -adhikArI, adhizAlI, avalambI, kendrI, juH (S), pAlI, bhAka. (ja), yAyI yuk (j), yogI, vihArI, saGgI, sthAyI, spRk (z), ete triliGgAH syuH / NinipratyayAntazabdA: - AlambI, gAmI, cArI, nivAsI, vartI, vAsI, zAlI, ete triliGgAH syuH / 147 sahasamAsajazabdA: -sAdhikAraH, saghana, samadaH, sasukha:, sasarasvatIzaH / dRSTipa 0 - Aloka : (puM0) Alokanam (na0), Alocanam, (na0), IkSaNam (na0), IkSA (strI0), darzanam (na0) dRk (z) (strI0) dRzi : (strI0), dRSTiH (strI0) dyotanam ( na0), nidhyAnam, nibhAlanam (na0), nirvarNanam, (na0), nizamanam, (na0), nizAmanam (na0 ) / For Private and Personal Use Only dRSTapa0 - avalokitaH, AlokitaH, IkSitaH, nirIkSitaH, parilokitaH, parIkSitaH, pradRSTaH, prekSitaH, prodvIkSitaH, lokita:, vilokita:, saMvIkSitaH, saMdRSTaH, samAlokitaH, samIkSitaH sampradRSTaH, ete triliGgAH syuH / dRSTidRSTavAcakaprakIrNazabdAH - dattanetraH, dRSTadehaH, dRSTamUrti:, dRSTazarIraH, dRSTighaTitaH, dRSTizuddha:, prekSaNatA, prekSaNatvam / yutIkSaNavAcakazabdA: - IkSAnvayavAn, darzanayogaH, yutidRk, yutivIkSaNam, vIkSaNasamAgamaH / dRSTvAvAcakAvyayazabdAH - avekSya, Alokya, dRSTvA, prekSya, vilokya, saMdRzya, samIkSya, ete'vyayAH syuH / Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 jyotirvijJAnazabdakoSaH madhyapa0-antaH (2) (a0), antaram (na0), antarA (a0), antarAlam (na0), antarAlakam (na0), abhyantaram (na0), madhya: (puN0n0)| madhyagatapa0-antaragata:, antargata:, madhyagaH, madhyagataH, mdhyyaatH| vinArthavAcakAvyayazabdAH-antareNa, Rte, vinA, hiruk, ete'vyayAH syuH| kvacit antaram, vrjnmpi| varjitavAcakazabdAH-ujjhitaH, UnaH, UnitaH, cyutaH, nyUnaH, paricyuta:, muktam, rahitaH, varjitaH, vi (a0), vimukta:, viyukta:, viyutaH, virahitaH, vivarjitaH, vizeSyam, vizleSyam, vihInaH, vIta:, ete triliGgAH syuH| antaravAcakazabdAH-antaram, vivrm| varNyavAcakazabdAH-parivarjanIyaH, parivarjitavyaH, pariva:, varjanIyaH, varjitavyaH, varyaH, (chor3ane yogy)| varjayitvAvAcakAvyayazabdAH-apa, apahAya, apAsya, tyaktvA, parihatya, projjhya, varjayitvA, vihAya, santyajya, hitvA, ete'vyyaaH| __ ktavatupratyayAntazabdAH-AzritavAn, itavAn, gatavAn, prAptavAn, yAtavAn, sthitavAna, ete triliGgAH syuH| zAnac-kAnac-pratyayAntazabdAH-IkSyamANaH, vartamAna:, vidyamAna:, virAjamAnaH, vilokyamAnaH, vIkSyamANaH, zobhamAnaH, samIkSyamANaH, ete triliGgAH syuH| zatapratyayAntazabdAH--adhitiSThan, gacchan, caran, calan, tiSThan, nivasana, pazyan, pravasan, bhavana, vasan, vrajan, san, ete triliGgAH syuH| prakIrNazabdA:-agurugaH, guruga:, samabhagaH, ete'pi triliGgAH syuH| athAtaH paraM sthitiparyAyANAmudAharaNAni pradarzyante-(Thaharane kA sthaan)| avasthAnam (na0) sthitiH, vAsaH, prtisstthaa| yathA-'avasthAnamaGge zazAGkejyamabhAnam' iti| granthakAraH, avasthitiH (strI0), vaas:| yathA-avasthitirlAbhagRhe satAM cet iti grN0kaa| AsanA (strI0) sthitiH| yathA-'bhavati divasabhartustvAsanAyAmajaH' iti grN0kaa| AsthA (strI0) sthitH| yathA-'AsthAyAM yadi ghaTabhe kharAMzusUnAH' i00 kaa0| AsyA (strI0) sthitiH| yathA-'AsthAyAM puNDarIke janajanisamaye padminInAthasUno:' i0grN0kaa| upaviSTiH (strI0) vaasH| yathA--'yadopaviSTirmadane khalAnAm' i00kaa0| niSThA (strI0) sthitiH| yathA-'niSThA'bjanIlAmbarabhAsvatAM bhave' i00| pratiSThA (strI0) sthitiH| yathA-'puNye papIpaGgakavipratiSThA' i0 grN0kaa| For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dRSTyAdisargaH 149 vAsaH (puM0) 1 avasthAnam / 2 gRham / yathA-'triSaDAyeSvasadvAso vizeSeNa guruudyH'| i00kaa0|| vyavasthAnam (na0), sthitiH| yathA-'vyavasthAnamantye zanInendujAnAm' i00| vyavasthiti: (strI0), 1 avsthaanm| 2 vyvsthaa| yathA-'vyavasthitirjanmani vittabhAve khalagrahANAM dhnhaanimaahuH| iti grN0kaa0| saMsthA (strI0), sthitiH| yathA-'saMsthAjanau jIvagRhe jaDAMzoH, i0 gr0kaa| ___ saMsthiti: (strI0) sthitiH| yathA-bandhusUnusadane kujarAtoH saMsthitI racayati kssyrogm|' iti jaiminiiypdyaamRte| athavA'kendratrikoNarandhrArtheSvanayoH (lagnendvoH) shubhsNsthiti:|' iti grnthaantre| vA'satAM saMsthiti: sUnubhe sUnulabdhiH' i00| sthiti: (strI0), avsthaanm| yathA-'uzanasa: kalaze januSi sthitau' iti jaatkaabhrnne| athedAnIM saMyogavAcakazabdodAharaNAnianvayaH (puM0), saMyogaH, sambandha:, melH| yathA-yadAnvayo'Gge gurubhAsvatArjanau' i00kaa0| mela: (puM0) saGgaH, snggmH| melaka:, melanam (n0)| yathA-'made melanaM mandamArtaNDanAmnoH' i0 gr0kaa| yukti: (strI0) snggH| yathA-yamArayoryuktiranaGgabhAve' i00kaa0| yutiH (strI0) yogaH, smaagmH| yathA-'madanamandira ArabhayoryutiH' i00kaa0| yoga: (puM0), 1 saMyogaH, 2 yuktiH| yathA-'atha kaNThakAyezayoge'tiparAkramI syAt' i00kaa0| saMyuti: (strI0), sNyogH| yathA-'aje saMyutirmaGgalAdityasUnvoH' i00kaa0| saMyogaH, (puM0) melanam, smbndhH| yathA-'saMyoga Aye yamayAminIzayoH' i00kA0 saMsargaH (puM0), 1 saMgaH, saGgama: 2 smvaayaadismbndhH| yathA-'saMsarga AGgirasagaurarazmyoH ' i0 gr0kaa| saGgaH (puM0), 1 saMyogaH, saGgamaH, melaH, aikyam 2 saMsargaH, sNsprshH| yathA-'saGgo visAre vidhuvAsarezayoH' i0gr0kaa0| saGgatiH (strI0) snggmH| yathA-'vRSe saGgatiH SoDazAMzUDupatyoH' i00 kA0 saGgamaH (puM0) saMgaH, melkH| yathA-'jambAlanIDa uDupArcitasaGgamazcet' i00kaa0| samanvayaH (puM0), sayogaH, milnm| yathA-'matipati: sabalo'tra samanvaye zakhapayoH sati kaNTakabhe tthaa|' i00kaa0| samAgamaH (puM0) sNyogH| yathA-'uDupatervRSabhe'tra samAgamaH' i0grN0kaa0| samAja: (puM0) samitiH, sNyogH| yathA-'hayAGge harIndujJabhAnAM samAjaH' i0graM0kA0 For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 150 www.kobatirth.org jyotirvijJAna zabdakoSaH samAyogaH (pu0 ), saMyogaH, samAgamaH, sambandhaH / yathA - 'samAyogo yAmye yamajanakanIhArakarayo:' i0 graM0 kA 0 | , Acharya Shri Kailassagarsuri Gyanmandir samiti: (strI0), samAjaH saMyogaH / yathA- 'bhaglauvidAM samitirarAyagRhe'rthalAbha:' i0graM / athAdhunA yuktavAcakazabdAnAmudAharaNAni pradarzyante anvitaH (tri0), yuktaH / yathA - 'kalyANayAto kavinAnvitaH kaleT' i0 graM0 / ADhyaH (tri0), yuktaH / yathA - " - zubhAzubhADhye yadi janmalagne' iti jAtakapArijAte / AzliSTa : (tri0), AliGgitaH / ' Aye sadA''zliSTa inAramandaiH' iti graM0 kA0 / AliGgitaH (tri0), yuktaH / yathA - 'tanayabhavananAtho dhanvinA''liGgitAGgaH:' i0 graM0 kA 0 / upetaH (tri0), yuktH| yathA SaTtrivyayASTamopetA vyayavittagRhAdhipAH i0jaa0paa0| prayuta: (tri0), yuktaH / yathA - ' - 'dinapatau prayute madane'zubhaiH i. graM. kA. / prayuktaH (tri0), yuktaH / yathA- 'bhAgye bhage bhAskariNA prayukte' i0 graM0 kA 0 / prasaktaH (tri0), saMvaddha:, militaH / yathA - 'zubhasyAsya prasaktasya' ityuDudAyapradIpe / milita: ( tri0), yuktaH, saGgataH / yathA-'za-ku-bu-jImilitAzca divAmbuge bhRgusute karanAza utAMguleH / ' iti giridharaH / mizrita: (tri0), militaH / yuktaH / yathA - 'madAlaye mizrita AravidbhyAm' i0graM0 / yuk (j) (tri0), yuktaH / yathA-' -'scrnnbhuuyuggrsnmbhiissttm|' i0pra0 / yukta: ( tri0), yuta:, militaH / yathA- 'atha nirmalaiH, yukte'malAMze sahaje ca kArake' iti graM0 kA 0 | yuta: (tri0), yukta:, sahitaH / yathA - 'cararAziyute lagne dharAsutayute made / ' iti praznamArge / lagati: lagna: - lIna: (tri0), saMyukta:, militaH / yathA - 'zaninA lagite lagne, helau lagne sudhAMzunA, maGgale glaubhuvA lIne' i0 graM0 kA 0 / AliGgitAGgaH (tri0), militadehaH / yathA- ' - 'AliGgitAGgo dhanuSA'Ggago mRduH i0grN0| saMyuk (j) (tri0), saMyuktaH, saMyutaH, yuktaH / yathA- " - 'pApasaMyuji mAranikete' i0 graM0 kA 0 | dhaneze lAbhasaMyukte' iti| 'kArake balahIne vA krUrazaSTyaMzasaMyute / / iti ca tri0mA0 / saMlagna: (tri0), saMyuktaH / yathA-' -'saMyukte raviNA tuSArakiraNe' i0graM0 kA 0 / saMzliSTaH (tri0), mbilitaH, AliSTaH / yathA - 'saMzliSTaH zazinA saroruhasuhRt' i0 graM0 kaa| For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dRSTyAdisargaH saMsakta: (tri0), saMlagnaH / yathA - 'saMsakta indau khararazmimAlinA i. graM. kaa| saMhita: ( tri0), 1 sahitaH, 2 militaH / yathA- 'saMhito yadi vidA nizAkara:' i. graM. kA. / sakta: (tri0), lagnaH, lagitaH / yathA- AtmakArakalave zazisakte i. jai. pa. mR / athavA-yathA- 'nidhanabhavananAtha: kAminIbhAvasaktaH i. gra. / sakhA (tri0), sahAya:, sahacArI, anucaraH, abhisaraH / yathA-- akhilakendrasakhaiH khalakhecaraiH i. jyo. bha. / Acharya Shri Kailassagarsuri Gyanmandir athavA - azubhazukrasakhaH iti vivAhavRndAvane / saGgataH (tri0), yuktaH / yathA - dvitatanau bhArgavabhAryabhUbhavAH / yadi te turagAGgasaGgatAH sutadAH / iti graM0 kA . / sanAtha: (tri0), nAthavat, rakSaka: yukta ityarthaH / yathA-vigrahe kamalinIzasanAthe iti graM0 kA 0 / athavA - sapatnabhavavikramaiH zanikujaravibhi: sanAthaiH, iti jyo0bha0 / samanvitaH (tri0), yuktH| yathA - satAM gRhe saumyakhagaiH samanvite i. graM. kaa| samADhyaH (tri0), yuktH| yathA - saumyaiH samADhye sutasadmanIndau i. graM. kA. / sameta: (tri0), militaH, saMyuktaH / yathA-paJcame navame dyUnesametau sitabhAskarau / iti gArgiH / athavA - made mataGge mRdunA samete i0 graM0 kA 0 / sampadyamAna: (tri0), militaH / sampadyamAnastararNirdharAbhuvA i. graM. kA. / sampRkta: (tri0), sayuktaH / yathA - sampRktatato'sRka, sauriNA bhAsvatA vA i. gra. kA. / sammizra: (tri0), saMyukta: / 'sammizrazced bhAskaro bodhanena iti gra0 kA 0 / sahita: (tri0), saMyuktaH / yathA - bhAskarahimakarasAhita: zanaizcaro mRtyudaH prasavakAle / / iti saaraavlyaam| athavA - - yamo'rkamAbhyAM sahito'ntadaH save i. graM. / 151 athAdhunA vyAptavAcakazabdodAharaNAni - AcitaH (tri0), vyAptaH / yathA -'tho citi, netrapANyavasthAcite somasute, i. graM. kA. / AzritaH (tri0), adhiSThitaH / yathA - yadAzrite kAlagRhe kalAnidhau samIkSite kAlakhagena janmani / i. graM. kA. / upaviSTaH (tri0), adhiSThitaH / yathA - upaviSTa ine nidhane sayame draviNe vidhunA sahite sakuje / i. graM. kA. / nicita: (tri0) vyAptaH, pUrita: / yathA-- zIrSodabhAji kaNTake sannicite dIkSaNadhIsthale vidiijye|' i. jyo. bha. / athavA - kaNTake yadi kodayabhAji zobhanadyugatinA nicite'tra / iti graM0 kA 0 / 11 jyo. vi. zabdakoSa For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 jyotirvijJAnazabdakoSaH samAkrAntaH (tri0), 1 vyApta:, 2 adhisstthitH| yathA-samAkrAntaH saumyo yadi januSi devaarcitpdaa|' i. graM. kaa.| athavA-samAkrAntaH saumyaiH sutasadanage bhaaskrsute| i. gra. kaa.| atha samprati prAptavAcakazabdodAhaNAniadhigata: (tri0), praaptH| yathA-adhigate dhanabhe dharaNIbhuva' i. graM. kaa.| AgataH (tri0), 1 AyAtaH, upasthita:, praaptH| yathA-gaNe satAM gAtragRhopage'thavA tanau shubhvyomgyogmaagte|' i. graM. kaa.| Apanna: (tri0), 1 prAptaH, 2 aagtH| yathA- sadyogamApanna ihodgamAlaye iti0 graM0 kaa| AptaH (tri0), 1 prAptaH, 2 lbdhH| yathA-'khage kharAMzau khaladRSTimApte' iti| athavA-sodarape'GgamApte iti ca gr0kaa0| AyAta: (tri0), aagtH| yathA-zubhavarge lagnagate lagne vA shubhvrgmaayaate|| i0jai0p0| Asthita: (tri0), 1 prAptaH, 2 aaruuddhH| yathA-yadodgame sadRzamAsthite janau i0 gr0kaa0| athavA-kendrArUDhe shobhnvemvaase| i0graM0kA0 / ita: (tri0), gtH| yathA-kAyopage'keM shubhviikssnnete| i0 grN0kaa0| ga: (tri0), padAnte gacchatyasmin, ghnyrthekH| yathA-'vidhurarau ca mRtau zanirAyagaH ityudaya bhaaskre| athavA-tanujalAstasahodarazatrugA gurusitendujmnddivaakraaH| i0vi0maa0| gata: (tri0), 1 yAtaH, 2 aaptH| yathA- 'nizAkare bhAgyagate sabhArgave' i0 gr0kaa0| pragata: (tri0), gt:| yathA-kavau kalatraM pragate sagISyatau i0gra0kA0 / upagaH (tri0), praaptH| yathA-yAnezakopagatau baliSThau i0jaa0paa0| athavA-upagate zubhayogamine made i0gN0kaa0| upayAta: (tri0), praaptH| yathA-valI vilagnAnnavamopayAtaH i0jaa0paa0| upeyivAn (kvasvantaH) (tri0), upgtH| For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 dRSTyAdisargaH upeyivAnanAzvAnanUcAnazceti kvasupratyayAnto nipaat:| yathA-pApamandiramupeyuSi mande, i0jai0p0| athavA-atha kalAvati karkamupeyuSi i0 grN0kaa0| prayAta: (tri0), gata: (gayA), yathA-kRzatAM prayAta: i0 jai0p0| bibhAvarIze kRzatAM prayAte i0grN0kaa| prApta: (tri0), smupsthitH| yathA-vittezAddhanari:papharandhrabhavanaprAptAzca saumyagrahAH' i00kaa| yAta: (tri0), gtH| yathA-'yAte kalatraM yadi kRSNavAsasi' i00kaa0| samadhigata: (tri0), prApta:, adhigtH| yathA-saumyA: kheTAstrikoNodayasamadhigatA: kendragA no asaumyA: i00kaa| samAgata: (tri0), smpraaptH| yathA- 'dharmezadRSTau yadi tadyutau vA parasparakSetrasamAgatau vaa'| i0jA paa0| samAsAdita: (tri0), 1 prApta: 2 aahRtH| yathA-'jAyAsamAsAdita uSNarociSi' i00kaa0| samupasthita: (tri0), praaptH| yathA--bhAryAnikete samapasthite bhRgau' i00kA0 samupeta: (tri0), smpraaptH| yathA-anantagehe samupeta Arye i0grN0kaa|| samprApta: (tri0), smaagtH| yathA-'samprApta urvItanaye manoje' i00kaa0| athedAnI sthitavAcakazabdodAharaNAniadhiSThita: (tri0), 1 AzritaH, 2 aahitH| yathA-adhiSThite bhAsvati bhAgyavezmani i0 gra0kA0| avasthita: (tri0), sthitaH, AsIna:, kRtaavsthaanm| yathA-nidhAnabhAve sitagAvavasthite i00 kaa0| Azrita: (tri0), upvissttH| yathA-bRhaspatAvAzrita udgamAlaye i0grN0kaa0| AsAnAvasthita: (tri0), AsIna:, samAsIna:, upaviSTaH, (baitthaa)| yathA-AsanAvasthite vAkpatau vAggRhe' i0gr0kaa0| AsIna: (tri0), upvissttH| yathA--AsIne dhavalacchavau dhanagRhe dhiSNyena saMvIkSite i00kaa0| upaviSTaH (tri0), smaasiinH| yathA-upaviSTa ilAtanaye tatanaye i00 kaa0| upasthitaH, (tri0), 1 upasana:, nikaTasthitaH, prApta:, aagtH| yathA-upasthite vezmani vezmanAyake i00kaa0| kRtAvasthAnam (tri0), sthitaH, aasiinH| yathA-'kRtAvasthAne'rke madanabhavane mandasahite' i00kaa0| For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 154 www.kobatirth.org jyotirvijJAnazabdakoSaH Acharya Shri Kailassagarsuri Gyanmandir pratiSThita: (tri0), saMsthitaH / yathA - prabhAkare pagugRhe pratiSThite i0 graM0 kA 0 / vyavasthitaH (tri0), pratiSThita: / yathA - ' evaM dezAdhinAthA ye grahavedhe vyavasthitAH / ' iti narapatijayacaryAyAm / saMstha: (tri0), avasthitaH / yathA - 'graho yadi ca karmaNi saMstha:' i0jA0pA0| stha: (tri0), padAnte tiSThatyasmin 'ghaJarthe kaH ' / yathA- rAhuzcatuSTayastho maraNAya nirIkSitaH / iti saaraavlyaam| sthita: ( tri0), 1 vartamAnaH, 2 samupasthitaH, 3 nizcala, sthiraH / yathA --- ' vapuSi sthite svagRhatuGge vidhau' iti / 'lagnaputraripuvikramasthitAH zukrajIvazanibhAskarA yadA / ' iti ca vi0mA0 / saMsthita: (tri0), vyavasthitaH / yathA - zobhane saMsthite sodarezAnvite kaNTake' i0 graM0 kA 0 / samAsInaH (tri0), upaviSTaH / yathA - samAsIne some sasakhisadaneze sakhigRhe' i0 graM0 kA 0 / zrita: (tri0), 1 AzritaH 2 saMlagnaH, saMyuktaH / yathA-zrita uSAramaNe ramaNAlaye i0 graM0 kA 0 / saMzrita: (tri0), AzritaH, anujIvI / yathA - saMzrite kaNTake koNape saaype|' i0graM0 kA 0 | athavA -- 'zritakaNTake ca surarAjamaMtriNi' ityu0 bhA0 / athavA--'dhAnyAnAM navasaMgrahe zazizanI lagne zritaikAMzakau' i0vi0mA0 / samupAzrita: (tri0), AzritaH, upaviSTaH (baiThA ) / yathA-'mAheyamandAmRtarazmirodhanAH svanIcarAziM samupAzritA ime / ' i0pra0 kA 0 / sevita: (tri0), AzritaH / yathA-'cetsevitA yuvatiratrijanuH, sutena' i0graM0 kA 0 / athAdhunA sthAnavAcaka zabdodAharaNAni-- kRtAyatana: (tri ), kRtAzrayaH, kRta Ayatana, Azrayo yena / yathA-'kRtAyatanaH svakIyatuGgodaye nalinIvanAdhinAthaH / ' i0graM0kA0 / kRtAzraya: ( tri0), kRtapadaH / 'kRtAzrayaH svIyasuhRdvilagne sarasvatIzaH sitasomayuktaH / ' i0graM0 kA 0 kRtAspada : ( tri0), kRtapadaH / yathA-kRtAspado daityagururnijoccodaye dayAnAthanirIkSyamANaH / ' i0graM0 kA 0 / yathA-- kRtapadaH (tri 0 ), kRtAspadaH / yathA-- kRtaM padaM sthAnaM yena evaM vidhaH kumudasya bandhuzcandraH / athavA svoccodaye kRtapadaH kumudasya bandhuH' i0 jyo0bha0 | For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dRSTyAdisargaH 155 kRtasthiti: (tri0), kRtsNsthaa| kRtA sthiti: saMsthA yena evaM vidho raahuH| yathA-'ghaTasiMhavRzcikodayakRtasthitirjIvitaM harati raahuH||' i0saa0v0| saMzrayaH (pu0), aashritH| yathA-'grahaistata: paJcibhiruccasaMzrayaiH' iti raghau 3/13 sthalam (na0), 1 sthAnam 2 sthliH| yathA-'lAbhasthau sukhabhAgyezau pazyanto vA sukhsthlm|' i0jaa0paa0| api ca'zIrSodayabhAji kaNTake sannicite dIkSaNadhIsthale vidiijye|' iti jyo0bh0| sthAnam (na0), gRhm| yathA-'kSetrasthAne zubhakSetre tadIze shubhsNyute| iti| 'taraNIndukujA: putrasthAne yuktA na saumygaa:|' iti ca srvaathciNtaamnnau| athedAnI militvA'vyayavAcakazabdodAharaNAniupetya (a0), smupety| yathA-'danujagurumupetyAdityasUnurmadasthaH' i00 kaa0| militvA (a0), sametya yathA-'made militvA mRdumaGgalenA: kurvanti bhAryAmaraNaM nrsy| i0 gr0kaa0| sammilya (a0), militvaa| yathA-'sammilya saumyAsphujidindujIvAH smare vivAha jhaTiti prkuryuH|' i0grN0kaa0| samupetya (a0), smety| yathA-'kalevarezaM samupetya vittapaH' i00kaa0| sametya (a0), militvA yathA-'mitre kapaM maGgalahelimandA: sametya jantorjananI hrnti|' i00kaa0| athavA-'mitrodayaM rAjamadaM svarAjyaM rAjyaM riporyacchati yo jneshH|| netuM smetyodymevmiiyaattmaadraadverijneritaarthH| asyArtha:-mitrodayaM lagnasthasUrya, rAjamadaM saptamasthacandraM, svarAjyaM dhanasthabudhaM evaM vidhaM udayaM lagnaM sametya praapyeti| iti jyotirvidaabhrnne| atha sAmprataM prApyavAcakAvayayazabdodAharaNAniadhigamya (a0), smpraapy| yathA-'sUryAtmajAMzamadhigamya himAMzuraGge' i00p0| prApya (a0), adhigamyA yathA-'prApyendramantrIndugRhaM yadodaye' (i.aN.kaa.)| samprApya (a0), adhigmy| yathA-'samprApya paMguH kalazaM kalevare' i0gr0kaa0| atha sAmprataM sambandhaparyAyANAmudAharaNAnipRktiH (strI0), samparkaH, spRSTiH, sprshH| For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 jyotirvijJAnazabdakoSaH yathA--'kalevareze nijabhe'thavAntye pRktau janau cetklussgrhaannaam| iti graM0 kaa| saMyogaH (puM0), smprkH| yathA---'saMyogo bhavabhe divAkarabhuva:' i0grN0kaa0| saMsarga: (puM0), saGgaH, snggmH| yathA-'saMsargastanubhavane dineshcaandryoH|' i0 0kaa0| saMsparza (pu0), 1 sprshH| 2 smbndhH| yathA-' saMsparza mRtimandire tanuvibhoH saumyairyadA nekSite' i0 grN0kaa0| samAgamaH (puM0), sNyogH| yathA-'samAgame zItaruce: klevre|' i0 gr0kaa| samparka: (pu0), 1. sambandhaH, 2. saMyogaH, 3. melkH| yathA---'samparka: sahajagRhe zubhagrahANAm' i0 graM0 kaa0| sambandhaH (puM0), sNyogpuurvH|| yathA-'satsambandhe bhAgyagehe vidhIze sadbhidRSTe jAyate bhaagyvaannaa|' i0grN0kaa0| sparza: (pu0), 1. sampakaH, 2. sprshnm| yathA-sparza vitte bodhanasyAthavendoH' i0 gr0kaa| spRSTiH (strI0), pRkti:, smprkH| yathA-'spRSTau kalevaragRhe yadi lohitAMzoH' i00 kaa0| athA'dhunAsambandhiparyAyodAharaNAnisaMyogI (in) (tri0), sNyogvishissttH|| yathA-saMyoginIhAstagRhe bhRgorjaneH' i0 0kaa0| saMsargI (in) (tri0), 1. saMsargaviziSTaH, 2. saGgI, matvarthIya iti| yathA-'khalasaMsargiNi bhAve' iti jai0p0| samparkI (in) (tri0), smprkvishissttH|| yathA--'samparkiNi dhUnagRhe divaavibho|' i. gr.| sambandhI (in) (tri0), sambandhaviziSTaH, guNavAn, sNyuk| yathA-'candrovilagnasambandhI vaahneshsmnvitH|' iti jaa0paa0| atha sampratIhopayoginAmaNapratyayAntAdInAM yuktasthitAdivAcakaprakIrNazabdodAharaNAni pradarzyante ___ yathA-aNpratyayAntA:kaula: (tri0), kulaM, vaMzaH, tatra bhava:, ityanenAN pratyayaH, dazamabhAvastha ityrthH| smAraH (tri0), smaraH, kAmaH, 'tatra bhavaH' ityanenANa prtyyH| saptamabhAvastha ityrthH| kauzaH (tri0), kuzaM, jalaM, 'tatra bhavaH' ityanenAN prtyyH| caturthabhAvastha ityrthH| yathA--'smAro'surendramahita: sahasA sameta: kaula: kalAdharasuto yadi jnmdisstte| kauzo'trijo'khilatanuH padamandiraM sat' iti grN0kaa0| athavA'kauzo bhavetkamalinIpariNAyakazcetsmAra: svitkvirihaahvyaankaale|' iti jyo0bh0| __ adhikala: (puM0), puurnnH| yathA-- 'purapraveze'dhikale vidhau hitaH' i0jyo. bh.| adhikRt (t) (tri0), adhikaarvaan| For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dRSTyAdisargaH yathA- 'lagnAdhikRti' 'lagnAdhikAravatItyarthaH jai0p0| adhiyogasaJjJaH (puM0), yogavizeSaH / yathA-' - 'eko'pi jIvo balavAn vilagne kendratrikoNe zazijaH kavirvA / dvAbhyAM ca tAbhyAmadhiyogasaJjJa: ' i0vi0mA0 / adhizrita: (tri 0 ), sthitaH / yathA-'saumyo'dhizritakaNTako'tibalavAn' i0vi0mA0| adhyAsita : (tri 0 ), 1 adhiSThitaH, 2 niSevitaH / yathA- 'adhyAsite'ste'vanije'GganA kSati:' i0graM0 kaa| adhyAsInaH (tri0), upaviSTaH / yathA- 'adhyAsIne'Gge gurAvaGgapuSTi:' i0graM0 kA 0 / adhyuSita: (tri0), uSitaH, sthitaH, 'vasA' iti bhASA / yathA-'padato dhanabhe kalAdhibhUguruzukrAdhyuSite' jai0pa0 / anvitaH (tri0), yuktaH, militaH / yathA - 'pApAnvite yadi videzagato'timUrkhaH i0jA0pA0 / abhigata: (tri0), sevitaH AzritaH / , yathA- 'kAyAkhye'bhigata inAtmaje sacApe' i0 graM0 kA 0 | abhyupeta: ( tri0), upagataH, prAptaH / yathA- 'tuSArarazmau tanaye'bhyupete i0 graM0 kA 0 / ayAtaH (tri0), agataH, aprAptaH / yathA- 'zubhadRSTimAte / Acharya Shri Kailassagarsuri Gyanmandir 'avalambitaH (tri0), saMzritaH, AzritaH / 'avalambita nudgamageha ine' i0graM0 kA 0 / aSTama (tri0), navamaH (tri0), SaSThaH (tri0 ) / yathA - 'aSTamo maGgalaH saurirnavamaH SaSTha Asphujit / i0 graM0 kA 0 / - ' AvAse suramaMtriNo haripade' i0 graM0 kA 0 / AkIrNa: (tri0), 1 vyAptaH, 2 samAkrAntaH / yathA-'AkIrNe'Gge padminIpAlasUnau i0graM0 kA 0 / AkrAntaH (tri0), 1 kRtAkramaNa:, vyAptaH, 2 abhibhUtaH, parAbhUtaH, vyAkula ityarthaH / yathA-zyAmau vA vyapagatarazmimaNDalo vA rUkSo vA vyapagatarazmivAn kRzo vA / AkrAntaH iti bhRgusiddhAnte-' iti sUryasiddhAnte raGganAthavivRtau / athavA- - netradvayaM pApayutaM ca pApAkrAntau tadIzau' i0graM0 kA 0 / ArUDha: (tri0), kRtArohaNam / yathA-' - 'tamograhau zubhArUDhauM' iti uDudAya pradIpe / AvAsa: (puM0), gRham, vAsasthAnam / yathA 157 Azritya (a0), saMzritya / yathA - ' yasminbhAve sthitaH kheTastadAzritya svakaM phalam / dadAdi' iti zlokazatake / kalitaH (tri0), AptaH, yuktaH / yathA-' bhArgaveNa kalite vyayalAbhe i0graM0 kA 0 / For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 jyotirvijJAnazabdakoSaH athavA-'pApayugmakalite sutapuNye' i0 jai0 paa0| kRtAdhikAra: (tri0), kRta: adhikAraH svAmitvaM yenaM yathA--'nizAkarAgArakRtAdhikAra:' iti| karkarAziM gata ityrthH| iti jai0 p0| kSINakala: (puM0), apuurnnklH| yathA-'kSINakalAkalAva' kSINacandra ityarthaH' i00pa0 / candrAdhiyogaH (puM0), yogvishessH| yathA-'saumyaiH smarAdinidhaneSvadhiyoga indoH' i0bR0 jaa0| dRSTiyutaH (tri0), dRgaaddhyH| yathA-'budhadRSTiyute saukhye' budhasya dRzAyukta' ityrthH| jai0p0| nirataH (tri0), 1 lInaH, tatparaH, 2 niyukta:, adhikRtH| yathA-'vairirandhraniratairatipApairIkSite zazini mRtyumupaiti| i0vi0maa0| niSTha: (tri0), sthitH| yathA-'mAnase malinakhecaraniSThe' iti| athavA--'saihikeyanalinIpatiniSThe' iti ca jai0p0| patita: (tri0), praskannam, glitH| yathA-'tryAyAriSUgrAH patitA haranti kaSTaM zizUnAM janane tdaaniim|' iti grN0kaa0| prakalpya (a), klpyitvaa| yathA-'itthaM tAtAdibhAvAnAM lagnaM tattatprakalpya vai| sarvaM phalaM vadet' i0 shlo0sh0| prapUrNaH (tri0), prapUrita: (tri0) puuritH| yathA-' prapUrNe'bje SaDbalaiH kiM kalAbhiH' i0 graM0 kaa| athavA-prapUrite SoDazabhiH kalAbhiH sudhAkare' i0 0kaa0| mizraH (tri0), militaH, mizritaH, sampRktaH, sNyuktH| yathA-atyantAzubhadaH pApa: pApamadhye yadA bhavet sambaMdhI tu zubho mizro'sambandhI tvshubhprdH|' iti zloka sh0|| yathAtathA (a0), krmnivRtyrthvaacko'ym| yathA-nidhanAridhanavyayasthitA ravicandrArayamA yathA tthaa|' iti bR0jaa| yApyaH (tri0),, yApanIyaH, nirasanam, prityaagH| yathA-'na zubhagaditA yogAH sadRSTA yApyAH syuH|' pUrNaM yathoktaM phalaM na prycchntiityrthH| i060jaa0| yogAdhiyogaH (puM0), yogvishessH| yathA-'yogAdhiyoga: sahitastribhiH (jJejyAcchai:) syAt' i0vi0maa0| vahaH (tri0), vAhakaH, vhnkrtaa| yathA-jhaSavizeSabhujA sayamAsRjA dhiSaNadhiSNyamRgAGkavahaM dhnuH|' iti jyo0bh0| athavA-yathA-'dhiSaNadhiSNyapadhiSNyavahaM dhanuH' iti|| athavA-yathA-'udayagA vanitA vidhubhUvahA' iti ca grN0kaa0| virAjamAna: (tri0), dIptiviziSTaH, zobhamAnaH, suzobhita: (baitthaa)| For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 159 dRSTyAdisargaH yathA-virAjamAne dvijarAjakhecare kaze trike bhUtanayAnvite tthaa|' i00kaa| samanupatita: (tri0), samyak prakAreNAnupatito'nugalita: (girA huaa)| yathA-'samanupatitAH sabudhAstrayo grahAH' i060jaa0| athedAnI matub pratyayAntAH zabdAH pradarzyantetapovAn (tri0), gurushitH|| tamovAn (tri0), raahushitH| bhAnumAn (tri0), rvishitH| yathA-'vyomnibhAnumati kiM tapAvati' i0grN0kaa0| athavA-'acalAjazanIkSitavatyudaye' iti girdhrH| aGgapavAn (tri0), lgneshshitH| astapavAn (tri0), sptmeshshitH| yathA-'manmathe'GgapavatIha numa'tirmanmathe'stapavati striyAstathAH' iti jyo. bh.| paNDitavAn (tri0), budhshitH| yathA-'paNDAyAM paNDitavati' paJcame budhshit:'| sAdhumAn (tri0), shubhshitH| yathA-'sudhAkare sAdhumati' zubhagrahasahite cndr'| mandavAn (tri0), shnishitH| yathA-'candre mandavati' (zanisahite candra ityarthaH)' iti ca jyo0bh0| athedAnIM matvarthoyazabdodAharaNAniadhikArI (in) (tri0), adhikAro'sti asya ata initthnaavitiiniH| yathA-'prathamabhavanacArI mRtyubhAvAdhikArI' i0grN0aN0| adhizAlI (in) (vi0), yuktaH, padAnteSu ktvaacko'ym| yathA-'nidhanabhavanapAlI sahotthAdhizAlI' i0 graM0 aN0| avalambI (in) (tri0), aashrit:| prAleyabhAnAvavalambini dhune' i0gr0kaa0| kendrI (in) (tri0), kendre''styasmin ata iniThanAvityanena matvarthIya iniH| yathA-'yasyAGgina: kendriNi maMtriNIha' i00| juH (e) (tri0), sevnm| 'juSI' priitisevnyoH| 'kvip ca' ityanena kvie| mtvrthiiyH| yathA-'tasya trikoNaSi kaSTatame tadAnIm' iti prshnmaageN| pAlI (in) (tri0), svaamii| 'pAla' rkssnne| ata iniThanAvityanena matvarthIya iniH| yathA-'sutasthAnapAlI ripusthAnazAlI' iti| 'nidhanabhavanapAlI sahotthAdhizalI iti ca grN0aN0| bhAk (j) (tri0), pRthkkrnnm| 'bhAj' pRthkkrnne| 'matvarthIya: kvip, padAnte yuktvaacko'ym| yathA-'zIrSodayabhAji kaNTake sannicite dIkSaNadhIsthale vidiijye|' iti| 'vidi vizodayabhAji' iti| 'makaramaGgalaM ravijabhAjam' iti ca jyo0bh0| athavA--'tuyetigmarazmisutabhAji' iti| 'tuyeM cAndribhAji, iti jai0 paa0| For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 jyotirvijJAnazabdakoSaH athavA-'bhAnujanmani mRgodayabhAji i0 grN0kaa0| yAyI (in) (tri0), 1 yAta:, 2 saMgrAme agragAmI aakrmnnkaarii| yathA-kAvyaH pAtAlayAyI' i0 jaa0lN0| athavA--'madanapati nayAyI' i0 jai0p0| 'rAhuvaktre sthite sUrye candre hRdysNsthite| yAyino vijayastatra' i0 na0 j0| yuk (j) (tri0), yog:| 'yujir' yoge| 'RtvigdadhRksragityAdinA kvin' 'mtvrthiiyH|' yathA-'Arayuji vyaye iti| 'vAgadhIzayujivyaye i0 jai0p0| athavA--'antye girIzayuji vidyujibhAgye' i00 kaa0| yogI (in) (tri0), yogyuktH| yogo'syaasti| ata intthnaavitiiniH| yathA-'tuyye rudhirayogini' i00p0| athavA--'medinItanayayogini yugme' i0 grN0kaa0| vihArI (in) (tri0), vihaarkrtaa| mattvarthIya iniH| yathA-svAMzakAtsalilabhe gurubhRgvodRSTiyogayuji saudhvihaarii| i0jai0p0| saMyogI (in) (tri0), sNyogvishissttH| yathA- 'saMyoginIhAstagRhe bhRgorjaneH' i0 aN0| saMsargI (in) (tri0), saMsargaviziSTaH, 2 saGgI 'matvarthIya iniH| yathA-'khalasaMsargiNi bhAve' i0 jai0p0| saGgI (in) (tri0), saktaH, snggvishissttH| yathA-'padminIramaNasaGgini turye' iti| 'dvaadshe'rkshikhisnggini| athavA--'tuyeM ketusaGgini' iti ca jai0p0| athavA-'rohiNIramaNasaGgini zaurye' iti grN0| samparkI (in) (tri0), smprkvishissttH|| yathA-'samparkiNi nagRhe divAvibhoH' i00| sambandhI (in) (tri0), sambandhaviziSTaH, guNavAna, sNyuk| yathA-'candrovilagnasambandhI vaahneshsmnvitH|' i0jaa0paa0| sthAyI (in) (tri0), pazcAtkSetragAmI, pazcAdvAdakArI, sthAyI paurasaMjJo vA raajaa| yathA-'rAhuvaktre sthitesUrye candre hRdysNsthite| yAyino vijayastatra sthAyino bhaGga aahve|' i0na0 j0| spRk (z) (tri0), sNsprshnm| 'spRza' sNsprshne| 'sparzo'nudake kvin' 'mtvrthiiyH| yathA-'madanaspRzi cAvaneye' i0jyo0bh0| athavA-yadA dvitIyaspRzi bhUkumAre' i00kaa0| atha samprati 'Nini' pratyayAntazabdodAharaNAni For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dRSTyAdisargaH 161 AlambI (in) (tri0), aashryii| AlambituM zIlamasyAsti iti nniniH| yathA- 'dhanadhAmni nijoccarAzigadyucarAlambini' i00p0| gAmI (in) (tri0), gmnshiilH| 'gamla' gtau| 'supyajAtau NinistAcchIlye' ityanena nniniH| yathA-'kalazagAmini paGkajinIpitau' i0jaa0bh0| athavA- 'yuvatigAmini zItalarociSi' i0 n0kaa0| cArI (in) (tri0), crnnshiilH| 'cara' gatibhakSaNayoH 'suppajAtauNinistAcchIlye' ityanena nniniH| yathA-'prathamabhavanacArI mRtyubhAvAdhikArI' i0graM0 aN0| athavA-'caNDAMzumAlI mRtibhAvacArI' i0 grN0kaa0| nivAsI (in) (tri0), nivsnshiil:| nivasati tcchiil:| vs0nniniH| yathA-'medinItanayabhAganivAsI' i00aN0| athavA-'atha nivAsini somagRhAMzake' i0 grN0kaa0| vartI (in) (tri0), vrtissnnuH| vrtnshiilH| 'alaGkatriti 'issnnuc'| yathA-'sarAjamaMtrI kulamAnavartI shsbhuumnggllaabhbhaavH|' iti| athavA-'kalazavartini yo'zubhuvi vrjet| iti ca jyo0bh0| athavA-'kAye sakAvye vRSavartinIndau' i0 gr0kaa0| vAsI (in) (tri0), vsnshiilH| 'ksa' nivaase| 'supyajAtau NinistAjchIlye' ityanena nniniH| yathA-'vadhUbhavAsini kSapAdhinAyake' i0 grN0kaa0|| zAlI (in) (tri0), zobhAyamAnaH shaalte| 'zAla' ktthne| tAcchIlye NiniH padAnte yuktvaacko'ym| yathA-'sUtasthAnapAlI ripusthAnazAlI' i0 graM0 aN0| athavA---'kalatrazAlI sakujaH kalApa:' i0grN0kaa0| athedAnIM sahasamAsazabdodAharaNAnisAdhikAra: (tri0), adhikaarshit:| 'adhikAreNa svoccAdisvAmitvena shitH| 'sahasya sa: saMjJAyAm' ityanena 'sa' ityasya puurvnipaatH| yathA-sahodare bhAsvati sAdhikAre iti| 'tuGgAdivarga kimu sAdhikAre vitte'rcite' iti ca grN0kaa0| saghana: (puM0), ghanena lagnena shitH| samadaH (puM0), madena saptamena shitH| sasukha: (puM0) sukhena caturthena shitH| yathA-'saghana: kavisUnurudgame samado rAjasuto ydaatdaa| sasukho gururAlayAzrayAt' iti jyo0 bh0| For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 jyotirvijJAnazabdakoSaH tatraiva-sasaumyarAjyazca sabhAsvadAya: sapUjyakendra: sasitodayazcet' iti jyo0bh0| 'sarAjamaMtrI kulamAnavartI sahasabhUmaGgalalAbhabhAva:' iti. jyo0bh:0| 'jhaSavizeSabhujA sayamAsRjA' iti. jyo. bh0| 'karikare'sRji pUSNi saleyabhe' iti0jyo0bh0| 'savitkavirihAhavayAnakAle iti jyo0 bh0| 'savidi bhIrughane kavimAnage' iti ca jyo0bh0| athavA-'sarasvatIze sasarasvatIze' i0 grN0kaa| athAdhunA dRSTiparyAyodAharaNAniAlokaH (puM0) drshnm| yathA-'nizAkarAlokagate'stage ravau' iti| Alokanam (naM0) iikssnnm| yathA-'jJAlokanApte vidhige kSapAkare' iti| Alocanam (na0) drshnm| yathA-'bhAlocanete'stagate mhiisute|' iti| IkSaNam (na0) dRssttiH| yathA-'mandekSaNena sahite madanamandire nuH' iti| IkSA (strI0) dRk| yathA-'IkSAgurorbalavatI kathitA'tizastA no sA zubhA bhavati bhaaskrnndnsy|' i0gr0| darzanam (na0) dRssttiH| yathA-'sahodare bhAskaridarzanAnvite' iti| dRk (z) (strI0) iikssaa| yathA-'paJcatvagehe pavipANipUjye dRzAsamete blivnditsy|' iti| dRziH (strI)) dRssttiH| yathA-'zazAGkadRzyA sahite svage zanau' iti| dRSTiH (strI0) drshnm| yathA-'bhAryAniketaM bhRgudRSTiyuktaM narasya pANigrahaNaMtvavazyam iti| dyotanam (na0) viikssnnm|| yathA-divAkaradyotanage'rthabhegarau' iti| nidhyAnam (na0) drshnm| yathA-mahIjanidhyAnamite'stabhAve' iti| nibhAlanam (na0) viikssnnm| yathA-smare kuje kAvyanibhAlanaMgate' iti| nivarNanam (na0) dRssttiH| yathA-'nirvarNanete dhiSaNasya bhArgave' iti| nizamanam (na0) dRk| yathA-'kalyANe sakavau gurornizamanaM yAte mahInandane' iti| nizAmanam (na0) dRssttiH| yathA-'sUrernizAmanamite tanaye tamIze' iti ca grN0kaa0| athedAnIM dRSTaparyAyodAharaNaniavalokita: (tri0) iikssitH| yathA-'khasthe himAMzAvavalokite'hinA' iM grN0| Alokita: (tri0) dRssttH|| yathA-'Alokite'khilakhamairjananodaye nuH' i00| IkSita: (tri0) vilokitH| yathA-'yadi harI harigau zubhadekSitau' i00kaa0| nirIkSita: (tri0) dRssttH| yathA-'SaSThIzane nirIkSite sutavatI jAreNa saMjAyate' i0jaa0paa0| For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dRSTyAdisargaH parilokita: (tri0) dRSTaH / yathA - 'vidhau vidhisthe parilokite vidA' i0gra0 / parIkSitaH (tri0) dRssttH| yathA - ' kalevareze kaluSaiH parIkSite' i0graM0 kA 0 / pradRSTaH (tri0) prekSitaH / yathA - 'khalaiH pradRSTe khalarAziyAte' i0 graM0 kA 0 / prekSita: (tri0) dRSTa: / yathA - 'vivasvatA prekSita RkSanAthe' i0 graM0 kA 0 / prodvIkSita: (tri0) dRSTa: / yathA - 'prodvIkSite paGkajinIpriyeNa' i0gra0 kA 0 / lokita: (tri0) iikssitH| yathA- 'cittotthasthe budhaguruvidhubhilokite lokabandhau' i0 graM0 kA 0 / vilokita: (tri0) avalokitaH / yathA- 'kalyANakAyabhavanezavilokitau vA' i0graM0 | saMvIkSitaH (tri0) samIkSitaH / atha sAmprataM yatIkSaNavAcakazabdodAharaNani IkSAnvayavAn (matubantaH) (tri0) dRgyogavAn / yathA- 'mAndau vezmasthe tatpatIkSAnvayavati' i0 pra0 / darzanayoga: (puM0) dRSTiyogaH / yathA - 'mandarAhukRtadarzanayoge' iti / yathA- 'saMvIkSite'khiladRzA yadi lokabandhau lokampRNena vRSageNa sabhArgaveNa / i0gra0 / sandRSTaH (tri0) avalokitaH / yathA- 'sandRSTau harapatinA harI haristhau' i0graM0 / samAlokita: (tri0) dRSTaH / yathA - 'samAlokite sauriNA saukhyabhAve' i0 graM0 / samIkSitaH (tri0) samAlokitaH / yathA - 'satAM gRhe zubhagrahaiH samanvite samIkSite' iti / athAdhunA dRSTidRSTavAcakaprakIrNazabdodAharaNAni - pa. / dattanetra: (tri0) dattadRSTiH / yathA - 'sutAlayadattanetra: ' i. jai. dRSTadeha: ( tri0) dRSTamUrti: / yathA - 'ravidRSTadeha:' i0 jai0p0| dRSTamUrti: ( tri0) dRSTazarIraH / yathA-' - 'bRhaspatirbhImagRhe'STamasthaH sUryendubhaumArkajadRSTamUrtiH / i0sa0ciM0 / dRSTazarIra : (tri0) dRSTadehaH / yathA - 'praznatanoryadi pApanabhogaH paJcamago ripudRSTazarIraH / i0mu0ciM0 / dRSTighaTita : (tri0) IkSaNaghaTitaH / yathA-': - 'zukradRSTighaTite rasavAdI' i0jai0pa0 / dRSTizuddha: (tri0) dRkzuddhaH / yathA - 'hRtadRSTizuddhaH / ' pApadRSTirahita ityarthaH / i0jai0pa0 / prekSaNatA (strI0) vIkSaNatA / yathA - 'kalAnidhiprekSaNatAM prayAte' i0 jai0pa0 / prekSaNatvam (na0) vIkSaNatvam / yathA - ' chAyAputraprekSaNatvaM prayAta:' i0jai0pa0 / yutidRka (z) (strI0) yogadarzanam / yathA - 'vimalayutidRzA' sadyogadRSTyA ityarthaH / iti / yutivIkSaNam (na0) yogadRka / yathA-'arkajIvayutivIkSaNasattve' iti ca jai0pa0 / yutIkSaNam (na0) yogavIkSaNam / yathA-'saukhyAlaye saumyayutIkSaNe yadi i0 graM0 / - Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 163 Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 jyotirvijJAnazabdakoSaH vIkSaNasamAgamaH (puM0) iikssaanvyH| yathA-'saumyavIkSaNasamAgamasatve' i0 je0p0| atha samprati dRSTvA vAcakAvyayazabdodAharaNAniavekSya (a0) aaloky| yathA-'vidhorbalamavekSya vA dalanakaNDakaM gRhAGgaNam' i0m0ciN0| Alokya (a0) dRssttvaa| yathA-'Alokya vakro nRvilagnagaM zani zizoH zmazAne jananaM karoti hi|' i00kaa| dRSTvA (a0) viloky| yathA-'dRSTvodayasthaM danujArcitaM marunmaMtrI vidhatte vigadaM vizaM ydi|' i00kaa0| prekSya (a0) dRssttvaa| yathA-'nRlagnagaM prekSya kuja: zmazAne' mndmitynuvrtte| i00jaa| vilokya (a0) aaloky| yathA-'tatrAriSTaM tathA ceSTaM vilokya prabalaM vadet' i0 shlo0sh0| sandRzya (a0) dRssttvaa| yathA-'sandRzya kAvyaM smaragaM surejya: karoti labdhiM drutmnggnaayaaH|' i0grN0kaa0| samIkSya (a0) aaloky| yathA-'nidhAnago vidhIzvaraH svakIyamandiraM ydaa| samIkSya mAnavezvaraM karoti' i0gra0kA 0 / athAdhunA madhyaparyAyodAharaNAnianta: (ra) (a0) mdhyH| yathA-antaH zazinyazubhayogage pataGge' iti bR0jaa0| antaram (na0) mdhyH| yathA-'sadantare vyomni sudhAkarAnvite' i0grN0| antarA (a0) mdhyH| yathA-'antarA'sRji saumyakheTayoH' i00 kaa0|| antarAlam (na0) abhyntrm| yathA-'kiMvArkacandrAvasadantarAle' i00kaa0| antarAlakam (na0) abhyntrm| yathA-'sadantarAlake tuSArarociSi' i00kaa0| abhyantaram (na0) antraalm| yathA-abhyantare kalmaSakheTayoH kaleT iti graM. kaa| madhyaH (puM0 na0) antrm| yathA-'madhye'satAM puSkaravAsinAM zazI' i0 grN0kaa| athAdhunA madhyagataparyAyodAharaNAniantaragata: (tri0) mdhygt:| yathA-'zukraH khalAntaragata: sakhala: sitAdvA' iti| athavA-'aMze zubhAntaragate bhavape' i00kaa0| antargata: (tri0) mdhygtH| yathA-'antargate zobhanayo zazAMke' i. graM. kaa.| madhyaga: (tri0) antrgtH| yathA-'catuSTaye'tho zubhamadhyage'bje' i0 0kaa0| madhyagata: (tri0) gdhyyaatH| yathA-'saumyamadhyagate'thavA' 'zubhayorantargata' ityartha: jaa0paa0| madhyayAtaH (vi0) mdhygtH| yathA-'lAbhAlaye tadadhipe'malamadhyayAte' i0 grN0| athedAnIM vinArthavAcakAvyayazabdodAharaNAniantareNa (a0) vinaa| yathA-'zubhadRSTimantareNa' 'zubhadRSTiM vinetyrthH| jai0p0| Rte (a0) vinaa| yathA-'pApAbhrasadyogamRte'mRtAzau' i. gr0kaa0| For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dRSTyAdisargaH 165 vinA (a0) hiruk| yathA-vyAptA astamite vinA zanisitau' i0jaa0paa0| hiruk (a0) vinaa| yathA-'heliM hirug himakarAd draviNe vyaye c'| atha sAmprataM varjitavAcakazabdodAharaNAniujjhita: (tri0) vrjitH| yathA-'atho, balojjhite locanape trike vaa'| Una: (tri0) hiinH| yathA- kolekSite tadgRhahetunA'thoMno duHkha tptH'| Unita (tri0) vrjitH| yathA-'vIyonite bhavadhave' i0 gr0kaaN| cyuta: (tri0) rhitH| yathA-nIcono bhagaNaccayuta: SaDadhikazcetSahRdauccaM balam' i0jaa0p0| athavA-'svocconito divicaro rasabhAtprapuSTazcakrAccyutaH kRtalava: khpuraannbhktH|' iti mukundpddhtau| muktam (tri0) rhitm| yathA-'nIcAripApagaganaTanadRSTimukte' i0jaa0paa0| varjita: (tri0) rahita:, prityktH| yathA-daSTrA varjitadRzyakasya guruNA' i0jaa0p0| varya: (tri0) vrjniiyH| yathA-'yodhAptivaya'mitarAn kSapayanti bhAvAn pApA:' i0vi0maa0| vi (a0) vigtH| yathA--'sahajapApanirIkSitacandramA vizubhadRg jnnii-mrnnprdH|' ityu0bhaa0| vimuktaH (tri0) rhitH| yathA-'dakSAkSikANo'maladRgvimukte' i00kaa0| viyukta: (tri0) viyutH| yathA-'bhajJenduvAgIzadRzA viyukte' i00kaa0| viyuta: (tri0) viyuktH| yathA-'atho sogre some vyaya udayape viiryviyute'| vivarjita: (tri0) virhitH| yathA-'saddhInamabhrasthalaM mAheyena vivarjitaM yadi tadA' i. grN0kaa| vizeSyam (tri0) vishlessym| yathA-'dostribhonaM, tribho vizeSyaM rasaiH' i0gra0lA02/1 vizleSyam (tri0) vishessym| yathA-'rAtreH zeSamitaM yutaM dinadalenA'hogataM shesskN| vizleSyaM khalu pUrvapazcimanatam' iti jA0pa01/2 vIta: (tri0) virhitH| ythaa-'khaanggaarthhitpaaH| trike'ste vItorjA:' 'vItorjA balavirahitA ityrthH| i00| athedAnImantaravAcakazabdodAharaNAniantaram (na0) zodhyazodhakayoravaziSTam, vaishessym| yathA-'vRttasya madhyaM kila kendramuktaM kendraM grhoccaantrmucyte'tH| yato'ntare tAvati tuGgadezAnnIcoccavRttasya sadaiva kendrm||' i0si0shi0| vivaram (na0) antrm| yathA-'jyAM projjhya zeSaM tattvAzvihataM tadvivaroddhRtam' i0suu0si0| For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 jyotirvijJAnazabdakoSaH athavA---'digghnodvidhA dinagaNo'GkakubhistrizailaibhaktaH phalAMzakakalAvivaraM kuja: syaat|' i0 gr0laa0|1 athAdhunA tyaktvAvayayavAcakazabdodAharaNAniapa (a0) varjanam, vinaa| yathA-'apajUkacarodaye' iti| tulArahite caralagna ityarthaH iti jyo0bh0| athavA-apamanobhavakaNTakacittapaH pataya ekagRha iti| apakusumazarakendre koNabhe keshitdvt|' iti ca grN0kaa0| apahAya (a0) vihaay| yathA-'apahAya tanuM viSamarkSagato ravijo'pi nRjanmakara: kthitH|' i00kaa0| apAsya (a0) vrjyitvaa| yathA-apAsya pazyannijadRzyakheTAt' iti niilknntthyaam| tyaktvA (a0), apAsyA tyaktvA'ntyAdviSamAtkRti dviguNayenmUlam' iti lii0v0| projjhya, vrjyitvaa| yathA--jyAM projjhya zeSaM tattvAzvihatam' i0suu0si0| athavA--'sUryocchinnadhutiSu ca dalaM projajhya zukrArkaputrauH' i0bR0jaa0| varjayitvA (a0) hitvaa| yathA-'aGgArakaM varjayitvA shtrukssetrgtegrhe|' iti bRhtpaaraashryaaNm| athavA-- kSoNIputraM varjayitvA ripusthA' i0 jaa0paa0| vinA (a0) hitvaa| yathA-'vinA sitArkI yadi hAniyugme' iti pddhtiklpvlymaa| athavA-vinA vakragam' i0jaa0p0| vihAya (a0) aphaay| yathA-vihAya lagnaM viSamarbhasaMstha: sauro'pi, i0bR0jaa0| santyajya (a0) prityjy| yathA-'saMtyajya maitraM ravivAsare vidhau' i00kaa0| hitvA (a0) vihaay| yathA-'hitvA'rka sunaphA'naphAdurudharA' i0bR0jaa0| athavA-hitvA mRgendraM nararAzivazyA' i0m0ciN0| 'atha sAmprataM 'ktavatu' pratyAyAntazabdodAharaNAni AzritavAn (tri0) sthitvaan| yathA-'mRdumaGgalazItaguvitsu cAzritavatsu tanUjanikete' i00kaa0| itavAn (tri0) praaptvaan| yathA-'itavati kriyabhe kalazAdhipe' i0 gr0kaa0| gatavAn (tri0) yaatvaan| yathA-gatavatsu niketane kvcitkssitibhuudaanvpuujyketussu| mitha IkSaNakartRSu kSamApatilakSmA' i0jyo0bh0| For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 167 dRSTyAdisargaH athavA- 'sojeM bhaume gatavati nijaM tunggmrkendugauraiH'| prAptavAn (tri0) itvaan| yathA 'prAptyAlayaM prAptavati prabhAkare' i0 ca0 grN0| yAtavAn (tri0) gtvaan| yathA- 'yamAnuje yAtavati kSayAlayam' i0 gr0kaa0| sthitavAn (tri0) gtvaan| yathA-'sthitavati draviNe danujArcite' i0graM0 kaa| atha samprati zAnacakAnacapratyayAntazabdodAharaNAni-- IkSyamANa: (tri0) viikssymaann:|| yathA-'balI ya eSAMtanamIkSyamANaH' i0 nii0kN0| athavA---'bhavyAnvite vA'Ggira IkSyamANe' i0 grN0| vartamAnaH (tri0) vidyamAnaH, sthita:, upasthitaH, ttkaalvRttm| vrtte| yathA-'gIrvANezvaravandite kalirabhe'Gge vartamAne same' same sacandre ityrthH| i0 gr0kaa0| vidyamAnaH (tri0) vartamAna:, vidyte| yathA-'vidyamAna udaye vidi sendau' i0gr0kaa0| virAjamAnaH (tri0) zobhamAna: viraajte| yathA-'virAjamAne gavi rAjanandane sarAjyanAthe yadi raajlokite|' i00 kaa0| vilokyamAnaH (tri0) aalokymaanH| yathA-'vilokyamAne'sRji vigrahe vidaa'| vIkSyamANa: (tri0) IkSyamANa: iiksste| yathA-'arkArAbhyAM viikssymaanne'nujejnye'| zobhamAna: (tri0) virAjamAna:, shobhte| yathA-'sve sAmarejye vidi zobhamAne' i00 kaa0| samIkSyamANaH (tri0) vIkSyamANa: smiiksste| yathA-'samIkSyamANe vidhipe vivsvtaa'| athedAnIM zatpratyayAntazabdodAharaNAniadhitiSThan (tri0) adhitisstthtism| yathA-'zItagAvadhitiSThati tIrthagRhe' i00kaa0| gacchan (tri0) gcchtism| yathA-'kaNThIrave gacchati krmsaakssinni'| caran (tri0) crtism| yathA-'hastAdIni caran SaDakSANi' budha iti zeSaH' iti bRhtsNhitaayaam| calan (tri0) cltism| yathA-'calan budho hastahayendubhAni' i0grN0kaa0| pazcan (tri0) pshytism| yathA-'pazyantau janananIgRhaM janakagau kalyANamitrAdhipau' i00kaa0| pravasan (tri0) prvstism| yathA-'chidre saumye pravasati yadA tvaSTame glauryadi syaat|' i0bR0 jaa0| athavA-'pAtAle putrabhe vA pravasati tapane soDupe sauridRSTe' i00kaa0| bhavan (tri0) bhavatismA yathA-'rAjyAgAre bhavati bhavape bhAnavena pradRSTe' iti| vilokayan (tri0) vilokytism| yathA-'vilokayan vAkpatimaGgagehagaM gaurAMzunA kaM kurute'GginAM tdaa|' i0pr0kaa0| 12 jyo.vi.zabdakoSa For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 jyotirvijJAnazabdakoSaH vrajan (tri0) vrjtism| yathA-'mihirajanmani nA makarodaye vrajati raajgurujnyrsaabhvaiH|' i0jyo0bh0| san (tri0) asti sm| yathA-'manasije sati saumyayute kuje' i0 graM0 kaa| athedAnIM prakIrNazabdodAharaNAnianurugaH (tri0) nimnaadibhaadigtH| anurugo: gururaGgajasaukhyahA' i0 gra0 kA0 / gurugaH (tri0) uccaadibhaadigt:| yathA-'sukhaM jananyAguruga: kalApo yuktekSita: satkhacaraiH kroti| i0 grN0kaa0| samabhagaH (tri0) smraashigtH| yathA-'samabhagau sabudhau gurubhAskarau' i0pr0kaa0| // iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe dRSTyAdivarga: dvAdazoH // 12 // *atha dhAtuvargaH-13 'sam + khyA' -gaNane (ginnaa)| (curAdau) Atmanepade- (s0)| laTi-saMkhyAyate, saMkhyAyete, sNkhyaaynte| vidhiliGi-saMkhyAyeta, saMkhyAyeyAtAm, sNkhyaayern| yathA-bhAsvacchukrajJendusauyyauryabhaumAH saMkhyAyeran vArataste tdNshaaH|' iti vivaahvRndaavne| (adAdau) parasmaipade-(sa0) loTi-(pra0) saMkhyAtu, saMkhyAtAt, saMkhyAtAm, sNkhyaantu| (pa) saMkhyAhi sNkhyaataat| sNkhyaatm| sNkhyaat| (u0) saMkhyAni, saMkhyAva, saMkhyAmA yathA-'kramotkramAdutkramata: zarAGkAn saMkhyAhi' iti graM0 laa0| 'gaNa' saMkhyAne (ginnaa)| (curAdau) aatmnepde-(s0)| * iha dhAtuvarga prAka cintanIyaviSayA:-tatrAdau daza lakArAH pradarzyante-(1) laT, (2) liT, (3) luT, (4) laT, (5) leTa, (6) loT, (7) laG, (8) liG (9) luG, (10) laG iti eSu paJcamo lakAraH (leTa) chndomaatrgocrH| liGo dvau bhedau stH| (1) vidhiliG (2) AzIrliG, iti| atha tibAdi pratyayAH-(1) tip, (2) tas, (3) jhi, (4) sipa, (5) thas, (6) tha, (7) mip, (8) vas, (9) mas, (10) ta, (11) AtAm, (12) jha, (13) thAs, (14) AthAm, (15) dhvam, (16) iD, (17) vahi, (18) mhing| ete'STAdaza lAdezA: pratyayAH syuH| teSu tibAdayo navapratyayAH parasmaipade, evaM tAdayo navapratyayA Atmanepade syuH| atra padabhedA:-(1) parasmaipadam, (2) Atmanepadam, (3) ubhayapadaM, ceti trINipadAni syuH| tiGAM tryaannaamekpurussH| evaM ekapuruSasya trINi vcnaani| puruSabhedA:-(1) prathamapuruSa:, (2) madhyamapuruSaH, (3) uttamapuruSa zceti try:purussaaH| vacanabhedA: (zeSa pRSTha 169 para) For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 169 dhAtusargaH laTi-gaNayate, gaNayete, gnnynte| vi0li0-gaNayeta, gaNayeyAtAm, gnnyern| parasmaipadelaTi-gaNayati, gaNayataH, gnnynti| vi0li0-gaNayet, gaNayetAm, gnnyeyuH| yathA-kheTaM dRgauccyaM gaNayecca lmbm| iti grhlaaghve| 'yujir' yoge (yoga karanA, milaanaa)| (rudhAdau) Atmanepade-(sa0 ) / laTi-yuGkte, yuJjAte, yunyjte| vi0li0-yuJjIta, yuJjIyAtAm, yunyjiirn| parasmaipadelaTi-yunakti, yuGktaH, yunyjnti| vi0li0-yuddhyAt, yuddhyAtAm, yujyuH| yathA-aizryarekhA zikhareNa mUlAdhunakti yA'sau pitRvNshrekhaa| i0vi0vR0| 'yujir' 'Niji' parasmaipadelaTi-yojayati, yojayataH, yojynti| vi0li0-yojayet, yojayetAm, yojyeyuH| AtmanepadelaTi-yojayate, yojayete, yojynte| vi0li0-yojayeta, yojayeyAtAm, yojyern| 'kala' gatisaMkhyAnayoH (gati, ginnaa)| (curAdau) parasmaipade (s0)| laTi-kalayati, kalayata:, klynti| vi0li0-kalayet, kalayetAm, klyeyuH| (168 pRSTha kA zeSa) (1) ekavacanam, (2) dvivacanam, (3) bahuvacanaM, ceti trINi vacanAni syuH| 'bhUvAdayo dhaatvH'| kriyAvAcino bhvAdayo dhAtusaMjJAH syuH| te dazagaNeSu vibhaajitaaH| te ca yathA--(1) bhvAdigaNaH, (2) adAdigaNaH, (3) juhotyAdigaNaH, (4) divAdigaNaH, (5) svAdigaNaH, (6) tudAdigaNaH, (7) rudhAdigaNaH, (8) tanAdigaNaH, (6) krayAdigaNaH, (10) curAdigaNazceti gaNAnAM daza bhedAH syuH| karmavazato dhAtUnAM yobhedaaH| te yathA-(1) sakarmaka:, (2) akarmakaH, (3) dvikarmakazceti karmaNastrayo bhedaaH| evamiDvazato'pi dhAtUnAM trayobhedAH, te tu yathA-seDdhAtuH, (2) aniDdhAtuH (3) veDdhAtuzceti dhAtUnAM trayo bhedA: syuH| sakarmAkarmakajJAnaM yathA-'phalavyadhikaraNavyApAravAcakatvaM skrmktvm| phlsmaanaadhikrnnvyaapaarvaacktvmkrmktvm| dvikarmakadhAtavo yathA- 'duha, yAc, pac, daNDa, rudhi, pracchi, ci, ja, ji, mantha, muS, ceti dvAdaza dhAtavo dvikrmkaaH| tathA nI, ha, kRS, vaha ceti catvAro'pi dvikrmkaaH| duhAdInAM dvAdazAnAM, tathA nIprabhRtInAM caturNAM karmaNA yAjyaMte tadevAkathitaM karmeti parigaNanaM krtvymityrthH| 'gAM dogdhi pyH'| 'valiM yAcate vsudhaam| grAmamajAM-nayati, harati, karSati, vahita vaa| 'arthanibandhaneyaM sNjnyaa'| valiM bhikSate vsudhaam| mANavakaM dharma-bhASate, abhidhatte, vktiityaadi| For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 170 www.kobatirth.org jyotirvijJAnazabdakoSaH 'sama + kala' yoge (jodd'naa)| (curAdau) parasmaipade- (sa0 ) laTi -- saGkalayati, saGkalayataH, sngklynti| vi0li0 - saGkalayet, saGkalayetAm, sngklyeyuH| = Acharya Shri Kailassagarsuri Gyanmandir 'piDi' sngghaate| saMghAta: aikyam, saMyoga: / ( jodd'naa)| (bhvAdau) Atmanepade (sa0 ) / laTi - piNDate, piNDete, piNDante / vi0li0 - piNDeta, piNDeyAtAm, piNDeran / parasmaipade laTi -- piNDAt, piNDataH, piDanti vi0li0 piNDet, piNDetAm, piNDeyuH / curAdau tu'mila' saGgame, saMzleSaNe, zleSaNe vA (milAnA) parasmaipade - (tudAdau) (a0 ) / parasmaipade -- laTi -- milati milataH, milnti| vi0li0 - milet, miletAm, mileyuH / Atmanepade milate milete, milante / vi0li0 - mileta, mileyAtAm, mileran / 'sam + DudhAJ melane (saGga, saGgama, sAtha) (juhotyAdau ) parasmaipade - (sa0 ) laTi - sandadhAti, sandhattaH, sandadhati / vi0li0 - sandadhyAt, sandadhyAtAm, sandadhyuH / yathA- 'sandhatta Aye milanaM ravIndU' i0 graM0 kA 0 / Atmanepade laTi -- sandhatte, sandadhAte, sandadhate / vi0li0 - sandadhIta, sandadhIyAtAm, sandadhIran / 'vi + ava + kala' viyoge, hIne, aGkAntarakaraNe (ghttaanaa)| parasmaipadelaTi - vyavakalayati, vyavakalayataH, vyavakalayanti / vi0li0 - vyavakalayet, vyavakalayetAm, vyavakalayeyuH / 'vi + yujir' viyoge (ghaTAnA) Atmanepade laTi - viyute, viyuJjAte, viyuJjate / vi0li0 - viyuJjIta, viyuJjIyAtAm, viyuJjIrana / parasmaipade laTi - viyunakti, viyuteH, viyuJjanti / vi0li0 viyujyAt, viyujyAtAm, viyunyjyuH| Niji parasmaipade laTi--viyojayati, viyojayataH, viyojayanti / vi0li0 - viyojayet, viyojayetAm, viyojayeyuH / Atmanepade laTi - viyojayate, viyojayete, viyojayante / vi0li0 - viyojayeta, viyojayeyAtAm, viyojayeran / 'zudha' aGkaharaNe zauce ca (ghaTAnA aGkazodhanA, malApanayana, zuddha honA, pavitra honA ) | ji parasmaipade laTi - zodhayati, zodhayataH, zodhayanti / vi. li. zodhayet, zodhayetAm zodhayeyuH / - ' tato dalAni zodhayet' iti grahalAghave 4 / yathA divAdau tu - (a0)| / laTi -- zuddhyati, zuddhyataH, zuddhayanti / vi0li0 - zuddhayet, zuddhayetAm zuddhayeyuH / For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhAtusargaH yathA - 'bhakto guNaH zuddhayati yena tena' iti lI0va0 | 'ohAk' tyAge ( chor3a denA, tyAga denA ) / 'juhotyAdau) (sa0 ) - laTi - jahAti, jahita: jahItaH / jahati / vi0li0 - jahyAt, jahyAtAm, jahyu: / loTi - ( pra0pu0 ) jahAtu jahitAt jahItAt / jahitAm jahItAm / jahatu / ( ma0pu0 ) jahAhi jahihi jahIhi jahitAt jhiitaat| jahitam jhiitm| jahita jhiit| (u0pu0 ) jahAni, jahAva, jahAma / yathA-' - ' tadanu jahIhi gRhoyAMzca zeSam' iti grh04| bhAvakarmaNoH Atmanepade Acharya Shri Kailassagarsuri Gyanmandir laTi - hIyate, hIyete, hIyante / vi0li0 - hIyeta, hIyeyAtAm, hIyeran / ripugRhagatairhiyate svatribhAgaH iti bRhajjAtake / yathA 'Una' parihANe (ghaTAnA), lIna honA, naSTa karanA) / (curAdau ) parasmaipade - (sa0a0 ) / laTi - Unayati, UnayataH, Unayanti / vi0li0 - Unayet, UnayetAm, UnayeyuH / 171 AtmanepadelaTi - Unayate, Unayete, Unayante / vi0li0 - Unayeta, UnayeyAtAm, Unayeran / 'hasa' hrasvatve, zabde ca (choTA ho jAnA, zabda krnaa)| (bhvAdau) parasmaipade - (a0 ) / laTi - hrasati, hasata:, hasanti / vi0li0 - haset, hasetAm, haseyuH / yathA - 'nIce'to'rddhaM hrasati hi tatazcAntarasthe'nupAta:' iti / 'satsvarddha hasati tathaikarAzikAnAm' iti ca bRhjjaatke| 'hisi' hiMsAyAm (mAranA, naSTa karanA) / parasmaipade - (rudhAdau), (sa0 ) / laTi - hinasti, hiMstaH, hiMsati / vi0li0 - hiMsyAt, hiMsyAtAm, hiMsyuH / - 'vAmaM hinastya' paraM raviH' iti / yathA athavA - 'nAnyo grahaH sadRzamanyaphalaM hinasti' iti ca bR0jA0 / 'tyaja' hAnau ( chodd'naa)| (bhvAdau) parasmaipade - (sa0 ) / laTi - tyajati tyajataH tyajanti / vi0li0 - tyayet, tyajetAm tyajeyuH / yathA--vedAGgASTana vArkendrapakSarandhratithau tyajet / ' iti muhUrtacintAmaNau / athavA--'tyajettithIndvaGkavasukSamAtithIrasaumyavArAn' iti vidyAmAdhavIye / loTi - ( pra0pu0 ) tyajatu tyajatAt / tyajatAm / tyajantu / ( ma0pu0 ) tyaja tyajatAt / tyjtm| tyjt| (u. pu.) tyajAni, tyajAva, tyajAma / yathA - ' SaNmAsaM grahabhinnabhaM 'tyaja' zubhe iti mu0 / karmakartake - tyajate tyajete, tyajante / NijityAjayati-te / " 'sRj ' visarge ( chor3anA, khulanA, bananA) / ( vivAdau ) - Atmanepade - ( a0 ) / laTi -- sRjyate, sujyete, sujyante / vi. li. - sRjyeta, sRjeyAtAm, sRjeran / 'ud + sRja' = visarge ( chodd'naa)| athavA vi + saj For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 jyotirvijJAnazabdakoSaH laTi-utsRjati, utsRjataH, utsRjnti| vi0li0-utsRjet, utsRjetAm, utsRjeyuH| yathA-'AgatAd dviguNamutsRjetsudhI' i0vi0vR0| laTi-visRjati, visRjataH, visRjnti| vi0li0-visRjetAm, visRjeyuH| yathA-sAyakaM toyaM vA'gribhayaM vicintya visRjet' iti vi0maa0| ' 'vRjI' varjane (varjana karanA, manA karanA, roknaa)| (bhvAdau) prsmaipde-(s0)| laTi-varjati, varjataH, vrjnti| vi0li0-vajet, varjetAm, vrjeyuH| (curAdau) prsmaipde-(s0)| laTi-varjayati, varjayata:, vrjynti| vi0li0-varjayet, varjayetAm, vrjyeyuH| yathA-'varjayetsarvakAryeSu hastArkam' iti mu0ciN0| pari + vRjI athavA-vi + vRjI arthAt (varjana karanA) curAdau-parasmaipade laTi-parivarjayati, parivarjayataH, privrjynti| vi0li0-parivarjayet, parivarjayetAma, privrjyeyuH| laTi-vivarjayati, vivarjayata:, vivrjynti| vi0li0 vivarjayet, vivarjayetAm, vivrjyeyuH| yathA-'gurau puSyaM vivarjayet' iti mu0ci0| 'guNa' AmaMtraNe ketane ca (AmaMtraNa karanA, bulAnA, gaNita meM guNana krnaa)| (curAdau) parasmaipade-(sa0) laTi-guNayati, guNayata:, gunnynti| vi0li0-guNayet, guNayetAm, gunnyeyuH| bhAve 'gunnyte|' 'sama + guNa' aGkapUraNe (guNanA) parasmaipade laTi-saMguNayati, saMguNayata: sNgunnynti| vi0li0-saMguNayet, saMguNayetAm, sNgunnyeyuH| 'taDa' AghAte = hanane (aGka gunnnaa)| curAdau-'Niji' prsmaipde-(s0)| laTi-tADayati, tADayataH, taaddynti| vi0li0-tADayet, tADayetAm, taaddyeyuH| pari + taDa athavA-sama + taDa arthAt hanane, aGkapUraNe (gunnnaa)| parasmaipade laTi-paritADayati; paritADayataH, pritaaddynti| vi0li0-paritADayet paritADayetAm, pritaaddyeyuH| parasmaipadelaTi-santADayati, santADayataH, sntaaddynti| vi0li0-santADayet, santADayetAm, sntaaddyeyuH| 'vardha' chednpuurnnyoH| chedanaM, pUraNaM = aGkaguNanam (gunnnaa)| (curAdau) parasmaipade(sa0a0) laTi-vardhayati, vardhayata:, vrdhynti| vi0li0-vardhayet, vardhayetAm, vrdhyeyuH| aatmnepde-(s0a0)| laTi-vardhayate, vardhayete, vrdhynte| vi0li0-vardhayeta, vardhayeyAtAm, vrdhyern| For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhAtusargaH pari + vardha arthAt sam + yathA arthAt gunnnaa| parasmaipade laTi-parivardhayati, parivardhayataH, parivardhayanti / vi0li0 - parivardhayet, parivardhayetAm parivardhayeyuH / laTi-saMvardhayati, saMvardhayataH, saMvardhayanti / vi0li0 - saMvardhayet, saMvardhayetAm, saMvardhayeyuH / 'han' hiNsaagtyoH| hiMsA, hananaM, pUraNaM, angkgunnnm| (guNanA, jaanaa)| ( adAdau ) - parasmaipade - (sa0 ) / Acharya Shri Kailassagarsuri Gyanmandir laTi - hanti, hataH, ghnanti, yathA- 'saumyavyadho 'hanti' sukhAni zazvat' iti vi0vR0| vA - 'dazadinakRtapApaM 'hanti' siddhAntavettA' / i0mu0pI0dhA0vivRtau / yathA-' -'ghnanti' zubhamavighnamAtaraH i0vi0vR0 / vi0li0 - hanyAt, hanyAtAm hanyuH / yathA-- 'guNyAntyamaGkaM guNakena hanyAt' iti liilaavtyaam| bhAve 'hnyte'| 'bhaja' sevAyAM bhAge ca (bhakti, bhAga denaa)| (bhvAdau) parasmaipade - (sa0 ) / laTi - bhajati, bhajata:, bhajanti / vi0li0 bhajet, bhajetAm bhajeyuH / yathA - 'bhajati' yuvatirebhirbhUpasImantinItvam' i0vi0vR0 / Atmanepade laTi - bhajate, bhajete, bhajante / vi0li0-bhajeta, bhajeyAtAm bhajeran / yathA-- 'bhajeta bhuktyantarabhuktiyoge:' i0vi0vR0 / pari + bhaja athavA vi + bhaja arthAt bhAge ( bhAga denA) / " 173 laTi - paribhajati, paribhajataH paribhajanti / vi0li0 - paribhajet, paribhajetAm, paribhajeyuH / laTi-vibhajati, vibhajataH, vibhajanti / vi0li0- vibhajet, vibhajetAm, vibhajeyuH / 'bhAja' pRthakkarmaNi (alaga karanA, pRthak karanA, bhAga denA ) / (curAdau ) parasmaipade (sa0 ) / laTi - bhAjayati, bhAjayataH, bhAjayanti / vi0li0- bhAjayet, bhAjayetAm bhAjayeyuH / Atmanepade laTi -- bhAjayate, bhAjayete, bhAjayante / vi0li0 - bhAjayeta, bhAjayeyAtAm, bhaajyern| - pari + bhAja athavA vi + bhAja arthAt bhAge, bhajane ( bhAga denA) parasmaipade laTi - paribhAjayati, paribhAjayataH, paribhAjayanti / vi0li0- paribhAjayet, paribhAjayetAm, paribhAjayeyuH / laTi - vibhAjayati, vibhAjayataH, vibhAjayanti / vi0li0 - vibhAjayet, vibhAjayetAm, vibhAjayeyuH / , 'hRJ haraNe / haraNaM = vibhAjanaM (bAMTanA, bhAga denA ) prApaNaM svIkAra:, steyaM, nAzanaM ca / (haraNa karanA, curaanaa)| (bhvAdau) parasmaipade (sa0 ) / For Private and Personal Use Only laTi - harati, harata:, haranti / yathA - ekoM'zaM 'harati' balI tathA''hasatya:' i0bR0jA0 / vi0li0 - haret, haretAm, hareyuH / yathA - ' bhAgaM haredavargAnnityaM dviguNena vargamUlena / ' ityAryabhaTTIye / Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 jyotirvijJAnazabdakoSaH prANAn prayANe 'hret'| iti vidyaamaadhviiye| loTi-haratu, haratAt, haratAm, hrntu| yathA-vighnaM muhartAkalitadvitIyadantapraroho 'haratu' dvipaasy:|' iti mu0ciN0| __ AtmanepadelaTi-harate, harete, hrnte| vi0li0-hareta, hareyAtAm, hrern| 'apa + hraj' apaharaNe (nAza karanA) laTi-apaharati, apaharata:, aphrnti| vi0li0apaharet, aphretaam| aphreyuH| yathA-'bhAnustAmbUladAnAdapaharati nRNAM vaikRtaM vAsarotyam iti gnthaantre| laTi-pariharati, pariharataH, prihrnti| (pariharaNe) (tyaag)| yathA-- 'pariharantyu' parAgaparAgatam' iti vi010| laTi-vyavaharati, vyavaharata: vyavaharanti, (AcaraNa), tathA-- tadapi cAru na cAruSitairmukhai rvyavaharanti' tathA vitthaashyaaH| iti vi010| 'grasu' adane (khAnA) bhvAdau aatmnepde| (s0)| laTi-grasate, asete, asnte| vi0li0-graseta, aseyAtAm, grsern| lyutti-grsnm| 'grasa' grahaNe (grahaNa karanA, pakar3anA, grasanA) (curaadau-'nniji'| (s0)| laTi-grAsayati, grAsayataH, graasynti| vi0li0-grAsayet, grAsayetAm, graasyeyuH| 'chada' apavAraNe (ddhknaa)| (curAdau) 'nniji'| (s0)| laTi-chAdayati, chAdayata:, chaadynti| vi0li0-chAdayet, chAdayetAm, chaadyeyuH| yathA-'chAdayatya' kaminduviMdhuM bhUbhA' iti gra0lA 5/3 / athavA--'rAhuH kubhAmaNDalaga: zazAGka shshaangkgshchaadytiinbimbm| iti siddhaantshiromnnau| 'bhU' sattAyAm (honaa)| bhvaadau-prsmaipde-(a0)| laTi-bhavati, bhavataH, bhvnti| yathA-'bhavati' vilagnamado'yanAMzahInam iti grahalAghave 4/3 / 'caturthe bhavane sUryAjjJasitau 'bhavata:' kthm|' iti bR0jaa0| dhanAntyalagneSu 'bhavanti' kheTAH, iti grN0kaa0| vi0li0-bhavet, bhavetAm, bhveyuH| yathA-'samena kenApyapavartya hArabhAjyau 'bhave' dvA sati sambhave tu|' iti lii0v0| 'tayoH sambandhamAtreNa 'bhavetA' yogakArako ityuddudaayprdiipe| kenApi te spaSTatarA 'bhaveyuH' iti grnthaantre| 'Niji'-laTi-bhAvayati, bhAvayataH, bhaavynti| vi0li0-bhAvayet, bhAvayetAm, bhaavyeyuH| bhAve- 'bhuuyte'| 'vid' sattAyAm (honA, hai)| (divAdau) aatmnepde-(a0)| laTi-vidyate, vidyete, vidynte| yathA-paJcame vidyate bhaumaH' iti vidyate'rthe zazAGkArau' iti| 'vidyante'ste zubhA: kheTA: iti ca graM0kA0 vi0li0-vidyeta, vidyeyAtAm, vidyern| yathA-'vidyeta' bandhau vanabhAvanAthaH' iti| 'vidyeyAtAM 'vyomni saumyau nbhogau|' iti| 'vidyeran' sve vkrvairocniinaaH|' iti ca grN0kaa0| 'as' bhuvi (sattA, honA, hai)| adAdau prsmaipde-(a0)| For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAtusargaH 175 laTi-(pra0 pu0) asti, sta:, snti| (ma0pu0) asi, sthaH, sth| (u0pu0) asmi, svaH, smH| yathA-'asti cedadyaparAGmukhA matiH' iti vi010| vyastaidalairvyastadhaya'ke 'sta: / iti karaNakutUhale 2 / santi striyo bhavanavargakhagasvabhAvAH iti grnthaantre| 'dakSo'si bhinne guNanAvidhau cet iti lii0v0| 'kartuM grahaprakaraNaM sphuTamudyato'smi' i0 gr0laa01/3| vi0li0-syAt, syAtAm, syuH| yathA--'syAtsAyanoSNAMzubhujaGkSasaMkhyai' ti gr0laa02| 'tArAgrahANAmanyonyaM 'syAtAM yuddhsmaagmau'| iti suurysiddhaante| syu: khaNDAni khavArddhayo'mbarakRtA:' iti graM0 laa0| vRtu vartane (vartanA, vartamAna, upsthit)| bhvaadau-aatmnepde-(a0)| laTi-vartate, vartete, vrtnte| yathA-paJcame jJo raviH SaSThe 'vartate, navame guruH| 'bhAgyayogAbhidheyoge nihantA vairiNAM sdaa|' iti kshypH| vA-'tasya nRpatiH zazvAze vrtte|' iti vi0vR0| 'uccamUlatrikoNeSu vartete gurubhaargvau| abhayAbhidhayogo'yaM bhngkrvinaashnH| itytriH| yathA-vartante khe cArucaNDAMzacandrAH kuryurmartya bhUpamAnyaM sdaiv| iti graM0 kaa0| vi0li0-varteta, varteyAtAm, vrtern| yathA-sve varteran vIryabhAja: zubhAzcet iti grN0kaa0| 'apa + vRtu' apavartane (palaTAva, ulaTaphera) laTi-apavartate, apavateMte, apvrtnte| vi0li0-apavarteta, apavarteyAtAm, apvrtern| ni + DudhAJ-sthApane (rkhnaa)| juhotyaadau| prsmaipde| (sa0 ) / laTi-nidadhAti, nidhattaH, niddhti| yathA-hadi nidadhati kRSNAMghridvayaM puNyabhAjaH, i00vi0li0-nidadhyAt, nidadhyAtAm, niddhyuH| Atmanepade laTi-nidhatte, nidadhAte, niddhte| vi0li0-nidadhIta, nidadhIyAtAm, niddhiirn| 'SThA' gatinivRttau (baitthnaa)| (bhvAdau) parasmaipade-(a0) laTi-tiSThati, tiSThataH, tisstthnti| yathA-'tiSThati vyomni tigmge:|' iti| 'tiSThato'Gge sudhAGgejyauM' iti ca grN0kaa0| dazamaikAdaze ri:phlgnvittsotthbhe| grahAstiSThanti cetsaumyA napatRlyo bhvennrH| iti srvaarthcintaamnnau| vi0li-tiSTheta, tiSThetAm, tissttheyuH| yathAtiSThettapobhAvapatistanau cet iti| tiSThetAM bhavidhU bhAgye' iti| tiSTheyu: pAmarA: SaSThe' iti ca graM0 kaa| sam + SThA (baiThanA) Atmanepade laTi-saMtiSThate, saMtiSThete, sNtisstthnte| vi0li0-saMtiSTheta, saMtiSTheyAtAm, sNtisstthern| yathA-ya: pazyedupagamya ca vaze 'santiSThate' dAsavat' iti vidyaamaadhviiye| 'Asa' upveshne--(baitthnaa)| (adAdau) aatmnepde-(a0)| laTi-Aste, AsAte, aaste| vi0li0-AsIta, AsIyAtAm, aasiirn| yathAAsate zazijajIvabhAH smare' iti| For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 jyotirvijJAnazabdakoSaH 'AsIta kAmabhavane dhanabhAvanAthaH' iti ca grN0kaa0| 'upa + viza' upavezane (baitthnaa)| (tudAdau) prsmaipde-(s0)| laTi-upavizati, upavizata: upvishnti| vi0li0-upavizet, upavizetAm, upvisheyuH| 'viza' pravezane (ghusanA, praveza karanA, baitthnaa)| (tudAdau) prsmaipde--(s0)| laTi-vizati, vizata:, vishnti| vi0li0-vizet, vizetAma, vizeyuH, yathAso'ndhakAracaratAM vahanmahIcchAyayA vizati sommnnddlm| i0vi0bR0| bhaave-vishyte| nnijiveshyti-te| 'pra+viza' pravezate (praveza krnaa)| (tudAdau) (s0)| laTi-pravizati, pravizataH, prvishnti| vi0li0-pravizet, pratizetAm, prvisheyuH| 'vasa' nivAse (rahanA, nivAsa krnaa)| (bhvAdau) prsmaipde-(a0)| laTi-vasati, vasataH, vsnti| yathA- 'vasati vibudhabandho vittabhAve'rthadAtA' iti| vasato vanabhe virocanendU iti| yathA-vane vasantInakujArkanandanAH' iti ca grN0kaa0| loTivasatu, vasatAt, vasatAm, vsntu| yathA-'naikatra vasatu divasAn iti vi0maa0| vi0li0vaset, vasetAm, vseyuH| yathA-'vasedvadhUbhAvapatirvapurNahe' iti| 'vadhUgRhe baudhanabhau vasetAm iti| 'vaseyurarthe vidhubodhanenAH' iti ca grN0kaa0| bhaave-ussyte| 'Niji' vaasyti-te| 'ni + vasa' nivAse (rhnaa)| (bhvAdau) parasmaipade- (a0) laTi-nivasati. nivasata:. nivsnti| vi0li0-nivaset nivasetAma, nivseyH| yathA-nivaseddharije harabhAvape' i00kaa0| nivasetAM vyatyayeta tAvubhau dharmakarmaNoH' ityuddupr0| apa + iNa ni:saraNe (nikalanA) (adAdau) parasmaipade-(a0sa0) laTi-apaiti, apeta:, apynti| bi0li0-apeyAt, apeyAtAm, apeyuH| yathAvRtte samabhUgate tu kendrasthitazaGkoH kramazo vishtypaiti| chAyAgramihAparA ca pUrvA' i0grN0laa04| jad + iN darzane (udaya honaa)| (adAdau) parasmaipade (a0sa0) laTi-udeti, uditaH, udynti| vi0li0-udeyAt, udeyAtAm, udeyuH| yathA'udeti cAyaM pratipatsamAptau, kRzo'pi varddhiSNutayA prshst:|' i0vi010| 'udyanti pRSThata inArayamoragA zlokAvyaindavAH' iti jyotistattve 5/37 / dhRJ dhAraNe (dhAraNa krnaa)| (bhvAdau) parasmaipade-(sa0) laTi-dharati, dharataH, dhrnti| vi0li0-dharet, dharetAm, dhreyuH| Atmanepade-- laTi-dharate, dharete, dhrnte| vi 0li0-dhareta, dhareyAtAma, dhrern| bhaave-dhaaryte| ka. dhaaryte| nniji-dhaaryti-te| DubhRJ dhAraNapoSaNayoH (dhAraNa karanA, poSaNa krnaa)| (juhotyAdau) parasmaipade-(sa0) For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhAtusargaH 177 laTi - bibharti, bibhRtaH, bibhrti| vi0li0 - bibhRyAt, bibhRyAtAm, bibhRyuH / yathA-' - 'svasvabhaGgibhRtavo'pi bibhrati' i0vi0vR0 | (sa0 ) / Acharya Shri Kailassagarsuri Gyanmandir Atmanepade laTi - bibhRte, bibhrAte, bibhrte| vi0li0 - bibhrIta bibhIyAtAm, bibhrIran / 'Du dhAJ' dhAraNapoSaNayo: ( dhAraNa karanA, pAlana karanA | ) ( juhotyAdau ) - parasmaipade laTi - dadhAti, dhattaH, dadhati / vi0li0 - dadhyAt, dadhyAtAm, dadhyuH / yathA-- 'narA nAryyorAjyaMdadhatipadapANipraNayibhiH iti vi0vR0 / 'vastrANidadhyurmRgadAtrapuSye' iti graM0kA0 / Atmanepade laTi - dhatte, dadhAte, ddhte| vi0li0-dadhIta, dadhIyAtAm, dadhIran / atra vizeSa: - * vipUrvo dhA' karotyarthe hyabhipUrvastu bhASaNe / melane cApi sampUrvo nipUrvaH sthApane mataH // iti / tena - 'vi dhAJ' (krnaa)| (juhotyAdau) parasmaipade + (sa0 ) / laTi - vidadhAti, vidhattaH, vidadhati / vi0li0 - vidadhyAt, vidadhyAtAm, vidadhyuH / yathA - 'sa niyataM vidadhAti vadhUvaram' iti vi0vR0 / 'vidhatto'rthagau vittahAniM mahIjapataGgau yadA' iti| 'kAvyendvijyA vidadhati vittaM vittasthA:' iti ca graM0 kA 0 / 'prAGmadhyame calaphalasya dalaM vidadhyAt' iti grahalAghave 3 | 'vidadhyAtAM khasthau suragurukavI svaM nRpatitaH' iti / 'vidadhyu: rbhaviccandrajIvA nRpAlaM khyAtAH iti ca graM0 kA0 / luTividhAsyati, vidhAsyataH, vidhAsyanti / loTi - vidadhAtu, vidhattAt vidhattAm, vidadhatu / * upasarga: (puM0) kriyAyoge pra-parAdayaH / te yathA - pra, parA, apa, sam, anu, ava, nira, nis, dura, dus, vi, AG, ni, adhi, api, ati, su, ut, abhi, prati, pari, up| ete dvAviMzatiH prAdayaH / atra vizeSa uktaH zabdArthacintAmaNau - 1-3947 yathA - nipAtAzcAdayo jJeyA upasargAstu praadyH| dyotakatvAt kriyAyoge lokAdavagatA ime // te tridhA - dhAtvarthaM vAdhate kazcit yathA-- Adatte / 'kazcittamanuvarttate' - yathA - - prsuute| tameva vizinaSTyanyaH' yathA-- praNamati / 'upasargagatistridhA / / api ca--' -'upasargeNa dhAtvartho balAdanyatra nIyate / prhaaraahaarsNhaarvihaarprihaarvt|| iti / anyatrApi -- 'ekaH kvacidbhajed dhAturupasargavazAttathA / yathA kumbhAtkSaratyambho, madaM kSarati kuJjaraH / jayatIzvara utkarSe' jayatyabhibhave ripum| 'nikhilaM vetti govindaH' saMvitte mAdhavo yathA / / 'vRndAvane vasatyasmin harirAvasati vrajam / dhAtvarthaM dhAvate kshcitkshcittmnuvrtte| tameva vizinaSTyanyo'narthako'nyaH prayujyate / ityaakhyaatcndrikaa| kAM0 3 zlo077/78/ 79/80 / ' dhAtUpasargayAH kAryamantaraGgam' anydvhirnggm| For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 178 jyotirvijJAnazabdakoSaH yathA - haste prayAya pavane vidadhAtu yAtrAm' iti vi0mA0 / Atmanepade yathA laTi - vidhatte, vidadhAte, vidadhate / vi0li0 - vidadhIta, vidadhIyAtAm, vidadhIran / -'dRSTvA vidhatte vazavartinaM tam' iti / 'vidadhIta gurau lagne svAMzasthe' iti ca vi0mA0 / karmakartRke laTi - vidhIyate, vidhIyete, vidhIyante / yathA - 'vidhIyate'nyairniyamAttadanvayam' iti vi0mA0 / Acharya Shri Kailassagarsuri Gyanmandir 'sam + pad' sampAdane (karanA) / (divAdau ) - 'Niji' (sa0a0 ) / parasmaipadelaTi - sampAdayati, sampAdayataH, sampAdayanti / vi0li0-sampAdayet, sampAdayetAm, smpaadyeyuH| 'Atmanepade - laTi-sampAdayate, sampAdayete, sampAdayante / vi0li0 - sampAdayeta, sampAdayeyAtAm, smpaadyern| 'DukRJ' karaNe (karanA) / (tanAdau ) - parasmaipade - (sa0 ) / laTi - (pra0pu0) karoti, kuruta:, kurvanti / ( ma0pu0 ) karoSi kurutha:, kurutha / (u0pu0 ) karomi, kurvaH, kurmaH / yathA - vakrAM karotyanimiSaH padavIM yiyAsoH' iti vi0mA0 / 'khagau sitejyau kuruto nRpAlam / iti graM0 kA0 / 'lagne divAkaravidhuntudamandabhaumAH kurvanti rAjyayajamAnavinAzanaM c|' iti vi0mA0 / loTi - ( pra0pu0 ) karotu kurutaat| kurutAm / kurvantu / ( ma0pu0 ) kuru kurutAt / kurutam / kuruta / ( u0pu0 ) karavANi, karavAva karavAma / vi0li0 - kuryAt kuryAtAm kuryuH / yathA - atyAjyanAmani sazUrpaghaTe vicApe 'kuryAt ' iti vi0mA0 / 'kuryAtAM' guruzazinau svagau sasaumyau' iti graM0 kA0 / 'kuryuH sa te mithunaM gRhodayagatAn' iti bR0jA0 / Atmanepade laTi - kurute, kurvAte, kurvate / vi0li0 - kurvIta, kurvIyAtAm, kurviirn| yathA- - ' zubhekSite cetkurute giraM cirAt' i0 bR0jA0 / 'duradhArA vidhurAM kurute vadhUm i0vi0vR0 | 'pra + DukRJ' karaNe (krnaa)| parasmaipade - laTi ---prakaroti, prakuruta:, prakurvanti / vi0li0 - prakuryAt, prakuryAtAm prakuryuH / yathA - 'siddhaM ca siddhA prakaroti puMsAm / iji jyo0 sA0 / Atmanepade laTi - prakurute, prakurvAte, prakurvate / vi0li0 - prakurvIta, prakurvItAm prakurvIran / yathA-- - pittaM prakurvIta ravirvilagnaga' i0 graM0 kA 0 / karmarttRke-laTi - kriyate, kriyete, kriyante / yathAkriyate kAzinAthena zIghrabodhAya saMgrahaH / iti zIghrabodhe 1|1| 'Niji' - parasmaipade laTi - kArayati, kArayataH, kArayanti / vi0li0 - kArayet, kArayetAm kArayeyuH / Atmanepade laTi--kArayate, kArayete, kArayante / vi0li0 - kArayeta, kArayeyAtAm, kaaryern| For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 179 dhAtusargaH 'rac' pratiyatne (racanA karanA, banAnA krnaa)| (curAdau) parasmaipade-(sa0) laTi-racayati, racayata:, rcynti| yathA-racayati ravirugrAM kovidaH kArmajJatAm i0vi0vR0 'viSamabhAMzagatau zazibhArgavau tanugRhaM balinau yadi pazyata: racayato varalAbhamimau' i0m0ci06| vi0li0-racayet, racayetAm, rcyeyuH| yathA-paJca, dve dve ca rekhe racayedvidikSu' i0vi0vR0| "vi + rac' pratiyatne (banAnA, karanA, racanA krnaa)| (curAdau) parasmaipade-(sa0) laTi-(pra0pu0) viracayati, viracayataH, vircynti| (ma0 pu0) viracayasi, viracayathaH, viracayathA (u0pu0) vicacayAmi, viracayAvaH, vircyaamH| yathA-vRndAvanaM viracayAmi vicAraramyam' i0vi0vR0| vi0li0-viracayet, viracayetAm, vircyeyuH| yathA-vedikAM viracayedyathAtathA' i0vi0vR0| "kRpi' cintane (racanA krnaa)| (curAdau) parasmaipade (sa0) laTi-kalpayati, kalpayataH, klpynti| vi0li0-kalpayet, kalpayetAm, klpyeyuH| yathA--'tAnadhisuhanmitrAdibhi: kalpayet' i060 jaa0| ___ A + cara' athavA sam + A + cara arthAt vyavaharaNe (vyavahAra karanA) (bhvAdau) parasmaipade-(a0sa0) __ laTi-Acarati, AcarataH, aacrint| yathA-'yadyadAcarati zreSTha' i0 bha0 gii0| vi0li0-Acaret AcaretAm, aacreyuH| yathA-'yadA''careyu: svakuloktabhAryAH' i0vi010| laTi-samAcarati, samAcarata: smaacrnti| vi0li0-samAcaret, samAcaretAm, smaacreyuH| yathA- 'pulomajApUjanaM sayuvati: samAcaret i0vi0vR0| ___ 'sRj' visarge (utpAdana karanA, karanA, racanA karanA, chodd'naa)| (tudAdau) parasmaipade (sa0) ___ laTi-sRjati, sRjataH, sRjnti| vi0li0-sRjet, sRjetAm, sRjeyuH| yathA-'godhUlikaM sRjati (utpAdayati) gopapRthagjanAnAm' iti| athavA-'gururanantyamadeSu mudaM zriyaM sRjati' iti ca vi070|| 'ud + pad' utpAdane (utpanna karanA, krnaa)| (curAdau) 'Niji' parasmaipade (a0sa0) laTi-utpAdayati, utpAdayata:, utpaadynti| vi0li0-utpAdayet, utpAdayetAm, utpaadyeyuH| 'janI' prAdurbhAve (utpanna honA, paidA honaa)| (divAdI) Atmanepade (a0) laTi-jAyate, jAyete, jaaynte| vi0li0-jAyeta, jAyetAyAm, jaayern| yathA'jAyate naalvessttitH|' i0bR0jaa0| 'jAyeyAtAmastamadhyAhnalagne' i0vi0vR0| 'pra+janI' prAdurbhAve (utpanna honaa)| (divAdau) Atmanepade (a0) laTi-prajAyate, prajAyete, prjaaynte| vi0li0-prajAyata, prajAyeyAtAm, prjaayern| janI 'Niji'- parasmaipade-- laTi-janayati, janayata:, jnynti| vi0li0-janayet, janayetAm, jnyeyuH| For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 jyotirvijJAnazabdakoSaH yathA-balavadgrahadoSakAraNairmanujAnAM jnytynetrtaam|| i0bR0jaa0| SUG prANiprasade (prasava karanA, janma denaa)| (divAdau) Atmanepade (a0)| laTi-sUyate, sUyete, suuynte| vi0li0-sUyeta, sUyeyAtAm, suuyern| 'pra+ghUG' prANiprasave (prasava karanA, janma denaa)| (divAdau) Atmanepade (a0) laTi-prasUyate, prasUyete, prsuuynte| vi0li0-prasUyeta, prasUyeyAtAm, prsuuyern| yathA-soSarabhUmiSu ca prasUyate' iti bR0jaa0| 'ay' gatau (gamanaM, jJAnaM, prAptiH) (jAnA, jAnanA, laabh)| (bhvAdau) Atmanepade (a0sa0) laTi-ayate, ayete, aynte| vi0li0-ayeta, ayeyAtAm, ayern| 'pad' gatau (clnaa)| divaadau-aatmnepde-(a0)| laTi-padyate, padyete, pdynte| vi0li0-padyeta, padyeyAtAm, porn| 'vraja' gatau (jaanaa)| (bhvaadau-prspaipde-(s0)| laTi-vrajati, vrajata:, vrjnti| vi0li0-vrajet, vrajetAm, vrjeyuH| yathA-'nirvizaGkamariNA jayaM vrajet iti vi0maa0| 'iN' gatau (jaanaa)| (adaadau-prsmaipde-(s0a0)| laTi-eti, ita:, ynti| vi0li0-iyAt, iyAtAm, iyuH| yathA-'no pUrvarAziM gurureti vakritaH' iti mu0ciN01| athavA---'mitratvameti ripurasya tathaikarAzau' iti vi0maa0| upa + iN athavA sama + iN athavA sam + upa + iN prAptau (prApta krnaa)| (adAdau) parasmaipade (s0a0)| laTi-upeti, upetaH, upynti| vi0li0-upeyAt, upeyAtAm, upeyuH| yathA-'nareNa saMyogamupaiti kaaminii'| iti bR0jaa0| laTi-sameti, samitaH, sNynti| vi0li0-samiyAt, samiyAtAm, smiyuH| yathA--'lagnaM sametyu' bhayataH pRthuromayugmam' iti bR0jaa0| laTi-samupaiti, samupeta:, smupynti| vi0li0-samupeyAt, samupeyAtAm, smupeyuH| yathA-'kSipraM vinAzaM 'samupaiti' jAta:' iti bR0jaa0|| 'car' gatibhakSaNayoH (gamana, calanA, bhakSaNa karanA) (bhvAdau) prsmaipde-(a0s0)| laTi-carati, carataH, crnti| vi0li0-caret, caretAm, creyuH| yathA-'udayameti yadA divi tatparaM 'carati' keturapi prtivaasrm|' iti vi0vR0| 'sam + car' saJcaraNe (clnaa)| (bhvAdau) prsmaipde-(a0s0)| laTi-saJcarati, saJcarataH, snycrnti| vi0li0-saJcaret, saJcaretAm, snycreyuH| 'vi + car' vicrnne| (vicrnaa)| (bhvAdau) prsmaipde--(a0s0)| laTi-vicarati, vicarataH, vicrnti| vi0li0-vicaret, vicaretAm, vicreyuH| For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 181 dhAtusargaH yathA-'vicarati' bhadrA tribhuvanamadhye' iti grnthaantre| 'cal' kampane (calanA, phirnaa)| (bhvAdau) prsmaipde-(a0)| laTi-calati, calataH, clnti| vi0li0-calet, caletamA, cleyuH| yathA'grahaNa RkSaga eva sa cena kiM calati kiJcidupaplava eva tt|' iti vi0vR0| 'bhramu' calane (bhramaNa karanA, calanA, ghuumnaa)| (bhvAdau divAdau ca) prsmaipde-(a0)| laTi-bhramati, bhramata:, bhrmnti| bhramyati, bhramyataH, bhrmynti| bhrAmyati, bhrAmyata:, bhraamynti| vi0li0-bhramet, bhrametAm, bhrmeyuH| bhramyet, bhramyetAm, bhrmyeyuH| bhrAmyet, bhrAmyetAm, bhraamyeyuH| yathA-iha vihitakaragrahA gRhANi 'bhramati' bhujaSyatayA paraH shtaani|' iti vi0vR0| 'gamla' gatau (gamanaM, jJAnaM, prAptiH) (jaanaa)| (bhvAdau) prsmaipde-(a0s0)| laTi-gacchati, gacchataH, gcchnti| yathA---'ghaTajostaM hyudayaM ca gcchti| iti gr0laa0| "kriye gacchanti pAmarAH' iti grN0kaa0| loTi-gacchantu gcchtaat| gcchtaam| gcchntu| yathA-'adhyuSya gacchatu pareSu muhUrtamAtram' iti vi0maa0| 'gacchantu cApe timibhe zubhagrahA:' iti grN0kaa0| vi0li0-gacchet, gacchetAm, gccheyuH| yathA-'nagaccheyurnava striyH|' iti grN0kaa| 'A + gamla' Agatau (aanaa)| (bhvAdau prsmaipde-(a0s0)| laTi-Agacchati, AgacchataH, aagcchnti| vi0li0-Agacchet, AgacchetAm, aagccheyuH| 'A + yA' Agatau (aanaa)| (adAdau) prsmaipde-(a0s0)| laTi-AyAti, AyAtaH, aayaanti| vi0li0-AyAyAt, AyAyAtAm, aayaayuH| yathA-'vizleSamAyAti yathA'subhiH svaiH|' iti vi00| 'pra + yA' prApaNe (jaanaa)| (adAdau) parasmaipade (a0sa0) laTi-prayAti, prayAtaH, prynti| yathA astaM prAcyA bhUrilavo laghuH prayAti' iti| 'calakendralavai: 'prayAnti' vakram iti ca gra0lA01 loTi-prayAtu pryaataat| pryaataam| pryaantu| yathA-'tattaddiGanihitaiH prayAtu kakubhaM tAM tAM zubhaistArakaiH i0vi0maa0| vi0li0prayAyAt prayAyAtAm, pryaayuH| 'yA' praapnne| prApaNamiha gatiH (jaanaa)| (adAdau) parasmaipade (a0sa0) laTi-yAti, yAta: yaanti| yathA--'ekA tiryak tarjanI 'yAti' rekhA i0vi0vR0|| 'itIme yAnti dRktulyatAM siddhastairiha parvadharmanayasatkAryAdikaM tvaadishet| i0gr0laa01| vi0li0-'yAyAt yAyAtAm, yaayuH| yathA-na tAM pratidizaM yAyAt pRSThagAste zubhapradA:' i0vi0maa0| 'NIj' prApaNe (paha~cAnA, le jaanaa)| (bhvAdau) parasmaipade (sa0) laTi-nayati, nayataH, nynti| yathA-pazyan vazaM nayati taM puruSaM spRzan vA i0vi0maa0| athavA 'nayati devari devaripUpanI:' i0vi0vR0| kiM nayanti yadi tatpRthagbhavet i0vi070| For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 jyotirvijJAnazabdakoSaH vi0li0nayet, nayetAm, nyeyuH| AtmanepadelaTi-nayate, nayete, nynte| vi0li0-nayeta, nayeyAtAm, nyern| 'vaha' prApaNe (pahu~cAnA, ddhonaa)| (bhvAdau) parasmaipade (sa0) laTi-vahati, vahataH, vhnti| yathA--'vahati zeSagRheSu mahotsavam' i0vi010| vi0li0-vahet, vahetAm, vheyuH| 'ud + vaha' udvahane (vivAha krnaa)| (bhvAdrau) parasmaipade (sa0) laTi-udvahati, udvahataH, udvhnti| vi0li0-udvahet, udvahetAm, udvheyuH| yathA'nottamAmudvahetkanyAm' i00| 'Du + labhaS' prAptau (prApti karanA, paanaa)| (bhvAdau Atmanepade (sa0) laTi-labhate, labhete, lbhnte| yathA-samaya'mAno labhate dhanaM jayam i0vi0maa0| ___ athavA- 'indoH prApya dazAM phalAni labhate maMtradvijAtyudbhavAn i0 bR0 jaa0| vi0li0labheta, labheyAtAm, lbhern| 'vidla' lAbhe (prApta krnaa)| (tudAdau) Atmanepade (sa0) laTi-vindate, vindete, vindnte| yathA-tadA yadi nRpo yuddhe jayaM vindate' i0vi0maa0| vi0li0-vindeta, vindeyAtAm, vindern| laTi-vindati, vindata:, vindnti| yathA-tIvrAn vidanti rogAn i0vi0maa0| vi0li0vindeta, vindetAm, vindeyuH|| 'Apla' vyAptau (pAnA, vyApta honaa)| (svAdau) Atmanepade (a0sa0) laTi-Apnute, ApvAte, aapnvte| vi0li0-ApnvIt, ApnvIyAtAm, aapviirn| parasmaipadelaTi-Apnoti, ApnutaH, aapnuvnti| vi0li0-ApnuyAt, ApnuyAtAm, aapnuyuH| 'pra+Apla' vyAptau (pAnA, vyApta honaa)| (svAdau) Atmanepade (a0sa0) laTi-prApnute, prApvAte, praapnvte| vi0li0-prApvIta, prApnvIyAtAm, praapviirn| parasmaipadelaTi-prApnoti, prApnutaH, praapnuvnti| yathA-'bhRtyApatyakalatrabhartsanamapi prApnoti ca vyaGgatAm' iti bR0jaa0| athavA 'vidrAvyA'rivarUthinI jayamatha prApnoti pRthivIpatiH' iti vi0maa0| 'abhi + DudhAJ' bhASaNe (bolanA) (juhotyAdau) Atmanepade (sa0) laTi-(pra0 pu0) abhidhatte, abhidadhAte, abhiddhte| (ma0 pu0) abhidhatse, abhidadhAthe, abhidhddhve| (u0pu) abhidadhe, abhidadhvahe, abhiddhmhe| yathA-atha mAsagaNAtsuladhukriyayA For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhAtusargaH grahaNadvayasiddhikRte'bhidadhe' i0pra0lA 07 / 1 vi0li0 - abhidadhIta, abhidadhIyAtAm, abhiddhiirn| parasmaipade laTi - abhidadhAti, abhidhattaH, abhidadhati / vi0li0-abhidadhyAt, abhidadhyAtAm abhidadhyuH / 'ni + gad' athavA 'pra + parasmaipade - (sa0 ) / Acharya Shri Kailassagarsuri Gyanmandir 'gad' vyaktAyAM vAci (spaSTa bolanA, kahanA) / (bhvAdau) parasmaipade - (sa0 ) / laTi - gadati, gadataH, gadanti / yathA - 'gaganatoyatapassu zubhairbhRgurgadati zaMkham iti vi0vi0 vi0li0 - gadet, gadetAm, gadeyuH / 183 ni + = vaktAyAM vAci ( spaSTa bolanA, kahanA) / (bhvAdau) laTi - nigadati, nigadataH, nigadanti / liTi - nijagAda, nijagadatuH, nijagaduH / yathA'vakrAM karotyanimiSaH padavIM yiyAsoryAne nRyugmamazubhaM nijagAda gArgyaH / iti vi0mA0 / vi0li0 - nigadet, nigadetAm, nigadeyuH / laTi - praNigadati, praNigadataH praNigadanti / vi0li0 - praNigadet, praNigadetAm, praNigadeyuH / 'vad' vyaktayAM vAci (spaSTabolanA, kahanA) / (bhvAdau ) parasmaipade - (sa0 ) / laTi - vadati, vadataH, vadanti / yathA - zrImAnvarAho 'vadatI' haktyA / ' iti granthAntare / 'horAtvaMzapramatimapare rAzitulyaM vadanti' i0vR0jA0 / loTi - (pra0pu0 ) vadatu vadatAt, vadatAm / vdntu| (ma0pu0, ) vada vadatAt / vdtm| vdt| (u0pu0) vadAni, vadAva, vadAma / yathA'khapaJcayugbhavati kiM 'vada' khasya vargam / iti lI0va0 / vi0li0 - vadet, vadetAm, vadeyuH / yathA - 'nAzaM vadedyadadhikaM paripacyate tat' i0 bR0jA0 / 'pra + vad' vyaktAyAM vAci (bolnaa)| (bhvAdau) parasmaipade - (sa0 ) / laTi -- pravadati, pravadataH, pravadanti / yathA - tAvadgate dinanizo: pravadanti jnm| i0bR0jA0 / vi0li0 - pravadet, pravadetAm, pravadeyuH / yathA - 'kSipraM nidhanaM 'pravadet' iti bR0jA0 / 'brUJ' vyaktAyAM vAci (spaSTa bolanA, khnaa)| (adAdau ) ubhayapade - (sa0 ) / laTi - ( pra0pu0 ) Aha, AhatuH, AhuH / ( ma0pu0 ) Attha, AhathuH / (pakSe paJcasu vacaneSu) yathA - 'ekoM'zaM harati balI tathA '''ha' satya:' i0bR0jA0 / athavA - bhAsvadbhArgavayordizaM pravizatAdityAha vAcaspatiH / iti vi0mA0 / vIryAnviteSu nRpajanma dazAvilagnavarNAdhipeSu nRpaterabhiSekamAhuH / iti vi0mA0 / laTi - (pakSe ) (pra0pu0 ) bravIti, brUtaH, bruvanti, (ma0pu0 ) bravISi, brUtha:, brUtha / (u0pu0 ) bravImi, brUvaH brUmaH / yathAmudrAnnaM ca bruvantiH bhakSyANi' iti vi0mA0 / saMjJA brUmo vizeSataH / iti / liTi - uvAca, Ucatu:, UcuH / yathA -- iti kecidUcuH / iti granthAntare / For Private and Personal Use Only 'pra+brUJ' liTi - provAca, procatuH procuH / yathA - 'ri: phasthAnakhilAn grahAn na zubhadAn 'provAca' vaacsptiH| i0vi0mA0 / 'procu' staddhaddantaratnAdibhUSAm / ' iti mu0ciM 0 / 13 jyo. vi. zabdakoSa Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 jyotirvijJAnazabdakoSaH loTi-(pra0pu0) bravItu bruutaat| bruutaam| brvntu| (ma0pu0) brUhi bruutaat| bruutm| bruut| (u0pu0)| bravANi, bravAva, brvaam| yathA-'sAMghridvayaM trayaM vyaMghri kIdRg 'brUhi' svrnnitm| iti lii0v0| vi0li0-brUyAt, bruuyaataam| bruuyuH| AtmanepadelaTi-brate, bravAte, brvte| yathA--tyAjyaM munayo 'bravate' kecitsarvatra zubhakArye i0vi0maa0|| liTi-Uce, UcAte, Ucire, yathA--bhatithivAraphalAni pade pade viracitAni parairiti nocire| iti vi0vR0| vi0li0-bruvIta, bruvIyAtAm, bruviirn| 'nir + brUJ liTi-nirUce, nirUcAte, niruucire| yathA-ityatIndriyadRzo nirucire (nijagaduH) yad gunnaagunnmym| iti vi0vR0| (adAdau) prsmaipde-(s0)| 'vaca' paribhASaNe (bolanA, khn)| laTi-vyakti, vktH| yathA-ravIndumitramurajidvasvantyamitrAn zubhAn, jIvo vakti varaM varAhamihiraH iti vi0maa0| vi0li0-ucyAt ucyAtAm, karmakarttake-laTi-ucyate, ucyete, ucynte| curAdau 'Niji'-laTi-vAcayati te, vAcayata:-yete, vaacynti-nte| 'cakSiG' vyaktAyAM vAci ayaM darzane'pi (bolnaa)| (adAdau) Atmanepade (sa0) laTi-caSTe, cakSAte, cksste| vi0li0-cakSIta, cakSIyAtAm, ckssiirn| 'A+cakSiG' athavA pra + cakSiG athavA sam + A + cakSiG = (kahanA, bolnaa)| (adAdo) Atmanepade (sa0) laTi-AcaSTe, AcakSAte, aacksste| pracaSTe, pracakSAte, prcksste| samAcaSTe, samAcakSAte, smaacksste| loTi-(pra0pu0) caSTAm, cakSAtAm, cksstaam| (ma0pu0) cakSva, cakSAthAm, ckssdhvm| (u0pu0) cakSai, cakSAvahai, ckssaamhai| yathA-'tatrAkSabhAsa gaNaka! 'pracakSca' cedakSajakSetravicakSaNo'si iti| kSetrakSodavidhau vicakSaNa; 'samAcakSvA''vilakSo'si cet' iti ca si.shi0| katha' vAkyaprabandhe (kathA khnaa)| (curAdau) parasmaipade (sa0) laTi-kathayati, kathayataH, kthynti| yathA-tatrApi mUSikabhayaM kathayanti saumye i0 vi0maa0| loTi-(pra0pu0) kathayatu kthytaat| kthytaam| kthyntu| (ma0pu0) kathaya kthytaat| kthytm| kthyt| (u0pu0) kathayAni, kathayAva, kthyaam| yathA-kiM syAt trayANAM 'kathayA''zuzeSam' i0lii0v0| vi0li0-kathayet, kathayetAm, kthyeyuH| AtmanepadelaTi-kathayate, kathayete kthynte| vi0li0-kathayeta, kathayetAyAm, kthyern| bhaavekthyte| 'bhAS' vyaktAyAM vAci (spaSTa bolnaa)| (bhvAdau) Atmanepade (sa0) laTi-bhASate, bhASete, bhaassnte| vi0li0-bhASeta, bhASeyAtAm, bhaassern| ka0 bhaassyte| nni0bhaassyti-te| For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 185 dhAtusargaH vi + AG + haJ kathane (khnaa)| (bhvAdI) parasmaipade (sa0) laTi-vyAharati, vyAharataH, vyaahrnti| vi0li0-vyAharet, vyAharetAm, vyaahreyuH| Atmanepade laTi-vyAharate, vyAharete, vyaahrnte| vi0li0-vyAhareta, vyAhareyAtAm, vyaahrern| 'paTh' vyaktAyAM vAci (spaSTa bolnaa)| (bhvAdau) parasmaipade (sa0) laTi-paThati, paThataH, ptthnti| vi0li0-paThet, paThetAm, pttheyuH| ka. ptthyte| nniji'paatthyti-te| 'adhi + aG' adhyayane (pddh'naa)| (adAdau) Atmanepade (a0) laTi-adhIte, adhIyAte, adhiiyte| vi0li0-adhIyata, adhIyIyAtAm, adhiiyiirn| ka0 adhiiyte| 'nniji'-adhyaapyti| .. 'prath' prakhyAne (kahanA, prakhyAta krnaa)| (curAdau) parasmaipade (sa0) laTi-prathayati, prathayata:, prthynti| prAthayati, prAthayata:, praathynti| vi0li0prathayet, prathayetAm, prthyeyuH| prAthayet, prAthayetAm, praathyeyuH| . Atmanepade laTi-prathate, prathete, prthnte| vi0li0-pratheta, pratheyAtAma, prthern| yathA-'hitvA sapatnamitarAn prathayanti saumyAH' iti vi0maa0|| 'ta' bhASArtha: (bolnaa)| (curAdau) (parasmaipade sa0) laTi-tarkayati, tarkayata:, trkynti| vi0li0-tarkayet, tarkayetAm, trkyeyuH| yathA'kathitaphalavipAkaistarkayedvartamAnAm' iti bR0 jaa0|| 'A + man' kathane (khnaa)| (bhvAdau) parasmaipade (sa0) laTi-Amanati, AmanataH, aamnnti| vi0li0-Amanet, AmanetAm, aamneyuH| yathA--mAse tithau ca pRthumaGgalamAmananti (kathayanti) i0vi0vR0| ___ 'gA' gAyane (gAnA, khnaa)| (juhotyAdau) parasmaipade (sa0) laTi-jagAti jgitH| jagIta: jgti| liTi-jagau, jagatuH, jguH| yathA-'dakSiNAditya eti taditi zrutirjagau' iti| sUryazuddhimapare nRNAM jaguH' iti ca vi0vR0|| 'A + diz', ni + diz, nir, + diz athavA sam + A + diz = kathane (khnaa)| (tudAdau) parasmaipade (sa0) laTi-Adizati, AdizataH, aadishnti| vi0li0-Adizeta, AdizetAm, aadisheyuH| yathA-siddhestairiha parvadharmanayasatkAryAdikaM tvaadishet|' iti gr0laa01| laTi-nidizati, nidizataH, nidishnti| vi0li0-nidizet, nidizetAm, nidisheyuH| laTi-nirdizati, nirdizata:, nirdishnti| vi0li0-nirdizeta, nirdizetAm, nirdisheyuH| yathA-nirdizantya-- (kathayanti) sitazaunakAdaya: i0vi0vR0| laTi-samAdizati, samAdizataH, samAdizanti, vi0li0-samAdizetAm, smaadisheyuH| yathA-'tatkAlesravaNaM samAdizet' i0bR0jaa0| 'diz' atisarjane = atisarjanaM dAnam (denaa)| (tudAdau) parasmaipade (sa0) For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 jyotirvijJAnazabdakoSaH ___laTi-dizati, dizata:, dishnti| yathA-sahotthastho mando dizati ciramAyuH sukhaguNAn, i0vi0maa0| bhrAtRkSayaM ca dizato bhrAtRgau bhaumabhAnavau' i00 kaa0| na dizanti zubhaM nRNAM saumyA: kendrAdhipA yadi i0u0pr0| vi0li0-dizet dizetAm, disheyuH| yathA--'dizetsUnUM suriH sutasadanayAto januSi nuH' i0gr0kaa0| zukrasaumyau sahajagau dizetAM sodaraM nRNAm' i0grN0kaa0| 'na dizeyurgrahA: sarve svadazAsu svabhuktiSu' ityu0pr0| 'dad' dAne (denaa)| (bhvAdau) Atmanepade (sa0) laTi-dadate, dadete, ddnte| vi0li0-dadeta, ddeyaataam| ddern| 'DudAJ' dAne (denA, pradAna krnaa)| (juhotyAdau (parasmaipade sa0) laTi-dadAti, datta:, ddti| vi0li0-dadyAt, dadyAtAm, ddyuH| Atmanepade laTi-datte, dadAte, ddte| vi0li0-dadIta, dadIyAtAm, ddiirn| yathA-'kintvatra bhAMzapratimaM dadAti' i0bR0jaa0| 'dadyAttAM cirajIvine nahi bhaveddoSo punrbhuubhv'| iti mu0ciN0| 'zukrendU samabhAMzake hi viSame'nye dadhuraMghriM balam' iti jaa0p0| _ 'dANa' dAne (denaa)| (bhvAdau) prsmaipde-(s0)| laTi-yacchati, yacchataH, ycchnti| yathA-'pratidinaM khacara:, pracaran phalaM kimapi yacchati cAraphalo hi sH| i0vi0vR0| kendrAyeSu ca rUpakArddhacaraNAn 'yacchanti' kheTA: krmaat|' iti jaa0p0| vi0li0-yacchet, yacchetAm, yccheyuH| 'vi + tR' vitaraNe (denaa)| (bhvAdau) pamasmaipade--(a0sa0) laTi-vitarati, vitarata: vitrnti| yathA-kecidasya vitarati kovidA: i0vi070| yathA-'strIkheTau carame narA: prathamake klIbau ca madhye tathA dreSkANe vitaranti pAdam i0jaa0p0| vi0li0-vitaret, vitaretAm vitreyuH| 'graha' upAdAne (grahaNa karanA, lenaa)| (bhvAdau) parasmaipade-(sa0) laTi-gRhNAti, gRhNItaH, gRhnnnti| vi0li0-gRhNIyAt, gRhNIyAtAm, gRhnniiyuH| Atmanepade laTi-gRhNIte, gRhNAte, gRhnnte| vi0li0-gRhNIta, gRhNIyAtAm, gRhnniirn| yathA-'mRtsnAM vivAdabhUmau gRhNIyAt sA bhavetsvIyA' i0vi0maa0| 'lA' AdAne (lenaa)| (adAdau) prsmaipde--(s0)| laTi-lAti, lAta:, laanti| vi0li0-lAyAt, lAyAtAm, laayuH| 'gal' adane (khaanaa)| (bhvAdau) prsmaipde-(a0)| laTi-galati, galataH, glnti| vi0li0-galet, galetAm, gleyuH| yathA-'maGgalaM galati sArgale vidhau' iti vi0vR0| 'ad' bhakSaNe (khaanaa)| (adAdau) parasmaipade-(a0sa0) For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 187 dhAtusargaH laTi-atti, atta:, adnti| vi0li0-adyAt, adyAtAma, adyuH| yathA'azubhalattitamatti tadUDhayoH' iti vi010| 'az' bhojane (bhojana karanA, khaanaa|) (bhvAdau) prsmaipde-(s0)| laTi-aznAti, aznItaH, ashnnti| vi0li0-aznIyAt, aznIyAtAm, ashniiyuH| 'bhuj' pAlanAbhyavahArayoH (khAnA, pAlanakaranA) (rudhAdau parasmaipade--(sa0) laTi-bhunakti, bhuGktaH, bhunyjnti| yathA--'yadIndurAkramya punarbhunakti, iti vi070| vi0li0-bhuGgyAt, bhujyAtAm, bhujyuH|| AtmanepadelaTi-bhuGkte, bhuJjAte, bhunyjte| vi0li0-bhuJjIta, bhuJjIyAtAm, bhunyjiirn| 'pA' pAne (piinaa)| (bhvAdau) parasmaipade-(sa0) laTi-pibati, pibataH, pibnti| yathA-SaDbhAgAzcaiva nadyAM pibati ca salilaM saptamAMzena mizraH' iti lii0v0| yathA--'susalilamiha mA nimnagAyAH pibanti i00 kaa0| vi0li0pibet pibetAm, pibeyuH| yathA-pibeyurAdityamukhAH sudhAM grahAH iti0grN0kaa0| 'pIG' pAne (piinaa)| (divAdau) Atmanepade--(sa0) laTi-pIyate, pIyete, piiynte| vi0li0-pIyeta, pIyeyAtAm, piiyern| yathApIyante madirA narAH savanitA nityaM vivAhotsave i00| 'piSlU' saMcUrNane (piisnaa)| (rudhAdau) parisamaipade--(sa0) laTi-pinaSTi, piSTaH, pissnti| yathA--yasyacchAyA puSpavantau pinaSTi' iti vi0vR0| vi0li0-piMSyAt, piMSyAtAm, piNssyuH| 'Du pacaS' pAke (pkaanaa)| (bhvAdau) parasmaipade-(sa0) laTi-pacati, pacata:, pacanti vi0li0-pacet, pacetAm, pceyuH| laTi-pacate, pacete, pcnte| vi0li0-paceta, paceyAtAm, pcern| k0pcte| Ni paacyti-te| pari + pacaS Niji (curAdau) parasmaipade-(sa0) laTi-paripAcayati, paripAcayataH, pripaacyntiH| yathA-'evaM parasparagatA: paripAcayanti' i0vR0jaa0| vi0li0-paripAcayet, paripAcayetAma pripaacyeyuH| 'dRzir' prekSaNe (dekhnaa)| (bhvAdI) parasmaipade-(sa0) laTi-pazyati, pazyataH, pshynti| yathA-'yadi na pazyati nazyati tatkRtam' i0vi010| 'pazyato'Gga papIndujau' iti grN0kaa0| athavA 'tanugRhaM balinau yadi pazyataH' i0m0ciN0| 'pazyanti saptamaM sarve' ityu0pra0 3 / vi0li0-pazyet, pazyetAm, pshyeyuH| yathA--'pazyejjalAdau pratibimbitaM vA' i0p0laa| pazyeyurugrAH smaragI kavIndU' i0 grN0kaa0| ka0 dRshyte| For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 jyotirvijJAnazabdakoSaH 'Niji' parasmaipade laTi-darzayati, darzayata:, drshynti| vi0li0-darzayet, darzayetAma, drshyeyuH| yathA'darzayedivicaraM divi ke vA' iti si0shi0| Atmanepade laTi-darzayate, darzayete, drshynte| vi0li0-darzayeta, darzayeyAtAm, drshyern| 'IkS' darzane (dekhnaa)| (bhvAdau) Atmanepade (a0sa0) laTi-IkSate, IkSete, iikssnte| yathA-na mecakaM cAndrakamIkSate yaH' iti vi010| vi0li0-IkSeta, IkSeyAtAm, iikssern| 'nir + IkSa', pra + IkSa athavA vi + IkSa' = darzanaM (dekhnaa)| (bhvAdau) Atmanepade (a0sa0) laTi-nirIkSate, nirIkSete, niriikssnte| prekSate, prakSete, prekssnte| vIkSate, vIkSete, viikssnte| vi0li0-nirIkSeta, nirIkSeyAtAm, niriiksseyern| prekSeta, prekSeyAtAm, prekssern| vIkSeta, vIkSeyAtAm, viikssern| 'loka' drshne-(dekhnaa)| (curAdau) parasmaipade (sa0) laTi-lokayati, lokayata:, lokynti| vi0li0-lokayet, lokayetAm, lokyeyuH| 'ava + lokR', A + lok, pari + loka athavA vi + loka = darzane (dekhnaa)| (curAdau) parasmaipade (sa0) laTi-avalokayati, avalokayataH, avlokynti| yathA-'tridazatrikoNacaturasrasaptamAnyavalokayanti crnnaabhivRddhitH| i0bR0jaa0| vi0li0-avalokayet, avalokayetAm, avlokyeyuH| laTi-Alokayati, AlokayataH, aalokynti| parilokayati, parilokayata:, prilokynti| vilokayati, vilokayataH, vilokynti| vi0li0-Alokayet AlokayetAma, aalokyeyuH| yathA-chAyAM bidhorna dhruvamRkSamAlAmAlokayet' i0vi0vR0| vi0li0-parilokayet, parilokayetAm, prilokyeyuH| vilokayet, vilokayetAm, vilokyeyuH| yathA--'vilokayed vyomacaraM kilaivaM jale vilomaM tadapi prvkssye| i0si0shi0| 'zru' zravaNe (sunnaa)| (bhvAdau) parasmaipade (sa0) laTi-zRNoti, zRNutaH, shRnnvnti| vi0li0-zRNuyAt, zRNuyAtAm, shrunnuyuH| yathA'nAkIrNakarNaH zRNuyAcca ghoSaM tau vA subhukto'pi dhRtiM na dhtte|' i0vi0vR0| 'yAM vAcaM zRNuyustadarthasadRzIsiddhiH kilopazzrutau' iti ca vi010| 'jJA' avabodhane (jaannaa)| (bhvAdau) parasmaipade (sa0) laTi-(pra0pu0) jAnAti, jAnItaH, jaannti| (ma0pu0) jAnAsi, jAnIthaH, jAnIthA (u0pu0) jAnAmi, jAnIvaH, jaaniimH| yathA-jAnAsi cedvargadhanau vibhinnau' i0lii0v0| vi0li0-jAnIyAt, jAnIyAtAm, jaaniiyuH| k0jnyaayte| 'nniji'-jnyaapyti-te| For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 189 dhAtusargaH 'manu' avabodhane (mAnanA, smjhnaa)| (tanAdau) Atmanepade (s0)| laTi-manute, manvAte, mnvte| vi.li.-manvIta, manvIyAtAm, mnviirn| laTi-mene, menAte, menire| yathA--janmalagnamidamaGgamaGginA menire mana itiindumndirm| i0vi010| 'budh' avagamane (jaannaa)| (divAdau) Atmanepade (sa0 ) / laTi-budhyate, budhyete, budhynte| vi0li0-budhyeta, budhyeyAtAm, budhyern| k0budhyte| 'nniji'-bodhyti-te| 'man' jJAte (mAnanA, smjhnaa)| (divAdI) Atmanepade (sa0) laTi-(pra0 pu0) zmanyate, manyete, mnynte| (ma0pu0) manyase, manyethe, mnydhve| (u0pu0) manye, manyAvahe, mnyaamhe| yathA--'sa bahu manyata eva tathAtatham i0vi0vR0'zastaM mRgasyAmiyameva manye iti ca vi0vR0| vi0li0-manyeta, manyeyAtAm, mnyern| (vid' jJAne (jaannaa)| (adAdau) prsmaipde--(s0)| __laTi-(pra0 pu0) vetti, vetta:, vidnti| (pakSe), veda, vidatuH, viduH| yathA- 'vettyakSabhAM cApi taM, jyotirvitkamalAvabodhanavidhau vande paraM bhAskaram' iti ca si0shi0| laTi(ma0pu0) vetsi, vitthaH, vitthA (pakSe) vetya, vidathu vid| yathA--kIdRk syAd 'brUhi' 'vetsi' tvamiha yadi' si0shi0| laTi-(u0pu0) vedi, vidvaH, vidyH| (pakSe) veda, vidva, vidy| loTi-(pra.pu.) vetu vettaat| vettaam| vidntu| atra vizeSa: 'sattAyAM vidyate, jJAne vetti, vinte vicaarnne| vindate vindati prAptau, zyanluznamzeSvidaM krmaat|' iti (ma0pu0) viddhi vittaat| vittm| vitt| (u0pu0) vidAni, vidAva, vidaam,| yathA-'arddha tribhAgonahataM ca 'viddhi' dakSo'si bhinne guNanAvidhau cet / iti ca si0shi0| vi0li0-vidyAt, vidyAtAm, vidyuH| yathA--dazamamatra ca karma vidyAt i0bR0jaa0| 'ava + iNa' avavodhane (jaannaa)| (adAdau) prsmaipde--(a0s0)| laTi-avaiti, aveta:, avynti| loTi-(pra0pu0) avaitu avetAt, avetAm avyntu| (ma0pu0) avehi avetaat| avetm| avet| (u0pu0) avAyAni, avAyAva, avaayaam| yathA-'vIkSya bhAskaramavehi madhyamamadhyamAharaNamasti cecchutm| iti si0shi0| athavA-'avehi' mAM kiGkaramaSTamUrte:' iti rghau| 'Tu masjo' zuddhau (zuddha karanA, nahAnA, maaNjnaa)| (tudAdau) prsmaipde--(a0)| laTi-majjati, majjata:, mjjnti| yathA-'kaphazcyuto majjati cAmbucumbI' iti vi0vR0| vi0li0-majjet, majjetAm, mjjeyuH| 'SNA' zauce (nhaanaa)| (adAdau) parasmaipade--(a0) laTi-snAti, snAta:, snaanti| vi0li0-snAyAt, snAyAtAm, snaayuH| yathA'snAyAdathArttavavatI mRgapauSNavAyuhastAzvidhAtRbhiraraM labhate ca grbhm| iti mu0ciN0| For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 jyotirvijJAnazabdakoSaH 'iS' icchAyAm (icchA karanA, caahnaa)| (tudAdau) prsmaipde-(s0)| laTi-icchati, icchata:, icchnti| yathA-yavanA necchanti kecittathA i070jaa0| vi0li0-icchet, icchetAm, iccheyuH| bhaave-issyte| yathA-jalarAzau vilagnasthe dUra nauyAnamiSyate' i0vi0maa0| mAsottaraM tatra vivAha iSyate' i0m0ciN0| 'vAchi' icchAyAm (icchA karanA, caahnaa)| (bhvAdau) prsmaipde--(s0)| laTi-vAJchati, vAJchataH, vaanychnti| yathA-horetyahorAtravikalparUpe vAJchanti' puurvaaprvrnnlopaat| i0bR0jaa0| vi0li0-vAJchet, vAJchetAm, vaanycheyuH| 'vaz' kaantau| 'kAntiricchA (cAhanA, icchA krnaa)| (adAdI) parasmaipade) - (sa0) laTi-vaSTi, uSTaH, ushnti| yathA-'aindavaM balamuzanti kiM na te iti vi010| vA-'strINAM vidhorbalamuzanti' vivAhagarbhasaMskArayoH' iti mu0ciN| vi0li0-vazyAta, uzyAtAm, ushyuH| 'lage' saGge (saGga karanA, lgnaa)| (bhvAdau) parasmaipade (a0)| bhAve lagyate, ktapratyaye lgnm| laTi-lagati, lagata:, lgnti| vi0li0-lageta, lagetAm, lgeyuH| 'laghi' bhojananivRttAvapi (bhojana na krnaa)| (bhvAdau) aatmnepde| laTi-laMghate, laMghete, lNghnte| vi0li0-laMgheta, laMgheyAtAma, lNghern| 'vadi' abhivAdanastutyoH (praNAma karanA, prazaMsA karanA, stuti krnaa)| (bhvAdau) Atmanepade-(sa0) laTi-(pra0pu0) vandate, vandete, vndnte| (ma0pu0) vandase, vandethe, vnddhve| (u0pu0) vande, vandAvahe, vndaamhe| yathA-'jyotirvitkamalAvabodhanavidhau vande paraM bhaaskrm|' iti si0shi0| vi0li0-vandeta, vandeyAtAm, vndern| 'zaMsu' stutau' prazaMsA krnaa)| (bhvAdau) prsmaipde-(s0)| laTi-zaMsati, zaMsataH, shNsnti| yathA--svarNAdyamannAzane, zaMsantyezu naveSu' iti vi0maa0| vi0li0-zaMset, zaMsetAm, shNseyuH| 'kRS' vilekhne| vilekhanamAkarSaNam (khiiNcnaa)| (bhvAdau) parasmaipade (sa0) laTi-karSati, karSata:, krssnti| vi0li0-kaSet, katAm, kpheyuH| yathA-'riSTaM karSati pUrNenduH' iti| vR' sevane (sevA karanA, bhajana krnaa)| (bhvAdau) (Atmanepade (sa0) laTi-sevate, sevete, sevnte| vi0li0-seveta, seveyAtAm, severn| yathASaSThyaSTamIbhUtavidhukSayeSu no 'seveta nA tailapalekSuraM rtm| i0m0ci0| 'pracch' jJIpsAyAm (pUMchanA, prazna krnaa)| (tudAdau) parasmaipade (s0)| laTi-pRcchati, pRcchataH, pRcchnti| vi0li0-pRcchet, pRcchetAm, pRccheyuH| For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 191 dhAtusargaH 'zIG' svapne (sonaa)| (adAdau) parasmaipade (a0) laTi-zete, zayAte, sherte| vi0li0-zayIta, zayIyAtAm, shyiirn| bhaave-shyyte| 'nniji'-shaayyti-te| 'patla' patane gatau vA giranA, jaanaa)| (bhvAdau) parasmaipade (a0) laTi-patati, patataH, ptnti| vi0li0-patet, patetAm pteyuH| yathA-astra patenmaGgalabhaGgalakSma i0vi0vR0| 'smR' smaraNe (cintAyAm) cintA karanA, dhyAna krnaa)| (bhvAdau) parasmaipade (sa0) laTi-smarati, smarataH, smrnti| yathA-nakraGgate cApararAtrameSAmetatparaM vAsavavatsmaranti iti vi0| loTi-(pra0pu0) smaratu smrtaat| smrtaam| smrntu| (ma0pu0) smara, smaratAt, smaratam, smaratA (u0pu0) smarANi, smarAva, smarAmA yathA---'smara' rAmaM karaNaM ca viSNurUpam' i0 gr0laa01/2| vi0li0-smaret, smaretAm, smreyuH| _ 'Sidhu' sNraaddhau| saMsaddhiH = niSpattiH (siddha honA, pUrNa ho jaanaa)| (divAdI) parasmaipade (a0) laTi-siddhyati, siddhyataH, siddhynti| yathA-'prArabdhaM siddhayati' tadA i0vi0maa0| vi0li0-siddhyet, siddhyetAma, siddhyeyH| 'phala' niSpattau (saphala honA, kAmasiddha honA, pariNAma niklnaa| (bhvAdau) parasmaipade (a0) laTi-phalati, phalataH, phlnti| vi0li0-phalet, phaletAm, phleyuH| yathAphaledyadi prAktanameva tatkim i0vi0vR0| 'vRG' sambhaktau varaNe ca (svIkAra karanA, varaNa krnaa)| (krayAdau) Atmanepade (sa0) laTi-vRNIte, vRNAte, vRnnte| vi0li0-vRNIta, vRNIyAtAm, vRnniirn| vRjvaraNe (varaNa kAnA, cunanA, varanA) (svAdau) parasmaipade (s0)| laTi-vRNoti, vRNutaH, vRnnvnti| vi0li0-vRNuyAt, vRNuyAtAm, vRnnuyuH| yathA'ullikhya sAmudrikalakSaNAni vara: kumArI vRnnuyaanimittaiH| i0vi0vR| 'kSi' kSaye (akarmakaH) (nAza karanA) (antarbhAviNyarthastu skrmkH)| (curAdau) Atmanepade (a0s0)| laTi-kSIyate, kSIyete, kssiiynte| yathA-'kSIyante' vyayabhavanAdasatsu vAmam i0bR0jaa0| vi0li0-kSIyeta, kSIyeyAtAm, kssiiyern| 'Naza' adarzane (naSTa honA, na dikhalAI pdd'naa)| (divAdI) parasmaipade (a0) laTi-nazyati, nazyata:, nshynti| yathA--yadi na pazyati nazyati tatkRtam i0vi0vR0|| vi0li0--nazyet, nazyetAm, nshyeyuH| yathA-'krUrasya nazyedbalarUpasammad i0vi0vR0|| 'vi + Naza' adarzane (naSTa honaa)| (divAdI) parasmaipade (a0)| For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 192 www.kobatirth.org jyotirvijJAnazabdakoSaH laTi - vinazyata, vinazyataH, vinazyanti / yathA - ' Acharya Shri Kailassagarsuri Gyanmandir -'tyakto 'vinazyati' kujaarkjyostthaaye| iti bR0jA0 | vi0li0 - vinazyet vinazyetAm, vinazyeyuH / 'vi + pad' Apattau (vipatti meM phaMsanA ) | ( divAdau) Atmanepade (sa0a0 ) laTi - vipadyate, vipadyete, vipadyante / yathA - nArI garbhayatA vipadyate i0 bR0jA0 / vi0li0vipadyeta, vipadyeyAtAm, vipadyeran / 'pIDa' avagAhane (pIDA denA, dbaanaa)| (curAdau ) parasmaipade (sa0 ) laTi - pIDayati, pIDayataH, pIDayanti / vi0li0 - pIDayet, pIDayetAm pIDayeyuH / Atmanepade laTi - pIDayate, pIDayete, pIDayante / vi0li0 - pIDayeta, pIDayeyAtAm, pIDayeran / bhAve - pIDyate / 'rujo' bhaGge (pIDita honA, rogI honaa)| (tudAdau) parasmaipade - (a0sa0 ) / laTi --rujati, rujata:, rujanti / vi0li0 - rujet, rujetAm, rujeyuH / 'jvara' roge (jvara aanaa)| (bhvAdau) parasmaipade - (a0 ) / laTi-- jvarati, jvarataH, jvaranti / vi0li0 - jvaret, jvaretAm, jvareyuH / 'vyath' bhayasaJcalanayo: (DaranA, duHkhI honA) / (bhvAdau) Atmanepade - (a0)| laTi - vyathate, vyathete, vyathante, / vi0li0 - vyatheta, vyatheyAtAm, vyatheran / 'mIG' hiMsAyAm hiMsAtra prANaviyoga: ( hiMsA krnaa)| (divAdau) Atmanepade - (sa0 )| laTi - mIyate, mIyete, mIyante / yathA - 'jIvetkvApi vibhaGgariSTajazizU riSTaM vinA mIyate' iti jaa0p040| vi0li0-mIyeta, mIyeyAtAm, mIyeran / f mRG' prANatyAge (maranA) (tudAdau) Atmanepade - (a0 ) / laTi - mriyate mriyete, mriyante / vi0li0 - mriyeta, priyeyAtAm mriyeran / 'jIva' prANadhAraNe (jInA) / (bhvAdau) parasmaipade (a0)| laTi - jIvati, jIvataH, jIvanti / yathA- - jyeSThAsamIroragaraudrapUrvAtrayeSu no jAtarogaH / i0vi0mA0 | vi0li0 - jIvet, jIvetAm, jIveyuH / yathA - - jIvetkvApi vibhaGgariSTajazizU riSTaM iti jaa0p040| 'kSipa' preraNe (pheNknaa)| (tudAdau) parasmaipade (sa0 ) / laTi - kSipati, kSipataH, kSipanti / yathA - ' kSipati' saptadinAnyudayAstayoH suraguruzca bhRguzca' i0vi0vR0 vi0li0 - kSipet, kSipetAm, kSipeyuH / Atmanepade laTi - kSipate, kSipete, kSipente, vi0li0 - kSipeta, kSipeyAtAm, kSiperan / 'kSapa' preraNe ( preraNA krnaa)| (curAdau) parasmaipade (sa0 ) / laTi -- kSapayati, kSapayataH kSapayanti / yathA - yodhAptivarjyamitarAn kSapayanti bhAvAn i0vi0mA0| For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 193 dhAtusargaH vi0li0-kSapayet, kSapayetAm, ksspyeyuH| 'khanu' avadAraNe (khodnaa)| (bhvAdau) Atmanepade (sa0) laTi-khanate, khanete, khnnte| vi0li0-khaneta, khaneyAtAm, khnern| parasmaipadelaTi-khanati, khanataH, khnnti| yathA--azubha zukrasakhaH sa khanatyasUt i0vi0vR,| vi0li0-khanet, khanetAm, khneyuH| 'bhidir' vidAraNe (bhedana krnaa)| (rudhAdau) Atmapade (s0)| laTi-bhinte bhindA bhindte| vi0li0--bhindIta, bhindIyAtAm' bhindiirn| parasmaipadelaTi-(pa0pu.) bhinatti, bhintaH, bhindnti| (ma0pu0) bhinatsi, bhintyaH, bhintthA (u0 pu0) bhinadhi, bhindvaH, bhindm| yathA--'kabhazakaTamasau bhinattyasRk zaniruDupazcejjanakSaya:' iti| puSTAzcettatsaMzayaM taM ca bhindam : / iti ca gra0lA0 / 'ji' jaye (utkarSaprApti), zreSTha bnnaa)| (bhvAdau) parasmaipade (a0) laTi-jayati, jayataH, jayanti, yathA--jayati, zAstramidaM yvnessvpi|' i0vi0vR0| vA-vyaktIkRtA 'jayati' keshvaakchutishc| i0 gra0lA1/1 'vi+ji' vijaye (utkarSa praapti)| (bhvAdau) Atmanepade (a0)| laTi-vijayate, vijayete, vijynte| prAya: zukrakhago, yutau vijayate yAmyottarAzAsthitaH iti vi0li0-vijayeta, vijayeyAtAm, vijyern| 'lasa' zleSaNakrIDanayoH, (AliGgana karanA, cipaTanA, khelnaa)| (bhvAdau) parasmaipade-(a0sa0) laTi-lasati, lasataH, lsnti| vi0li0-laset, lasetAm, lseyuH| 'vi + lasa' (AliGgana karanA, khelanA, Adi) (bhvAdau) prsmaipde-(a0s0)| laTi-vilasati, vilasataH, vilsnti| loTi-vilasatu, vilstaat| vilstaam| vilsntu| yathA-'kimaparai rudhirabinduvapurvilasantu ye' i0vi0vR0| vi0li0-vilaset, vilasetAm, vilseyuH| 'krIDa' krIDane (khelnaa)| (bhvAdau) aatmnepde--(akrmkH)| laTi-krIDate, krIDete, kriiddnte| yathA-pagrinyAM cASTamAMza: svanavamasahita: krIDate sAnurAgaH, i0 lii0v0| vi0li0-krIDeta, krIDeyAtAm, kriiddern| paraspaipadelaTi-krIDati, krIDataH, kriiddnti| vi0li0-krIDet, krIDetAm, kriiyeyuH| 'saha' marSaNe (shnaa)| (bhvAdau) aatmnepde--(s0)| For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 194 jyotirvijJAnazabdakoSa: laTi - sahate, sahete, sahante yathA - prAyovivAhapaTalaM taTalambamAnaH sAvastRNo na 'sahate' iti vi0vR0 | vi0li0 - saheta, saheyAtAm, saheran / 'aJju' vyaktimrakSaNakAntigatiSu (vyakta karanA, cikanA, icchA karanA, ( rudhAdau) parasmaipade - (sa0a0 ) / Acharya Shri Kailassagarsuri Gyanmandir laTi - anakti, aGktaH, aJjanti / vi0li0-aJjyAt, aJjyAtAm, aJjyuH / 'vi + aJjU' vyaktimrakSaNakAntigatiSu ( vyakta karanA) / laTi -- vyanakti, vyaGktaH, vyaJjanti / yathA - 'sandhau kheTo niH phalobhAvabhAgaistulyaH samyagbhAvapaktiM vyanakti / bhAvapaMktiH bhAvaphalaM vyanakti prathayyati svapAkaM svaphalaM iti vi0vR0 / vi0liM0 - vyaJjyAt, vyaJjyAtAm, vyaJjyuH / 'abhi + vi + aji' (curAdau ) parasmaipade - (akarmakaH ) / laTi - abhivyaJjayati, abhivyaJjayataH, abhivyaJjayanti / yathA - 'sarve'bhivyaJjayanti' svadazamavApya i0bR0jaa0| vi0li0 - abhivyaJjayet, abhivyaJjayetAm, abhivyaJjayeyuH / Atmanepade jaanaa)| laTi - abhivyaJjayate, abhivyaJjayete, abhivyaJjayante / vi0li0-abhivyaJjayeta, abhivyaJjayeyAtAm, abhivyaJjayeran / 'pra + 3TT + rabha' rAbhasye (Arambha karanA) / (mvAdau) Atmanepade - (sa0 ) / laTi - ( pra0pu0 ) prArabhate, prArabhete, prArabhante / yathA--': --' zazAGkakujayorlagne svavargasthayoryuddhaM prArabhate iti vi0mA0 / laTi - ( ma0pu0 ) prArabhase, prArabhethe, prArabhadhve / ( u0pu0 ) prArabhe, prArabhAva, prArabhAmahe / yathA - svalpaM vRttavicitramarthabahulaM zAstraplavaM 'prArabhe' iti bR. jA 1 / 1 | vi0li0 - prArabheta, prArabheyAtAm, prArabheran / 'laghi ' ApyAyane kramaNe ca (santuSTa karanA, lNghnaa)| (curAdau ) parasmaipade - (sa0 ) / laTi -- laMghayati, laMghayataH, laMghayanti / vi0li0 - laMghayet, laMghayetAm, laMghayeyuH / yathA'vAyavyAnalakoNago'sti parigho yAtA na taM 'laMghayet', i0vi0mA0| 'muca' pramodane, mocane ca ( harSita honA, chor3anA ) / (curAdau ) parasmaipade - (sa0 ) / laTi - mocayati, mocayata:, mocayanti / yathA - ' -'vidhumaSTamaSaSThamUrti yanmocayanti tadayam iti vi0vR0 vi0li0- mocayet, mocayetAm, mocayeyuH / Atmanepade laTi - mocayate, mocayete, mocayante / vi0li0 - mocayeta, mocayeyAtAm, mocayeran / 'mula' mokSaNe ( chodd'naa)| (tudAdau) parasmaipade - (sa0 ) / laTi - muJcati, muJcata:, muJcanti / vi0li0- muzcet muzcetAm, mujheyuH / Atmanepade laTi - muJcate, muzcete, muJcante / vi0li0-muzceta, muzceyAtAm, muceran / For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAtusargaH 195 'vistRJ' AcchAdane (DhA~kanA, gheranA, acchAdana krnaa)| (krayAdau) prsmaipde-(s.)| laTi-"vistRNAti, vistRNIta:, vistRnnnti| yathA-tenAnandaM vaMzayorvistRNAti' iti vi010| vistRNAti= vistarayati nnijntrbhaavH| vi0li-vistRNIyAt vistRNAyAtAm, vistRnniiyuH| AtmanepadelaTi-vistRNIte, vistRNAte, vistRnnte| vi0li0-vistRNIta, vistRNIyAtAm, vistRnniirn| Nama---prahatve = zirasA nato, zabde ca (zira se praNAma karanA, zabda krnaa)| bhvAdau, parasmaipade, (s0)| laTi-namati, namataH, nmnti| vi0li0-namet, nametAm, nmeyuH| 'upa+Nama' upanamane, praNAma krnaa| (bhvAdau) parasmaipade-(sa0) laTi-upanamati, upanamata:, upnmnti| yathA--evaM narA naradRkANanavAMzadRgbhiH puMkhecarai 'rupanamanti' nitmbiniinaam|' iti vi030| vi0li0-upanamet, upanametAm, upnmeyuH| 'pari + Nama' pariNamane (paripAka ko praapt)| (bhvAdau) parasmaipade-(sa0) laTi-pariNamati, pariNamataH, prinnmnti| yathA-pariNamati = paripAkaM praatnoti| vi0li0-pariNamet, pariNametAm, prinnmeyuH| 'pra+Nama' prahvatve zabde ca (praNAma karanA, zabda krnaa)| (bhvAdau) parasmaipade-(sa0) laTi-praNamati, praNamata:, prnnmnti| vi0li0-praNamet, praNametAm prnnmeyuH| zuS zoSaNe (suukhnaa)| (divAdI) prsmaipde--(a0)| laTi-zuSyati, zuSyataH, shussynti| yathA-'ura: puraH zuSyati yasya cAm i0vi010| vi0li0-zuSyet zuSyetAm, shussyeyuH|| 'jAgR' nidrAkSaye (jaagnaa)| (adAdau) prsmaipde-(a0)| laTi-jAgarti, jAgRtaH, jaagrti| yathA-'AkSipyamANo dizi dakSiNasyAM jAgarti iti vi010| jAgarti prabudhyati yaane'dhikRtH| vi0li0-jAgRyAt, jAgRyAtAm, jaagRyuH| 'dhvana' zabde (zabda krnaa)| (bhvAdau) prsmaipde-(s0)| laTi-dhvanati, dhvanataH, dhvnnti| yathA-'khacarayoH savitA yadi kAraNaM dhvanati sA nitarAM yvnaadhvniH| iti vi0vR0| laTi-dhvanayati, dhvanayata:, dhvanayanti, athavAdhvAnayati, dhvAnayata:, dhvaanynti| vi0li0dhvanet, dhvanetAm, dhvneyuH| dhvanayet, dhvanayetAm, dhvanayeyuH, athavA dhvA, nayet, dhvAnayetAm, dhvaanyeyuH| 'tanu' vistAre (phailAnA, tnnaa)| (tanAdau) aatmnepde-(s0)| For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 jyotirvijJAnazabdakoSaH laTi-tanute, tanvAte, tnvte| ythaa-'tnugtaa| yadi tattanute vadhUH' iti vi0vR0| vi0li0-tanvIta, tanvIyAtAm tnviirn| parasmaipadelaTi-tanoti, tanutaH, tnvnti,| yathA-ayogaM nihatyaiSa siddhiMtanoti' iti mu0ciN0| vi0li0-tanuyAt tanuyAtAm, tnyuH| 'A+tanu' (tanAdau) parasmaipade (s0)| laTi-Atanoti, AtanutaH, aatnvnti,| yathA- 'muhuurtcintaamnnimaatnoti'| iti mu0ci01/2| vi0li0-AtanuyAt, AtanuyAtAm, aatnuyuH| 'hu' dAnAdanayoH, (denA, khaanaa)| (juhotyAdau) parasmaipade-(sa0 ) / laTi-juhoti, juhutaH, juhvti,| vi0li0-juhuyAt, juhuyAtAm, juhuyuH| 'muSa' steye (corI krnaa)| (krayAdau) parasmaipade (s0)| laTi-muSNAti, muSNIta:, mussnnnti| vi0li0-muSNIyAt, muSNIyAtAm, mussnniiyuH| 'cura' steye (corI krnaa)| (curAdau) parasmaipade (sa0) laTi-corayati, corayata:,corayanti, vi0li0-corayet corayetAm coryeyH| AtmanepadelaTi-corayate, corayete, corynte| vi0li0-corayet, corayeyAtAm, coryern| 'ava' rakSaNagatikAttyAdiSu (rakSaNa, gamana, icchA prbhrti)| (bhvAdau) parasmaipade (s0a0)| laTi-avati, avataH, avnti| vi0li0-avet, avetAm, aveyuH| 'pA' rakSaNe (rakSA krnaa)| (adAdau) parasmaipade (s0)| laTi-pAti, pAta:, paanti| vi0li0-pAyAt, pAyAtAm, paayuH| 'bhA' dIptau (zobhita honaa)| (adAdau) parasmaipade (a0) laTi-bhAti, bhAtaH, bhaanti| vi0li0-bhAyAt, bhAyAtAm, bhaayuH| 'vA' gatigandhanayoH (jAnA aura batAnA) (adAdau) parasmaipade (a0) laTi-vAti, vAtaH, vaanti,| vi0li0-vAyAt vAyAtAm, vaayuH| 'Naha' bandhane (baaNdhnaa)| (divAdI) parasmaipade (s0a0)| laTi-nAti, nahyata:, nhynti| vi0li0-nahyet, nahyetAm, nhyeyuH| AtmanepadelaTi-nAte, nahate nhnte| vi0li0-nA, nahyayAtAm, norn| 'zuca' zoke (zoka karanA, socnaa)| (bhvAdau) parasmaipade (a0s0)| laTi-zocati, zocata:, zocanti, vi0li0-zocet, shocetaam| shoceyuH| 'mudaM harSe (arSita honaa)| For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 197 devasargaH (bhvAdau) Atmanepade-(a0) laTi-modate, modete, modnte| vi0li0-modeta, modeyAtAm, modern| 'varSa' snehane (pAnI brsnaa)| (bhvAdau) prsmaipde-(a0)| laTi-varSati, varSataH, vrssnti| vi0li0-varSet, varSetAm, vrsseyuH| AtmanepadelaTi-varSate, varSete vrssnte| vi0li0-varSet, varSeyeyAtAm, vrsseyern| 'garja' zabde (grjnaa)| (bhvAdau) parasmaipade-(a0) laTi-garjati, garjata:, grjnti| vi0li0-gajet, garjetAm, grjeyuH| (curAdau) parasmaipade-(a0) laTi-garjayati, garjayata:, grjynti| vi0li0-garjayet, garjayetAm, grjyeyuH| 'pUja' pUjAyAm (pUjA krnaa)| (curAdau) parasmaipade-(sa0) / laTi-pUjayati, pUjayata:, puujynti| vi0li0-pUjayet, pUjayetAm, puujyeyuH| AtmanepadelaTi-pUjayate, pUjayete, puujynte| vi0li0-pUjayeta, pUjayeyAtAm, puujyern| 'arca' pUjAyAm (pUjA krnaa)| (bhvAdau)-parasmaipade laTi-arcati, arcata:, arcnti| vi0li0-arcet, arcetAm, arceyuH| / / iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe dhAtusargaH trayodazaH / / 13 / / atha devasargaH-14 devaparyAyAH-ajara: aditijaH, aditinandanaH, aditiputraH, animiSaH, animeSaH, amaraH, amartyaH, amRtAndhAH (as), amRtAzanaH, amRtyuH, avisrasaH, avyayAlayaH, avyAdhiH, asurAri:, asvapna:, AjAna:, AditeyaH, AdityaH, RbhuH, karmajaH, kAmarUpaH, kAmarUpI (in), kAleyavairI (in), kratubhuk (ja), gIrvANaH, gIrvANa:, cirAyuH (uc), tridazaH, tridivAdhIza:, tridivezaH, tridivezAna:, triviSTapasat (d), danujadviTa (e), dAnavavairI (in), dAnavAriH, diviSat (d), divokA: (as), divaukA: (as), dRgviSaH, deva:, devatA (strI0), devayuH, daityavairI (in), daivata:, daivatam (na0), dhuSat (d), dhusadmA (an), dyoSat (da), nabha: sat (da), nAkI (in), nirjaraH, nilimpaH, pUjitaH, barhirmukhaH, barhirAsya:, barhirvadanaH, marut (da), martyamahitaH, mucirAyaH, yajJAzana:, lekha:, vayutaH, vasula:, vAyubha:, viTpatiH, vibudhaH, vimAnayAnaH, vimAnikaH, vivasvAn (matu0), vRndArakaH, vaimAnikaH, zAnta:, zobhaH, zaubhaH, sAdhyaH, sudhAbhuk (j), sudhAzana:, suparvAM (an), sumanA: (as), suraH, subalaH, subAlaH, svargasat (d), svargI (in), svargIkA: (as), svAhAbhuk (j), svAhAzanaH, svAhAzI (in), sthiraH, havyayoni:, devatAM daivataM ca vihAyAnye nRliGgAH syuH| devapitRpa0-kazyapaH, mArIca:, zeSastu rvau| For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 jyotirvijJAnazabdakoSaH devamAtRparyAyA:-aditiH, RnAmA, zeSastu rvau| svargaparyAyAH-amartyabhavanam, avarohaH, UrdhvalokaH, khama, gau: (go), taviSaH, tAviSa: tridazAlayaH, tridazAvAsa:, tridivaH, tripiSTapam (na0), triviSTapam (na0) didivi:, divam, dyauH (diva), dIdivi:, devalokaH, devasadmA (an), dhuH (a0), dyauH (dyo), nabhaH (as), nAkaH, phalodayaH, bhuvi: (is) (a0), bhogabhUmi:, mandaraH, merupRSTham, meruzRGgaH, vAsavAvAsaH, zakravAsa:, zakrabhavanam, surasA (an), surAlayaH, surAvAsaH, surAzrayaH, sairikaH, sairibhaH, saurikaH, svaH (r) (a0), svargaH, svalokaH, iti| meruparyAyAH--kanakAcala:, karNikAcalaH, karNikAdriH, kAJcanagiriH, godhuka (h), devagiriH, maNisAnuH, mahAmeruH, meruH, ratnasAnuH, sumeru, surAlayaH, svargigiriH, svargiriH, svarNAdriH, hemaadriH|| devavimAnaparyAyAH-devayAnam, vimAnaH (puM0na0), vyomayAnam, suryaanm| sabhAparyAyAH-AsthA, AsthAnam, AsthAnI, goSThI, ghaTA, pariSad, parSad, sada: (s), (strI0na0), saMsad, sabhA, samAjaH, smitiH| devasabhAparyAyAH-devasabhA, sudharmA, sursbhaa| devanadIparyAyAH-mandAkinI, viyadgaGgA, suradIrghikA, svrnndii| devatarubhedAH-(1) kalpavRkSa:, (2) pArijAtakaH, (3) mandAra:, (4) santAnaH, (5) haricandana: (puM0na0), caite paJca devataravaH santiH / devo (divyo) dyAnaparyAyAH-caitraratham, devodyAnam, mizrakam, vaibhrAjam, sidhrkaavnnm| devavaidyaparyAyAH-abdhijau, arkajau, azvinIkumArI, azvinIputrau, azvinIsutau, azvinau, Azvineyau, Azvinau, gadAgadau, gadAntakau, dasro, devacikitsako, devabhiSajau, devavaidyau, nAsatyau, nAsikyau, puSkarasrajau, pravaravAhanau, yajJavahau, yamalau, yamau, yujau, rAsabhavAhanau, vaDavAsutau, varavAhano, varAnAko, vADaveyau, suracikitsako, svvaidyau| vaidyaparyAyAH-agadaGkAraH, AyurvedakaH, AyurvedikaH, AyurvedI (in), cikitsakaH, doSajJaH, bhiSak (j), rogahArI (in), vaidyH| devavarddhakiparyAyAH-amarazilpI (in), tvaSTA (STa), devavarddhakiH, dhuvarddhakiH, bhaumanaH, vizvakarmA (an), vizvakRt (t), surazilpI (in)| varddhakiparyAyAH-kASThataTa (kSa), takSA (an), tvaSTA (STra), rathakAraH, rathakRt (t), varddhakiH, sthptiH| RSiparyAyAH-RSiH, maMtradraSTA (STa), muniH, maunavratI (in), maunI (in), riSi: (halAdizca), (vidyAvidagdhamatayo riSayaH prasiddhA: iti prayogAt), vArcayamaH, vratI (in), zaMsitavrataH, zApAstra:, satyavacA: (as)| __ RSibhedAH-(1) brahmarSiH (vasiSThAdyAH), (2) devarSiH (kacAdayaH), (3) maharSiH (vyAsAdayaH), (4) paramarSiH (bhelAdyAH), (5) kANDarSiH (jaiminyAdyAH), (6) zrutarSiH (suzru For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH tAH, (7) rAjarSiH (RtupurNAdayaH) caite RSINAM saptabhedA: snti| surarSibhedAH-(1) nAradaH, (2) parvataH, (3) bharataH, (4) devataH, (5) kacaH, (6) tumburuH, ityaadyH| nAradaparyAyaH-kapivaktraH, kalahapriya:, kalikAraka:, devabrahmA (an), devalaH, nAradaH, pizunaH, vidhaatRbhuuH| saptarSibhedAH-(1) marIci:, (2) atriH, (3) pulahaH, (4) pulastyaH , (5) RtuH, (6) aGgirA: (as), (7) vaziSThazcete saptarSINAM bhedA: snti| saptarSipatnIbhedAH-(1) sambhRtiH, (2) anasUyA, (3) kSamA, (4) prItiH, (5) sannatiH, (6) lajjA, (7) arundhatI, caitA marIce: kramAtsaptarSINAM patnyAH snti| brahmarSibhedAH-(1) marIci:, (2) atri:, (3) aGgirA: (as), (4) pulastyaH , (5) pulahaH, (6) RtuH, (7) bhRguH, (8) dakSaH, (9) vsisstthshcetyaadyH| vaziSThaparyAyAH-akSamAlApatiH, arundhatIjAni:, vaziSThaH, vsisstthH| vaziSThapalI0--akSamAlA, arundhtii| jyotisskdevnaam-jyotisskaaH| jyotiSkadevabhedAH--(1) candraH, (2) arkaH, (3) grahAH, (4) nakSatrANi, (5) tArakAzcetyete jyotiSkadevAnAM paJcabhedA: snti| devapathaparyAyAH-chAyApathaH, chAyAmArgaH, devapathaH, devamArgaH, nabha: sarit (d), surAdhvA (an), somdhaaraa| ___'chAyApatho nAma jyotizcakramadhyavartI kazcittirazcIno'vakAza: iti mllinaathH| 'devairarcitAdibhirgamayitRtvenAdhikRtairupalakSitaH panthA devapatha ucyte| devaanaaNpnthaa| vanaparyAyAH-aTavI (strI0), araNyam, kakSaH, kAnanam, kAntAram, gahanam, jhaSaH, davaH, dAva:, vanam, vAkSam, vipinam, SaNDam, strm| upavanaparyAyAH-apavanam, ArAmaH, upavanam, velm| udyAnaparyAyAH-AkrIDa:, udyaanm| brAhyArAmaparyAyAH-paurakaH, baahyaaraamH| gRhArAmaparyAyAH-gRhArAmaH, nisskuttH| raajnyiikriiddodyaanpryaayaaH-prmdvnm| puSpavATIparyAyAH-puSpavATikA, puSpavATI, vRkSavATikA, vRkssvaattii| kSudrArAmaparyAyA:-kSudrArAmaH, prsiidikaa| vRkSaparyAyAH-taruH, drumaH, vRkSa: zAkhI zeSastu vaastuvicaare| sarovaraparyAyA:-kAsAraH, taTAkaH, taDAkaH, tddaagH| padmAkaraH, sara: (as) (ni0), sarasam, sarasI (strI0), srovrH| alpasarovaraparyAyAH-tallaH, palvalaH, veshntH| agastyaparyAyA:-agasti:, agastyaH, AgnimAruta:, AgneyaH, ilvalAri:, udayanaH, aurvazeyaH, kalazIsutaH, kumbhabhavaH, kumbhayoni:, kumbhasambhavaH, kvAthiH, ghaTaja:, ghaTodbhavaH, 14 jyo.vi.zabdakoSa For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 jyotirvijJAnazabdakoSaH ghaTodbhavamuniH, tapana:, dakSiNarSiH, dakSiNAratiH, daNDayAmaH, dIkSAgniH, pItAbdhiH, mAnasUnuH, mAnyaH, muniH, maitrAvaruNaH-NiH, vAtApidviTa (e), vAruNiH, vindhyakUTakaH, satyAgniH, surArihantA (ntR)| agastyapatnIparyAyAH-kauSAtakI, lopAmudrA, varadA, varapradA, vaidrbhii| agastyaputrabhedau-(1) idhmamavAhaH, (2) dRddhcyut| agastyadik-apAcI, dkssinnaa| agastyodayAstaparyAyAH-agastyadarzana:, agastadRzyaH, agstyodyH| agstylopH| agstyaast:| taduktaM gaNezena palabhASTavadhonasaMyutA gajazailA vasukhecarA lvaa:|| iha tAvati bhAskare kramAd ghaTajo'staM hyudayaM ca gcchti|| iti grhlaaghve| dhruvaparyAyAH-utAnapAdajaH, auttAnapada:-diH, grahAdhAraH, grahAzrayaH, jyotIrathaH, dhruvaH, nakSatranemiH, suniititnyH| dhruvmaatRpryaayaaH-suniitiH| dhruvpitaapryaayaaH-uttaanpaadH| prvdikpryaayaaH-uttraa| utpattivAcakazabdAH-uttha:, utpattiH, utpannaH, udbhava:, udbhUtaH, jaH, jananam, jani:nI, janitaH, januH, janu: (uS), janU:, janmam, janma (an), janyam, janyuH, jAtaH, jAtakaH, jAti:, parisUtiH, prajananam, prajAta:-kaH, prabhava:, prasava:, prasUta:-ti:, bhavaH, bhAva:, bhUH, bhUta:, saJjA-ta:-kaH, samutpannaH, samudbhavaH, samudbhUtaH, sambhavaH, sambhUtaH, sUH, suut:-ti:|| prANivAcakaparyAyA:-kalevarI (in), cetana:, jana:, janimAn (matu0), januSmAn (matu0), jantuH, janmavAn (matu0), janmI (in), janyuH, jAtajanmA (anR), jAyamAnaH, tanubhRt (d), dehabhRt (d), dehI (in), prANabhRt (d), prANI (in), bhavI (in), zarIrI (in)| manuSyaparyAyAH-kAnta:, cetanaH, dIrghaprekSI (in), dvipAdaH, nA (nR), pizitekSaNaH, bhUmija:, bhUsthaH, bhUspRk (z), manujaH, manujaniH, manubhava:, manuSya:, manUdbhava:, martyaH, mAnava:, mAnuSaH, vaktA (ktR), viTa (z), zatAyu: (uS), ssH| puruSaparyAyAH-naraH, nA (nR), paJcajanaH, pumAn (puMs), puruSaH, puurussH| devadhenuparyAyA:-kAmadhenuH, kAmadhuk (h), devadhenuH, svrgau:| nandinIparyAyA:-kAmadhenuputrI, nandinI, vshisstthdhenuH| gauparyAyAH-aghyA, anaDuhI, anuDvAhI, arjunI, uSA, usrA, gau (go), tamyA, tambA, taMvA, nilimpikA, mAtA (tR), mAhA, mAheyI, rohiNI, zRGgiNI, surabhiH, saurbheyii| devAhAraparyAyA:-amRtam, devabhojyam, debAndha: (as) (na0), devAnnam, devAhAra:, pIyUSam, peyUSam, samudranavanItam, sudhaa| ___ AhAraparyAyAH-adanam, abhyavahAraH, avaSvANaH, azanam, AhAraH, khAdanam, ghAsi: (puM0), jagdhiH (strI0), jakSaNam, jamanam, javanam, nighasaH, nyAdaH, pratyavasAnam, psAtam, bhakSaNam, bhojanam, lehaH, valbhanam, viSvANaH, svdnm| For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 201 khAdyadravyabhedA-(1) coSya: (tri0) (2) bhakSya: (tri0), (3) bhojyam (4) lehyam, caite khAdyadravyasya catvAro bhedAH snti| daityaparyAyA:-asuraH, daiteya:, daitya:, zeSastu zukre drssttvyH| dAnavapa0-danujaH, dAnavaH, zeSastu shesse| zatrupa0-apriyaH, abhighAtI, (ina), abhijighAMsuH, abhibhava:, abhimati:, zabhimAti:, abhiyAti:, abhiyAtI (in), abhitraH, amitrakaH, arAti:, ariH, asahana: asuhat (da), ahitaH, ghAtakaH, jighAMzuH, jigAMsuH, dasyuH, durhat (d), dviSan (t), dviT (e), dveSaNa:, dveSI (in), dveSyaH, para:, paripanthakaH, paripanthI (in), paryavasthAtA (tR), pratipakSaH, pratyanIkaH, pratyarthI, pratyavasthAtA (tR), bhrAtRvya:, ripuH, vidviSaH, vidviT (), vidveSI (in), vipakSa:kaH, virodhI (in), vairI (in), zatruH, zAtravaH, sApatna:, hiMsakaH, hiNsnH| ___kAmAdizatrubhedA-(1) kAmaH, (2) krodhaH, 93) lobhaH, (4) madaH (5) mohaH, (6) matsarazcaite kAmAdayaH SaT zatravaH snti| te SaDvikArA api kthynte| * vairaparyAyAH-dveSaNa: virodha:, vidveSaH, vairam, zatrutA, sptntaa| yajJaparyAyAH-adhvaraH, abhiSavaH, AhavaH, ijyA, iSTam, iSTiH, kratuH, dharmaH, dhRtiH, prayAgaH, barhiH (5), makha:, manyuH, mahaH, medhaH, mena:, yajaH, yajJaH, yAgaH, vasuna:, vitAnam, vizvaharyyataH, viSNuH, saMstara;, saMsthA, satram, saptatantuH, savaH, savanam, sahasAnuH, sAnuH, stomaH, havaH, havanam, homH| yajJabhedAH-(1) agniSTudyajJa:, (2) agniSToma0, (3) agnihotra0, (4) atirAtra0, (5) azvamedha0, (6) aSTakapAleSTi, (7) AgrAyaNa0, (8) iSTAkRta0, (9) iSTApUrta0, (10) iSTikarma0, (11) gaumedha0, (12) cAturmAsya0, (13) dvAdazAha0, (14) paurNamAsa0, (15) darza0, (16) naramedha0, (17) puNDarIka0, (18) rAjasUya0, (19) vAjapeya0,. (20) vizvajit 0, (21) sarvamedha0, (22) sAdyaska0, (23) sArasvata0, (24) somayAgaH, (25) sautrAmaNiyajJaH, (26) zivayAgaH, (27) viSNuyAga,-zcetyAdayo yjnybhedaa:syuH| agniparyAyA:-agniH, analaH, kRzAnuH, pAvakaH, shessstvgnau| mukhapa0-Ananam, Asyam, ghanam, ghanottamam, caram, tuNDam, terama, dantAlayaH, dazanagRhama, dvijAlayaH, mukham, lapanam, vaktram, vadanam, snehrsnm| pUjitapa0-aJcitam, apacAyitam, apacitam, arcitam, arhitam, namasitam, namasyitam, pUjitam, mhitm| yonipa0-kAraNam, yoni:, yonii| havyapa0-daivAnnam, sAnAyyam, havanIyam, havi: (iS), havyam, hotavyadravyam, homiiydrvym| dhAnyapa0-adyam, atram, bhogArham, bhogyam, bhojyam, dhAnyam, vrIhiH, sasyam, sItyam, stmbkriH| yaduktaM smRtauzasyaM kSetragataM prAhu;, satuSaM dhaanymucyte| AmaM vituSamityuktaM svinnmnn:mudaahRtm|| iti shci0| 21531 For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 jyotirvijJAnazabdakoSaH dhAnyabhedAH-(1) brIhiH, (2) yavaH, (3) masUraH, (4) godhUmaH, (5) mudgaH, (6) mASa: (7) tilaH, (8) caNakaH, (9) aNuH (cInAka:), (10) priyaGgaH, (11) kodravaH, (12) makuSThakaH, (13) kalAya: (14) kulattha:, (15) SaSTikaH, (16) sarSapaH, (17) atasI, (18) zyAmAkazcaite dhAnyAnAmaSTAdaza bhedA: snti| brIhiparyAyAH-annam, dhAnyam, bhogArhaH, vrIhiH, dhAna 'sAThI' iti ca bhaassaa| taNDulaparyAyAH-taNDulaH (puM0), dhAnyasAraH (puM0), 'cAura' iti, 'cAvala' iti ca bhaassaa| tilaparyAyAH-tilaH, pApaghnaH, pitRtarpaNam, homadhAnyam, 'tila' iti bhaassaa| yavaparyAyAH-tIkSNazUkaH, yava:, hayapriyaH, 'jau' iti bhaassaa| godhUmaparyAyAH-godhUmaH, sumn:,| 'gehU~' iti bhaassaa| caNakaparyAyAH-caNaka: harimanthakaH, 'canA' 'cholA' iti ca bhaassaa| atasIparyAyAH-atasI, umA, kssumaa,| 'alasI' iti bhaassaa| mASaparyAyAH-nandI (in), balI (in) madanaH, mASa:, vIjavaraH, vRSyaH, 'ur3ada' iti bhaassaa| tuvarIparyAyAH-ADhakI, tuvarI, vrnnaa| 'arahara' 'tUara' iti ca bhaassaa| mudgaparyAyAH-prathana:, balATa:, mudgaH, lomya:, hariH, haritaH, 'mUMga' iti bhaassaa| masUraparyAyAH-maGgalyakaH, msuurH| 'masUra' iti bhaassaa| kalAyaparyAyAH-kalAya:, khaNDikaH, tripuTaH, satInakaH, sAtIna:, hareNuH, 'maTara' iti bhaassaa| sarSapaparyAyAH-kadambakaH, tantubhaH, srsspH| 'sarasoM' iti bhaassaa| zvetasarSapaparyAyAH-zvetasarSapaH, siddhaarth:| sapheda sarasoM iti bhaassaa| kaGgunIparyAyAH-kaMguH, kaMgunI, kvaGgaH, pItataNDulA, priynggH| kAMkuNI iti bhaassaa| kodravaparyAyAH-uddalaH, kAdravaH, kodravaH, korduusskH| 'koMdoM' iti bhaassaa| yavanAlaparyAyAH-jUrNahvayaH, jonnAlA, devadhAnyam, bIjapuSpikA, yavanAla:, yonlH| 'juvAra' iti bhaassaa| kulatthaparyAyAH-kAlavRntaH, kulatthaH, 'kulatha' iti bhaassaa| kAsIparyAyAH-karpAsI, kArpAsI, tUlA, badarA, badarI, smudraantaa,| 'kapAsa kA per3a' iti bhaassaa| kasaphalaparyAyAH-kasaphalam, kArpAsam, kArpAsAsthi, badara:, vinaulA, kapAsiA, vADavA iti ca bhaassaa| kAsaparyAyA:-karpAsaH, kArpAsa:-ka:, karpAsI, karpAsikAH, kArpAsI, tuNDikerI, picavyaH, badarA, bAdara: vstryoniH| 'kapAsa' iti bhaassaa| kAsitUlaparyAyAH-kArpAsatUlaH, tulaH, tUlaH, tUlakam, tUlapicuH, nirbIjakArpAsaH, picuH, picutuulH| 'ruI' iti bhaassaa| For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 203 guDaparyAyAH- ikSupAkaH, ikSurasakvAthaH, guddH| 'gur3a' iti bhaassaa| zarkarAparyAyAH-zarkarA, sitA, sitopalA, 'mizrI' iti bhaassaa| khaNDaparyAyAH-khaNDaH, madhudhUli:, 'khANDa' iti bhaassaa| matsyaNDIparyAyAH-phANitam, matsyaNDikA, matsyaNDI, matsyANDikA, mtsyaannddii| 'rAva' iti bhaassaa| rasAlAparyAyAH-marjitA, mArjita, rasAlA, zikhariNI 'cATane yogya padArtha 'zikharana' iti bhaassaa| gRhaparyAyAH-agAram, adhivAsa:, adhivAsanam, avasathaH, AgAram, Alaya:, Avasatha:, AvasathyaH, AvAsa:, AzrayaH, uTajam, udavasitam, okam, oka: (as) (na0), kuTa:, kuTi:-TI, kuTIra:, kulam, ketanam, ketaram, kSayaH, gRham, gRhAH (puM0ba0), geham, dhAmam, dhAma (an) (na0), dhiSNyam, nikAyyaH, nikAryam, niketa:, niketanam, nilayaH, nivasati:, nivasanam, nivAsa:, nivezanam, nizAntam, pastyam, buMdiram, bhavanam, mandiram, mandirA, mahAkIrtanam, vasatiH = tI, vastam, vastyam, vAsaH, vAstu, viTam, vizayama, vizrAma:, vezaH, vezma (an), zayyam, zaraNam, zAlA, ziviram, saMvAsaH, saMstyAyaH, sadanam, sadma (an), sabhA, sAdanam, sAlA, sthAnam, hrmym| gRhabhedAH-(1) nandAvarttaH (nandyAvartaH), (2) rucakaH, (3) varddhamAnaH, (4) vicchandaka: zeSastu vaastuvicaare| suvarNaparyAyA:-agniH, agnibIjam, agnibham, agnivIjam, agnivIryam, agnizakham, ajaram, analam, apiJjaram, arjunam, aSTApadam, Agneyam, ujjvalam, aujasam, kanakam, karcuram, karNikAracchAyama, karNikArAbhama, karburam, kabUMram, karturam, kaladhautam, kalyANam, kAJcanam, kArtasvaram, gAGgeyam, gAruDam, gairikam, candram, cAmIkaram, cAmpeyam, cAmpeyakam, cAruratnam, cArUrupam, jAtarUpam, jAmbavam, jAmbunadam, cArurUpam, tapanIyam tArajIvanam, teja: (as) (na0), dAkSAyaNam, dIptakam, dIptam, niSkam, piJjAnam, pItakam, bharmam, bharma (an), bhAskaram, bhUttamam, bhUri, bhUSArham, maGgalyam, manoharam, mahArajatam, raktavarNam, rajatam, ratnavaram, rukmam, rA: (rai), lobhanam, lohavaram, lohottamam, vasu, vahnibIjam, bahnibIjam, veNutaTajakAJcanam, veNutaTIbhavam, vaiNavam, zAtakumbham, zAtakaumbham, zilodbhavam, zukram, zRGgAram, zrIketanam, zrImakuTam, zrImatkumbham, suvarNam, saumeravam, svarNam, hATakam, himam, hiraNyam, hemam, hema (an)| parvataparyAyAH-agaH, acalaH, adriH, avanidharaH, avanIdharaH, ahAryaH, ilAdharaH, urvaGgaH, uvardhiraH, airAvata:, kaTakI (in), kandarAkaraH, kukIlaH, kuTaH, kuTTAraH, kuTTIraH, kudharaH, kubhraH, kulaparvataH, kulazailaH, kulAcala:, kulAdriH kSitibhRt, kSmAbhRt giriH, gotra:, grAvA (an), jImUtaH, dantI (in), darduraH, durgamaH, dharaH, dharaNIkIlakaH, dharaNIdhraH, dharAdharaH, dhAtubhRt, nagaH, parvataH, pRthuzekharaH, prapAtI (in), prasthavAn (matu0), phalika:, bandhAkiH, For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 jyotirvijJAnazabdakoSaH bhAkUTaH, bhUdharaH, bhUdhraH, bhUbhRt (d), mahIdharaH, mahIdhraH, vRkSavAn (matu0), vyaMzaH, zikharI (in), ziloccayaH, zRGgavAn (matu0), zRGgI (in), zailaH, sAnumAn (matu0), sthAvara:, sthira:, ete sarve nRlinggaaH| hArAvalyAM varSaparvatabhedAH-(1) himavAn (matu0), (2) hemakUTa:, (3) niSadhaH, (4) meruH, (5) caitra:, (6) karNI (in), (7) zRGgI (in), caite sapta varSavikRtayaH, bhAjakagirayaH syuH| granthAntare tu kulAcalabhedAH-(1) himAlayaH, (2) hemakUTa:, (3) niSadhaH, (4) nIlaH, (5) zvetaH, (6) zRGgavAn, (matu0), (7) mAlyavAn (matu0), (8) gandhamAdanam, caite'STau kulAcalabhedA: snti| viSNupurANe tu kulaparvatabhedAH-(1) mahendraH (mAhendraH), (2) zuktiH (zuktimAn), (3) malayaH, (4) RkSaka: (RkSaparvataH), (5) vindhyaH , (6) sahyaH, (7) pAriyA (pA) trazcaite saptakulaparvatabhedA: snti| pUrvaparvataparyAyAH-udayaH, udayagiriH, udayaparvataH, udayAcalaH, udayAdriH, pUrvaparvata:, pUrvAdriH, praakprvtH| pazcimaparvatapa0-asta:, astamayAcalaH, astAcala:, astAdriH, caramAdriH, pazcimaparvataH, pshcimaacl:| devayonibhedAH-(1) vidyAdharaH, (2) apsarA: (as) (strI0), (3) yakSa:, (4) rakSa: (as) (na0), (5) gandharvaH (6) kinnaraH, (7) pizAca:, (8) guhyakaH, (9) siddhaH, (10) bhUtazcaite devayonInAM dazabhedAH snti| vidyAdharaparyAyA:-kAmarUpI (in), khecaraH, dhucaraH, vidyAdharaH, satyayauvanaH, sthiryauvnH| apsaraHpa0-apsarA: (as) (strI0), apsarasa: (strI0ba0), devagaNikA, ratimadA, ratemadA, sudamAtmajA, sumadAtmajA, sumadA, surastrI, svargastrI, svarvadhUH, svrveshyaa| halAyudhe'psarasAM bhedAH-(1) ghRtAcI, (2) menakA, (3) rambhA, (4) urvazI, (5) tilottamA, (6) sukezI, (7) maJjughoSA, caite saptApsarasAM bhedaaH| anyatra tAsAM bhedA yathA(1) urvazI, (2) menakA, (3) rambhA, (4) ghRtAcI, (5) puJjikasthalI, (6) sukezI, (7) maJjughoSA, (8) mahAraGgavatI, caite ('STau) bhedA: snti| vahnipurANe gaNabhedanAmAdhyAye tu yathA (1) UrvazI, (2) menakA, (3) rambhA, (4) mizrakezI, (5) alambuSA, (6) vizvAcI, (7) ghRtAcI, (8) paJcacUDA, (9) tilottamA, (10) bhAnumatI, (11) abalA, (12) varcA, caite dvAdazabhedA: snti| strIparyAyAH-anudarA, abalA, joSA, joSit (da), joSitA, nArI, payoruhacakSuH, pratIpadarzinI, maNDayantI, mahalA, mahilA, mahilI, mahelA, mahelikA, mahelI, mehalA, For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 205 mehalI, mahilA, yoSit, yoSA, yoSitA, rAmA, vadhUH vadhUjana:, vanitA, varNinI, vazA, vAsitA, sImantinI, strii0| strINAM vizeSabhedAH-aGganA, aJcitabhraH, alasekSaNA, ekavAsA: (as), eNanayanA, kAntA, kAminI, kAmukA, kuraGganayanA, cArunetrA, jani:, janI, tanuH, tanvaGgI, tanvI, taralalocanA, trinatA, darzinI, natAGgI, natodarA, nitambinI, pramadA, bhAvinI, bhIruH, bharU:, bhIlu:, bhIlU:, mattebhagamanA, manojJA, manovilAsavatI, manoharA, mAninI, mRgAkSI, ratnabhUtA, ramaNA, ramaNI, ramamANA, rAmA, lalanA, lalitA, lIlAvatI, vAmadRk (z), vAmalocanA, vAmAkSI, vilAsinI, zarvarI, sindUratilakA, sutanuH, sunayanA, sunetrA, sundarA, sundarAGgI, sundarI, subhrUH, sulocanA, susmitAsyA, smaravatI, hrinnekssnnaa| guNotkRSTastrIparyAyAH-uttamA, cAruvarddhanA, mattakAzi (si) nI, varavarNinI, varA, varArohA, shyaamaa| kopazIlastrIparyAyAH-kopanA, kopanI, kopinI, krodhanA, caNDI, bhaaminii| pramavatIkhIparyAyA:-kAntA, dayitA, praNayinI, prANasamA, prANezA, prANezvarI, priyA, premavatI, preyasI, preSThA, vallabhA, hRdayezA, hRdyeshvrii| cturonmttstriipryaayaaH-vaanninii| kuTumbinIparyAyAH-kuTumbinI, gRhiNI, purandhrI, maatRkaa| taruNIstrIparyAyAH-carI, ciraNTI, taruNI, talunI, dikkarI, dRSTa (Dha) rajA: (as), dhanikA, prauDhA, madhyamA, yuvati:-tI, vayasthA, zyAmA, suvayAH (as), sustnii| vezyAparyAyA:-kAmalekhA, kSudrA, khagAlikA, gaNikA, jharjharA, paNAGganA, paNyAGganA, bhujiSyA, bhogyA, rUpAjIvA, lajjikA, vAramukhyA, vAravadhUH, vAravANi:-NI, vezyA, zUlA, sAdhAraNastrI, smrdiipikaa| rajaparyAyAH-Artavam, kusumam, puSpam, rajaH (as), strIkusumam, strIdharmaH, strIpuSpam, strIprasUnam, striisumm| garbhadhAraNayogyakAlaparyAyAH-RtuH (puM0), SoDazanizAntargataH kaalH| RtumatIparyAyA:-adhi:, avi:-vI, AtreyI, ArtavavatI, udakyA, RtumatI, pAMsulA, puSpavatI, puSpitA, malinA-nI, mlAnA, rajasvalA, rajovatI, striidhrminnii| yakSaparyAyAH-yakSaH, zeSasta, kbere| rakSaHparyAyA:-rakSaH, zeSastu nirmtau| gandharvaparyAyAH-gandharvaH, zeSastu kubere| kinnaraparyAyAH-kinnaraH, zeSastu kubere| pizAcaparyAyAH-pizAca:, zeSastu nirRtau| guhyakaparyAyAH-guhyakaH, zeSastu kubere| siddhaparyAyAH-siddhaH, devyonivishessH| siddhabhedAH (1) sanakaH, (2) sanandanaH, (3) sanAtanaH, (4) sanatkumAra, zcaite catvArassiddhAH snti| For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 jyotirvijJAnazabdakoSaH sanatkumAraparyAyAH-AyurvedasaMhitAkAraH, vaidhAtraH, sanatkumAraH, snaatkumaarH| siddhAnAM catuviMzatibhedA api santi te tu granthAntare drssttvyaaH| jinapa0-adhIzvaraH, anekAntavAdI (in), abhayadaH, arhan (t), Apta:, kevalI (in), kSINASTakarmA (an), jagatprabhuH, jina:, jinezvaraH, tIrthakaraH, tIrthaGkaraH, trikAlavit (d), devAdhidevaH, parameSThI (in), pAragataH, puruSottamaH, bodhidaH, bhagavAn (matu0), vItarAgaH, zambhuH, sarvajJaH, sarvadarzI (in), sarvIya:, sArvaH, syAdvAdI (in), svymbhuuH| jinabhedAH-(1) RSabhaH, (2) ajita:, (3) zambhavaH, (4) abhinandanaH, (5) sumati:, (6) padmaprabhaH, (7) supArzva:, (8) candraprabhaH, (9) suvidhiH, (10) zItala:, (11) jJeyAMsa:, (12) vAsupUjya:, (13) vimalaH, (14) anantaH, (15) dharma, (16) zAntiH, (17) kunthuH, (18) araH, (19) malli:, (20) munisuvrata:, (21) namiH, (22) nemiH, (23) pArzva:, (24) vIra, zcetyete jinAnAM catuviMzatibhedAH snti| bhUtaparyAyA:-bAlagrahaH, bhUta: (puM0na0), bhUtAputraH, rudrAnucara:, shivpaarshvgH| __gaNadevatAbhedAH-(1) rudrA: (11), (2) vasavaH, (8), (3) AdityAH (12), (4) vizvedevAH (10,13), (5) sAdhyA: (12), (6) marudgaNA: (49), (7) tuSitA: (36), (8) AbhAsvarAH (65), (9), ma (mA) hArAjikA: (220, 236), (10) vaikuNThA: (14), (12) suzarmANa: (10) / taduktaM zeSanAmamAlAnAM (pariziSTe) (5,6,7, 353-4) 'dvAdazArkA, vasavo'STau, vishvedevaastryodsh| SaTtriMzattuSitAzcaiva, SaSTirAbhasvarA api|| SaTtriMzadadhike mAhArAjikAzca zate ubhe| rudrA ekaadshaikonpnycaashdvaayvo'pre| caturdaza tu vaikuNThAH suzANaH punrdsh| sAdhyAzca dvAdazetyAdyA, vijJeyA gnndevtaaH|| iti| rudrabhedAH-(mAtsye)-(1) ajaikapAdahibradhraH, (2) virupAkSaH, (3) raivataH, (4) haraH, (5) bahurUpaH, (6) tryambakaH, (7) surezvaraH, (8) sAvitraH, (9) jayantaH, (10) pinAkI (in), (11) aparAjita-zcaite rudrasyaikAdaza bhedAH snti| tadbhedAH-(kezave tu)-(1) ajaikapAt (d), (2) ahirbudhnyaH, (3) pinAkI (in), (4) aparAjita:, (5) kapardI (in), (6) bhuvanAdhIza:, (7) bhagaH (va:), (8) sthANuH, (9) vRSAkapiH, (10) giriza:, (11) vIrabhadra-zcetyete rudrasyaikAdazabhedAH snti| vasubhedAH-(bharatamate) (1) dharaH, (2) dhruvaH, (3) somaH, (4) viSNuH, (5) anila:, (6) anala:, (7) pratyUSaH, (8) prabhAsazcaite'STau vasavaH snti| For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org devasargaH 207 tadbhedA: - (mahAbhArate tu) (1) Apa:, (2) dhruva:, (3) soma:, (4) dhara:, (5) anila:, (6) anala:, (7) pratyUSa:, (8) prabhAsazcaite'STau vasavaH santi / AdityabhedAH - viSNuH, yamaH, zeSastu ravau / vizvedeva bhedA: - (1) kratu:, (2) dakSa:, (3) vasu:, (4) satya:, (5) kAma:, (6) kAla:, (7) dhvani: (dhRti:), (8) rocaka: (kuru: ), (9) mAdravAH (as), (10) pururavA: (as), ityete vizvedevAnAM dazabhedAH santi / matAntare tu -- Acharya Shri Kailassagarsuri Gyanmandir 'dRSTizrAddhe kratU dakSau satyau nAndImukhe vasU / sApiNDyake kAmakAlau tIrthe ca dhUrilocanau / pururavArdravau caitau pArvaNe samudAhRtau / hemazrAddhe dhanarucI kathyete vizvadekau / ekodiSTe rudrasaMjJo vizvedevAstrayodaza / ' iti hemAdrau zaMkhabRhaspatyukteH / AdidevaparyAyAH - AdidevA:, AdyadevAH pUrvadevAH, prathamadevAH / AdidevabhedA: - (1) brahmA (an) (2) viSNu: (3) zivaH ityete AdidevAnAM trayo bhedAH santi / " sarvadeva bhedAH- AdityAH (dvAdaza), rudrA: (ekAdaza), vasavaH (aSTau ), prajApati: (brahmA) (eka:), indra: (eka:), athavA - dvau dasrau evaM devAnAM trayastriMzadbhedAH syuH / 1 brahmaparyAyAH - aja:, aNDajaH, abjaja:, abjayoniH, aSTakarNaH, aSTazravA: - (as), A:, AtmabhUH, ApacaH, u:, kaH, kaJja:, kaJjaja:, kaJjAra:, kamana:, kamalAsana:, kamalodbhavaH, kavi:, kuzaketu:, kRpAdvaitaH, khasaparNaH, guNasAgaraH, caturAnanaH, caturmukhaH, cintAmaNiH, ciraJjIvI (in), cirantana:, jaTAdharaH, janyuH, devadeva:, drugha (Sa) Na:, druhiNaH, dharuja:, dhAtA (tR), nAbhi:, nAbhija:, nAbhijanmA (an), nidhana, padmagarbha, padmajanmA (an), padmapANiH, padbhabhUH, padmayoni:, padmalAJchana:, padmAsana, parameSThI (in), pitAmahaH, purANagaH, purANagI:, purANagIta:, puruSa:, pUrva:, prajApatiH, prapitAmahaH, prapUjyaH prabhuH, prANa, praNadaH, bahurUpa:, bahuretA: (as), brahmA (an), bhavAntakRt (t), bhAvavRttaH, bhUtAtmA (an), ma:, maJjuprANaH, mahAvIryaH, mRgayuH, rajomUrtiH, lokanAthaH, lokezaH, vasuzravAH (as), vidhAtA (tR), vidhi:, viraJca, viraJcanaH viraJyaH, viriJcaH, viriJci:, viriJci:, vizvaretAH (as), vizvasTaT (j), vizvAtmA (an), vizvezvaraH, vedagarbha:, vedI (de) za:, vedhAH (as), zatadhRti:, zatapatranivAsaH, zatAnandaH, zambhuH zAzvataH saJjaH, satyakaH, sadAnandaH, sanat (d) (a0), sanAtana:, sanAt (d) (a0), sandhyArAgaH, sarojajanmA (an), sarojI (in), sarvakartA (tR), sarvatomukhaH, sAmayoni:, sArasUH, sudhAvarSI (in), surajyeSThaH, surAsuraguruH, sthavira:, sraSTA (STR), svabhUH, svayambhu-mbhUH, svAyamvanupitA (tR), haMsaratha:, haMsavAha:, haMsavAhana:, hiraNyagarbhaH / For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 jyotirvijJAnazabdakoSaH brhmpuriipryaayaaH-mnovtii| brahmapatnInAmanI-(1) svarA (eSAjyeSThApatnI), (2) sAvitrI (eSA kaniSThA ptnii)| sAvitrIparyAyAH-gAyatrI, tripadAH, tripadAdevI, pRznisutA, brahmapatnI, brahmANI, vedamAtA (tR), vaizvAmitrI, zrutijananI, sAvitrI, sUryatanayA, suurysutaa| patnIparyAyAH-UDhA, karAttI, kalatram (na0), kSetram (na0), gRhiNI, gRhAH (puM0ba0), gehinI, janI, jAyA, dAra: (puM0), dArA (strI0), dArAH (puM0ba0), dvitIyA, patnI, parigraha: (puM0), pANigRhItA-tI, pAluSI, priyA, bhAryA, vadhUH, sadharmacAriNI, sadharmiNI, sahacarI, shdhrminnii| iti| brahmANo bAlayogimAnasaputranAmAni-(1) sanakaH, (2) sanandanaH, (3) sanAtana:, (4) sanatkumAra: (5) nArada ityAdaya ete bAlayoginaH snti| tasya sastrIkamAnasaputranAmAni-(1) marIciH, (2) atriH, (3) aGgirAH (asa), (4) pulastyaH , (5) pulahaH, (6) kratuH, (7) bhRguH, (8) dakSaH, (9) pracetasaH (puM0ba0), (10) vasiSThaH, ityAdayastasya satrIkamAnasaputrAH snti| yaduktaM zrImadbhAgavate'utsaGgAnArado jajJe, dksso'nggusstthaatsvymbhuv:'| iti| tatputrI (sarasvatI) paryAyA:-antyasandhyezvarI, irA, IzvarI, gI: (5), girA, girAdevI, girdaivI, gauH, (go), brahmakanyakA, brahmaputrI, brahmasutA, brAhmI, bhAratI, bhASA, mahAzvetA, rasA, vacasAmadhIzA, varNamAtRkA, vAk (ca), vAkpradA, vAkyezvarI, vAgdevatA, vAgdevI, vAgIzA, vAgIzvarI, vAcA, vANI, vidyAdevI, vedAgrajA, vedAgraNI, vedI, zAradA, zuklA, zrI:, sandhyA, sarasvatI, sAyaM sndhyaadevtaa| kanyAparyAyAH-anAgatArttavA, arajAH (as), alakanandA, kanI, kanyakA, kanyA, kumArikA, kumArI, gaurI, nagnA, ngnikaa| putrIparyAyAH-aGgajA, AtmajA, udvahA, tanayA, tanujA, tanUjA, dArikA, duhitA (4), dehasaJcAriNI, dhIdA, nandanA, nandinI, putrakA, putrikA, putrI, samaduH, samadhukA, sutA, sUnuH-nUH, svjaa| __ bhASaNaparyAyAH-abhidhAnam (na0), uktiH (strI0), uditam, gaditam, jalpitama, bhaNitam, bhASaNam, bhASitam,lapitama , vacanam, vaca: (as), vAkyam (ete klIvaliGgAH) vyAhAraH (pu0)| vINAparyAyAH-anuvAdinI, kaNThakUNikA, ghoSavatI, dhvanimAlA, vaGgamallI, vallakI, vipaJcikA, vipaJcI, viinnaa| viinnaagunnpryaayaaH-tNtrii| saptataMtrIyuktavINAparyAyAH-citrA, privaadinii| zivAdInAM vINAnAmAni-zivasya 'anAlambI', sarasvatyA: 'kacchapI', nAradasya 'mahatI', gaNA nAm 'prabhAvatI', vizvavasoH (gandharvavizeSasya) bRhtii'| tumburoH (gandharvavizeSasya) klaavtii| For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 209 caNDAlAnAM vINAnAmAni-kaTolavINA, kANDavINA, kinnarI, kuvINA, khuMkhaNI, cANDAlikA, DakkarI, vallakI, saarikaa| kaNThagatamAdhuryyaparyAyA:--svaraH, athvaa-svraa:-nissaadaadyH| svarabhedAH-(1) niSAdaH, (2) RSabhaH, (3) gAndhAraH, (4) SaDja:, (5) madhyamaH, (6) dhaivataH, (7) paJcamaH ityete svarANAM saptabhedAH syuH| tabhedapa0-(matAntara) (1) SaDajaH, (2) RSabha:, (3) gAndhAraH, (4) madhyamaH, (5) paJcamaH, (6) dhaivata:, (7) niSAdaH, ityete matAntare tadbhedA: syuH| teSAM sAGketikabhedAH-'sa0' 'ri0' 'ga0' 'ma0' 'pa0' 'dha0' ni0' ityapare smRtaaH| iha nAradoktiryathA'SaDja roti mayUrastu gAvo nardanti caarssbhm| ajAvikau ca gAndhAraM krauJco nardati mdhymm|| paSpasAdhAraNe kAle kokilo rauti pnycmm| azvastudhaivataM rauti, niSAdaM rauti kunyjr:'|| iti| ama0su0vyA01/7/1 svarasandohaparyAyau-grAmaH, svrsndohH| grAmabhedAH-(1) nandyAvartaH (SaDjagrAma:), (2) jImUtaH (madhyamagrAma:), (3) subhadra: (gAndhAragrAma:), ityete grAmasya trayo bhedAH syuH| mUrchanAparyAyaH-mUrchanA (grAmasaptamAMzo nAma mUrchanA gItAGgaM vaa)| mUrchanAbhedAH-(1) lalitA, (2) madhyamA, (3) citrA, (4) rohiNI, (5) mataGgajA, (6) sauvIrI, (7) SaNDamadhyA, (8) paJcamA, (9) matsarI, (10) mRdumadhyA, (11) zuddhA, (12) antA, (13) kalAvatI, (14) tIvrA, (15). raudrI, (16) brAhmI, (17) vaiSNavI, (18) khedarI, (19) surA, (20) nAdAvatI, (21) vizAlA, ityete mUrcchanAyA ekaviMzatibhedA: syuH| tAnaparyAyaH-tAna: (puM0) gaanaanggvishessH| yathA'vistIryyante prayogA yairmurchnaashesssNshryaaH| tAnAste'pyunapaJcAzat sptsvrsmudbhvaaH|| tebhya eva bhavantyanye kUTatAnAH pRthak pRthk| te syuH paJcasahasrANi trayastriMzacchatAni c| iti| za0ciM 9/1067 tAnabhedA:-(1) agniSTomaH, (2) atyagniSTomaH, (3) vAjapeyaH, (4) SoDazI (strI0), (5) puNDarIkaH, (6) azvamedhaH, (7) rAjasUya:, (8) sviSTakRta, (9) bahusauvarNaH, (10) gosavaH, (11) mahAvrata:, (12) vizvajit (tR), (13) brahmayajJaH, (14) prAjApatyaH, (15) azvakrAntaH, (16) rathakrAnta:, (17) viSNukrAnta:, (18) sUryakrAnta:, (19) gajakrAnta:, (20) balabhid (t), (21) nAgapakSakaH, (22) cAturmAsyaH, (23)saMsthAkhyaH, (24) zastra:, (25) ukthaH, (26) sautrAmaNI (strI0), (27) citrA (strI0), (28) udbhihAhvayaH, (29) sAvitrI (strI0), (30) arddhasAvitrI (strI0), (31) sarvatobhadraH, (32) AdityanAmayana:, For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 210 jyotirvijJAnazabdakoSaH (33) gavAmayananAmaka:, (34) sarpANAmayana:, (35) koNapAyana:, (36) agnicit (da), (37) dvAdazAha:, (38) upAMzu:, (39) somAbhidhaH, (40) azvapratigrahaH, ( 41 ) varhiratha:, (42) abhyudaya:, (43) sarvasvadakSiNaH, (44) dIkSA (strI0), (45) sImAkhyaH, (46) samidhAhvaya:, (47) svAhAkAra:, (48) tanUnapAt (da), (49) godohanazcaite tAnAnAmUpapaJcA zadbhedAH syuH / 01 gAnaparyAyAH -- gAnam, gAndharvam, gItam, gItiH, geyam / iti / aMgulipa - aMguri: - rI, aMguliH -lI, aMgulIyA, karazAkhA / aMguSThapa0 - aMgulaH, aMguSThaH, karavIra, vRddhA aMguliH / tarjanIpa 0 - aMguSThanikaTAMguliH, tarjanI, pradezanI, pradezinI / madhyAMgulipa 0 - jyeSThA, madhyamA, madhyA / -anAmA, anAmikA, upakaniSThAMguliH, sAvitrI / anAmikApa 0 - kaniSThAMgulipa 0 - kaniSThA, kanInikA, durbalAMguliH / Acharya Shri Kailassagarsuri Gyanmandir nakhapa0 - aMgulija:, aMgulIkaNTakaH, aMgulIsambhRtaH, karakaNTa: - kaH, karacandraH, karaja:, kararuhaH, karazUkaH, karAgrajaH, karodbhavaH, kAmAMkuzaH, kharUlaH, nakhaH, nakharaH, (puM0na0), pANijaH, pANiruhaH, punarnava:, punarbhava:, bhujAkaNTa:, mahArAja:, ratirathaH, smarAMkuzaH / rAgapa 0 - rAgaH (puM0) bhairavAdi:, gAyanazAstrIyarAgaH / rAgabhedAH -(bharatahanumanmate ) (1) bhairava:, (2) kauzika:, (3) hindola:, (4) dIpakaH, (5) zrIrAga:, (6) megha:, ityete SaDrAgAH syuH / tadbhedAH--(kalAnAthasomezvaramate) (1) mAlava:, (2) mallAra:, (3) zrIrAga:, (4) vasanta: (5) hillola:, (6) karNATazcaite matAntare rAgANAM SaDbhedAH syuH / rAgiNIparyAyAH - rAgiNI, rAgapatnI, raagbhaaryaa| rAgiNIbhedAH - (1) dhAnasI, (2) mAmasI, (3) rAmakIrI (14) sindhuDA, (5) AzAvarI, (6) bhairavI, cemAH, SaNmAlavapriyAH / (1) velAvalI, (2) pUravI, (3) kAnaDA, (4) mAdhavI, (5) koDA, (6) kedArikA, cemAH SaNmallArapriyAH / (1) gAndhArI, (2) zubhagA, (3) gaurI, (4) kaumArI, (5) veloyArI, (6) vairAgI cemAH SaT cchrIrAgapriyAH / (1) tuDI, (2) paJcamI, (3) lalitA, (4) paThamaJjarI, (5) gurjarI, (6) vibhASA, cemA: ssddvsntraagpriyaaH| (1) mAyUrI, (2) dIpikA, (3) dezakArI, (4) pAhiDA, (5) karADI, (6) morahATI, cemAH SaD hillolarAgapriyAH / (1) nATikA, (2) bhUpAlI, (3) rAmakelI, (4) gaDA, (5) kAmodA, (6) kalyANI, cemAH SaT karNATarAma priyAH, evaM rAgiNInAM SaTtriMzadbhedAH syuH / For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 211 devasargaH vedaparyAyAH-AgamaH, AmnAya:, RSi. chandaH (asa) (na0). trayI (strI0), nigamaH, brahma (an) (na0), vedaH, zruti (strI0 ), svaadhyaayH| praNavapa0-oGkAraH, prnnvH| vedabhedAH-(1) Rk (ca), (2) yajuH, (5), (3) sAma (an), (4) atharva (an), caite vedasya catvAro bhedAH syuH| ___ upavedabhedAH-(1)AyurvedaH (RgupavedaH), (2) dhanurvedaH (yajurupavedaH), (3) gAndharvavedaH (sAmna upavedaH), (4) arthazAstram (atharvopavedaH) caite upavedAnAM catvAra upabhedA: syuH| aMgaparyAyAH-aGgam, apadhanaH, avayavaH, gAtram, prtiikH| SaDaMgabhedAH-(1) pAdau, (2) hasto, (3) nayane, (4) zravaNe, (5) nAsike, (6) mukham, caitAni SaDaGgAni syuH| __SaTzAstrabhedAH-(1) chandaH (as), (vedasya pAdau), (2) kalpa: (vedasya hastau), (3) jyotiSam (vedasya cakSuSI), (4) niruktam (vedasya zrotre), (5) zikSA (vedasya nAsike), (6) vyAkaraNam (vedasya mukham), caite zAstrANAM SaDbhedA: syuH| chandaH paryAyAH-chanda (as), padmam, vRttm| chandojAtibhedAH-(1) uktA, (2) madhyA, (3) pratiSThA, (4) anyA, (5) supratiSThA, (6) gAyatrI, (7) uSNika (h), (8) anuSTupa (bha), (9) bRhatI, (10) paMktiH (11) triSTup (bha), (12) jagatI, (13) atijagatI, (14) zakvarI, (15) atizakvarI, (16) aSTiH, (17) atyaSTiH, (18) dhRtiH, (19) atidhRtiH, (20) kRtiH, (21) prakRtiH, (22) AkRti:, (23) vikRti: (24) saMkRti: (25) abhikRti: (26) utkRtizcete chandasAM SaDvizatijAtibhedAH syuH| zrutijAtibhedA:-(1) tIvrA, (2) kumudvatI, (3) mandA, (4) chandovatI, (5) dayAvatI, (6) raJjanI, (7) ratikA, (8) raudrI, (9) krodhA, (10) vajrikA, (11) prasAriNI, (12) prIti:, (13) mArjanI, (14) kSitiH, (15) raktA, (16) sandIpanI, (17) AlApinI, (18) madantI, (19) rohiNI, (20) ramyA, (21) ugrA, (22) kSobhiNI, caite zruteviMzatijAtibhedAH syuH| ___ kalpaparyAyAH-kalpaH, kramaH, yajJavidyA, vidhi:, bodhaaynaapstmbaashvlaaynaadimhrssiprnniitgrnthH| jyautiSapa0-grahaNAdigaNanazAstram, jyotizzAstram, jyotiSam, jyautiSam, vedckssuH| jyotizzAstrabhedAH-(1) siddhAnta:, (2) saMhitA, (3) horA caite jyotiSazAstrasya vayau mukhyabhedAH syuH| yaduktam'siddhAnta-saMhitA-horArUpaskandhatrayAtmakam' iti| kaizcittu(1) keralIyam (kRSNIyapraznazAstram), (2) zakunam (vasantarAjAdipraNItazAstram), cetyAbhyAM sahitaM pnycskndhaatmkmetcchaastrmucyte| ye horAvido 'muhUrtazAstraM' zrIpatikRtaratnamAlAdi vidyAmAdhavIyaM For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 jyotirvijJAnazabdakoSaH ca horAzAstrata: pRthaG manyante tanmate jyotizzAstraM SaTskandhAtmakaM bodhym| niruktaparyAyAH-niruktam, niruktiH, nirvacanam, padabhaJjanam, vyaakrnnprishissttm| yaaskprnniitgrnthH| zikSAparyAyAH-vedazikSaNaprakAravAna, maharSinAradapANini praNItagranthaH, shikssaa| vyAkaraNaparyAyAH-AmnAyAnanam, padam, vedavadanam, vyAkaraNam, zabdazAstram, shrutimukhm| vyAkaraNabhedAH-(1) aindram,(2) cAndram, (3) kAzakRtsnam, (4) komAram, (5) sArasvatam, (6) zAkaTAyanam, (7) Apizaleyam, (8) zAkalam, (9) pANinIyam, (10) haimam, caite vyAkaraNazAstrasya dazabhedAH syuH| zAbdikanAmAni-(1) indraH, (2) candra:, (3) kAzakRtsna:, (4) Apizali: (5) zAkaTAyana:, (6) pANiniH, (7) amara: (amarasiMha:), adhunAsya vyAkaraNaM noplbhyte| (8) jainendraH (hemacandrAcArya:) cetyasya zabdAnuzAsanaM vyaakrnnshaastrmidaaniimuplbhyte| vedAntaparyAyAH--upaniSat (da), brahmavidyA, vedaantH| sAMkhyaparyAyA:-kApilam, zAMkhyam, saaNkhym| mImAMsAparyAyAH-mImAMsA, vicAraNA, vedavicAraNA, pUrvamImAMsA, uttaramImAMsA ca mImAMsApUrvottarabhedena prasiddha zAstraM tjjaiminivyaasprnniitm| tadeva vaakym| __SaDdarzanabhedAH-(1) vaizeSikam (kaNAdasya), (2) nyAyaH (gotamasya), (3) mImAMsA (jaimine:), (4) sAMkhyam (kapilasya), (5) pAtaJjalam, (pataJjale:), (6) vedAntaH (vyAsasya), caitAni SaDdarzanAni syuH| dharmazAstraparyAyAH-anuzAsanam, dharmazAstram, dharmasaMhitA, smRtiH, mnvaadiprnniitshaastraanni| dharmazAstraprayojakanAmAni-(1) manuH, (2) atriH, (3) viSNuH, (4) hArIta:, (5) yAjJavalkyaH , (6) uzanA, (7) aGgirA: (as), (8) yamaH, (9) Apastamba:, (10) saMvartaH, (11) kAtyAyana:, (12) bRhaspatiH, (13) parAzaraH, (14) vyAsaH, (15) khaja, (16) likhita:, (17) dakSaH, (18) gautamaH, (19) zatAtapaH, (20) vaziSTha zcaite viMzatidharmazAstrakArA:, teSvaSTAdazaiva prasiddhadharmazAstra (smRti) kArA: santi, tenASTAdazasmRtaya eva jnyeyaaH| purANaparyAyAH-cirantanam, paJcalakSaNam, purANam, purAtanam, pratanam, prtnm| tallakSaNabhedAH-(1) sargaH, (2) pratisargaH, (3) vaMzaH, (4) manvantarANi, (5) vaMzAnucaritaM, caitatpaJcalakSaNAtmakaM puraannm| taduktam'sargazca pratisargazca vaMzo manvantarANi c| vaMzAnucaritaM ceti purANaM paJcalakSaNa', iti| za.ci. 1-184 purANanAmani-(1) mAtsyam, (2) mArkaNDeyam, (3) bhAviSyam, (4) bhAgavatam, For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 213 (5) brAhmam, (6) brAhmANDam, (7) brAhmavaivartam, (8) vAyavyam, (9) vAmanIyam, (10) vaiSNavam, (11) vArAhIyam, (12) Agneyam, (13) nAradIyam, (14) pAdyam, (15) laiGgam, (16) gAruDam, (18) kaumam, (19) skAndam, caitAnyaSTAdaza purANAni syuH| taduktam'madvayaM' bhadvayaM, caiva, vratayaM, vctussttym| anApaliGgakUskAni purANAni pRthak pRthk| iti| za0ciM01/184 vidyAparyAyau--vidyA, shaastrm| vidyAbhedAH-(1) AnvIkSikI (asyAmAtmavijJAnam), (2) trayI (asyAM dharmAdharmo), (3) vArtA (asyAmarthAnartho), (4) daNDanIti: (asyAM nayAnayau cintyau), caite vidyAyAzcatvAro bhedAH syuH| taccaturdazabhedAH-(1) zikSA, (2) kalpaH, (3) vyAkaraNam, (4) chandaH (asa), (5) jyoti: (e), (6) nirukti:, (7) Rk (c), (8) yajuH, (5), (9) sAma (an), (10) atharva (an), (11) mImAMsA, (12) AnvIkSikI (tarkavidyA, nyAya), (13) dharmazAstram (smRtiH), (14) purANam, caitAzcaturdazavidyAH syuH, (15) AyurvedaH, (16) dhanurvedaH, (17) gAndharvaH, (18) arthazAstraM, caitA aSTAdaza vidyAH syuH| granthaparyAyau--granthaH, dvaatriNshdkssrii| mahAkAvyapa0-mahAkAvyam, srgbndhH| nATakapa0-nATakam, mahArUpakam, gadyapadyaprAkRtabhASAmayo grnthH| itihAsapa0-itihAsaH, purAvRttam, puurvcritm| pUrvavRttapratipAdakavyAsAdipraNIto bhaartaadigrnthH| AkhyAyikApa0-AkhyAyikA, upalabdhArthA, upalabdhArthakathA, kaadmbriivaasvdttaadyH| AnvIkSikIpa0-AnvIkSikI, tarkavidyA, tarkazAstram, nyaayH| kAmandakIyapa0-kAmandakIyam, kauTilyA (cANakyA) rthshaastrm| campUpa0-campU: (strI0), gdypdymyvaak| khaNDakathApa0-khaNDakathA, vaangmyprbhedH| sandarbhapa0-gumphaH, granthanam, parisyandaH, pratiyatnaH, prabandhaH, racanA, zranthanam, sndrbhH| pAdapa0-aMhniH, aMghriH, krama:, kramaNa:, caraNa:, calanaH, pat (d), padaH, pAt (d) paadH| hastapa0-karaH, kariH, kiSku:, kuliH, tala:, paJcazAkha:, pANiH, bhujadalaH, bhujAdalaH, zamaH, zayaH, zala:, salaH, hstH| bAhupa0-kuli: (puM0), doH (s) (puM0na0), doSA (strI), praveSTaH, bAhaH, bAhA (strI), bAhuH, bAhU:, (strI0), bhujaH, bhujA (strii)| netraparyAyAH-akSi (n), ambakam, IkSaNam, gauH (go), cakSuH, (5), jyotiH (iS), tapanaH, darzanam, darzanendriyam, devadIpaH, daivadIpa:, dRk (z), dRzA, dRziH, dRzI, dRSTiH, nayanam, netram, prekSaNam, rUpagraha:, locanam, vilocanam, viikssnnm| For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 jyotirvijJAnazabdakoSaH __karNaparyAyAH-karNaH, dhvanigrahaH, paiJjUSaH, mahAnAdaH, zabdagrahaH, zabdAdhiSThAna:, zravaNam, zravaH (sa), zravasam, zrutiH (strI0), zrota: (sa), shrotrm| nAsikAparyAyAH-gandhajJA, gandhanADI, gandhanAlikA, gandhanAlI, gandhabandhA, gandhavahA, gandhahat (d), ghoNA, ghrANam, nakuTakam, nakrama, nakrA, narkuTakama, nasA, nasyA, nAsA, nAsikA, nAsikyam, vakra:, vikUNikA, vighUNikA, ziMghANI, ziMghiNI, zighinI, siMghiNI, siNghinii| mukhaparyAyAH-Ananam, mukhama, vadanam, zeSastu deve| oSThaparyAyAH-adharaH, adharoSThaH, oSThaH, ASThA, chadaH, dantacchadaH, dannacchadanaH, dantavastram, dantavAsaH (as), dazanavAsaH (asa), dazanAcchiTaH, radacchadaH, radanacchadaH, rasAlepI (in), vaagdlH| dantaparyAyAH-kharuH, khAdanaH, carvaNasAdhanAsthi, jambhaH, daMzaH, daMzakaH, dat (da), dantaH, dazanaH, dAluH, dvijaH, bhakSamallaH malla:-kaH, mukhakhuraH, rathaH, radaH, radana:, rucakaH, vktrkhurH| jihvAparyAyAH-amRtavarSiNI, kAkuH, jihvaH, jihvA, razanA, rasajJA, ramajJAnendriyama, rasanaH, rasanA, rasamAtA (tR), rasamAtRkA, rasalA, rasA, rasAGkA, rasAlaH, rasAlA, rasikA, rasnA, lalanA, lAlA, sudhaasrvaa| rasaparyAyAH-rasa:, rasanAgrAhyaguNaH, mdhuraadi:| rasabhedAH-(1) madhuraH, (2) amlaH, (3) lavaNaH, (4) kaTukaH, (5) tiktaH, (6) kaSAya--zcetyete SaDrasA snti| kamalaparyAyAH-abjam, kamalam, jalajam, zeSastu rvau|| AsanaparyAyAH-Asanam, upavezanAdhAraH, upAsanam, pITham, pIThI, vissttrH| AsanabhedAH-(1) padmAsanam, (2) svastikAsanam, (3) bhadrAsanam, (4) vajrAsanam, (5) vIrAsanaM, cetyAdayo'nyAnyapyAsanAni syuH| nAbhiparyAyAH-udarAvarttaH, tundakUpikA, tundakUpI, nAbhiH-bhI, putArikA, prANyaGgam, siraamuulm| guNaparyAyau-gaNaH, sttvaadiH| guNabhedAH-(1) sattvam, (2) rajaH (as) (na0), tamaH (as) (na0), ityete sattvAdayatrayo guNAH snti| rajoguNaparyAyau-rajaH (as) (na0), dvitiiygunnH|| zarIraparyAyAH-tanuH, dehaH, mUrtiH, zarIram, zeSastu kubere| vizvaparyAyA:-akhilaH, kRtsna:, nikhilaH, vizvaH, sakalaH, samagraH, samastaH, sarva:, zeSastu srvshbde| retaHparyAyAH--kAraNam, kAryam, reta: (as) (n0)| nivAsaparyAyAH-AgAram, gRham, geham, nivAsaH, zeSastu deve| haMsaparyAyAH- kalakaNThaH, kSIrAzaH, cakrapakSaH, cakrAGkaH, cakrAGgaH, jAlapAt (d), For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 215 jAlapAdakaH, jyeSThaH, dhavalapakSaH, dhavalapakSI (in), dhoraNa:, nIlAkSaH, pariplAvI (in), purudaMzakaH, prAsthitaH, marAlaH, mAnasAlayaH, mAnasokA: (as), mauktikAzanaH, vakrAGgaH, varaTa:, zaGkhaH, zvetagarut (d), zvetapakSaH, saGkucitaH, sara:kAkaH, sitacchadaH, sitapakSaH, suutiH| haMsIpa0-varaTA, varalA, vAraTA, vAralA, hNsii| rathapa0-rathaH, zatAGgaH, syndnH| vAhanapa0-dhoraNam, patram, yAnam, yugyam, yogyam, vAhanam, vAhyam, saaNyaatrikm| viSNuparyAyA:-aH, acyutaH, ajaH, ajita:, adridhRt (d) adhokSajaH, anantaH, anantazAyI (in), aparAjita:, ariSTanemiH, avyaya: asampuSaH, ahivairivAhaH, AtmayoniH, AdidevaH, AdivarAhaH, indrAvarajaH, uccadeva:, upendraH, RtadhAma (an), ekshRnggH| / kapilaH, kavi:, kAma:, kAlakunthaH, kAlanemyari:, kundaH, kRSNaH, kezaTa:, kezavaH, kezI (in), kaiTabhajit (d), kaiTabhAriH, koka:, kaustubhalakSmakaH, kaustubhavakSAH (as), kaustubhorA: (as), gadAdharaH, gadApANiH, gadI (in), garuDadhvajaH, govindH| ___ cakrapANiH, cakrI (in), caturbhujaH, catuSpANiH, jagannAthaH, janArdanaH, jalazAyI (in), jhvH| tamohA (an), trikakut (d), trivikramaH, dAnavazatruH, dAmodaraH, dAzArhaH, daityazatra: daityAriH, dharaNIdharaH, dharAdharaH, narakAntakaH, narakArAtiH, narakAriH, narAyaNaH, nalinezayaH, naaraaynnH| padmanAbhaH, padmanAbhiH, pAJcajanyadharaH, pItAmbaraH, puNDarIkAkSaH, punarvasuH, purANapuruSaH, puruSottamaH, pRznigarbhaH, prapitAmahaH, babhruH, balidhvaMsI (in), balivairI (in), brahmanAbhaH, maJjukezI (in), madhuripuH, mala:, mAdhavaH, mAsa:, mukundaH, muramardanaH, muraripuH, muraariH| yajJaH, yajJapuruSaH, yajJapUruSaH, yugAvartaH, rantideva:, rAhubhedI (in), rAhumUrdhabhit (da), rAhuvairI (in), lakSmInAthaH, vanamAlI (in), vAmanaH, vArizayaH, vArIzazAyI (in), vAsuH, vAsudevaH, vAsubhadraH, vidhuH, virazcanaH, viraJciH, vizvaksenaH, vizvambharaH, vizvarUpaH, vizvezvaraH, viSayI (in), viSTarazravAH (as), viSNuH, vRndAGkaH, vRSazatruH, vRSAkapiH, vRSNiH, vedhA: (asa), vaikuNThaH, vaijyntiidhrH| ___ zatadhAmA (an), zatAnandaH, zatAvartaH, zambhuH, zazabinduH, zArGgadhanvA (an), zArGgapANi, zAGgI (in), zivakIrtanaH, akthaH, zranthaH, zrIkaraH, zrIdattaH, zrIdharaH, zrInivAsaH, zrIpatiH, zrIvatsaH, zrIvatsalAJchana:, zrIvatsAGka:, zrIvAsa:, zrIzaH, SaDbinduH, sanAtana:, sahasrapAda:, suyAmuna:, surArihA (an), surottamaH, suSeNaH, somagarbhaH, sauriH, svabhUH, svarNabinduH, haMsa:, hariH, huNaH, hRSIkeza: hemazaMkhaH, iti| tadanyAni yaugikanAmAni-akSajaH, adhomukhaH, asaMyutaH, ahiH, AsandaH, udArathiH, urukramaH, urugAya:, UrdhvakarmA (an), ekadRk (z), ekapAt (d), ekAGgaH, kapiH, kAlakuNThaH, kratupuruSaH, khaNDAsyaH, garuDagAmI (in), caturdaSTraH, catuvyUhaH, janmakIla:, jalezayaH, jitamanyuH, tamoghnaH, tIrthavAdaH, vidhAmA (an), tripAt, (d), dazAvatAraH, 15 jyo.vi.zabdakoSa For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 jyotirvijJAnazabdakoSaH dvAdazamUlaH, dvipadaH, dhanvI (in), dharmanAbhaH, dharmanemiH, dhAraH, narakajit, (d), navavyUhaH, navazaktiH, nRsiMhaH, nRsiMhavapuH (Sa), padmagarbhaH, padmahAsaH, parapuruSaH, parAkramaH, parAviddhaH, pAMzujAlikaH, pANDavAbhIla:, puNyazlokaH, puSpahAsaH, prapardanaH, balindamaH, bahurUpaH, bahuzRGgaH, bhadrakapila:, mahAkramaH, mahAtapAH (as), mahAmAyaH, mahAhaMsa:, mAnaJjara:, yajJadharaH, yajJanemiH, yamakIla:, yavanAriH, yoganidrAluH, ratnabAhuH, latAparNaH, lokanAbhaH, lohitAkSaH, vaMzaH, varddhamAnaH, varArohaH, vAyuvAhana:, vidhAtA (tR), vizvabhuk (j), vRkodaraH, vRSotsAhaH, vainateyavAhana:, zaMkhapANiH, zatakaH, zatavIraH, zadruH, zaruH, zalikaH, zravaNa: zrIgarbhaH, zrIvarAhaH, SaDaGgajit (d) sadAyogI (in), samitiJjayaH, sarIsRpaH, sahasrajit (d), sAtvata:, sindhuvRSaH, sudhanvA (an), subhadraH, suvRSaH, sUkSmanAbhaH, somasindhuH, sthiraH, hiraNyakezaH, hirnnynaabhH| punastadanyAni yaugikanAmAni-ariSTasUdanaH, ariSTahA (an), kaMsajit (da), kAlanemihara:, kAliyadamana:, kezisUdanaH, kezihA (an), cANUrasUdanaH, dvividAriH, dhenukadhvaMsI (in), dhenukasUdanaH, pUtanAdUSaNaH, putanAsUdanaH, balibandhanaH, bANajit (d), madhumathana:, maindamardanaH, yamalAjjuH, nabhaJjana:, rAhumUrdhahara:, zakaTAriH, zizupAlaniSUdanaH, sAlvAri: hayagrIvaripuH, hirnnykshipuvidaarnnH| viSNuzatrunAmAni-ariSTaH, kaMsa:, kAlanemiH, kAliyaH, kezI (in), kaiTabhaH, cANUraH, dvividaH, dhenukaH, narakaH, pUtanA, baliH, bANaH, madhuH, muraH, maindaH, yamalArjunau, rAhuH, zakaTaH, zizupAla:, sAlvaH, hayagrIvaH, hiraNyakazipuH, rAvaNaH, jarAsandhaH, nizumbhaH, merakaH, tArakaH, prhlaadH| viSNoravatArabhedAH-(1) matyasyaH, (2) kUrmaH, (3) varAha:, (4) nRsiMhaH, (5) vAmanaH, (6) parazurAmaH, (7) rAmaH, (8) balarAmaH, (9) bauddhaH, (10) kalkizcaite viSNoH (kRSNasya) dazAvatArA: snti| 'kRSNastu svayaM bhgvaanvissnnuavtaarH| taduktaM 'vanajI vanajau kharva-strirAmI skRpo'kRp:|| avatArA dazaivaite 'kRSNastu bhagavAn' svym| rAdhAvinodakAvyaTIkAyAm 1/125 kRSNastu bhagavAn svayam iti zrImadbhagavate c|| rAmabhedAH-(1) parazurAmaH, (jAmadagneyaH), (2) rAmaH (dAzarathiH), (3) balarAma: (rauhiNeyaH) caite trayo rAmAH syuH| viSNoH zaMkhaparyAyaH-pAJcajanyaH (ayaM dkssinnaavrt:)| tcckrpryaayaaH-sudrshnH| taddAparyAyA:-kaupodakI, kaumodakI, kaumodii| tddhnuHpryaayaaH-shaanggm| ttkhddgpryaayaaH-nndkH| ttkrsthmnnipryaayaaH-symntkH| tddjmdhysthmnnipryaayaaH-kaustubhH| tdngkpryaayaaH-shriivtsH| taddhvajaparyAyA:-garuDaH, bhujaGgahA (an)| For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 217 tnmaalaap0-vaijyntii| tnnivaasp0-kssiirsaagrH| tacchayyA (zeSa) pa0-anantaH, AlukaH, gauraH, nAgarAja:, bhUdharaH, viSNuzayyA, zeSaH, sahasraphaNaH, sahasravadana:, sitpngkjcihnH| tatpatnI (lakSmI) pa0-abdhija, ambujA, azvamAtA (tR), A, indirA, I:, kandarpamAtA (ta), kamalA, karISiNI, kalyANI, kSIrasAgarakanyakA, kSIrasAgarasutA, kSIrAbdhitanayA, kSIrAbdhiputrI, kSIrAbdhimAnuSI, kSIrodatanayA, kSIrodasutA, caJcalA, calA, jaladhijA-tA, dugdhAbdhitanayA, nArAyaNI, nIrajA, nIrajaniketanA, padmagRhA, padmamAlinI, padmalAJchanA, padmavAsA: (as), padmA, padmAlayA, piGgalA, pilpilA, bharbharI:, bhArgavI, bhRguputrI, maGgalA, mA, ramA, lakSmI:, lokajananI, lokamAtA (tR), vilvadrumagRhA, viSNupatnI, viSNuzakti: vRSAkapAyI, zaktiH, zrI:, sA, haripriyA, hrivllbhaa| indrapa0----indraH, purandaraH, zakraH, shessstvindr| avarajapa0-anujaH, avarajaH, kaniSTha: kanIyAn (Iyas), kanyasaH, jaghanyajaH, yaviSThaH, yavIyAn (Iyas), lghuH| vakSaHpa0-ura: (as), kroDam, kroDA, bhujAntaram, vakSaH (as), vatsaH, hRdysthaanm| lakSmakapa0-kalaGkama, cihnama, lakSmakam, zeSastu cndre| gadApa0-gadA (strI0) svanAmnA prasiddha lohamayaM shstrm| hastapa0-pANi:, hastaH, zeSastu brhmnni| dhvajapa0 --ketanam, ketuH, dhvajaH patAkA, vaijyntii| jalaparyAyAH-aGkaram, andham, Apa: (p) (strI0 ba0), abbhrapuSpam, amRtam, ambu, ambhaH (as), arNaH (as), Apa: (as), irA, uDuH, uDUH, udam, udakam, Urjam, Rtam, katam, kabandham, kam (a0), kamandham, kamalam, kambalam, kaburam, kANDam, kIlAlam, kulInasam, kuzam, kRpITam, komalam, kSaNadam, kSaram, kSIram, gauH (go), ghanapadam, dhanapuSpam, ghanarasaH, ghRtam, candrorasam, calam, jaDam, jalam, jalapIthama, jIvanam, jIvanIyam, tAmarasam toyam, dakam, dahanArAti:, dahanAri:, divyam, daivyam, dharuNam, narA: (strI0ba0) nalinam, nAram, nArA: (strI0ba0), nimnagam, nIram, paya: (as), pavitram, pAtAlam, pAtha: (as), pAnIyam, pAvanam, pippalam, pItham, puSkaram, prANadam, bandhakam, bhuvanam, madhu, marulam, malinam, meghajam, medhapuSpam, meghaprasavam, yAdaH (as), yAdogRham, yAdonivAsaH, rasaH, vanam, vAjam, vA: (ra), vAram, vAri, vAruNam, viSam, vyoma (an), zaMvam, zaMvaram, zambaram, zaram, zivam, SaDrasam, saMvaram, sadanam, sambaH, sambalam, saraH (asa), saram, sarilam sarvata: (as) (a0), sarvatomukham, salam, salilam, sAram, sukham, sevyam, somam, spndnm| zayyAparyAyAH-talimam, talpam, zayanam, zayanIyam, zayyA, shaayikaa| For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 jyotirvijJAnazabdakoSaH pItaparyAyAH-pItaH, haridrAbhaH, zeSastu gurau| vastraparyAyAH-ambaram, vasanam, vastram, zeSastu rvau| zvetakamalaparyAyAH-puNDarIkam, sitAmbhojam, zeSastu cndr| akSiparyAyAH-akSi (n), netram, zeSastu brhmnni| vArIza (samudra) paryAyA:-akUpAraH, akUvAra:, apAnAtha:, apAMpa:, apAMpatiH, apAraH, appatiH, abdhiH, ambudhiH, ambhodhiH, ambhonidhiH, ambhorAziH, arNavaH, avArapAra:, indujanakaH, udadhiH, udanvAn (matu0), urvaGgaH, UrmikozaH, UrmimAlI (in)| kacaGgalaH, kadhiH, kandhiH, kIlAladhiH, kUlaGkaSaH, kSIrAbdhiH, kssaunniipraaciirm| candrajanakaH, jaladaH, jaladhiH, jalanidhiH, jalapaH, jalarAzi:, jlendrH| taraNiH, tarantaH, tariSa:, tarIyaH, tarISaH, tAriSaH, timiH, timikoSa:-Sa:, timimAlI (in), toyanidhiH, dAnavagRhaH, dAradaH, daityagRhaH, dvIpavAn (matu0), dharaNiplava:, dharaNipUraH, dhuninAthaH, dhena:, nadIkAntaH, nadInaH, nadIpatiH, nadIza:, nabhasa:, nitya:, nIradhiH, niirnidhiH| payodhiH, payonidhiH, payorAziH, parAkuvaH, palaGkaSaH, pAthodhi:, pAthonidhiH, pArAvAraH, pRthivIplava:, peruH, prANabhAsvAn (matu0), makarAkaraH, makarAlayaH, manthira:, mahAkaccha:, mahAzayaH, mahIprAcIram, mahIprAvaraNam, mahIprAvAraH, mahodadhiH, mitdruH|| yAdaIzaH, yAdaH patiH, yAdasAMpatiH, yAdonAtha:, ratnakoza:, ratnarAziH, ratnAkaraH, lauhityaH, vanamavAhaH, varuNAvAsaH, vAGkaH, vArAnidhiH, vAridhi: vArinidhiH, vArirAzi:, vArIzaH, vArdhi:, vAhinIpatiH, vitataH, vIcimAlI (in)| zailagRhaH, zailaziviram, saMvara:, samudraH, sarasvAn (matu0), saritAMpati:, saritpati:, sarinAthaH, sAgaraH, sindhuH, stambhiH, stambhI (in), srota iishH| samudrabhedAH-(1) lavaNasamudraH, (2) ikSusa0, (3) surAsa0, (4) ghRttasa., (5) dadhisa0, (6) dugdhasa0(7) jalasa0caite saptasamudrAH snti| tadanyabhedAstu granthAntare drssttvyaaH| dhanuHparyAyAH-astram, AyudhAgryam, AsaH, iSvAsaH, kANDam, kArmukam, kodaNDam, guNI (in), cApaH, tRNatA, triNatA, druNam, dhanu (na0), dhanuH (puM0strI0), dhanuH (uS) (astrI), dhanUH (strI0), dhanvam, dhanva (an), zarAropaH, zarAvApaH, zarAsanam, zAGgam, zeSaH, sarAsanam, sthaavrm| indriyaparyAyAH-akSam, indriyam, karaNam, kham, grahaNam, viSayasrota: (as), (na0), viSayAyI (in), viSayayi (in) (na0), srota: (as) (na0), hRssiikm| indriyabhedau-(1) karmendriyam, (2) jJAnendriyam, caitAvindriyasya dvau bhedau stH| karmendriyaparyAyAH-karmendiyam, kRtyendriyam, kriyendriym| jJAnendriyaparyAyAH-jJAnendriyam, dhIndriyam, buddhindriym| For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 219 karmendriyabhedAH (1) pAyuH (gudam), (2) upastham (bhagaMliMgaM ca), (3) karau (hastau), (4) pAdau (caraNau), vAk (c) (vANI), cetyete karmendriyasya paJca prabhedAH syuH| karmendriyaviSayabhedA:'-utsargaH (visargaH, viNmUtratyAgaH), (2) AnandaH (kAmajasukham), (3) dAnam (vitaraNam), AdAnaM ca (grahaNam), (4) gati: (gamanam), (5) AlApa: (vaakyaarthkm)| jJAnendriyaprabhedAH-(1) zrotre (karNo), (2) tvak (ca) (tvacA), (3) cakSuSI (netre), (4) rasanA (jihvA), (5) nAse (nAsike), cetyete jJAnendriyasya paJcaprabhedAH syuH| 'mnshcetissdddhiindriyaanni| jJAnendriyaviSayabhedAH-(1) zabdaH (zabdagrahaNam), (2) sparza: (sparzagrahaNam), (3) rUpam (rUpadarzanam), (4) rasa: (rasagrahaNam), (5) gandhaH (gandhagrahaNam), cetyete jJAnendriyasya paJca viSayabhedAH syuH| indriyAdhiSThAtRdevanAmAni-(1) zrotrayoH (dizaH), (2) tvaca: (vAyuH), (3) cakSuSoH (arkaH), (4) jihvAyAH (varuNaH), (5) nAsikayoH (azvinau), etAni paJca buddhiindriyaadhisstthaatRdevnaamaani| (6) vAcaH (agni:), (7) bAhvoH (indraH), (8) pAdayoH (viSNuH), (9) gudasya (mitraH), (10) medasya (prajApatiH), etAni paJca krmendriyaadhisstthaatRdevnaamaani| (11) manasa: (candraH) (ubhayAtmakaM mnH)| viSayaparyAyA:-arthaH, indriyArthaH, gocaraH, viSayaH, shbdsprshruuprsgndhaarvyH| viSayabhedAH-(10) zabdaH, (2) sparzaH, (3) rUpam (4) rasa:, (5) gandhaH-zcetyete viSayasya gocarasyendriyArthasya ca paJca bhedAH syuH| ythaa-krnngocrH| tvggocrH| dRggocrH| vaaggocrH| ghrANagocara ityaadyH| bhUtaparyAyAH-pRthivyAdiH, bhUtaH, mhaabhuutH| bhUtabhedAH-(1) kham (AkAza:), (2) ka: (vAyuH), (3) zikhI (agni: tejo vA), (4) jalAni (Apa:), (5) urvI (bhuumi:)| 'kha-ka-zikhi-jalo-vyaH' iti paJca mhaabhuutbhedaaH| bhUtaguNabhedAH-(1) zabdaH, (2) sparzaH, (3) rUpam, (4) rasaH, (5) gndhH| zabdasparza-rUpa-rasa-gandhA-kAzIdInAM mukhyaguNAH syuH| kSIra (dugdha) paryAyAH-amRtam, Udhasyam, katRNam, kSIram, gavyam, gorasa:, jIvanam, jIvanIyam, jyeSTham, dugdham, dhyAmakam, paya: (as), pItham, pIyUSam, puMsavanam, prasravaNam, bAlasAtmyam, madhu, madhujyeSTham, yogyam, rasAyanasamAzrayam, rasottamam, vArisAtmyam, saram, somajam, somarasodbhavam, saumyam, stanyam, svaadu| (1) pAyUyasthaM pANipAdau vaakcetiindriysNgrhH| utsarga AnandAdAnagatyAlApAzca tat kriyA iti| (2) manaH karmastathAnetraM rasanA ca tvacA sh| nAsikA ceti SaT tAnidhIndriyANi prcksste|| iti|| For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 jyotirvijJAnazabdakoSaH dhaarossnnpryaayaaH-amRtm| sAgaraparyAyAH-abdhiH, samudraH, sAgaraH, shessstvtraiv| kanyAparyAyAH-kanyakA, kanyA, tanayA, sutA, zeSastu srsvtyaam| viSNuparyAyAH-viSNuH, hariH, shestvtraiv| patnIva0-patnI, bhAryA, vadhUH, zeSastu brhmnni| kAmadevaparyAyAH-aGgajaH, aGgajanuH (uS), anaGgaH, ananyajaH, AtmabhUH, Atmayoni:, i:, iraja;, irAjaH, kaJjanaH, kaJjasUH, kantuH, kandarpaH, kamanaH, kalAkeliH, kAma:, kAmadeva:, kusumadhanvA (an), kusumabANaH, kusumAyudhaH, kusumeSuH, candrasacivaH, cittotthaH, cetobhava;, caitrasakhaH, jarAbhIta:, jarAbhIruH, darpakaH, paJcabANaH, paJcazaraH, paJceSuH, puSpaketanaH, puSpacApaH, puSpadhanuH, puSpadhanvA (an), puSpadhvajaH, puSpabANaH, puSpAstraH, puSpeSuH, prakarSaka:, prasUnAzani:, prasUnAsamaH, bandhuH, mathanaH, madana:, madhudIpaH, madhupuSpa;, madhusakhaH, madhusArathiH, madhusuhat (d), mana:zayaH, manasijaH, manasizaya:, manojaH, manojanuH (uS), manojanmA (an), manodAhI (in), manobhavaH, manoyoni:, manmatha:, mahotsava:, mApatyam, mAraH, murmura: yauvanodbhedaH, raNaraNakaH, ratipatiH, ratipriya:, ratiramaNaH, rativaraH, ramaH, ravISuH, rAgarajjuH, rUpAstra:, lakSmIjaH, lakSmIjanuH (uS), lakSmIsutaH, vasantasakhaH, vAmaH, vidhAtA (tR), viSameSuH, viSNujani:, zamAntakaH, zikhimRtyuH, zRGgArajanuH (uS), zRGgArajanmA (an), zRGgArayoni:, zrInandana:, saMsAraguruH, saGkalpajanmA (an), saGkalpabhavaH, saGkalpayoniH, sarvadhanvI (in), suratapriyaH, smaraH, smRtibhUH svaroci: (iS), hRcchyH| kAmapatnIparyAyA:-kAmakalA, kAmapatnI, kelikalA, kelikalAvatI, kailatI, ratiH, rAgalatA, se:| kAmaputrIbhedau-(1) tRT (5) (tRSNA), (2) prItizcaite kAmasya dve putryau syaataam| kAmaparicArakabhedAH-(1) krodhaH, (2) dambhaH, (3) madaH, (4) mohaH, (5) lobhazcaite paJcakAmasya paricArakabhedAH syuH| kAmasAyakabhedA:-(1) aravindam (2) azokama, (3) cUtam, (4) navamallikA, (5) nIlotpalam, caite paJca kAmasAyakasya bhedA: syuH| kAmasya paJcabANanAmAni-(1) mohana: (sammohana:), (2) unmAdana:, (3) santApana: (tApanaH), (4) zoSaNaH, (5) stambhana: (mAraNaH, nizceSTAkaraNaH, nizceSTIkaraNazca), ityete kAmasya paJca bANA: syuH| bANaparyAyAH-akSaH, ajihmagaH, astrakaNTakaH, AzugaH, iSuH, kaGkapatraH, kadambaH, kalambaH, kANDaH, kAdambaH, khagaH, kharuH, gArdhapakSaH, citrapuMkha:, tIram, tUNakSveDa:, nArAcaH, patravAhaH, patrI (in), pRSatkaH, prakSveDana:, pradaraH, bANaH, marmabhedanaH, marmabhedI (in), mArgaNaH, rodhaH, ropaH, rApeNaH, lakSahA (an), lohanAlaH, lohamayabANaH, vAjaH, svAjI (in), vAraH, For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 221 vikarSa:-kaH, vikSepaH, vijjAla:, vipATa, vizikha:, vIrataraH, vIrazaMkuH, zara:, zaruH, zAyakaH, zilImukhaH, sara:, sAyakaH, sthUlakSveDaH, sthuuldnnddH| . lohabANapa0-astrasAyakaH, eSaNaH, kANDagocaraH, nArAca:, prakSveDana:, prakSvedana:, prakSvelana:, prasana:, lohanAlaH, srvlauhH| kusuma (puSpa)pa0-kusumam, puSpam, prasavaH, prasUnam, prasUnakam, phullam, maNIcakam, maNIvakam sumam, sumanaH (as) (na0), sumanasaH, suunm| dhanvapa0-kArmukam, cApaH, dhanuH, dhanva (an), shessstvvaiv| cittapa0-atindriyam, aMta:karaNam, uccalam, uccalitam, gUDhapatham, gUDhapadam, cittam, cetaH (as) (na0), mana: (as) (na0), mAnasam, svAntam, hat (d), hRdym| caitrapa0-caitraH, madhuH, zeSastu caitrmaase| sakhi (mitra) pa0--AkrandaH, AtmIyaH, AptaH, iSTaH, nijaH, pAMzulakaH, priyaH, mitram, vayasyaH, sakhA (khi), saravyam, sadruciH, savayA: (as) (puM0), sahacara:, sahAya:, sAptapadIna:-kaH, suhRt (d), snigdhaH, snehyaH, hitH| uktaM cAsya lakSaNam 'ahite pratiSedhazca hite caiva prvrtnm| vyasane pratiSedhazca hite caiva prvrtnm| vyasane cAparityAgastrividhaM sakhi lkssnnm|| apica-santyAgAsahano bandhuH sadaivAnugataH suhRt| ekakriyA bhavenmitraM samaprANaH sakhA bhvet| iti| za0ciM 1/679 zikhi (agni) paryAyAH-agni, zikhI, shessstvgnau| mRtyupa0-antaH, atyayaH, andhakaH, amataH, avasAnam, astam, kaThamoSaH, kAla:, kAladharmaH, gamiH, diSTAntaH, dIrghanidrA, nAzaH, nidhanam (puM0na0), nipAtaH, nimIlanam, paJcatA, paJcatvam, paralokagamaH, paralokagamanam, pralayaH, prANaviyogaH, bhUmi-lAbha:, maraNam, mRti: (strI0), mRtyuH (puM0strI0), vilayaH, sNsthaa| rUpapa0-manoharAkRtiH, rUpam, lAvaNyam, sundaratA, saundrym| akhapa0-astram, Ayudham, praharaNam, zastram, heti: (strii0)| viSNuvAhana (garuDa) pa0-amRtAharaNa:, aruNAvarajaH, ahibhuk (ja), unnatIza:, uragAzana:, ulUtIzaH, kazyapanandana:, kazyapApatyam, kAmAyuH (uS), kAzyapasutaH, kAzyapiH, khagendraH, khagezvaraH, garuDaH, garutmAn (matu0), garuDaH, cirAt (da), tarasvI (in), tArkSya:, tAya'nAyakaH, nAgazatruH, nAgAntakaH, nAgAzana:, pakSirAT (j), pakSisiMhaH, pakSisvAmI (in), pannagAriH, pannagAzanaH, pavanAzanAzaH, puSkaraH, bhujagAntakaH, bhujagAzana:, mahApakSaH, mahAvIraH, mahAvegaH, mahendrajit (d), mAyuH, rasAyana:, vajratuNDaH, vajijit (da), vinatAtanayaH vizAlakaH, viSApahaH, viSNuketuH, viSNurathaH, viSNuvAhanaH, viSNuvimAnaH, vihaGgarAjaH, vihagAdhipaH, vainateya:, zAlmalisthaH, zAlmalI (in), zilA'nIhaH, zilAvAsa:, zilaukA: For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 jyotirvijJAnazabdakoSaH (asa), sarpArAti:, sudhAharaH, sudhAhArakaH, sudhAhat (d),suvarNa:-kaH, suparNItanayaH, sumukhasUH, surendrajit (da), sauparNeyaH, svarNakAya:, svarNapakSa:, hrivaahnH| garuDapatnIpa0-unnatiH, uluutii| gruddputrp0-sumukhH| garuDapitRpa0-kazyapaH, maariic:| garuDamAtRpa0-vinatA, suparNA, suprnnii| pakSipa0-aGgaH, agaukA: (as), aNDajaH, anekajaH, utpataH, Uka:, kaNThAgniH, kIkasamukha:, khagaH, garutmAn (matu0), caJcubhRt (d), caJcumAn (matu0), churaNDaH, tuNDI (in), dhuga:, dvijaH, nagaukA: (as), nabhasaGgapaH, nabhogamaH, nADIcaraNaH, nIDaja:, nIDI (in), nIDodbhavaH, pakSI (in), pataga:, pataGgaH, patat (d), patatri:, patatrI (in), patrarathaH, patravAhaH, patravAhana:, patrAGgI (in), patrI (in), picchan (t), pipatsan (t), pipatiSan, (t), pipatiSuH, pItuH, pugaH, plAvI (in), bhasan (t), madanaH, maduraH, malUkaH, mazAkaH, rasanAdaH, rasanAradaH, lomakI (in), vazAkuH, vayAH, (as), vAjI (in), vAtagAmI (in), vAraGkaH, vAraGgaH, viH, vikiraH, vipuSaH, viviSkiraH, viSkaraH, vihagaH, vihaGgaH, vihaGgama:, vihAyAH (as), vRkSasadmA (an), vyomacArI (in), zakuna:, zakuniH, zakunta:, zakunti:, zaraDaH, zukaH, srnnddH| zAkunikapakSinAmAni-(1) kapota:, (2) kAkaH, (3) kukuraH, (4) kulAla:, (5) khaJjanaH, (6) kharaH, (7) gRdhraH, (8) cakravAka: (9) caTaka: (10) cASaH (11) bhANDarIkaH, (12) bhAradvAjaH, (13) mayUraH, (14) vagulaH, (15) zazaghna:, (16) zukaH, (17) zyAmA, (18) zyenakaH, (19) zrIkarNaH, (20) hArItazcaitAni zAkunikapakSiNAM naamaani| pakSaparyAyAH-garun (t), chadaH, chadanam, tanUruham, pakSaH, patatram, patram, piccham, vaajH| pakSikulAyapa0-kulAya:, nIDam, pnyjrm| svAmipa0-rAT (ja), rAjA (an), svAmI (in), zeSastu rvau| nAgapa0-kAdraveyaH, nAgaH, bahuphaNasarpaH, mnussyaakaarknnaalaanggelyuktsrpH| nAgarAjapa0-anantaH, nAgarAjaH, zeSaH, shessstvihaiv| nAgapurIpa0 -bhogvtii| nAgabhedAH-(1) vAsukiH, (2) takSakaH, (3) mahApadmaH, (4) kAlIya:, (5) kulikaH, (6) kambalaH, (7) balAhakaH, (8) azvatarazcaite nAgAnAmaSTau bhedA: syuH| tannAmAntarabhedAH-(1) ananta:, (2) vAsuki: (sarparAja:), (3) padmaH, (4) mahApadma:, (5) takSaka:, (6) kulIraH, (7) karkaTa:, (8) zaMkha ityete nAmAntareNa nAgAnAmaSTau bhedA: syuH| tadanye bhedAH-(1) subuddhaH, (2) nandasArI (in), (3) karkoTakaH, (4) pRthuzravAH (as), (5) vAsukiH, (6) takSakaH, (7) kambala;, (8) azvataraH, (9) hemamAlI (in), (10) narendraH, (11) vajradaMSTraH, (12) viSa, ityete nAgAnAM dvAdazabhedAH syuH| For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 223 devasargaH nAgalokaparyAyAH-adhobhuvanam, talam, nAgalokaH, pAtAlam, balivezma (an), balisadya (an), rasA, rasAtalam, vddvaamukhm| pAtAlabhedAH-(1) atalam, (2) vitalam, (3) sutalam (nitalam) (4) talAtalam (gabhastimat) (matu0), (5) mahAtalam,(6) rasAtalam (sutalam), (7) pAtAlam, ityete pAtAlam, ityete pAtAlasya sapta bhedA: syuH| nAgamAtRparyAyAH-kadruH, kadrUH, nAgamAtA (tR)| lokapa0-jagat, jagatI, piSTapam, bhuvanam, lokaH, vizvam, vissttpm| lokabhedAH-(1) svarlokaH, (2) martyalokaH, (3) pAtAlaloka, ityete lokasya trayo bhedAH syuH| tadanyabhedAH-(1) bhUloka: (viSvarekhA, (2) bhuvarlokaH, (3) svalokaH (AkAza:), (4) maharlokaH, (5) janalokaH, (6) tapolokaH, (7) satyalokaH ityete lokasya saptabhedA: bhuvanabhedAH-(1) atalam, (2) vitalam (nitalam), (3) sutalam (vitalam), (4) talAtalam (gabhastimat), (5) mahAtalam - (talam) (6) rasAtalam (sutalam) (7) pAtAlam (8) bhU:, (9) bhuvaH, (10) sva:, (11) mahaH (sa), (12) janaH, (13) tapaH (s) (14) satyazcetyete bhuvanasya caturdazabhedAH syuH| taduktamagnipurANepAtAlAnAM ca saptAnAM lokAnAM ca ydntrm| zuSiraM tAni kathyante bhuvanAni cturdsh|| iti|| chidravAcakazabdAH-chidram, dvAram, rndhrm| chidrabhedAH-(1) dve netre, (2) dve zravaNe, (2) dve nAse, (1) mukham, (1) mehanam, (1) pAyuzcaitAni navacchidrANi syuH| pannaga (sarpa) paryAyAH-anilAzanaH, ahiH, AzIrviSaH, AzIviSaH, uragaH, uraGgaH, uraGgamaH, kaJcukI (in), kadrujaH, kadrUsutaH, kAkodaraH, kAdraveyaH, kuNDalI (in), kumbhInasa:, gUDhapAt (d), gUDhapAdaH, gokarNaH, cakrI (in), cakSuHkarNaH, cakSuHbazravAH (as), cikura:, jalaruNDaH, jihmA:, jihmagaH, daMSTrI (in), dandazUkaH, darvIkaraH, darvIdhRt (d), dIbhRt (d), dIrghajihvaH, dIrghapRSThaH, dIgharasana:, dRkkarNaH, dRkzravAH (asa), dRkzrutiH, dvijihvaH, dvirasana:, nAkupadmA (an), panagaH, pavanAzana:, puSkaraH, pRdAku:, pracalAkI (in), phaTI (in), phaNakaraH, phaNadharaH, puNabhRt (d), phaNavAn (matu0), phaNAkaraH, phaNAdharaH phaNAbharaH, phaNAbhRt (da), phaNAvAn, (matu0), phaNI (in), phullarIkaH, bilavAsI (in), bilazayaH, bilazayanaH, bilevAsI (in), bilezayaH, bilaukA: (as), bhujagaH, bhujaGgaH, bhujaGgamaH, bhekabhuk (j), bhogadharaH, bhogabhRtd), bhogI (in), latArasanaH, lelihAnaH, vAyubhakSaH, viSadharaH, viSadhraH, viSAyudhaH, viSAsyaH, vyADa:, vyAla:, vyAhna:, zvasanAzana:, zvasanotsukaH, samakola:, sarIsRpaH, sarpaH, hariH, hiirH| ari (zatru) paryAyA:--ariH, ripuH, zatruH sapatna:, zeSastu deve| For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 224 jyotirvijJAnazabdakoSaH svaparNaparyAyAH kanakam, kAJcanam, suvarNam, svarNam, hATakam, zeSastu deve / kAya (zarIra) paryAyAH - aGgam, avayavasthAnam, avaSTAGgam, AGgam, AtmA (an), indriyAyatanam, karaNam, kalevaram, kAya, kulam, kSetram, gAtram, ghanaH catuHzAkham, jastam, tanuH, tanuH (uS), tanUH, dazaratha:, dehaH, paJjaraH, piNDaH, pudgalaH, pu: (r), puram, purI (in), pauram, prajanukaH, prajAnukaH, bandhaH, balam, beram, bhUH, bhUghanaH, bhUtAtmA (an), mUrti:, mUrtimat (matu0), vapu: (uS), varSma (an), vigrahaH, vyAdhimandiram vyAdhisthAnam, zakaTam, zarIram, zastam, zitam, SaDaGgam -- kam, saMhananam, saJcaraH, sinam, sUtrazAkham, skandhaH, sthAnakam, svargalokezaH / Acharya Shri Kailassagarsuri Gyanmandir viSNuzaktibhedAH - (1) AcArA, (2) vaiSNavI, (3) sUkSmA, (4) lakSmI:, (5) puSTi:, (6) niraJjanA, (7) jIvanI, (8) mohanI, (9) mAyA, caitA viSNornavazaktayaH / viSNupArSada bhedA: - ( 1 ) kumudaH, (2) kumudAkSa:, (3) garuDa:, (4) jaya:, (5) jayanta:, (6) nanda:, (7) puSpadanta:, (8) prabala:, (9) bala:, (10) vijaya:, (11) viSvaksenaH, (12) zrutadeva:, (13) sAttvataH, (14) sunandaH, ityAdayo viSNoH pArSadAH syuH / zrIkRSNaparyAyAH - ariSTahA (an), arjunasakhA, arjunasArathi:, kaMsajit (d), kaMsaripuH, kaMsArAtiH, kAliyadamanaH, kRSNaH, kezihA (an), gadAgrajaH, gokulezaH, gopAlaH - kaH gopIvallabhaH, gopendraH, govarddhanadharaH, cANUrasUdanaH, jayantAgraja:, dAmodaraH, dArzAhaH, devakInandanaH, daivakeyaH, dvArakeza, dvividAriH, dhenukadhvaMsI (in), nandanandanaH, nandAtmajaH, paramANvaGgakaH, pANDavAyanaH, pANDavAbhIla:, pUtanAdUSaNaH, pUtanAsUdanaH, pRznibhadra:, pRznizRGgaH, babhruH, balAnujaH, bANajit (d), mathureza:, mArja:, muralIdharaH, murAriH, maindamardanaH, yamalArjunabhaJjanaH, yAdavaH, yAdavendraH, rAdhAkAntaH, rAdhAramaNaH, rAdhAvallabhaH, rukmiNIpriyaH, lohitAkSaH, vaMzIdharaH, vanamAlI (in), vasudevabhUH, vAsudeva:, vAsubhadraH, vRdAvanezvarakaH, vrajakizoraH, vrajanAtha:, vrajamohanaH, vrajavaraH, vrajavallabhaH, zakaTAriH, zizupAlaniSUdanaH, zailadharaH, zauriH, zrIkRSNa:, zrIkRSNacandraH, SaDaGgajit (d), SaDbinduH, savyaH, sAlvAriH, subhadraH, sauriH, smaradehakRt (d)| zrIkRSNapitRparyAyAH - Anakadundabhi:, kRSNapitA (tR), dindu:, devakIpatiH, bhUkazyapaH, vasudeva:, zauriH, zrIkRSNajanakaH / zrIkRSNamAtRparyAyAH - kSityaditiH, devakasutA, devakAtmajA, devakI, daivakI, vasudevavadhUH, zrIkRSNajananI / pitRparyAyAH - utpAdakaH, guruH, janaka:, janayitA (tR), janitA (tR), janmadaH, janya:, tAtaH, dehakartA (tR), pitA (tR), prasavitA (tR), bappa:, (as), vaptA (ptR), vappa:, vapraH, savitA (tR)| For Private and Personal Use Only janitra:, janmakArakaH, bIjI (in), retodhA: Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 225 mAtRpa 0-akkA, ambA, ambAlikA, ambikA, janani: --nI, janayitrI, jani:, janitrI, janI, jAnI, prasUH, madhumatI, mAtA ( AbantaH), mAtA (tR), ziphA, sAvitrI / rAdhApa0 - rAdhA, rAdhikA rAsakrIDezvarI, vRndAvanezvarI, vRSabhAnunandinI, vRSabhAnusutA, surabhAnupautrI / rukmiNIpa0 - kuNDinapurapatikanyA:, pradyumnajananI, bhISmakaputrI, rukmyanujA, rukmiNI, vidarbhajA, vidarbharAjatanayA, vaidarbhI / zrIkRSNapatnIbhedAH - (1) rukmiNI, (2) satyabhAmA, (3) jAmbavatI, (4) bhadrA, (5) lakSmaNA, (6) kAlindI, (7) mitravindA, (8) nagnajitizcaitAH zrIkRSNacandrasyASTau patnyaH syuH - zrIkRSNabhrAtR (baladeva) paryAyAH - acyutAgraja:, anantaH, ekakuNDalaH, ekacaraH, kAmapAla:, kAlindIkarSaNa:, kAlindIbhedana:, guptacaraH, guptavaraH, tAladhvajaH, tAlabhRt (d), tAlAGkaH, dvividahantA (tR), nIlavastraH, nIlAmbaraH, pauraH, pralambaghnaH, pralambabhit (d), pralApI (in), priyamadhuH, phAlaH, balaH, baladeva:, valabhadra:, balarAma:, balI (in), bhadracalana:, bhadrAGgaH, madhupriyaH, muSTikadhna:, muzalI (in), musalI (in), yamunAbhit (d), yamunAkarSaNa:, rAmaH, rukmidarpaH, rukmidAraNa:, rukmidArI (in), rukmibhit (d), revatIramaNaH, revatIza: rauhiNeyaH, zeSAhinAmabhRt (d), saMvartakaH, saMvarttakI (in), saGkarSaNa:, sAtvata: sitAsita:, sIrapANiH, sIrI (in), surAvallabhaH, saunandI (in), haladharaH, halabhRt (d), halAyudhaH, halI (in), hAla: / baladevamuzalaparyAyaH - saunandam / muzalapa 0 - ayo'gram, ayoni:, muzalaH, muSalaH, musalaH / balahalapa 0 - saMvartakaH, saMvartakAhvayam / halapa 0 - godAraNam, lAGgalam, sIraH, halam / baladevamAtRpa 0 - baladevamAtA (tR), rAmajananI, rohiNI, vasudevavadhUH / baladevaputrapa 0 - zaThaH / baladevapatnIpaH - revatAtmajA, revatI, rohiNIsnuSA / baladeva bhaginIpa 0 - nandanandinI, nandaputrI, nandA, nandAtmajA, nandinI, nandI, baladevAgrajA, yazodAtmajA, vindhyavAsinI, vindhyAcalanivAsinI, shessstuumaayaam| bhaginIpa 0 - jAmi:, dhAmi : mI, bhaginI, bhagninI, sahodarA-rI, sodarA, svasA (sR)| jyeSThabhaginIpa 0 - agrajA, avantI, ambA, jAmi:, jyeSThA / kanibhaginIparyAyAH - anujA, ambikA, avarajA, kaniyasI, kaniSThA, kanyasA / - kAlindIpa 0 - arkasutA, arkAtmajA, kalindakanyA, kalindatanayA, kalindaputrI, kalindazailajA, kAlindI, tapanatanUjA, tapanI, tApI, divAkarAtmajA, yamanI, yamabhaginI, yamasvasA (sR), yamAnujA, yamI, yamunA, zamanasvasA (sR), zyAmA, sUryajA, sUryatanayA, sUryasutA / For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 jyotirvijJAnazabdakoSaH yamapa0-kAlaH, yamaH, zeSastu yme| madirApa0-madirA, madyam, surA, zeSastu vrunne| priyapa0-priyaH, vllbhH| nandapa0-kRSNatAta:, gopamukhyaH, nandaH, yazodAjAni:, vasudavasakhA, vrjeshvrH| yazodApa0-kRSNajananI, nandapatnI, yazodA, vindhyavAsinImAtA (tR), vrjeshvrii| gopapa0-AbhIraH, godhuk (h), gopaH, gopAlaH, gosaMkhyaH, vllv:| gopIpa0-gopavadha, gopasutA, gopAGganA, gopAlikA, gopikA, gopI, rAdhAsakhI, vrjaangnaa| gokulapa0-gokulam, nandAvAsa:, shriikRssnnnivaasgraamH| vrajabhUmipa0-vrajabhUH, vrjmnnddlm| vRndAvanaparyAyau-vRndAvanam, shriikRssnnvaas:| zrIkRSNajanmapurI (mathurA) pa0-mathurA, mathUrA, madhupurI, madhurA, madhuvanam, mdhuupghnm| nRpaparyAyAH--arthapati:, avanIpatiH, ina:, ilezaH, kSitipaH, kSmAbhuk (j), kSmAbhRt (da), daNDadharaH, naradevaH, narapaH, narapatiH, narapAla:, narendraH, nAbhiH, nAyakAdhipaH, nRpaH, nRpatiH, nRpAla:, pArthaH, pArthivaH, pRthivIzakraH, prajApaH, prajApatiH, prajezvaraH, bhUpaH, bhUpatiH, bhUpAla:, bhUbhuk (j), bhUbhRt (t), bhUmipaH, bhUmIndraH, madhyalokezaH, mahIkSit (d), mahIpa:, mahIpatiH, mahIpAlaH, mUrdhAbhiSiktaH, mUrdhAvasiktaH, rAT (ja), rAjA (an), lokapAla:, skandaH, skndhH| uktaM ca halAyudhe-421 rAjA rAjanyo rAT prajApatiH iti| zlo0 421 asya TIkAyAM pR0 564 / mathurAnRpapa0-AhukaH, ugrasenaH, kaMsajanakaH, kaMsavatItAta:, devakAgrajaH, devakIpitRvya:, shriikRssnnmaataamhH| nRpabhedAH-(1) marutta: (AvikSitaH), (2) suho (hA) tra: (Atithina:), (3) aGgaH, (bRhadrathaH), (4) zibiH (auzInara:), (5) bharata: (dauSyantiH ), (6) rAmaH (dAzarathiH), (7) bhagIratha: (gaGgAjanaka:), (8) dilIpa: (raghujanakaH), (9) mAndhAtA (tR) (yauvanAzva:), (10) yayAti: (nAhuSaH), (11) ambarISaH (nAbhAga:), (12) zazabinduH (caitrarathaH), (13) gayaH (AmUrtarayasa:), (14) rantidevaH (sAGkatyaH), (15) sagara: (ikSvAkuvaMzajaH), (16) pRthu: (vainyaH), ityete bhArate SoDaza mahAnto nRpatayaH syuH| kaMsaparyAyAM-AhukAtmajaH, ugrasenasutaH, kaMsa:, kaMsAsodaraH, kRSNamAtula:, jarAsandhajAmAtA (tR)| kaMsApa0-AhukatanujA, ugrasenasutA, kaMsabhaginI, kaMsavatI, kaMsA, vsudevaanujptnii| zrIkRSNanivAsapurIpa0-abdhinagarI, dvArakaH, dvArakA, dvArakApurI, dvAravatI, dvArAvatI, dvArikA, vnmaalinii| zrIkRSNamAlAbhedau-(1) nandanamAlA (2) vanamAlA, caite dve mAle syaataam| zrIkRSNamaMtriparyAyau-udbhavaH, pvnvyaadhiH| For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 227 devasargaH shriikRssnnsyndnp0-shtaanndH| zrIkRSNasakhipa0-arjuna:, dhanaJjayaH, paarthH| zrIkRSNasArathibhedau-(1) dArukaH, (2) sAtyakiH, caitau dvau sArathI syaataam| sAtyakiparyAyA:--pArthaziSyaH, yuyudhAna:, zinernaptA (ptR), saatykiH| zrIkRSNahayabhedAH-(1) meghapuSpaH, (2) valAhakaH, (3) zaivyaH (4) sugrIvazcaite zrIkRSNarathasya catvAro'zvAH syuH| pradyumnaparyAyA:-kArSNiH, kRSNajanuH (uS), kRSNajanmA, jhaSaketana:, jhaSadhvajaH, pradyumna:, makaraketana:, makaradhvajaH, makarAGka-kaH, mInaketanaH, mInaketuH, mInAGkaH, rukmiNInandanaH, zaMvarAriH, zambarasUdanaH, zambarAriH, zUrpakArAti:, zUrpakAri:, shriikRssnnputrH| tatpanIbhedau-(1) ratiH, (2) rukmiputrI caite dve bhAyeM stH| aniruddhaparyAyAH-praniruddhaH, uSApatiH, uSAramaNaH, uSezaH, RzyaketuH, RSyaketana:, RSyaketuH, RSyAGkaH, jhaSaketuH, bANAriH, brahmasUH, vishvketuH| tatpatnIpa0-aniruddhabhAryA, uSA, USA, citralekhAsakhI, pradyumnasnuSA, vANAsurasutA, vindhyaavtiipautrii| ____zivaparyAyAH-akutazcanaH, akSata:, agnilocanaH, aja:, aJjana:, aTTahAsaH, aNDaikalocanaH, adridhanvA (an), andhakaripuH, andhakasUdanaH, aparAjitaH, abdavAhana:, ambarISaH, arddhakAlaH, arddhamakuTaH, avyayaH, aSTamUrtiH, asurAri:, asthidhanvA (an), ahiparyaGkaH, ahibudhna:, ahibradhnaH, ahirbudhya:, AzAvAsAH (as), Iza:, IzAnaH, IzvaraH, uH, ugraH, uDDIzaH, unmattavezaH, umApatiH, ulandakaH, UrdhvaretA: (as), ekadRk (z), eklinggH| kaGkaTIka:, kaTaprUH, kaTamardaH, kaTATaGkaH, kaNThekAla:, kapardI (in), kapAlabhRt (da), kapAlI (in), kapizaH, kAmAriH, kAlakaNThaH, kAlaJjaraH, kUTakRt (d), kRtakaraH, kRttivAsA: (as), kRzAnuretA:, kedAra:, kopavAdI (in), kola:, kratudhvaMsI (in), khaTvAGgI (in), khaNDaparazuH, khaNDapazuH, kharu:, gaGgAdharaH, gajadaityabhit (d), gajAri:, giriza:, girIzaH, guDAkezaH, guruH, guhyaH, guhyaguruH, gopatiH, gopAlaH, ghsrH| candilaH, candramauliH, candrazekhara:, jagadyoniH, jaTAjhATa:, jaTATIna:, jaTATIraH, jaTAvAn (matu0), jayanta:, joTiGgaH, jhANDaH, jhiNTikAntaH, jhoTiGgaH, ddinnddiish:| tamohA (ana), taruNenduzekharaH, tripurAntakaH, tripurAriH, trilocana:, tryambakaH, dakSAdhvarArAti:, dazabAhuH, dazAvyayaH, dazottamaH, digambaraH, digvAsA: (as), dizAMpriyaH, dizAMpriyatamaH, dRgAyuddhaH, devamaNiH, dhUmaH, dhUrjaTi:, dhUrtakUTaH, dhruvaH, naTarAT (j), nandivarddhanaH, narAdhAraH, narAsthimAlI (ina), navazaktiH, nATyapriyaH, nIlakaNThaH, niilgriivH| nIlalohitaH, paJcamukha:, paramezvaraH, pazupatiH, pAMzucandanaH, piGgadRk (z), pinAkI . For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 jyotirvijJAnazabdakoSaH (in), puraviT (), pramathAdhipaH, prahasaH, bakaH, babhruH, bahurUpaH, buddhaH, bhaganetrAntakaH, bhagAlI (in), bhadrAkaH, bhadrezvara:, bharuH, bhargaH, bharya:, bhava:, bhAladRk (z), bhAlalAJchanaH, bhImaH, bhISmaH, bhUtezaH, bhUmikAya:, bhairava:, bhogaH, bhautikaH, maH, makharipuH, mandaramaNiH, mahAkAla:, mahAGgInaH, mahAdevaH, mahAnaTaH, mahAnAdaH, mahAmbukaH, mahAvrataH, mahAvratI (in), maheza:, mahezvaraH, mihirANaH, mRDaH, mRtyuJjaya;, yogI (in), rudraH, rulandaH, rerihANaH, revataH, lulAyavAhAri:, varaH, varadaH, varAkaH, varvaTa:, vahriretA: (as), vAmaH, vAmadevaH, vArvAhavAhaH, virUpAkSaH, vizalAkSaH, viSAntakaH, vihAya:, ziroruhaH, vRddhaH, vRSaketuH, vRSadhvajaH, vRSaparvA (an), vRSavAhanaH, vRSAkapiH, vyomakezaH, zaGkaH, zambhuH, zarvaH, zavaraH, zazibhUSaNaH, zazizekharaH, zAyI (in), zitikaNThaH, zipiviSTaH, ziva:, zivezaH, ziziraH, zUlI (in), zailavAsI (in), zmazAnasadmA (an), zrIkaNThaH, pANDaH, saJjaH, sandhyAnATI (in), samudravAhanaH, sambarAriH, sarvagaH, sarvajJaH, sarvatomukhaH, sitAGgaH, suprasAdaH, subhagaH, sumahAn (t), strIdehArddhaH, sthANuH, sthAla:, smarazAsana:, smaraharaH, svabhUH, ha:, haraH, hariH, hiraNyaretA: (as), hIraH, nttraajraajH|| tadanye paryAyA:-adhIzaH, arddhanArIzaH, kaGkAlamAlI (in), kAzInAthaH, kulezvaraH, kailAsaniketana:, khecara:, tIvra:, devadevaH, dharaNIzvaraH, nandIzvaraH, priyatamaH, phaNadharadharaH, bhIruH, bhISaNaH, bhUriH, bhRGgIzaH, yamAntakaH, rasanAyakaH, ziviviSTaH, siddhadevaH, hararUpaH, hiNDI (in), himaadritnyaaptiH| zivasyASTamUrtibhedA:-(1) sarva: (kSitimUrtiH), (2) bhava: (jalamUrtiH), (3) rudra: (agnimUrtiH), (4) ugra: (vAyumUrtiH), (5) bhIma: (AkAzamUrti), (6) pazupati: (yajamAnamUrtiH), (7) mahAdeva: (candramUrtiH), (8) IzAna: (sUryamUrtiH), ityete zarabhamUrte: zivasyASTapAdAH syuH| AzAparyAyAH-AzA, dik, dizA zeSastu dishi| vAsaHpa0-vastram, vAsa (as), zeSastu rvau| kAlapa0-kAlaH, nIlaH, zyAmaH, zeSastu shnau| kaNThapa0-kaNThaH, gala:, nigrnn:| kRtti (carma) pa0-ajinam, asRgdharA, kRttiH, carma (an), chavi:, chAdanI, tvak giripa0-adriH, giriH, parvataH, zeSastu deve| zivagiri (kailAsa) pa0-aSTApadaH, kailAsaH, dhanadAvAsaH, rajatAdriH, sphuTikAcala:, harAdriH, himavaddha (dva) sH| Izapa0-IzaH, svAmI, zeSastu rvau| rajatapa0-induloham-kam, kaladhautam, kupyam, kumadAhvayam, kharjuram, khajUram, candrabhIru:, candrabhUti:, candraloham-kam, candravapuH (uS), candrahAsam, candrAhvayam, javIyasam, taptarUpakam, tAram, trApuSam, durvarNam, kam, dhautama, bhIrukam, mahAvasuH, mahAvasU, mahAzubhram, yavIyasam, raGgabIjam, rajatam, razmijAlam, rAjaraGgam, ruciram, rUpyam, raupyam, loharAjakam, vaGgajI For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 229 devasargaH vanam, vasu, vasuzraSTham, vAkyalam, zubhram, zodhyam, aSTham, zvetam-kaMm, sitam, subhIru, sRprabhIru, saudham, saumym| guDAkA (nidrA) paryAyAH-guDAkA, tandrA, tandri:ndrI, tAmasI, nandImukhI, nidrA, pramIlA, zayanam, zvAsaheti: (strI), saMlayaH, saMvezaH, svapnam, svaapH| adhikanidrApa0-sukhasuptikA, suptam, susvApaH, jaTApa0-jaTA, sttaa| candrapa0-induH, candraH, vidhuH, zazI (in) zeSastu cndr| zekharapa0-avataMsa:, ApIDa:, uttaMsa:, vataMsa:, shekhrH| gaGgApa0-ardhyatIrthaH, alakanandA, ugrazekharA, RSikulyA, kumArasUH, khApagA, gaGgakA, gaGgA, gaGgAkA, gaGgikA, gAndinI, gAndhinI, jahakanyA, jahRtanayA, jahvaprajA, jahvasutA, jAhnavI, jyeSThA, tIrtharAjaH, tridazadIrghikA, tripathagA, trimArgagA, trimArgA: trisrotA: (asa), tryadhvagA, devanadI, devasindhuH, devApagA, dharmadravI, nandinI, nirjaranimnagA, puNyA, bhagIrathaprajA, bhavAyanA, bhAgIrathI, bhISmajananI, bhISmasUH, mandAkinI, rudrazekharA, viSNupadI, zivazekharAH, zumrA, zailendrajA, samudrasubhagA, saridvarA, sitasindhuH, siddhasindhuH, siddhApagA, sudhA, suradIrghikA, suranadI, suranimnagA, suravRndavanditapadA, surasarit (d), surasaridvarA, surApagA, surAlayagamA, svarapagA, svargavApI, svargasaridvarA, svargApagA, svarNadI, svadhunI, svarvApI, svarapagA, harazekharA, himAdrisutA, haimvtii| zikhApa0-kezapAzI, kezI, cUDA, zikhaNDikA, shikhaa| mauli (mukuTa) pa0-uSNISam, kirITam, koTIram, makuTaH, mukuTam, mauliH| jagatpa0-jagat, bhuvanam, lokaH, shessstvtraiv| yonipa0-kAraNam, shessstvyaiv| zivasya dazA'vyayabhedAH-(1) jJAnam, (2) vairAgyam, (3) aizvaryam, (4) tapa: (as), (5) satyam, (6) kSamA, (7) dhRtiH, (8) sraSTutvam, (9) AtmasambandhaH, (10) adhiSThAtRtvam ityete zivasya dazA'vyayAH syuH| naraparyAyA:-naraH, manujaH, mAnavaH, zeSAstu deve| asthipa0-asthi (na0), karkara:, kIkasam, kulyam, dehadhArakam, bhAradvAjam, majjakRt (da), mAMsapittam, medasteja: (as) (na0), medojam, zvadayitam sAraH, hddddm| mAlipa0-mAlAvAn (matu0), mAlI (in)| nATyapa0-tAMDavam, naTanam, nartanam, nATyam, nRttam, nRtyam, laasym| priya0-priyaH, vallabhaH, shessstvnytr| kAlaparyAyAH-kAla:, kRSNaH, nIlaH, zeSastu zanau prIvApa0-kandharA, grIvA, dhamaniH, zirodharA, shirodhiH| bhAlapa0-alikam, alIkam, godhi: (strii0)| bhAlam, llaattm| For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 jyotirvijJAnazabdakoSaH dRkpa0-akSi (n), dRk (z), nayanam, netram shessstvnytr| lulAya (mahiSa) pa0-kAsaraH, mahiSaH, lulAya: zeSastu yme| vAhapa0-yAnam, vAhaH, vAhanam, zeSastu brhmnni| aripa0-ariH, ripuH, zatruH, sapatna:, zeSastu deve| zivazatrubhedAH-(1) kAmaH, (2) andhakaH, (3) yamaH, (4) gajaH, (5) puraH (tripuraH), (6) pUSA (an), (7) makha: ityAdaya: zivasya zatrubhedAH syuH| zivajaTAparyAyAH-kapardaH, jaTAjUTaH, jttaavndhH| zivAsanapa0-khaTvAGgaH, sukhaMdhuNaH, sukhNsunn:| zivadhanuHpa0-ajakAvam, ajagavam, ajagAvam ajIgavam, Ajagavam, pinAkam, yugym| zivazaktibhedAH-(1) vAmA, (2) jeSThA, (3) zivA, (4) raudrI, (5) cittonmAdakarI, (6) sukhA, (7) kAlI, (8) kalevarA, (9) bhUtadamanI, ityetA: zivasya nava zaktayaH syuH| brAhmayAdisaptamAtRbhedAH-(1) brahmI, (2) mAhezvarI, (3) kaumArI, (4) vaiSNavI, (5) vArAhI, (6) indrANI (aindrI), (7) cAmuNDA (nArasiMhI), ityetA brAhmayAdyAH saptamAtara: syuH| aizvaryaparyAyAH-aizvaryam, bhUti:, vibhuuti:| aizvaryA (siddhi) bhedAH-(1) aNimA (an), (2) mahimA (an), (3) garimA (an), (4) laghimA (an), (5) prApti: (strI0), (6) prAkAmyam, (7) Izitvam, (8) vazitvam, ityetA aSTasiddhayaH syuH|| zivapAriSadaparyAyAH-gaNaH, pariSadaH, pArSadaH, pArSadya:, prmthH| zivagaNavizeSapa0-kRtAlakaH, bhelaka:, helkH| zivapratIhArapa0-taNDuH, tANDavatAlikaH, tuNDI (in), dvA:sthaH, nandiH-ka:, nandikezvaraH, nandiza:, nandI (in), nndiishvrH| zivagaNadevatA-kuSmANDa:-kaH, kUSmANDa:-kaH, kelakila:, gnnptipriyH| zivadvArapAlavizeSapa0-asthivigrahaH, carmI (in), nADIdehaH, nADIvigrahaH, bhRGgariTa:Ti:, bhRGgarITi:, bhRGgI (in), mahAkAyaH, mahAkAlaH, mahAbhImaH, zTaGgI (in), lUnado: (e), lUnabAhuH, shl:| zarabharUpizivaparyAyau-bhairava:, mhaabhairvH| vIrabhadrapa0-devAjaH, vIrabhadraH, hiiraajH| zivavAhanapa0-dakSaH, vRssH| gopa0-anaDvAn (Duh), ukSA (an), RSabhaH, kakudyAn (matu0), gauH (go), balIvardaH, bhadraH, vADaveyaH, vRSa:-bhaH, zakvara:, zAkvaraH, zAGkaraH, saurbheyH| gobhedAH-granthAntare drssttvyaaH| pArvatIparyAyA:-adrijA, anantA, aparujA, aparNA, amoghA, ambikA, aSTAdazabhujA, AryA, indrabhaginI, indrasvasA (sa), IzvarA-rI, ugracAriNI, umA, ekaparNA, ekapATalA, For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasargaH 231 ekAnaMzA, karAlikA, karbarI, kalApinI, kAntAravAsinI, kAtyAyanI, kAlaGgamA, kAlaJjarI, kAladamanI, kAlarAtrI, kAlAyanI, kAlI, kirAtI, kuNDA, kundrA, kumArI, kuladevatA, kulA, kulezvarI, kuhAvatI, kRSNapiGgalA, kRSNabhaginI, kRSNasvasA (sa), kRSNA, kezI, kaiTabhI, koTavI, koTizrI:, kauzikI, kSemaGkarI, kSemA, gaNanAyikA, gadinI, gAndharvI, gArgI, girijA, gokulodbhavA, golA, gautamI, gaurI, ghanAJjanI, caNDikA, caNDI, cAraNA, jayantI, jayA, jAMgulI, jArI, tAmasI, tryambakA, dakSakanyA, dakSajA, dardurA, dAkSAyaNI, durgA, dRSadvatI, nakulA, nandaputrI, nandayantI, nandA, nandinI, nArAyaNI, niraJjanA, nizumbhamathanI, nIlavastrA, paramabrahmacAriNI, parameSThinI, pArvatI, pitRgaNA, purajA: (as), prakIrNakezI, prakUSmANDI, pragalbhA, prabhA, badarIvAsA, barhidhvajA, baladevabhaginI, baladebasvasA (sa), bahuputrI, bahubhujA, bAbhravI, brahmacAriNI, bhagavatI, bhadrakAlI, bhavAnI, bhImA, bhUtanAyikA, bhrAmarI, mandaravAsinI, mandarAvAsA, malayavAsinI, mahAkAlI, mahAjayA, mahAdevI, mahAnizA, mahAmAyA, mahArAtrI, mahAraudrI, mahAvidyA, mahiSamathanI, mAtRmAtA (ta), mAnastokA, mRDAnI, menakAtmajA, menAjA, menAtmajA, mainAkabhaginI, mainAkasvasA (sa), yamabhaginI, yamasvasA (sa), yAdavI, yoginI, raktadantI, rAmabhaginI, rAmasvasA (sa), rudrANI, revatI, raudrI, lambA, varadA, varA, vArAlikA, vAruNI, vikacA, vikarAlA, vijayA, vindhyanilayA, vindhyavAsinI, vindhyAcalanivAsinI, virajA: (as), vilaGkA, vizAlAkSI, zakti:, zaNDilI, zatamukhI, zarvANI, zAkambharI, zikharavAsinI, zivadUtI, zivA, zivI, zumbhamathanI, zUladharA, zUladhRt, (da), zailA, zaileyI, SaSThI, satI, sarvamaGgalA, sAvitrI, siMhayAnA, siMharathA, siMhavAhanA, sinIvAlI, sunandA, sauH, skandamAtA (tR), hAsA, hiNDI, himA, hIrI, haimvtii| pArvatIsakhIbhedau-(1) jayA, (2) vijayA, caite, pArvatyA dve sakhyau syaataam| paarvtiivaahnpryaay:-mnstaalH| eSa pArvatIsiMhasya naam| yAnapa0-yAnam, vAhanam, zeSastu brhmnni| siMhaparyAyAH-agaukA:, (as), ibhAriH, kaNThIravaH, karidArakaH, karimAcalaH, kezarI (in), kezI (in), kesarI (in), kravyAt (d), kravyAdaH, gajamocana:, gaNezvaraH, gandhoSNISa:, garjitAsahaH, citrakAyaH, tulyavikramaH, dazamIsthaH, dIpta:, dIptapiGgalaH, dRptaH, dviradAntakaH, nakharAyudhaH, naravI (in), nagaukA: (as), nabha:krAntaH, paJcanakhaH, paJcamukhaH, paJcazikha:, paJcAnanaH, paJcAsyaH palaGkaSaH, pArindraH, pArIndraH, puNDarIkaH, balI (in), bahubala:, bhImavikramaH, bhImavikrAntaH, marutplava:, gahAnAdaH, mahAvIraH, mAnI (in), mRgadRSTiH, mRgadviTa (e), mRgapatiH, mRgarAT (ja), mRgarAjaH, mRgaripuH, mRgAdhipaH, mRgAriH, mRgAzana:, mRgendraH, raktajihvaH, lagnaukA:, (as), vanarAja:, vikramI (in), vikrAnta:, vyAdIrNAsyaH, zArdUla:, zUraH, zRGgoSNISaH, 16 jyo.vi.zabdakoSa For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 232 jyotirvijJAnazabdakoSaH zailATa:, zvetapiGgaH, zvetapiGgalaH sakRtpraja : saTAGkaH, siMhaH, sugandhiH - kaH, hariH, haritaH, haryyakSaH, hastizatruH / cAmuNDApa 0 - kapAlinI, karNamoTI, caNDamuNDA, carcikA, carcA, carmamuNDA, cAmuNDA, bhairavI, mahAgandhA, mahAcaNDI, mArjArakarNikA / 3 Acharya Shri Kailassagarsuri Gyanmandir 01 gaNezapa - AkhugaH, AkhuyAna, AkhurathaH, ekadaMSTra:, ekadantaH, ekaradaH, gajavadana:, gajAnanaH, gajAsyaH, gaNapati:, gaNAdhipaH, gaNezaH, caturbhujaH, tundila:, tridhAtukaH, dvizarIraH, dvaimAturaH, nAgAnanaH, parazudharaH, parazubhRt (d), parzupANiH, pRznigarbhaH, pRznizRGgaH, prathamAdhipa:, mUSavAhanaH, mUSikaratha:, modakavallabhaH, lambajaTharaH, lambodaraH, vakrapAdaH, vakrabhujaH, vakrazuNDaH, vighnanAyakaH, vighnanAzakaH, vighnanAzanaH vighnarAja:, vighnavinAyakaH, vighnahArI (in), vighneza, vighnezAnaH, vighnezvaraH, vinAyaka:, viSANAntaH, zivaputraH, sadAmadaH, sindUravallabhaH, hastimallaH, hastimukha:, hastirAja:, heramba | gajapa 0 - anekapaH, antaH svedaH, antaH svedI (in), aprasveda:, asuraH, ibhaH, kaja:, kaTI (in), kapi:, kambuH, karaTI (in), kariH, karI (in), kareNuH, kuJjaraH, kumbhI (in), kuSI (in) gaja:, gambhIravedI (in), garja:, jaTI (in), jalakAMkSa:, jalakAMkSI (in), jalakAntaH, jalAkAMkSaH, jalAkAMkSI (in), dantAvala:, dantI (in), dIrghapavanaH, dIrghamArutaH, dvidantaH, dvipaH, dvipAyI (in), dviradaH, dviviSANakaH, dhvaja:, nAgaH, nirjharaH, nirlUna, padmI (in), picilaH, piNDapAda:, pIluH, puSkarI (in), pecakI (in), pecila:, mataGgaH, mataGgaja:, madavRndaH, mahAmadaH, mahAmRga:, mahAzaya:, mAtaGgaH, mRgaH, radI (in), rAjila:, rAjIva:, latArata:, latAlakaH, vAraNaH, vArAGgaH, vilomajihvaH, vilomarasana:, vetaNDaH, vyAlaH, zuNDAlaH, zuNDAlI (in), zUrpakarNaH, SaSTihAyana:, sAmaja:, sAmayoni:, sAmodbhavaH, sindhuraH, sUcikAdharaH, sUrpakarNaH, sUrpazrutiH stamberama:, hastI (in)| gajabhedA: - ( 1 ) airAvata:, (2) puNDIka ityAdayo gajasyASTau bhedAH syuH / zeSastu digvarge / dvaimAturabhedau - (1) durgA, (2) cAmuNDA | iti / athavA--(1) durgA, (2) hastinI, caite gaNezasya dve mAtarau syAtAm / mUSakaparyAyAH - AkhuH, undaraH, unduraH, unduruH, khanakaH, muSaka:, mUSaH kaH, mUSikaH, vajradazana:, vRSaH, vRSalocanaH sUcyAsyaH / vAhanapa 0 -yAnam, vAhanam, zeSastu brahmaNi / modakapa0 - modakaH, laDDukaH / vallabhapa 0 - priyaH, vallabhaH / lambapa0 - dIrghaH, lambaH / udarapa0-3 - udaram, kukSiH, garbhaH, jaTharam, tundam, tundiH (strI0), picaNDa :, malukaH, romalatAdhAraH / skandapa 0 - agnijanmA (an), agnibhUH, agnisutaH, umAsutaH, karavIrakaH, kAntaH, kAmajit (d), kAmadaH, kArtikeyaH, kukkuTadhvajaH kumAraH, kRttikAsutaH krauJcadAraNaH, For Private and Personal Use Only " Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org digsargaH 233 " krauJcavairI (in), krauJcIrAtiH krauJcAriH, gaGgAsutaH, gAGgeyaH, guhaH, gaurIputraH, gaurIsutaH, gaureya:, caNDaH, jayanta:, tArakajit (d), tArakavairI (in), tArakAntakaH, tArakAri:, digambara; devasenApatiH, dvAdazabAhuka:, dvAdazAkSa:, nIladaMSTra:, pavitra, pArvatInandanaH, barhiNavAhanaH, bAlacaryya:, bAluleya:, brahmagarbha:, brahmacArI (in), bhUtezaH, mayUraketu:, mayUrarathaH, mahAtejA:, as) mahAsena:, mahiSArdanaH, mahaujAH (as), mAtRvatsalaH, revatIjaH, vAsudevapriyaH, vizAkha:, vizvAmitrapriyaH, vaijayantaH, zaktijanmA (an), zaktidharaH, zaktipANiH, zaktibhRt (d), zaraja:, zarajanmA (an), zarabhU:, zaravaNAdbhavaH, zikhivAhanaH zizuH zIghraH, zuciH, SaDAnanaH, SaNmukhaH, SaSThIsvAmI, SANmAturaH, siddhasena:, subrahmaNya:, senAnI: (puM0), skandaH, (in), svAmI svAheyaH / tatpalIpa 0 - jayantI, devsenaa| shessstvindrputryaam| tadatrapa0- - zakti: (strI0 ) / tatpRSThajapa 0 - naigameSa:, vizAkhaH, zAkhaH / -- tadvAhanapa0 - kekI (in), khilakhillaH, garavrataH, candrakI (in), citrapiGgalaH, nagAvAsa:, nIlakaNThaH, nRtyapriyaH, barhiNaH, barhI (in), bahulagrIvaH, mayukaH, mayUraH, marUkaH, mArjArakaNThaH, meghanAdAnulAsakaH, meghasuhRt (d), zikhAvala:, zikhI (in), zuklApAGgaH, sarpabhuk (j), sthiramadaH / " kruJcaH krauJcaH / Acharya Shri Kailassagarsuri Gyanmandir tadgaNaH pa0 - bAlagrahAH, pUtanAdyAH / krauJcaparvataparyAyAH - kauJcaH, dAraNapa0 - dAraNam, vidAraNam / / / iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN. surakAntajhAkhyena jyotirvijJAnazabdakoSe devasargaH caturdazaH || 14 || atha digsargaH - 15 dikparyAyAH - AzA, kakup (bh), kakubhA, kASThA, gau: (go), dik (z), dizA, dIrNI, devavadhUH, sari:, harit, haritA / vidikpa0 - apadizam (a0), avAntaradizA, upadik (z), pradik (z), vidik (sh)| digbhedA: - (1) pUrvA, (2) AgneyI, (3) dakSiNA, (4) nairRtI, (5) pazcimA, (6) vAyavI, (7) uttarA, (8) aizAnI, (9) UrdhvA, (10) adharA, caite dizAM dazabhedAH syuH / pUrvAparyAyAH - aparetarA, amaredik, udayAcalAvacchinnadik, aindrI, pura : (s) (a0), pUrvA, paurandarI, prAk (a0), prAG (tri0), prAgbhAgaH, prAcI, maghonI, maGgalA, mAghavatI, sUryodayA, haridik (z) / AgneyIpa 0 - AgneyI, carAzA, vahnidik / (sh)| dakSiNapa0 - agastyapUtA, apAk (tri0), avAk (a0), avAG (tri0), apAcI, avAcI, uttaretarA, dakSiNadik (z), dakSiNA, yAmI, yAmyA, vaivasvatI, zAmanI / nirRtIpa0 - andhakI, nirRtI, nirRtIdik, naiRtI, rakSodik (z) / For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 jyotirvijJAnazabdakoSaH pazcimApa0-aparA, astacalAvacchinnadika (za), caramAvyayavacchinnadik (za), pazcimA, pUrvatarA, pratIcI, pratyak (tri0), pratyak (a0), varuNadik (z), varuNadeza:, vAruNI, suuryaastaa| vAyavIpa0-anantA, mArutI, vAyavI, vAyavyA, vAyudik (sh)| uttarApa0-apAcItarA abAcItarA, uttarA, udak (a0), udaG (puM0), udIcI, kauberI, daivI, sptrssipuutaa| aizAnIpa0-aparAjitA, IzAnaH, IzAnadik (z), aizAnI, trinetradik (z), zArvI, zAlAkSA, shivaashaa| UrdhvApa0-UpariSTAddik (z), UrdhvA, braahmii| adharApa0-adharA, adhastAdika (z), adhodik (z), nAgI, naarkii| digbhavavastupa0-digbhavam (tri0), dizyam (tri0)| prAgbhavapa0-prAk (a0), prAG (tri0), prAcInam (tri0), prAgbhava: (tri0)| apAgbhavapa0-apAga (tri0), apAgbhava: (tri0), apAcInam (tri0), apAcyam (tri0), avAG (tri0), avAcInam (tri0)| pratyagbhavapa0-pratyak (a0), pratyak (tri0), pratyagbhavaH (tri0), pratIcInam (tri0)| udagbhavaparyAyA:-udak () (tri0), udagbhava: (tri0) udIcIna: (tri0)| tiryagbhavapa0-tirazcIna: (tri0), tiryak (Jca) (tri0), tiryagbhava: (tri0)| diggajabhedAH-(1) airAvata:, (2) puNDarIka: (3) vAmanaH, (4) kumudaH, (5) aJjana:, (6) puSpadantaH, (7) sArvabhaumaH, (8) supratIkaH, ityete'STau pUrvata: kramAd diggajAH syuH| diggajapatnIbhedAH-(1) abhramuH, (2) kapilA, (3) piGgalA, (4) anupamA, (5) tAmrakarNI, (6) zubhradantI (zubhadantI), (7) aGganA, (8) aJjanA (aJjanAvatI) ityetA aSTau airAvatata: kramato diggajapantyaH syuH| . digIzagrahabhedAH-(1) raviH, (2) zukraH, (3) bhaumaH, (4) rAhuH, (5) zani:, (6) candraH, (7) budhaH, (8) bRhaspati:, ityete pUrvadiza: kramAddigIzA grahA: syuH| taduktamamarasiMhena'ravi: zukro mahIsUnuH svarbhAnurbhAnujo vidhuH| budho bRhaspatizceti dizAmIzAstathA grhaaH| iti| candradikcAraparyAyAH-candradikcAraH, candradiG nivAsaH, candrAzAcAra:, cndraashaavaas:| candradikcArabhedAH-(1) meSa-siMha-dhanurbhagatacandrasya prAcyAM vaasH| (2) vRSa-kanyAmakara-bhagatacandrasyAvAcyAM vaasH| (3) mithuna-tulA-kumbha rAzigatacandrasya pratIcyAM vaasH| (4) karkavRzvika mInabhagatacandrasyodIcyAM vaasH| iti| granthAntare'pUrve'jasiMhacApeSu yAmye striimkroksssu| pratIcyAM mithunejUke kumbhe candro vsetsdaa|| For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 235 digsargaH karkAlyantyeSu kaubertyAM dhanAptyai sammukhe vidhau|| dhanahAniH pRSThacandre sampatsukhaM ca dkssinne| maraNaM vAmacandre syAdIritaM gaNakottamaiH iti|| granthAntare tu vizeSa:--'ajamukhaharicApAMdicArakrameNa bhramati hridishaatshcndrmaashcaassttdikssu| ghanatithizazinetre lezameghazrutIndukhabhujatithighaTIbhirdakSiNAgre zubhaM syaat| pU0 A0 da0 nai0 pa0 vA0 u0 I0 17 15 21 16 17 14 20 15 sarvaghaTya:, AsAM yogo vA (135) ghaTya: dakSiNe sammukhe candre yAtrAdikaM zubha bhvet| iti| ghAtacandrabhedAH-ekaH, paJca, nava, dvau, SaT, dizaH, trayaH, sapta, vedAH, aSTau, rudrAH, arkAH, meSabhAt kramato ghAtacandrAH syuH|| taduktaM granthAntareca-'pRthvI paJca khagA yugmau SaT pNktirvhnyo'dryH| yugA gajezamArtaNDA ghAtacandrA hi messbhaaditi|| tatphalaM tatraiva-yAtrAyAM bandhanaM roge mRtyurbhaGgastu sNgre| vidhavA kanyakodvAhe jJeyaM ghAtavidhoH phlm| iti| asya parihAro'pi ukto grnthaantre'tiirthyaatraavivaahaannpraashnopnyaadissu'| mAGgalyasarvakAryeSu ghAtacandraM na cintyet|| iti| yoginIdikcAraparyAyAH-yoginIdik cAraH, yoginIdinivAsa:, yoginyAzAcAraH, yoginyAzAvAsaH, iti| yoginIdikcArabhedAH-pratipadi, navamyAM, ca yoginyAvAsa: praacyaam| tRtIyAyAmekAdazyAM, cAgnikoNe tdvaasH| paJcamyAM trayodazyAM cAvAcyAM tdvaas:| catujhaM dvAdazyAM ca niRtikoNe tdvaas:| SaSThyAM, caturdazyAM ca pratIcyAM tdvaasH| saptamyAM, pUrNimAyAM, ca vAyukoNe tdvaasH| dvitIyAyAM, dazamyAM, codicyAM tdvaas:| aSTamyAmamAyAM, cezakoNe tdvaasH| iti| taduktaM graMthAntare-'brahmANI saMsthitA pUrve prtipnnvmiitithau| mAhezvarI cottare ca dvitiiyaadshmiitithau|| sthitA''gneye ca kaumArI tRtiiyaikaadshiitithau| nArAyaNI ca nairRtye cturthiidvaadshiitithau|| paJcamyAM ca trayodazyAM vArAhI dakSiNe tthaa| SaSThyAM caiva trayodazyAmindrANI pazcime sthitaa|| saptamyAM paurNimAsyAM ca cAmuNDA vaayugocre| aSTAmyamAvAsyayozca mhaalkssmiishgocre|| iti| tatraiva tatphalam-'yoginI sammukhe naiva gamanAdi prkaaryet| iti| api ca-'vAme zubhapradA pRSThe vaanychitaarthprdaayinii'| dakSiNe dhanahaMtrI ca sammukhe mRtyudaayinii||' iti| dikzUlaparyAyAH-dikzUlam, dizAzUlam, AzAzUlam klIbe (digvizeSagamane nissiddhvaaraa:)| For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 jyotirvijJAnazabdakoSaH taduktaM granthAntare- 'zukrAdityadine na vAruNadizaM, na jJe kuje cottraaN| mandendrozca dine na zakrakakubhaM, yAmyAM gurau na vrjet| zUlAnIti vilaMghna yAnti manujA ye vittalAbhAzayA bhraSTAzA: punarApatanti yadi te zakreNa tulyA api|| iti| dikchUlabhedA:-(1) ravizukrayovari pratIcyAM zUlam, (2) budhabhaumayorudIcyAM zUlam, (3) zanicandrayoH prAcyAM zUlam, (4) jIve'vAcyAM zUlam, yatra dizizUlamasti tatra na gcchet| vidikachUlabhedA:-(1) budhamandayovari IzAnakoNe zUlam, (2) jIvendvoragnikoNe zUlam, (3) bhaumavAre vAyavyAM zUlam, (4) ravau zukre ca rakSodizi zUlam, yasyAM dizizUlaM tatra yAtrAM vrjyet| asya parihAropyukto granthAntarepItvA ghRtaM ravau, gacchetpayazcandre, kuje, guddm| budhe tilAn, gurovari dadhi, zukre yvaaNstthaa|| bhuktvA mASAnnamasa tu shuuldossaapnuttye| iti| ho0ca0 26/36/67 / // iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe digsargaH paJcadazaH // 15 // atha dikpAlasargaH-16 dikpAlabhedAH-(1) indraH, (2) agniH, (3) yamaH, (4) nairRtaH, (5) varuNaH, (6) vAyuH, (7) kuberaH, (8) Iza: ityete pUrvadiza: kramAdaSTau dikpAlA: syuH| taduktamamarasiMhenaindro vahniHpitRpatirnairRto varuNo mrut|| kubera IzaH patayaH pUrvAdInAM dizAM krmaaditi|| indraparyAyAH-aNDIraH, aditiputraH, adidviT (), adribhit (da), apsarasAMpati:, amareT (z), arkI (in), arhaH, AkhaNDalaH, AtaGkaH, indraH, ugradhanvA (an), UrdhvadhanvA (an), RbhukSA (an), RSabhadhvajaH, airAvataH, kAru:, kiNAlAtaH, kauTIra:, kauzikaH, khadira: gotrabhit (d), gaurAvaskandI (in), ghanAghanaH, candiraH, citrarathaH, jambhabhedI (in), jambharipuH, jayaH, jiSNuH, tapaH, tapastakSaH, turApAT (h), tula:, trilokIrAja:, dalmI (in), dAlmiH, divaspati:, duzcyavanaH, devatAdhipaH, devadundubhiH, devarAjaH, devazreSThaH, dhArAGkaraH, namuciniSUdanaH, namucisUdanaH, nAkanAthaH, paramanyuH, parjanyaH, parthajJaH, parvatAri:, pAkaniSUdanaH, pAkazAsana:, purandaraH, purudaMzA: (as), puruhUtaH, pulomaniSUdanaH, pulomazatruH, pulomAri:, pUtakratuH, pUrvadikpatiH, pUrvadikpAla:, pRtanASAT (ha), prayAgaH, prAcInabarhiH, prAcIpatiH, balaniSUdanaH, balaripuH, balahA (n), balArAti:, bANaH, bAhujajJaH, bAhudanteyaH, biDaujAH For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dikpAlasargaH 237 (as), bhUrizravAH (as), maghavA (n), maghavAn (matu0), marutvAn (matu0), mahendraH, mAhira:, meghavAhanaH, meSANDaH, yAmanemiH, yudhiSThira:, rAvaNaH, lekharSabhaH, lokapatiH, vajradakSiNa:, vajrapANiH, vajrI (in), vandIkaH, va (vi) yunaH, vAraNaH, vArvAhavAhaH, vAsavaH, vAstoSpati:, viDojaH, vibhISaNaH, vizvambharaH, vRtra:, vRtraniSUdanaH, vRtrahA (n), vRtrAriH, vRddhazravAH (asa), vRSA (n), vaikuNThaH, zakraH, zacIpati:, zatadhRtiH, zatamanyuH, zayIci:, zunAsIraH, zailAri:, saMkradanaH, sahasranayanaH, sahasrAkSa:, sitakuJjaraH, sutrAmA (n), sunAzIraH, sunAsIraH, surapati:, surAdhipaH, surezvaraH, sUtrAmA (n), svArAT (j), hariH, harimAn (matu0), harivAhana:, harihayaH, hryshvH| indrabhedAH-(1) yajJa:, (2) rocanaH, (3) satyajit (d), (4) citrazikhaH, (5) vibhuH, (6) maMtradrumaH, (7) purandaraH, (8) baliH, (9) zrutaH, (10) zambhuH, (11) vaidhRtaH, (12) RtadhAmA (an), (13) divaspati:, (14) zucizcaite caturdaza indrAH syuH| indrANIparyAyAH-indrANI, gandholI, cArudhArA, cArurAvA, jayavAhinI, paripUrNasahasracandravatI, pumojA, pulomatanayA, pUtakratAyI, paulomI, mahendrANI, zakrANI, zaciH, cI, zatAvarI, sci:-cii| jayantapa0-indraputraH, jayaH, jayadattaH, jayantaH, pAkazAsani:, yaagsntaanH| jayantIpa0-indraputrI, guhapriyA, jayantI, taviSI, tAviSo, devsenaa| indrapurIpa0-amarA, amarAvatI, indrapurI, vizvaukasArA, vRSabhAsA, sudarzanam, sudarzanA, sudarzanI, surpurii| indrprsaadp0-vaijyntH| indrdhvjp0-vaijyntH| indrasArathipa0-indrasArathiH, mAtaliH, zakrasArathiH, hyngkssH| indrahayapa0-uccaiHzravAH (as), devAzvaH, vRSaNazvaH, vRSaNAzvaH, shvethyH| indragajapa0-abhratAgaH, abhramAtaGgaH, abhramaprANezvaraH, abhramupriyaH, abhramuvallabhaH, abhrarUpaH, arimardanaH, arkasodaraH, airAvaNaH, airAvata:, caturdaSTraH, caturdantaH, bhadrareNuH, madAmbara:, rAthantari: zvetagajaH, zvetadvipaH, sadAdAnaH, sadAmadaH, sudAmA (an) sUryabhrAtA (tR), suurysodrH| indradvAH sthapa0-devanandI (in)| indrkriiddaabhuup0-nndikaa| indrakrIDAsaraHpa0-nandisaraH (as), nandIsara: (as)| indravanapa0-aindram, kandasAram-kam, nandanam, pAruSyam, mizrakAvanam, vRssnnvsu| indrshaantikrmkRtp0-puraajH| indradhanuH50-indradhanuH, indrAyudham, devAyudham, zakradhanuH, (uS), shkrshraasnm| tadutpAtAdinA avakaM stttpryaayaaH-rohitm| vajrapa0-akSajam, abhrottham, ambujm| For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 jyotirvijJAnazabdakoSaH azani:-nI, Apotram, indrprhrnnm| kuliza: (puM0na0), kulIzam, girikaNTakaH, girijvaraH, gauH (go)| jambhAriH, jaambviH| tridazAyudham, dambhaH, dambholi;, pavi:, bhidiram, bhiduH, bhiduram, bhidraH, meghbhuutiH| vajraH (pu0na0), vajrAzaniH, vyaadhaam:| zatakoTi:, zatadhAramkam, zatAram, zaMva:, zambaH, sambaH, svaruH (puM0) svaruH (s), hrAdinI (strii0)| vatradhvaniparyAyAH-vajrajanitazabda: vajranirghoSaH, vajraniSpeSaH, sphUrjathuH / vajrAgnipa0-irammadaH, meghajyoti: (iS), vjraagniH|| vajrajvAlApa0-atibhI: (strii0)| meghapa0-annam, abdaH, abhram, abhram, ambudaH, ambubhRt (d), ambuvAha: ambhodharaH, ambhobhRt (d)| kadaH, kandhaH, kandharaH, koza:, kSaraH, khatamAla:, gaganadhvajaH, gaDayitnuH, gaDera:, gadayitnuH, gadAmaraH, gadAmbaraH,gaveDuH, gADavaH, ghanaH, ghnaaghn:| jalakaraGkaH, jaladaH, jaladharaH, jalabhRt (d), jalamasiH, jalamuk (ca), jalavAhaH, jiimuutH| taTitpattiH, taDitvAn (matu0), toyadaH, dardura:, devaH, dhArAdharaH, dhUmayoni:, nadatuH, nabhogajaH, nabhodhvajaH, nabhohastI (in), nabhrAT (j), naagH| payogarbhaH, payodharaH, payomuk (ca), parjanyaH, paryyanya:, pAthodaH, pecakaH, balAhakaH, bhekaH, madayItnuH, madAmbaraH, mudira:, meghH| vanadaH, vanamuk (c), varAhakaH, valAhakaH, vAtarathaH, vAyudAru:, vAridaH, vAridharaH, vArimasi:, vArimuk (ca), vArivAhaH, vArivAhanaH, vArmasiH, vArmuk (c)| zambara:, zvetanIlaH, stnyitnuH| meghabhedAH-(1) AvartaH, (2) saMvartaH, (3) puSkara:, (4) droNaH, ityete meghasya catvAro bhedA: syuH| tadanyabhedAH-(1)AvartaH, (2) saMvataH, (3) puSkara:, (4) droNaH, (5) kAla:, (6) nIla:, (7) varuNaH, (8) vAyuH, (9) tamaH, ityete meghasya navabhedAH syuH| punastadanyabhedAH-granthAntare drssttvyaaH| vidyutpa0-aciradyutiH, aciraprabhA, aciraroci: (iS), aNuprabhA, aNubhA, azani:nI, asthirA, airaavtii| kSaNaprabhA, kSaNAMzuH, kssnnikaa| caJcalA, caTulA, capalA, campA, calA, cilamIlikA, cilimilI, jaladA, jalapAlikA, jlvaalikaa| taTit (da), taDit (d) dIptA, nIlAJjanA, meghprbhaa| rAdhA, vidyut (da), vIyA, zatadA, zatAvartA, zampA, sampA, sarjU:, saudAmanI, saudAminI, saudAmnI, harisvasA (sa), hraadinii| meghamAlApa0-kAdambinI, kAlI kRSNanavAmbudaH, meghamAlA, meSazreNI, (nvomeghH)| vRSTipa0-varSaH, varSam, varSaNam, vRSTiH, (strii0)| vRSTinirodhapa0-avagrahaH, avagrAha: vagrahaH, vgraahH| agnipa0-agiraH, agni:, agnikoNapatiH, agnizuSmA (an), agnihotra:, azcatiH, For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dikpAlasargaH 239 adevatADaH, ananta:, anala:, anilasakha:, apapArikaH, apAMpittam, aSpittam, ariNiH, arciSmAn (matu0), Ajyabhuk (j), AzayAzaH, AziraH, AzuzukSaNiH, AzrayAza:, ISira:, udarciH (iS), uSarbudhaH, uSarbuda (dh), Urdhvagati:, edhtuH| ___ kaH, kapila:, karkaH, kutapaH, kuSAkuH, kRpITayoni:, kRzAnuH, kRSNavA (an), kRSNArci: (iS), ghasuriH, ghAsi:, ghRtArciH (iss)| cakravADaH, citrabhAnuH, ciriH, chAgarathaH, chAgavAhana:, chidira:, jAgRviH, jAtavedA: (as), juhurANaH, juhUvAraH, juhUvAlaH, jyoti: (iS), jvalana:, jvaalaajihvaaH| ____ tanUnapAt (d), tamodhnaH, tamonut (d), tamovairo (an), tutthaH, tejA: (as), tridhAmA (an), damunA: (as), damUna:, (as), dasmaH, dahanaH, dIpraH, durAsadaH, dUta:, dhuH, dhanaJjayaH, dhamanaH, dhiSNayaH, dhUmaketuH, dhUmadhvajaH, naaciketH| paci:, parparIkaH, pavanavAhanaH, praviH, pazupatiH, pAcana:, pAvakaH, pAvanaH, piGgalaH, pIthaH, pRthuH, pRdAkuH, pRSThaH, babhrabarhiH, varhiH (iSa), barhizuSmA, (an), barhirutkaH, barhirutthaH, barhijyotiH, (iS), balidIptaH, bahala:, bahula:, bRhadbhAnuH, bharathaH, bhAskaraH, bhujiH, bhuvanyuH, bhUmiketanaH, maMtraH, maMtrajihvaH, mhaaviirH| yajJaH, raktavarNaH, rohitAzvaH, rohidazvaH, lohitAzvaH, vaJcatiH, vamiH, vasuH vasretAH (as), vahniH, vAtasakha, vAtasArathiH, vAyuvAhanaH, vAyusakha:-khA, vibhAvasuH, virocana:, vizvapsA: (AkArAntaH), vItihotra:, vRSAkapiH, vaishvaanrH| ___ zamIgarmaH, zikhAvAn (matu0), zikhI (in), ziva:, zukra:, zuci:, zucipatiH, zuSmaH, zuSmA (an), zociSkezaH, zoNa:, zreSThaH, saddhiH, sptjihvH| saptadIdhitiH, saptArci: (iSa), samantabhuka (ja), samitpIthaH, sarvadevamukhaH, sahuriH, sAciH, suzikhaH, suzirA: (as), sRdAkuH, sugajihvaH, svaniH, svarNadIdhitiH, svAhApatiH, hara:, havaH, havanaH, havirazana:, havyaH, havyabhuk (j), havyavAhaH, havyavAhanaH, havyAzaH, havyAzana:, himArAtiH, hiraNyaretAH, (as), hutabhuk (j), hutavahaH, hutAzaH, hutAzana:, haumiH| agnibhedAH-(1) dakSiNAgniH (2) gArhapatyaH, (3) AhavanIyaH, ityete'gnestrayo bhedAH syuH| ekayoktyAtryagniparyAyaH-tretA (strii0)| agnizikhAparyAyA:-arciH, arci: (), (strI0na0), kIlA (puM0strI0), jihvA (strI0), jvAlA (pu0 strI0), zikhA (strI0) heti: (strii0)| mahAjvAlApa0-ulakkA, ulkA, jhalakA, nIlakaH, pravaryaH, mhaajvaalaa| agnijihvAbhedAH-(1) kAlI (kapAlI), (2) manojavA, (3) sulohitA, (4) sudhUmravarNA (5) sphuliGginI, (6) vizvaruciH, (7) devIlelAyamAnA, ityetA agnerjihvAyAH, saptabhedAH syuH| tadbhedAH matAntare-(1) karAlI (kAlI), (2) dhUminI (karAlI), (3) zvetA (visphuliGginI), (4) lohitA (dhumravarNA), (5) nIlalohitA (vizvaruciH), (6) suvarNA (lohitA), (7) padmarAgA (manojavA), ityetA matAntare'gneH saptajihvAH syuH| For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 jyotirvijJAnazabdakoSaH agnipitRpryaayH-dhrmH| agnimaatRp0-vsuH| agnipatlIpa0-agnipriyA, agnAyI, dahanapriyA, svAhA, hutbhukpriyaa| agniputrabhedAH-(1) pAvakaH, (2) pavamAnaH, (3) zuci:, ityete'gnestrayaH putrAH syuH| agnikaNaparyAyAH-agnikaNaH, apuJjaH, khaGgAGgaH, sphulinggH| agnisantApapa0-khajjvaraH, sntaap:|| agniulkApa0-alAtam, alAtajvAlA, ulkA, ulmukam, kramukam, (dIptAgraM kaasstthm)| aGgArapa0-aGgAraH, prazAntArci: (e)| agniviTpa0-agniviTa (z), iGgAla:, kArikA, koyalA iti bhaassaa| bhasmapa0-kSAraH, bhasitam, bhasma (an), bhUti:, rakSA, 'rAkha' iti bhaassaa| agnyutpAtaparyAyAH-agnyupAta:, analotpAta:, upaahitH| sthUlakASThAgnipa0-skandhAgniH, moTI lakar3I kI Aga iti bhaassaa| tRNAgnipa0-kSAma:, taratsama:, tArNaH, smH| tinake kI Aga iti bhaassaa| tuSAnalapa0-kukUlaH, kUkala:, tuSAnalaH, murmurH| bhUse kI Aga iti bhaassaa| karIzAgnipa0-chagaNaH, chAgaNaH, chaaglH| upale kI Aga iti bhaassaa|| samudrAgnipa0-agdhikukSyagni:, aurvaH, kAkadhvajaH, kukSyagniH, jalendhanaH, vaDavAnala:, vaDavAmukha:, vADavaH, vADavAnala:, saMvartakaH, samudravahniH, slilendhnH| vanAgnipa0-dava:, dAvaH, dAvAgni:, dAvAnala:, dudhaH, vanavahniH, vanAnala:, saharakSA: (as)| jvraagnip0-aadhimnyvH| meghaagnip0-irmmdH| pretadAhAgnipa0-kravyAt (d), kravyAda:, citaagniH| mRtkaagnip0-svyH| suutkaagnip0-apsvyH| pitrgnip0-kvyvaahnH| devaagnip0-hvyvaahnH| daityAgnipa0-saharakSA: (as)| yajJAgnipa0-aponapAt (d)| kratvagnipa0-apAnapAt (d) varmahomAgnipa0-pathikRt (t)| padahomAgnipa0-anIkavAn (mtu0)| aadhaanaadhgnip0-ahstaat:| yuupkrmaagnip0-surbhiH| brhmaudnaagnip0-bhrt:| svnaahutip0-yvisstthH| vivAhAgnipa0-mahimAn (mtu0)| vaishvdevaagnip0-adbhutH| vrtaantaagnip0-bhurnnnaadH| For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 241 dikpAlasargaH paakyjnyikvhnip0-sulbhH| adhvare dakSiNAgnipa0-anvAhAryapacana:, shukrH| pazcime'gnipa0-gArhapatya:, gRhapatiH, pvmaanH| pUrve'gnipa0-AhavanIyaH, zaMsya:, havyavAhanaH / laukikAgnipa0-AvasathyaH, sbhyH| dhUmaparyAyAH-agnivAhaH, ambha:sUH, karamAla:, jImUtavAhI (in), dahanaketanam, dhUma:, vAyuvAhaH, starI: (strii0)| gnyvaasitdhuump0-dhuupH| kASThapa0-kASTham, dalikam, daaru| samitya0-indhanam, idhmam, edhaH, edha: (as), tarpaNam, samit (dha) (strii0)| samidbhedA grnthaantredrssttvyaaH| homapa0-AhutiH, devayajJaH, vaSaTkAraH, havanam, hotram, homH| homakuNDapa0-havitrI, homkunnddm| dhAnyabhedAH-(1) yavAH, (2) godhUmAH, (3) tilAH, (4) kaGgavaH, (5) mudgakA:, (6) zyAmAkA:, (7) caNakAH, ityete dhAnyAnAM sapta bhedA: syuH| havyAnapa0-caru:, havyapAkaH, hvyaanm| dhAyyApa0-dhAyyA, sAmedhenI, agnisamindhane samitprakSepaNavahrijvalane yA Rkprayujyate sA 'dhAyyA' sAmadhenI c| agnivAhana (chAga) 50-aja:, chagaH, chagala:, chAgaH, tubhaH, pazuH, basta:, zubhaH, stabhaH, stubhH| ajApa0-ajA, galastanI, chAgikA, chAgI, maJjA, srvbhkssaa| yamapa0-antakaH, arkaputraH, arkasUnuH, urmilApatiH, auDambara:, audumbaraH, kaGkaH, karmakaraH, kAla:, kAlakunthaH, kAlakUTaH, kAlindIsodaraH, kInAzaH, kRtAntaH, citraguptaH, jIviteza:, dakSiNadikpAla:, dakSiNAdhipaH, dakSiNAzApatiH, daNDa:, daNDadharaH, daNDadhAraH, daNDayAma:, danaH dharmaH, dharmarAjaH, dharmarATa, dhUmorNApati:, pa (pA) paraH, pitRpatiH, pIyuH, purANAnta:, pretapatiH, pretarAT (ja), bhImazAsanaH, mandaH, mahAsatya;, mahiSadhvajaH, mahiSavAhanaH, mRtyuH, yamaH, yamana: yamarAjaH, yamarATa, yamunAgrajaH, yamunAbhrAtA (tR), lulAyavAhaH, vizIrNapAt (da), vizvapsA: (AkArAntaH), vaivasvataH zamana:, zIrNapAdaH, zIrNAghriH, zIrNAhniH, zrAddhadeva:, samavartI (in), sAvitreya: sUrasUH, hariH, hrssnnH| yamapatnIpa0-urmilA, dhUmorNA, vijyaa| yamapurIpa0-yamapurI, sNymnii| ymlekhkp0-citrguptH| ymprtiihaarp0-vaidhyt:| yamavicArabhUpa0-kAlIcI, kaaliimii| yamapaJjikApa0-agrasandhAnI, pnyjikaa| yamadUtapa0-kIlAlapaH, kSapATa:, khasAtmajaH naraviSvaNaH, nRcakSAH (asa), palAzaH, palAzI (in), rAtrimaTaH, vikhuraH, zaGkaH, zamanISadaH, sandhyAbala:, hnuussH| . yamadAsanAmanI-(1) caNDaH, (2) mahAcaNDaH, ityetau yamasya dvau dAsau syaataam| mRtyuparyAyAH-antaH, kAla:, nAza: nidhanam, maraNam, mRtiH, mRtyuH, zeSastu kaamdeve| For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 jyotirvijJAnazabdakoSaH yamavAhana (mahiSa) pa0-kaTAhaH, kaluSaH, kAsaraH, kRSNazRGgaH, gadgadasvara:, jaranta:, daMzabhIrukaH, dhIraskandhaH, piGgaH, mahaH, mahiSaH, bamarathaH, yamavAhanaH, raktAkSaH, rajasvala:, lAlikaH, lulApaH, lulAya:, vAhadviTa (e), vAharipuH, seribhaH, skandhazRGgaH, haMsakAlItanayaH, herambaH / mahiSIpa0-kaluSA, kAlI, payasvinI, mandagamanA, mahAkSIrA, mahiSI, sairibhI, hNskaalii| nirRtakoNadikpAlapa0-niRti: (puM0), nairRta: (puM0), naiRtI (strI0), nairRtakoNanaiRta dikpAla: koNAdhipatiH, pazcimadakSiNakoNapAla:, avaaciiprtiiciimdhydigiish:| alakSmIpa0-alakSmI:, jyeSThA, nirRti: (striyaam)| rAkSasapa0-anuSaH, alalohitaH, asRkpaH, azrapaH, asrapaH, Azara:, AzAra:, AziraH, AsaraH, uddhara: udvaraH, kakhAsutaH, kaTaprUH, karbaraH karburaH, kabUraH, kalmASa: kaSAputraH, kInAzaH, kIlAlapaH, kIlAlapA:, kuNapaH, kaikaseyaH, koNapaH, kauNapaH, kravyAt (d), kravyAdaH, kSapATa:, khasAtmajaH, khasAputraH, jalalohitaH, jAtudhAna:-kaH, trizirA: (as) naktaJcaraH, naraviSkaNaH, naraviSvaNaH, nikaSAtmajaH nikasAtmajaH, nIlAmbaraH, nRcakSA: (asa), naikaSeyaH, naikaseya:, nairRta:, palapriyaH, palAda:-na:, palAza:-zI (in), pizitAzana:, puNyajanaH, puruSAdaH, paizAca: pravAhikaH, bhUta:, raktagrahaH, raktagrIvaH, rakSaH (as) (na0), rajanIcara:, rataviSvaNa:, rAkSasa:, rAtricaraH, rAtriJcaraH, rAtrimaTaH, vikhuraH, vithuraH, vidhura:, zaGkhaH, zamanISadaH, sandhyAbalaH, samitIpadaH, stabdhasambhAraH, hanuSa: hnuussH| __rakSaHpurIparyAyAH-nirakSadeza:, palabhAzUnyasthAnam, rakSa: purI, rAkSasIpurI, rAvaNarAjadhAnI, laGkA (iyaM kumadhyagA), vyakSadezaH, adhunA 'silona' iti nAmnA prasiddho deshH| rakSaHpitRpa0-nirRti: (puN0)| rakSomAtRpa0-nikakhA, nikaSA, nikasA, niRtI, naikaSeyI, naikseyii| pizAcapa0-anRjuH, kApizeyaH, kApIzeyaH, darvaH, piGgakaH, piNDakaH, pishaacH| zarIrasthadhAtubhedAH-(1) rasa:, (2) asRk (j), (3) mAMsama, (4) medaH (sa), (5) asthi, (6) majjA, (7) zukram ityete zarIrasthA: saptadhAtavaH syuH| (1) roma (n), (2) tvak (c), (3) snAyuzcabhiH sahitA daza dhAtavaH syuH| rasadhAtupa0-agnisambhavaH, asRkkaraH, Atreya:, AhArateja: (s), dhanadhAtuH, mahAdhAtuH, mUla dhAtuH, rasaH, ssddrsaasvH| raktapa0-asRk (ja), azram, asram, Agneyam, Asuram, kIlAlam, kSatajam, prANadam, mAMsakAri (in), raktam, rasatejaH, (s), rasabhavam, rudhiram, lohitam, vAziSTham, visram, zoNitam, shodhym| mAMsapa0--AmiSam, AraTam, udghaH, udghasam, kAzpam, kInam, kravyam, jaGgalam, For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dikpAlasargaH 243 tarasam, palam, palalam, pizitam, mAMsam, medaskRt (d), (na0), raktatejaH (s), raktabhavam, lepnm| smaarttm| mAMsalatApa 0 - AmiSalatA, pezI, pezya: (strI0ba0), maaNsltaa| mukhyamAMsa (hRdaya) pa0 - agramAMsam, bukkaH (tri0), bukkA (an), surasam, hat (d), hRdayam / zuSka mAMsapa0 - uttaptam, valluram, vlluurm| pUyapa 0 - dUSyam, pUyam, 'pIpa' iti bhASA / 0 vasApa 0 - asthikRt (d) (na0), gautamam, mAMsajam, mAMsatejaH (s), medaH (s) ( na0 ), vapA, vasA / 'cava' iti bhASA | mastakasnehapa0 -godam (puM0na0), gordam, mastakasnehaH, mastiSkaH, mastuluGgakaH / 'magaja' iti bhASA | haDDapa0 -asthi (na0), karkaraH, kIkasam, kulyam, dehadhArakam, bhAradvAjam, majjakRt (d) (na0), mAMsapittam, medastejaH (s), medojam, zvadayitam, sAra:, hddddm| 'haDDI' iti bhaassaa| mastakahaDDapa 0 - kiroTi :- TI (strii0)| mastakahaDDam / varuNapa0- -apAnnAthaH, apapattiH, appatiH, abdhisadmA (an), ambukAntAraH, ambuvAsaH, arNavamandira:, uddAma:, kuNDalI (in) kravyAdaH, jambukaH, jambUkaH, jalakAntAraH, jalapati:, jalabhUSaNaH, jalAdhidaivataH, jalezvaraH, jIvanAvAsa:, dundubhiH, daityadeva:, nandapAlaH, paraJjana:, paraJjaya:, pazcimadizApatiH, pAzapANiH, pAzI (in), pracetAH (s), pratIcIza:, pratyagAzApatiH, makaravAhanaH, meghanAdaH, yAdaH patiH, yAdasAnnAthaH, yAdasAmpatiH, yAdonAthaH, rAma:, va:, varaNa, varuNa, vAma, vArilomaH, vArIzvaraH, vAryyAzrayaH, viloma, zItalaH, saMvRtaH salilezvaraH, sukhAza: / varuNavAhanapa 0 - AlAsya:, kumbhI (in), kumbhIra:, gomukhaH, jalasUkaraH, tAlujihvaH, nakra:, makaraH, mahAmukhaH, zakumukha:, zaMkhamukhaH / 'nAkU' 'magara' iti ca bhASA / varuNapatnIpa0 - kAhalI, gaurI, talli:-llI / vAruNapurIpa 0 - gandhavatI, varuNapurI, sukhA / jalajantupa 0 - yAdAMsi (na0ba0) jalajantava: (puM0ba0 ) / jalapa0 - Apa: (strI0ba0), ambu, jalam, toyam, pAnIyam, zeSastu vissnnau| samudrapa0 - abdhiH jaladhi:, varuNagRhaH, varuNAvAsaH, samudra:, sAgaraH, sindhuH, zeSastu viSNau / nadIpa 0-apagA, abdhA, arNA, ApagA, irAvatI, RSikulyA, karSa:, kulyA, kUlaGkaSA, kUlavatI, kRSNA, girijA, caJcalA, campilA, jambAlinI, jaladhigA, taTinI, taraGgiNI, talodA, dvIpavatI, dhuni:-nI, dhenA, nadI, nimnagA, nirjhariNI, nirjhiriNI, payasvinI, parvatajA, pArvatI, mAtA (tR), rujAtA, rodhavakrA, rodhazcakrA, rodhasvatI, rodhovaktrA, rodhovakrA, rodhovatI, For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 jyotirvijJAnazabdakoSaH vahA, vAhinI, ziphA, zaivalinI, zaivAlinI, samudrakAntA, samudragA, samudradayitA, samudrastrI, sarasvatI, sarit (d), sasrut (d), sAgaragA, sAgaragAminI, sindhuH sunIrA, sravantI, (as), srotasvatI, srotasniI, srotovahA, srotyA, hiraNyavarNA, hAdanI, hrAdinI / srotA: matsyapa 0 - aNDajaH, animiSaH, AtmAzI (in), kaNTakI (in), kaNThakAla:, kaNThI (in), jalacara:, jalapippakaH, jalapippikaH, jalezayaH, jhaSaH, timiH, pAThInaH, pRthuromA (an), maccha:, matsaH, matsyaH mAGgalyadarzana:, mIna:, mUka:, rohita:, valkavAn (matu0 ), visAra:, vaisAriNaH, zaMvaraH, zakaliH, zakalI (in), zakunI (in), zakulI (in) zambaraH, zalkI (in), zeva:, saMghAcArI (in), sthirajihna:, svakulakSayaH / tadanye'pi paryAyAH - animeSaH, abhrarasaukA: (as), ghanarasacara:, turaska:, nIraniketaH, pAThIra:, puSkarAgAraH, proSThI (in), valAhakarasAgAraH, zaklI (in), zaphara:, zapharI (in)| madirApa0 - abdhijA, irA, kalyam, kazyam, kAdambarI, kApizam, kApizAyanam, gandhottamA, devasRSTA, pariplutA parisrut (d), parisrutA, prasannA, madatA, madirA, madiSThA, madyam, madhu, mAdhvIkam, mArdvIkam, vAruNI, zuNDA, surA, svAdurasA, halipriyA, hArahUram, hAlA / vAyuparyAyAH - akSatiH, agnisakhaH, aGkatiH, ajira:, aJcati:, anavasthAna:, anila, abalIraH, ahikAntaH, AtmA (an), Avaka:, AzugaH, uttarapazcimadikkoNAdhipatiH, kaH, kampalakSmA (an), kampAka:, karttA (rtR), kSipaNuH, kSipatiH, khagaH khazvAsaH, gandhavahaH, gandhavAhaH - hI (in), caJcala:, capala:, cala:, jagat, jagatprANaH, jagadvala:, jalakAntAraH, javana:, jaladUSaNa: ? jIvana:, tarasvI (in), daityadeva:, dhAra:, dhArAvaliH, dhUnanaH, dhUlidhvaja:, dhvajapraharaNa:, nabha:prANa:, nabha:zvAsa:, nabhaH svaraH, nabhasvAn (matu0), nabhojAtaH, ni:pAva:, nityagatiH, nizbAsakaH, paH, paJcalakSmA (an), pavanaH pavamAnaH, pazcimottaradikkoNapatiH, pRznyAkulaH, pRSatAmpatiH, pRSatAzvaH, pRSadazvaH, prakampanaH pradhAvanaH, prabhaJjanaH, pravahaH, prANaH, phaNipriyaH, baladevaH, bhogikAntaH, marutaH, marut (d), marka:, malimlucaH, mahAbalaH, mAtarizvA (an), mArutaH, mRgavAhanaH, meghakArakaH, meghAriH, moTana:, yaH yujinaH, laghugaH, lolaghaNTaH, lohaghanaH vaH, vahaH, yAtaH, vAtagulmaH, vAti, vAtUla, vAyu, vAsaH, vAhaH, vi:, vizvapsAH (AkArAnta:), vihagaH, vegI (in), zIghra:, zItalaH, zuciH, zuSilaH, zuSmiH, zvasana:, zvasinaH, zvasIni:, zvetodaraH, saMharSaH, sadAgatiH, samira:, samIra:, samIraNaH, sambhRtaH, saraH, sarayuH, sAraH, sukhAza:, surAlaya:, sRdAku:, sRmaraH, stanUna, sparzaH, sparzana:, svakampana:, hariH / vAyupurIpa 0 - gandhavatI, vAtapUH, vaayupurii| vAyuvAhana - (mRga ) pa 0 - ajinayoni, kuraGgaH, mRgaH, vanAyu:, vAnAyuH, zAraGgaH, sAraGgaH, hariNaH / For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dikpAlasargaH 245 vAyuputrabhedauH-(1) bhImasenaH, (2) hanumAn (matu0), ityetau vAyodvau putrau stH| bhImamAtRpa0-kuntI, pANDupatnI, pRthaa| hanumanmAtRpa0-aJjanA, anyjnaavtii| vAyubhedAH-(1) rUrU:, (2) bhUbhUH, (3) caNDaH, (4) pracaNDazcetyete vAyozcatvAro bhedAH syuH| ___tadanyabhedAH-(1) AvahaH, (2) pravahaH, (3) saMvahaH, (4) vivahaH, (5) udvahaH, (6) ativahaH, (7) prANavahaH ityete vAyoH sapta bhedA: syuH| matAntare tadbhedA:-(1) bhUvAyuH, (2) AvahaH, (3) pravahaH, (4) udvahaH, (5) saMvahaH, (6) suvahaH, (7) praavhshceti| siddhAntaziromaNau' tu-(1) AvAhaH, (2) pravahaH, (3) udvahaH, (4) saMvahaH, (5) suvahaH, (6) parivahaH, (7) parAvahazceti sapta bhedAH syuH| atha zarIrasthA: prANAdaya: paJcavAyavastatkriyAzca yathA--(1) prANa: (hadi) (anprveshnm)| (2) apAna: (gude) (muutraadyutsrg:)| (3) samAna: (nAbhimaNDale) (annaadipcnm)| (4) udAna: (kaNThadeze) (bhaassnnaadiH)| (5) vyAna: (sarvazarIragaH) (nimeSAdiH), ityete zarIrasthavAyoH pnycbhedaasttkriyaashc| atha tasya kRkarAdayaH paJcabhedAstatkriyAzca yathA-(1) kRkaraH (kSutkaraH), (2) devadatta: (jRmbhaNakaraH), (3) nAgaH (udgArakara:), (4) kUrmaH (unmIlananimIlanakaraH), (5) dhanaJjayaH, (poSaNakara:), ityete tasya kRkarAdayaH sakriyAH paJca bhedAH syuH| vAtasahatipa0-A:saGginI, vAtagulma:, vAtamaNDalI, vAtasaMhatiH, vAtAlI, vAtula:, vAtUlaH, vaatyaa| bhASAyAM tu 'vavaNDara, 'babUlA, iti ca laukairuktm| mRduvAtapa0-ciJcilikaH, mRduvAta:, liT (ha ), leDhA (da), saurtH| zizirartujavAyuparyAyau-puTAnilaH, shaishirH| vasantartujavAyupa0-amalapAlikaH, dAkSiNAtyaH, malayAnilaH, vaasntH| grISmartujavAyupa0-garavAyuH, graiSmaH, caravAyu:, cAravAyu: nidAghajaH, nidaaghsmyaanilH| varSartujavAyupa0-kaGkAvAtaH, jhaJjhAnilaH, jhaJjhAvAtaH, prAvRSijaH, saMkrAvAtaH, svRssttikpraavRddbhvaanil:| zaradRtujavAyupa0-zaraH, zAradaH, saarnn:| hemanta javAyupa0-jAravAyuH, hemntH| kuberaparyAyAH-arhadupAsakaH, alakAdhipa:, aSTadantaH, icchAvasuH, ilavilAputra:, Izavayasya:, IzasakhaH, IhAvasuH, uttarAzApatiH, ekakuNDala:, ekapiGgaH, elavilaH, aiDaviDaH, aiDavila: aila:, ailavila:, kinnarezaH, kinnarezvaraH, kimpuruSezvaraH, kizAlI (in), kuDaH, kutanuH, kuberaH, kuzarIraH, kuhaH, kekarAkSa:, kailAsanAthaH, kailAsaukA: (as), guhyakaH, guhyakezaH, guhyakezvaraH, tripAt (d), trizirAH (as), tryambakasakhaH, drumaH dhanakeliH, dhanadaH, dhanAdhipa:, dhanAdhyakSa:, dhanI (in), dhanezvaraH, nandIvRkSaH, naravAhana:, nidhAnAdhyakSaH, nidhAneza:, nidhinAtha:, nidhipAla:, nidhIzvaraH, nRdharmA (an), padmalAJchanaH, parAviddhaH, pizAcakI (in), For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 jyotirvijJAnazabdakoSaH puNyajanezvara: paulastyaH, pramoditaH, bakaH, manuSyadharmA (an), mandaH, mahAsattva:, mAyurAT (ja), yakSaH, yakSarAjaH, yakSarAT (ja), yakSezvaraH, ratnakaraH, ratnagarbhaH, ratnahastaH, rAjarAja:, rudramakha:, vakranetraH, vaTavAsI (in), vaTAzrayaH, vasuH, vittezaH, bilaH, vaizravaNaH, zambhumitram, zrIkaNThasakha:, zrIdaH, zreSThaH, satyasaGgaraH, sitodaraH, suprasannaH, somaH, svezvara: hrykssH| arhatparyAyAH-arhan (t), jina:, zeSastu deve| upAsakapa0-ArAdhanAkaraH, ArAdhanAkartA, upaaskH| kuberapurIpa0-alakA, kuberapurI, prabhA, vasuprabhA, vasusArA, vasusthalI, vasvokasArA, vasvokasArikA, vsvauksaaraa| adhipapa0-adhipaH, nAthaH, svAmI zeSastu ravI aSTapa0-aSTa (an) (tri0b0)| dantapa0-dantaH, dazanaH, dvijaH, radaH, shessstvnytr|| icchApa0-abhilASa:, AzaMsA AzA, icchA, IpsA, IhaH, IhA, kAMkSA, kAma:, kAmanA, garddhaH, tRT (e), tRSNA, dhanAyA, manogavI, manorathaH, manorAjyam, ruci:, lipsA, lobhaH, vazaH, vAJchA, spRhaa| vasu (dhana)pa0-arthaH, RNam, Rktham, dhumnam, draviNam, dravyam, dhanam, pRktham, riktham, rA: (rai), vasu, viTapaH, vittam, vibhava:, sAram, svam, svApateyam, hirnnym| ghaTitAghaTitahemarUpyapa0-akupyam, kozam, kozaH, koSaH, hirnnym| taamraadikp0-kupym| Ahata (mudrita) kupya kupyp0-ruupym| nidhiparyAyAH-kunAbhiH, gUDhakozaH, nidhAnam, nidhiH, ratnakozaH, varNakaviH, zevadhi:, sevdhiH| nidhibhedAH-(1) padmaH, (2) mahApadmaH, (3) zaMkha:, (4) makaraH, (5) kacchapaH, (6) mukundaH, (7) kunandaH, (8) nIlaH, (9) kharva: (carvAH) (as), ityete nidhernavabhedAH syuH| nikSepaparyAyAH-upanidhiH, nikSepaH, nyastakaH, nyAsaH, sthApya: 'dharohara' iti bhaassaa| kutsitapa0-ku (a0), kutsitm| bera (zarIra) pa0--aGgam, kalevaram, kAya:, tanuH beram, zarIram, zeSastu grudde| kuberapatnIpa0-RddhiH, kuberapatnI, dhnddaaraa| kuberamAtRpa0-iDavilA, ilavilA, kuberaambaa| kuberapitRpa0-kuberajanakaH, paulastyaH, vishrvaaH| kuberabhrAtRpa0-dazakaNThaH, meghanAdajanakaH, raavnnH| kuberasthAnapa0-kailAsaH, rajatAcala:, harAdriH, zeSastu shive| kuberavimAnapa0-puSpam, pusspkm| kubersaarthip0-maayuraajH| kuberodyaanp0-caitrrthm| kuberaputrabhedau-(1) nalakUvaraH, (2) maNigrAva: (mANigrItaH), ityetau kuberasya dvau putrau st:| kinnarapa0-azvamukha:, kinnaraH, kimpuruSaH, turaGgavadanaH, myuH| yakSapa0-khASeyaH, guhyakaH, puNyajana:, yakSa:, rAjA (an), vaTavAsI (in)| For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 247 purasargaH guhyakapa0-kuberanidhirakSakaH, guhyakaH, devajana:, maannicriH| tannAmAni-jImUtavAhana:, maNibhadra ityaadyH| gandharvaparyAyA:-gantharvaH, gAtuH, gAndharvaH, gItamodI (in), divyagAyana:, devagAyana:, suragAyanaH, svargagAyakaH, hariNanartakaH / gandharvabhedA--(1) citrarathaH, (2) tumburuH, (3) vasuruci:, (4) vizvAvasuH, (5) vRSaNazva:, (6) hahA:, hAhAH, hAhA: (s), (7) hAhAhUhU:, (8) huhuH (hUhU:), ityAdayo gandharvANAM bhedAH syuH| kuberavAhana (manuSya) pa0-naraH, manujaH, mAnava:, zeSastu deve| IzAnaparyAyAH-IzaH, IzAnaH, IzAnakoNAdhipatiH, rudraH, zaGkaraH, zivaH, zeSastu shive| ayamekAdazarudrAntargato rudrvishessH| IzAnapurIpa0-IzapurI, IzAnapurI, yshovtii| / / iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe dikpAlasargaH SoDazaH // 16 // atha purasargaH-17 puraparyAyAH-adhiSThAnam, draMgaH, nagaram, nagarI, nigama:, nivezanam, paTabhedanam, paTTanam, paTTanI, pattanam, puTa: puTabhedanam, pU: (ra) (strI0), puram, puriH, purI, sthAnam (zahara iti bhaassaa)| paNyapa0-krayavikrayadravyam, kryvikryvstu| paNyabhUpa0-ArohaH, krayavikrayasthAnam, nayArohaH, grAmamukham, janyam, paNyabhUH, haTTaH, haTTakrayaH, (kharIdane becane kA sthAna iti bhaassaa)| paNyazAlApa0-aTTaH, ApaNaH, niSadyA, paNyavikrayazAlA, paNyavIthikA, paNyavIthI, paNyazAlama-lA, vipaNi:-NI, saMvAsa:, haTTaH, 'bAjAra' 'ikAna' iti ca bhaassaa|) panyApa0-krayavikrayadravyAghaH, kryvikryvstvrghH| vaizyapa0-AryaH, UravyaH, UrujaH, bhUmispRk (z), viTa, vaizyaH, vaniyAM itibhaassaa| tadvRttibhedAH-(1) vANijyam (vyApAra), (2) pAzupAlyam (jAnavara pAlanA), (3) karSaNam (khetI), ceti vaizyAnAM tistro vRttaya: syuH| ___ AjIvikApa0-AjIva:, AjIvikA, jIvanam, jIvikA, vArtA, vRttiH, vetnm| 'rojagAra' iti bhaassaa| vaNikpa0-ApaNikaH, krayavikrayakaH, krayavikrayakartA (tR), krayavikrayI (in), caGgaNaH, nAgaraH, nigamaH, nirmuTaH, naigamaH, paNiH, paNI (in), paNyAjIvaH, prApaNikaH, vaNik (j) vaidezikaH, vaidehaH, vaidehakaH, vyApArI (in), sArthavAhaH, 'vaniyAM' vanajArA vyApArI iti ca bhaassaa| vaNiggRhapa0-paNikaH, vaNiggRham, vaniye kA ghara iti bhaassaa| vANijyapa0-krayavikrayaH, vaNijyA, vANijyam, satyAnRtam, vaNaja iti bhaassaa| krayapa0-krayaH, krapukaH, kreNI (in), prakrayaH, bhettkH| kharIdanA iti bhaassaa| 17 jyo.vi.zabdakoSa For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 jyotirvijJAnazabdakoSaH vikrayapa0-paNa:, vikrayaH, vipnnH| becanA iti bhaass| krAyakapa0-krayakartA (tR0), krayikaH, krayI (in), krAyakaH, kretA (tR), mola lene vAlA' kharIdane vAlA iti ca bhaassaa| vikrAyakapa-vikrayakartA (tR0) vikrayikaH, vikrayI (in), vikrAyaka:, vikretA (tR)| becane vAlA iti bhaassaa| kryaannkp0-kryaannkm| kharIdI huI vastu iti bhaassaa| vikryaannkp-vikryaannkm| becane ke lie rakhI huI vastu iti bhaassaa| vikreyaparyAyAH-paNitavyam, paNyam, vikreym| bikane kI vastu iti bhaassaa| mUlyapa0-arghaH, avakraya:, bhATakaH, mUlyam, vakrayaH, vasna:, (puM0na0), bikane kI vastuoM kA mola iti bhaassaa| kreyapa0-kreyam (tri0), kretvymaatrkm| kharIdane yogya vastu iti bhaassaa| krayyapa0-krayyam (tri0) becane ke lie (prasArita) bAjAra meM phailAI huI vastu iti bhaassaa| vinimayapa0-nimayaH, nimeyaH, naimeyaH, parAvartaH, paridattam, pari (rI) dAnam, pari (rI) vartaH, parivartanam, parivRttiH, parIvarta:-nam, pratidAnam, pratihAraH, vinimayaH, vimayaH, vimeyaH, vaimeya:, vyatihAraH, herA pherI adalA-badalI iti ca bhaassaa| satyApanapa0-satyaGkAraH, satyAkRtiH, satyApanam, vayAnA sAI iti ca bhaassaa| mUladhanapa0-nIviH, nIvI, paNyadravyam, paripaNaH, bhANDam, mUladravyam, mUladhanam, vaNimUladhanam, pUMjI nUladhana iti ca bhaassaa| lAbhapa0-adhikam, phalam, lAbha:, lAbha naphA munAphA iti ca bhaassaa| nikSepapa0-upanidhiH, nikSepaH, nyAsaH, dharohari thAtI iti ca bhaassaa| nyAsArpaNapa0-tadarpaNam, nyAsArpaNam, prati (tI) dAnam, pari (rI) daanm| dharohari lauTAnA iti bhaassaa| mhrghp0-mhrghH| mahaMgA iti bhaassaa| maharghatApa-maharghatA, mhrghtvm| mahaMgAI iti bhaassaa| maharmyatApa0-maharmyatA, adhiknpuuntvm| mahArghapa0-mahAghaH (tri0), mhaamuulym| mahAgraMpa-mahAryaH (tri0), mUlyavAn, veza kImatI iti bhaassaa| samatApa0-tulyatA, samatA, samatvam, samAnatA, sAdRzyam, saamym| samarthapa0-samarghaH (tri0), sastA maMdA iti ca bhaassaa| samarghatApa0-samarpatA (strI0), samarghatvam (na0), sastAI maMdagI iti ca bhaassaa| RNapa0-apamityakam, uddhAraH, RNam, paryudaJcanam, udhAra karja lenA iti ca bhaassaa| For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prakIrNasargaH vRddhyAjIvapa 0 - kusIdikaH, dvaiguNikaH, vardhuSiH, vardhuSikaH, vArdhuSI (in), iti bhASA / kusIdapa 0 - arthaprayogaH, kuzIdam, kuSIdam, kusIdam, vRddhijIvanam vRddhijIvikA / vyAja kA dhandhA byAja kA vyApAra iti ca bhASA / vRddhipa 0 0 Acharya Shri Kailassagarsuri Gyanmandir - vRddhi: (strI0), kalAntaram (na0), sUdaM lAbha byAja iti bhASA / cayapa0 -upacayaH, Rddhi:, edhA, cayaH, citiH, vRddhi: / kSatipa0 - -apacayaH, apaharaH, apAyaH, kSati, kSayaH, nAza:, viratiH, hAniH / bandhakapa 0 - adhi: (strI0), adhikaH, praNaya:, bandhaH, bandhakaH / giravI bandhaka iti ca 249 vyAjakhora bhaassaa| / / iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN. surakAntajhAkhyena jyotirvijJAnazabdakoSe purasargaH saptadazaH ||17|| atha prakIrNasargaH - 18 uktapa0 - abhihitaH, AkhyAtaH, IritaH, uktaH, uccaritaH, uccAritaH, udAhRtaH, uditaH, udIritaH, uddiSTaH, upadiSTaH kathitaH, kalitaH, kIrtitaH, khyAtaH, gaditaH, jalpitaH, nigaditaH, niruktaH, nirdiSTaH parikIrtitaH, parigaditaH, parijalpitaH, prakIrtitaH, prajalpitaH, praNigaditaH pradiSTaH proktaH, bhaNitaH, bhASitaH, lapitaH, vinirdiSTaH, vihitaH, saMkIrtitaH, samIritaH, samudAhRtaH, samudira:, samudIritaH, samudgIrNaH, sNproktH| ete triliGgAH syuH| kathanapa0 - abhidhAnam, uccAraNam, kathanam, kathA ( strI0), gadanam, jalpanam, bhaNanam, bhASaNam, lapanam, vacanam, vadanam, vAcanam / ete klIbaliGgAH syuH / 2 vAcyapa 0 - abhidheyaH, uccAraNIyaH, uccAritavyaH, uccAryyaH, kathanIyaH kathitavyaH, kathyaH, gadanIyaH, gaditavyaH, gadyaH, jalpanIyaH, jalpitavyaH, jalpyaH, nirdarzanIyaH, nirdezya:, nirdeSTavyaH, bhaNanIyaH, bhaNitavyaH, bhaNyaH, bhASaNIyaH, bhASitavyaH, bhASyaH, lapanIyaH, lapitavyaH lapyaH, vaktavyaH, vacanIyaH, vadanIyaH, vaditavyaH, vadyaH, vAcyaH, vinirdezyaH / ete triliGgAH syuH / , vAcakapa 0 * - abhidhAyaka, vaktA (tR), vAcakaH / ete triliGgAH / uktvAvAcakAvyayapa0 5 - uktvA, uccAryya, uditvA, kathayitvA jalpitvA, prakathya, prajalpya, pralapya, bhaNitvA, bhASayitvA, lapitvA, saMlapya, samuccAryya, samudIryya, sambhaNya, sambhASya / ete'vyayAH / uccAryyamANapa0 - uccAryyamANaH, For Private and Personal Use Only kathamAnaH, jalpyamAnaH, nirdizyamAnaH, bhaNyamAnaH, bhASyamANaH, lapyamAnaH, vakSyamANaH, ete triliGgAH / avatagatavAcakazabdAH 7. -avagataH, avasitaH, AlakSita, jJAtaH, parigata, parijJAtaH, (1) kahA, kahA huA (2) kahanA (3) kahane yogya (4) bolane vAlA (5) kaha kara (6) uccAraNa kiyA jAne vAlA, kahA jAne vAlA (7) jAnA, jAnA huaa| Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 250 jyotirvijJAnazabdakoSa: pratipanna:, pratItaH, pramitaH, buddha:, budhitaH, mataH, manitaH, vijJAtaH, viditaH, sitaH, ete triliGgAH / Acharya Shri Kailassagarsuri Gyanmandir jJAtavyavAcakapa0 -- avagantavyaH, jJAtavyaH, jJAtumarhaH, jJAtuMyogya, jJAnakarma, jJAnaviSayam, jJeya:, pratipAdyam, pratyetavyaH 2, bodhanIyaH, bodhayogyaH, bodhitavyaH, boddhavyaH, bodhyaH, vijJAtavyaH, vijJeya:, vedanIyaH, veditavyaH, vedituMyogya, vedyaH, saMvedyaH / ete triliGgAH / jJAtvAvyayavAcakazabdAH' - avagamya, jJAtvA, prabodhya, buddhadhvA, vijJAya / ete'vyayAH / jJApitapa 0 4 - jJApita:, prabodhitaH, bodhitaH, vedita:, sUcita: ( tri0 ) / O jJApitavyapa' - jJApanIyaH, jJApitavyaH, jJApyaH ete tri0 / 6 smRtaparyAyAH - kRtasmaraNam, saMsmRtaH smRtaH, smRtiviSayaH / smaraNIyapa 0 ' - saMsmaraNIya:, saMsmartavyaH, saMsmAryaH, smaraNIyaH, smartavya: smAryaH / ete -- (tri0)| smRtvAvyayapa 0 ' - saMsmRtya, smRtvA / etAvavyayau / smRtipa 0 ' - AdhyAnam (na0), carcA (strI0), cintanam (na0 ), cintA ( strI0), cintiyA ( strI0), dhyAnam (na0), smaraNam (na0 ), smRti: ( strI0 ) / vicArapa 0 10 - carcA (strI0), cintanam (na0), jJAnam (na0), vicAra:, (puM0), vicAraNam ( na0), vicAraNA (strI), vicintanam (na0), vitti: (strI), saMkhyA (strii0)| cintitapa 0 19 - cintitaH, vicAritaH, vittam, vinnam (tri0)| (a0)| cintanIyapa 0 1 2 - cintanIyaH, cintitavyaH, cintyaH, nirUpaNIyaH, nirUpitavyaH, nirUpyaH, paricintanIyaH, paricintitavyaH, paricintyaH, vicAraNIya:, vicAritavyaH, vicAryya:, vibhAvanIyaH, vibhAvitavya:, vibhAvyaH, saJcintanIyaH saJcintitavya:, saJcintya : (tri 0 ) / cintyamAnapa 0 13 - cintyamAnaH, nirupyamANaH, vicAraryyamANaH, vicintyamAnaH, vibhAvyamAna: (tri0 ) / cintayitvAvyayapa 0 14 - cintayitvA, paricintya, pravicAryya, vicAryya, vicintya, saJcintya kalpitapa 150 - kalpitaH, parikalpataH, prakalpita: (tri0)| kalpanIyapa 0 16 - kalpanIyaH, kalpitavyaH, kalpyaH, parikalpanIyaH parikalpitavyaH, (1) jAnane yogya (2) dravyAgare pAmaravyomavAse pratyetavyA nuH ksstirdrvinnsy| iti grnthkaarH| (3) jAna kara / (4) sUcita, janAyA huA, batalAyA huaa| (5) jo batalAne ke yogya ho, samajhAne yogya (6) yAda kiyA huA (7) smaraNa (yAda) karane yogya (8) yAda kara (9) smaraNazakti, yAdadAzta / (10) socanA, vicAranA, khayAla / (11) socA huA, vicArA huA (12) socane yogya (13) vicAne yogy| (14) vicAra kara, (15) kalpanA kiyA huaa| (16) kalpanA karane yogy| For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakIrNasargaH 251 parikalpyaH, prakalpanIyaH, prakalpitavyaH, prakalpyaH (tri0)| Uhapa0'-adhyAhAraH (puM0), unnayanam (na0), UhaH (puM0), Uhanam (na0), UhA (strI0), tarkaH, (pu0), parAmarza:, (puM0), vitarka: (pu0), vitarkaNam (na0), vimazanam (n0)| Uhitapa02-UhitaH, tarkita: (tri0)| UhanIyapa03-UhanIyaH, UhitavyaH, UhyaH, tarkaNIya:, tarkitavyaH, tarvyaH, (tri0)| tarkayitvApa04- tarkayitvA, prohya, santayaM, samuhya (a0)| apohapa05-apoha: (puM0), tarkanirAkaraNam (na0), vitarkAbhAvaH (puN0)| gatapa06-atItaH, ita:, gataH, pragataH, prayAta:, yAta:, vigataH, vIta:, vyatIta: (tri0)| "gantavyapa0-gantavyaH, gantumarhaH gantuMyogyaH, gamanIyaH, gamyaH, gamyamAnaH (tri0)| 'gatvApa0-itvA, gatvA yAtvA (a0)| 'gamanapa0-gamanam (na0), prayANam (na0), yAtrA (strii0)| shessstvnytr| dAnapa010 ---aMhatiH (strI0), apavarjanam (na0), utsarjanam (na0), tyAgaH (puM0), dadanam (na0), dAnam, nirvapaNam, nirvApaNam, pradezanam, prAdezanam, vitaraNam, vizrANanam, visarjanam, vihAyinam, sprshnm| iha dadanata uttare sarve kliiblinggaaH| 'dattapa0-dattaH, diSTaH, pradattaH, vitarita: (tri0)| heyapa0 heyaH, pAtya:, hAtavyaH, tyAjya:, (tri0), (chor3ane yogy)| dAtavyapa0-dAtavyaH, dAna:, dAnIya: deyaH, pradeyaH, vitaraNIyaH, vitartavya: vitarya: (tri0)| 12datvAvyayapa0-datvA, vitaryya, saMdAya (a0)| "samAptapa0-avasitaH, vasitaH, samApannaH, samAptaH samAptiGgataH, sita: (tri0)| 15samAptipa0-avasAnam (na0), samApannam (na0), samApti: (strI0), samAptikA (strii0)| "samApanIyapa0-samApanIyaH, samApitavyaH, samApya: (tri0)| 1"samApayyAvyayapa0-samApayya (a0), samApti, praapyyetyrthe| "pradarzitapa0-diSTaH, pradarzita: pradiSTaH (tri0)| "upodghAtapa0-udAhAraH, upakramaH, upodghAta: (puN0)| (1) anumAna, aTakala (2) aTakala kiyA huA anumAna kiyA huaa| (3) anumAna ke yogya, aTakala ke yogya (4) aTakala kara, anumAna krke|(5) tarka ko dUra krnaa| (6) gayA, gayA haa| (7) jAne yogya (8) jaakr| (9) jaanaa| (10) denaa| (11) diyA, diyA huA, bAMTA huaa| (12) dene yogy| (7-ka) navakadAna (deve) vizodhanAbhyAm i0 jA0 bh0| (7-kha) vartamAnArdhake deyA, na0 j0| deyaaH| svazIdhraphalavatsphuTayyoH, iti| deyaM taccaramaruNe viliptakAsu, iti ca gra0 laa0| deyaM = yathAgataM kaarymityrthH| (13) dekr| (14) samApta huA, pUrA huaa| (15) pUrti, smpuurnn| (16) samApti ke yogy| (17) samApta kr| (18) dikhalAyA huaa| (19) grantha kA Arambha yA kaaryaarmbh| For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 jyotirvijJAnazabdakoSaH 'udAharaNapa0-udAharaNam (na0), udAhatiH (strii)| 'nityapa0-ajasram, anavaratam, anAratam, anizam, aviratam, AzrAntam, asaktam, nityam, saMsaktam, satatam, santatam, kriyAvizeSaNatve eSAM kliibtvm| dravyavizeSaNatve vAcya (tri0) liGgatvam, jnyeymiti| atizayapa0-atimaryAdam, atimAtram, ativelam, atizaya: (puM0), atyartham, utkarSaH (puM0) udgADham, ekAntam, gADham, tIbram, dRDham, nitAntam, nirbharaH (pu0) bADham, bharaH (puM), bhRshm| atravizeSa:atimaryAdamityArabhya bhRzazabdaparyantaM napuMsakaliGge yaduktaM tattu asattve dravyavRttitvAbhAve eva jnyeym| yathA-zIghraM juhoti| zIghraM kRtavA n| bhRzaM muurkhH| bhRzaM yaati| satataM bhuMkte, iti| kriyAvizeSaNatve eSAM zIghrAdInAM madhye yatsattvagA mi dravyavRtti tat trissu| tasya dravyasya yalliGgaM tdevaasyetyrthH| yathA---zIghrA dhenu, zIghrA jraa| zIghro mRtyuH| zIghro vRssH| zIghra vayaH, zIghraM gmnm| atizayotkarSanirbharabharANAM sattvagamitvaM naasti| nityaM puNstvm| 4kramaparyAyAH-anukramaH (puM0), anupUrvikA (srI0), AnupUrvI (strI0), AnupUrvyam (na0), AnuvRt (t) (strI0), AnuvRttiH (strI0), kramaH (puM0), paripATi:-TI (strI0), paryAya: (puN0)| 5utkramapa0-akramaH, utkramaH, kramaviparyayaH, vyatikramaH, vyutkramaH, ete puNllinggaaH| 6atikramapa0-atikramaH, atipAtaH, upAtyayaH, pryyH|| vyatikramapa0 -viparyaya: (puM0), viparyAya:, (puM0), viparyAsa: (0), vaiparItyam (na0), vyatikramaH (pu0), vyatyayaH (pu0), vyatyasta: (tri0), vyatyAsa: (puN0)| viparItapa0-apaSThu, apaSThuram, apasavyam, pratikUlam, pratilomam, pratIpam, prasavyam, vAmam, vilomam, ete kliiblinggaaH| vyasta: (tri0)| zarIrasya vAmabhAgapa0 ---vAmam, svym| zarIrasya dakSiNabhAgapa010-apasavyam, dkssinnaanggm| prathamapa011-agram, AdiH, Adimam, Adyam, pUrvaH, paurastyam, prathamam, ete trilinggaaH| prAka (a0)| madhyamapa12-madhyama, madhyandinam, madhyamam, madhyamIyas, madhyandinam, maadhymm| (1) gaNita kI kriyA vA dRSTAnta (mishaal)| (2) nitya, nirantara, satata, srvdaa| (3) adhikatA (bhutaaytaa| (4) yathAkrama (sila salA), (5) viparItabhAva, niymviruddhtaa| (6) viruddhavyavahAra, niyama vA maryAdA ullaMghana (7) viparyaya, kramAnusAra na hona vaalaa| (8) viruddha (ulttaa)| (9) vAyAM aMga, (10) dAhinA aNg| (11) pahalA, (12) biic| For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 253 prakIrNasargaH 'antyapa0-anta:, antimam, antyam, caramam, jaghanyam, pazcimam, paashcaatym| antarAlapa0-antarAlam, vicAlam, shessstvnytr|| antarapa0-antaram, madhyam, shessstvnytr| 'nirantarapa0-ghanam, niviDam, nirantaram, saandrm| paMktipa0-Ali:lI, AvaliHlI, tatiH, dhoraNI, paMktiH, mAlA, rAjiH, lekhA, vIthI, shrenni:-nnii| saMlagnapa0-anantaram, apaTAntaram, apadAntaram, avyavahitam, saMlagnam, sNsktm| adhInapa0-adhIna:, AyattaH, gRhyakaH, nAthavAn (matu0), nighnaH, paracchandaH, parataMtra:, paravazaH, paravAn (matu0), parAdhInaH, parAyattaH, vshH| ete triliGgAH syuH| samIpapa0-antikam, abhitaH (s) (a0), abhyagram, abhyarNam, abhyAzam; abhyAsaH, Asanam, upakaNTham, upAntam, nikaTam, pArzvam, sadezam, sanIDam, sannikarSaH, sannikRSTam, sannidhAnam, santidhiH, samaryAdama, samIpam, savidham, saveza:, ssiimm| viralapa0-tanu, pelavam, virlm| hrasvapa0-kubjam, kharvam, nIca:, nIcI, (strI0), nyak (ca) (na0) cAnta:, mantharam, laghu, hrasvaH / unnatapa0-uccam, ucchritam, udagram, uddharam, unnataH, tuGgaH, praashuH| dIrghapa0-Ayatam, diirghm| vistIrNapa0 --uru, guru, tatam, pRthu, pRthulam, bahu, bRhat (t) (na0), mahat (t) (na0), vaDram, variSTham, vikaTam, vipulam, vizaGkaTam, vizAlam, vistIrNam, sphaarm| sthUlapa0-pInaH, pIvA (an), strIpuMsayostu pIvA, pIvaraH, sthuulH| adhikapa0-atiriktaH, adhikaH, puSTaH, prapuSTaH, samadhikazcaite triliGgAH syuH| alpapa0-alpaH, kSullam, kSullakam, stokH| atyalpapa0-aNIya: (asa), alpiSThaH, alpIya: (as), kanIyaH (as)| sUkSmapa0-aNuH, kaNaH, kRzam, kSudram, tanuH, talinam, tuccham, truTi:TI, dabhram pelavam, mAtrA, lava:, leza:, zlakSNam, suukssmm| bahulapa0-adabhram, puraham, puru, puruham, puruhUH puruhrau| lkIbe tu puruhu| puSkalam, pracuram, prabhUtam, prAjyam, bahuH, bahulam, bhUyaH (as), bhUyiSTham, bhUri, sphAram, sphirm| anekapa0-anekaH, uccavacam, naikaH, nAnAprakAram, bahuH, naikavidham, bhuvidhm| nAnA rUpapa0-nAnArUpa:, nAnAvidhaH, pRthagrUpaH, pRthagvidhaH, bahurUpaH, bahuvidhaH, vividhH| ete trilinggaaH| samAna (tulya) pa0-tulyaH, sadRk z), sadRzaH, sadakSaH, sadharmA (an), sannibhaH, (1) aakhir| (2) ghanA, antr-rhit| For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 jyotirvijJAnazabdakoSaH samaH, samAnaH, sarUpaH, savarNaH, sAdhAraNaH, amI vAcyaliGgAH snti| uttarapadasthasadRzapa0-upamA, kalpaH, nibhaH, nIkAza:, prakAra:, prakAza:, prakhyaH, pratikAzaH, pratima: pratIkAzaH, bhUta:, rUpam, saGkAzazcaite upamAdaya uttarapadasthA vAcyaliGgA: syuH| ___ yathA-pitRnibhaH putraH nityasamAso'yaM pitrA sadRza ityrthH| mAtRnibhA kanyA mAtuH sdRshiityrthH| pitRbhUtaH, pitRrUpaH, pitRkalpo vA putr:| candraprakhyam mukhm| kAzasaGkAzakezA: iti| tulitapa0-unmitam, tulitam, tulyam, parimitam, prama:, pramANam, pramitam, samAnam, smmitm| doSapa0-dUSaNam (na0), doSaH (puN0)| dUSitapa0-abhizastaH, kSArita:, prAptadoSaH, vAcyam (tri0)| dUSyapa0-dUSaNIyaH, dUSitavyaH, dUSyaH (vi0)| duSTapa0-duSTam, doSabhAk (j), doSayuktaH, doSavAn (matu0), doSI (in) (tri0)| tyAjyapa0-tyAjyam, parivarjanIyam, parivarjitavyam, parivarNyam, varjanIyam, varjitavyam, varNyam, vivarjanIyam, vivarjitavyam, vivarNyam, (tri0)| varjanapa0-niSiddhi:, niSedhaH, nivartanam, pratiSedhaH, vrjnm| varjitapa0 -niSiddham, neSTam, varjitam, vivrjitm| nindApa0-apavAda:, avarNaH, upakroza:, kutsA, kSepaH, garhaH, gahaNam, gardA, jugupsanam, gupsA, dhikkriyA, nindA, nirvAdaH, pari (rI) vaadH| ninditapa0-garhitam, dhikkRtam, nindAyuktam, ninditam (tri0)| nindyapa0-nindanIyaH, ninditavyaH, nidyaH (tri0)| adhamapa0-aNakam, adhamam, apakRSTam, apazadam, arvat (d), avadham, avayam, ANakaH, kapUyaH, kANDam, kRtsitam,kupuyam, kheTam, gahyam, celam, nikRSTam, pApam, pratikRSTam, bruvam, yApyam, yAvyam, repaH, repa: (as), rephH|| madhyavartipa-madhyaH, madhyamaH, madhyavarti (in), samaH, samAnaH ete trilinggaaH| gauNapa0-apradhAnam, aprAgyam, amukhyam, upasarjanam, upAgam, gunnm| ete trilinggaaH| pradhAnapa0-agram, agraNI:, agrimam, agrimaH, agresaram, agryam, anavarArthyaya'm, anuttamam, anuttaram, uttamam, grAmaNI:, jAtyam, param, parArthya:-ya'm, purogam, prakRSTam, pradhAnam, pramukham, pravaram, pravarham, pravahaNam, pravekam, praSTham, prAyam,prAgraharam, prAgryam, mukhyam, yuktam, varam, vareNyam, varyam, zreSTham, spardhyam, ete triliGgAH syuH| zreSThavAcakaH pa0-vyAghraH, puGgavaH, RSabhaH, kuJjara: siMhaH, zArdUla:, nAgaH, AdyazabdAt -somaH, candraH mukham, ityaadyH| ete uttarapade puMsi zreSThArthagocarAH, (vaackaaH)| udAharaNaM yathApuruSavyAghraH, manapuGgAH, puruSarSabhaH, manuSyakuJjaraH, nRpasiMha: nRpazArdula: nRpanAgaH, gonAga: For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 255 prakIrNasargaH govRndArakaH, nRsomaH, naracandraH, cndrmukhH| iti| taduktamsyuruttarapade vyAghra-puGgava-rSabha-kuJjarAH siMha-zArdUla-nAgAdyA: puMsi zreSThArthagocarA: (vaackaaH)| itymrH| prazastavAcakapa0-matallikA (strI0) macarcikA (strI0), prakANDam (puM0 na0), udghaH (puM0) tallajaH (puM0 ) / ityete'jahalliGgAH syuH| ete paJcaniyataliGgAH, avyutpannAzceti praanycH| athavA nityamete paJca dravyavAcina: sy:| gomatallikA, gonAgaH, govRndArakaH, gotallaja:, gomacarcikA, goprakaNDam, gavodghaH, iti| anyatra tu-brAhmaNamatallikA, brAhmaNamacarcikA, goprakANDaH, manuSyodhaH, kumaariitlljH| samAsastu-prazasto brAhmaNo brAhmaNamatallikA, prazasto brAhmaNo brAhmaNamacarcikA, prazastA gau!prakANDaH, prazasto manuSyo manuSyodghaH, prazastA kumArI, kumaariitlljH| iti| sundarapa0-abhirAmam, kamanIyam, kamram, kAntam kAmyam, cAru, caukSam, nyuMkham, pezalam, priyam, bandhuram, maJju, maJjulam, madhuram, manojJam, manoramam, manoharam, manohAri, ramaNIyam, ramyam, ruciram, rucyam, laDaham, valguvAmam, zobhanam, sAdhu, sundaram, suSamam, saumyam, hAri, hRdyam (tri0)| pravINapa0-abhijJaH, kuzalaH, kRtakarmA (an), kRtakRtyaH, kRtamukha:, kRtahastaH, kRtArthaH, kRtI (in), kRSTiH, kSetrajJaH, caturaH, dakSaH, nadISNaH, nipuNaH, niSNaH, niSNAtaH, paTuH, prakRSTasAraH, pravINaH, vijJa:, vijJAnikaH, vaijJAnikaH, zikSita: (tri0)| dakSapa0-uSNaH, caturaH, dakSaH, paTuH, pezala:, sUtthAnaH (tri0)| aticaturapa0-chaillaH, chekaH, chekAla:, chekilaH, vidagdha: (tri0)| pratibhAzAlipa0-pragalbhaH, pratibhAnvita:, pratimukhaH, prauDhaH (tri0)| dUradarzipa0-dIrghadarzI (in), dUradarzI (in), (tri0)| tIkSNabuddhimatapa0-kuzAgrIyamati:, sUkSmadarzI (in) (tri0)| pratyutpannamatipa0-tatkAladhIH, pratyutpannamati: (tri0)| paNDitapa0-(1) jJaH, vit (d), san (t), (2) kaviH, kRtI (in), kRSTiH, dhImAn (matu0), dhIraH, prajJaH, prAjJaH, budhaH, vidvAn (kvasu), vyaktaH, sudhIH, sUriH, (3) kavitA (tR), kRtIndraH, kovidaH, doSajJaH, paNDitaH, prabuddhaH, matimAn (matu0), manISI (in), medhAvI (in), vipazcit (da), vibudhaH, saMkhyAvAn (matu0), (4) abhirUpaH, kovidocca:, dIrghadarzI (in), dUradarzI (in), dhIravarya:, paNDitAgrya:, prAptarUpaH, labdhavarNaH, vicakSaNaH, vizAradaH, sumatimAn (matu0), (5) budhaagrgnnyH| kbacittu-(2) AdyaH, RSiH, jJAnI, (in), pUrvaH, mahAn (matu0), muni:, zreSThaH, (3) ajar3a:, divyadRk (z), purANa:, prAktana:, For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 jyotirvijJAnazabdakoSaH prAcIna:, bahujJa:, maharSiH, mahAtmA (an), vidhijJaH, zAstravit (d), zrutivit (da), sajjana:, sumatiH, suvidvAn (kvasu), (4) cirantana:, jJAnadohaH, purAtanaH, bhavyAzayaH, mahAnmuniH, zAstravedI (in), zreSThamuniH, satyavAdI (in), (5) AcAryamukhaH, udAracitta:, dhiSaNAlaya:, purANadRSTaH, purANavijJaH, pramANapaTuH, budhAgragaNyaH, mahAnubhAvaH, munipuGgavaH, munipravaryaH, zAstrapravaraH, zAstrapravINaH, purANavigrahaH, zrutadhanajana:, (5) pUrvamunipravaryya:, zrutavArapAragaH, (6) vAcAvicAracaturaH, zAstrAntarapAragamyaH (12) viksitdhissnnaaprbhaabhaasurH| ___ jyotirvitpa0-(2) jJAnI (in), (3) AdezI (in), kAlavit (da), kSaNadaH, gaNakaH, gatijJaH, grahajJaH, jyotirvit (d), daivajJaH, daivavit (d), naimittaH, bhArgavaH? mauhUrttaH, horAvit (da), haurikaH, (4) IkSaNikaH, kArtAntikaH, kAlapriyaH, gaNatikaH, jAtakajJaH, jyotiSika:, daivavedI (in), nimittavit (d), naimittikaH, phalitajJaH, mauhUrtikaH, vipraznikaH, sA~vvatsaraH, sAhitikaH, haurikendraH, (5) kAlavittama, grahagranthivit (d), daivacintakaH, daivajJavaryaH, praznArthavAdI (in), lagnalagnadhI:, sujAtakavit (d), horAgamajJaH, horAvidhijJaH, (6) jAtakakovidaH, jyautiSapaNDitaH, drakavedhasatyaH, nikhila gamajJaH, haurikAgragaNyaH, (7) gaNakamunivaraH, prAktanajAtakajJaH, (8) jAtakAgamadarzana:, (9) phalitAgamabodhavRddhaH, (10) jAtakArNavaniyAmukhyaH, pravaramatiyutahaurikaH, (11) horAgamAjJAnavirAjamAna:, horApArAvArapAraMprayAtaH, horAvidhAnArNavapArayAtaH, (14) horaagmaarnnvtrnggvihaardkssH|| tattvArthajJAtRpa0-() tAMtrikaH, (4) siddhAntajJaH, saiddhAntikaH, (5) jJAtasiddhAnta:, shaastrtttvjnyH| shkunshaastrp0-nimittshaastrm| 'zakulapa0-nimittam (na0), zakunam (n0)| zakunajJapa0-zakunajJa: (tri0) zakunavit (d), zakunavedI (in), zAkuna:, shaakunikH| praznapa0-anuyogaH, anuyojanam, kathaGkathikatA, pRcchA, prshnH| 'pRcchakapa0-kathaGkathikaH, pRcchakaH, praznakartA (t), praSTA (STa), praashnikH| ete trilinggaaH| "praznalagnapa0-pRcchitanuH (strI0) praznalagnam (n0)| pRSTapa0 -pRSTaH (tri0)| "pRSTavyapa0-pRcchyam (tri0), praSTavyaH (tri0)| gocarapa0-gocaraH, gocAraH, grahagocaraH, grhgocaarH| gocaraphalapa0-gocaraphalam, gocAraphalam, grahagocaraphalam, grhgocaarphlm| (1) zubhAzubhalakSaNa, zaguna, (2) pUchanA, (3) pUchanevAlA, (4) pUchane ke samaya kA lagna, (5) (6) pUchAjAne yogy| For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 257 prakIrNasargaH yathA-janmarAzeH sakAzAd grahANAM saJcAravazena zubhAzubhaphalaM yattad grahagocaraphalaM jnyaatvymiti| janmacandradhiSThitarAzitastatkAle (vartamAnasamaye) ravyAdayo grahA yasmin yasmin tanvAdibhAve varttante tajjanyagocaraphalAni te narANAM prycchntiityrthH| sAmudrapa0-dehalakSaNam, zarIracihnam, sAmudram, smudroktshaastrm| sAmudrikapa0-sAmudraka: (tri0), sAmudrikaH (tri0), strIpuMsayozcihnavettA (tR) (tri0)| taduktamvettA strIpuMsayozcihna sAmudrika udaahtH| iti hArAvalyAm, 399/61 phalapa0-phalam (na0), vyuSTi: (strI0), pariNAma: (puM0), prayojana iti bhaassaa| phalitapa0-phalita: (tri0), saphalasaJjAtaphalam, jyotiSazAstra kA phalita (horA) bhaag| iti bhaassaa| sphuraNapa0-spandaH, spandanam, spharaNam, sphAraNam, sphuraH, sphuraNam, sphuraNA, sphuritam, sphulanam, sphoraNam, zarIra kA phar3akanA iti bhaassaa| asya phalamaGgasya sphuraNa bhavecchubhataraM pArzve sadA dkssinne| bhAge vAma ihAprazastamuditaM strINAM vilomaM mtm| iti jyotistattve 43/1359/44 chikkApa0-kSavaH (puM0), kSut (strI0), kSutam (na0), chikkA (strI), 'chIMka' iti bhaassaa| asya phalam chikkA kalizcetpurato'tha madhye chikkA''mano'tIvabhayaM sduurdhvm| svapne kSaNe bhojanadAnapIThe vAmAGgapRSThe zubhadA: kSuta: sstt| iti jyotistatve 43/135/02 svapnapa0-prasuptavijJAnam (jAgradvAsanAmayaH), svpnH| asya bhedAH-(1) dRSTaH, (2) zrutaH, (3) anubhUta:, (4) prArthitaH, (5) kalpitaH, (6) bhAvita:, (7) doSajazcetyete svapnasya saptabhedA: syuH| asyAnye prabhedAH(1) spaSTasmRtiH, (2) aspaSTasmRtiH (3) asmRtizcetyete'nye trayaH prabhedAH syuH| upazrutipa0-AkazavANI (strI0), upazruti: (strI0), cittokti: (strI0), devaprazna: (puM0), puSpazakaTI (strI0), AkAzavANI iti bhaassaa| taduktamatha syAtpuSpazakaTI daivaprazna upshrutiH| iti kalpadrau 96/67 / 'cittoktiH puSpazakaTI daivaprazna upshrutiH|| iti trikaannddshessH| tajjJAnaprakAramAha puruSottamadeva:naktaM nirgatya yatkiJcicchubhAzubhakaraM vcH| zrUyate tadvidurdhIrA daivprshnmupshrutim|| iti hArAvalyAm 398/22 sAhitikapa0-saMhitAzAstrajJaH, saMhitAzAstravettA (tR), saahitikH| Itipa0-Iti: (strI0), kRSaH SaT (saptavA) prkaaropdrvvishessH| ajanyam, utpAta: For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 258 jyotirvijJAnazabdakoSa: (viplava:), kalahabhedaH (nRpatirahitayuddham), Dimba:, pravAsaH, iti| kRSaH SaT prakAropadravabhedA:-ativRSTiH, (2) anAvRSTiH, khaNDavRSTiH, (3) zalabhAH, (4) mUSa (Si) kAH, (5) zukAH (khagAH), (6) a (pra) tyAsannAzca rAjAnaH, ityetA: SaItayaH syuH| athavA svacakram, (7) paracakram, ityetA: sapta ItayaH syuH| uktaM ca-ativRSTiranAvRSTiH zalabhA mUSa (Si) kA zukA: (khgaaH)| a (pra) tyAsannAzca rAjAnaH SaDetA ItayaH smRtaaH|| athavA-svacakraM paracakraM vA saptaitA ItayaH smRtaa| iti paatthaantrm| ajanyapa0-ajanyam (na0), 1 utpAtaH, upadravaH, upaplavaH, upasargaH, shubhaashubhsuuckmhaabhuutvikaarH| 2 rogprbhedH| taduktam-vidurajanyamutpAtam iti haaraavlyaam| 406/210 utpAtabhedAH-(1) divyotpAta:, (2) AntarIkSyotpAta:, (3) bhaumotpaat:| ityutpAtasya trayo bhedAH syuH| tatra divyo yathA-aparvaNi cndraaditygraas:| AntarIkSyo yathA- ulkaapaatnirghaataadiH| bhaumo ythaa-bhuukmpaadiH| ulkApAtaparyAyau-ulkApAta:, agnizikhAvattejaH paat:| nirghAtapa0-nirghAta: (puM0), vyomamudgaraH, (puN0)| taduktam-'nirghAto vyommudgrH|' iti haaraavlyaam| 406/21 vaayvbhihtvaayuprptnjnyshbdvishessH| yathA''havarAhaH-pavana: pavanAbhihato gaganAdavanau yadA smaaptti| bhavati tadA nirghAta: sa ca pApo diiptvihgrutH|| iti za. ciM0 2/140 bhUkampapa0-(puM0) bhUkampanam (na0),bhUcala:, (puM0), bhUcalanam (na0), utpAtavizeSaH / bhUcAla iti bhaassaa| __ taduktaM zabdArthacintAmaNau-2-248 kSitikampamAhureke bRhdntrjlnivaassttvkRtm| bhUbhArakhinnadiggajavizrAmasamudbhavaM caanye| anilo'nilena nihata: kSitau patan sa svanaM krotynye| kecittvadRSTakAritamidamanye praahuraacaa-:|| iti|| tatraivAsya phalamAha-vaziSThaH-yAmakramAcca bhUkampo dvijaadiinaamnissttdH| aniSTadaH, kSitIzAnAM sndhyyorubhyorpi|| iti za0ciM0 1-448 / / digdAhaH-(puM0) utpaatvishessH| yathA''hAsya lakSaNaM dizAM rAjabhayAya pIto dezasya nAzAya hutaashvrnnH| yazcAruNaH syAdapasavyavAyuH sa sasyanAzaM ca karoti dRssttH|| yo'tIvadIptyA kurute prakAzaM chaayaambhivynyjyte'rkvdyH| rAjJo mahadvedayate bhayaM sa zastra-prakopaM ksstjaanuruup:|| iti za0ciM0 1-1196 / ketupa0-ketuH (puM0), zikhI (in) (puM0), sa cotpaatruup:| atra keturityekavacanaM jaatybhipraayenn| iti| // iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe prakIrNasargaH aSTAdazaH // 18 // For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavyutpattisarga: sarga: zabdavyutpattisargaH - 19 tatrAdau zabdaparyAyAnAcaSTe zabdo vyomaguNaH svanirnari raso ghoSo na nA garjanA | bhrUNA kSveDavirAvarAvaravaNA gAnAbhidhAne svanaH / kAnaM kUjita - kUjane ca mazanaM garjA dvayo- guJjanaM / nirghoSo ninadaH svaraH kuharitaM nihrAdako nisvanaH // 1 // saMrAvA''ravavAcakAzca raNako dhvAno bhidhA muJjanaM hAdo gaJjana bhaNe kvaNatakaM kvANaH kvaNo nikvaNaH / nikvANo'pi ca koraNaM nari kaNi-hAsAbhilApA vapi svAnA''rAvakavA dhvanirnari tathA nAdo ninAdo ravaH // 2 // vyAkhyA-- zabda iti| saMrAveti c| zabdaH, vyomaguNa:, svani:, rasa:, ghoSa:, garjanA, bhrUNA, kSveDa:, virAva:, rAva:, ravaNaH, gAnam, abhidhAnam, svana:, kAnam, kUjitam, kUjanam, mazanam, garjA, guJjanam, nirghoSa:, ninadaH, svaraH, kuharitam, nihrAdakaH, nisvanaH, saMrAvaH, AravaH, vAcakaH, raNakaH, dhvAnaH, abhidhA, muJjanam, hrAda:, gaJjanam, rebhaNam, kvaNanakam, kvANa:, kvaNaH, nikvaNaH, nikvANaH, koraNam, kaNi:, hrAsa:, abhilApa:, svAnaH, AravaH, kavaH, dhvaniH, nAdaH, ninAdaH, ravaH / iti zabdamAtrasya dvipaJcAzannAmAni syuH / tatra garjanA strIklIbayoH / garjA strIpuMsayoH / svaniH, kaNiH, dhvanizca puMsi / kvaNanam, niHsvanaH, niHsvAnaH nisvanaH, raNaH, ityanye zabdA api zabdaparyAyeSu dRzyante / athedAnIM zabdabhedAnvyAcaSTe - 'rUDhazca yogiko yogarUDhAkhya: pAribhASikaH / evaM caturvidhAH zabdAstrividhA iti kecana || 3 || rUDhayaugikamirAste maNDapAkhaNDalau maNiH / vyutpattivarjitA rUDhA atho yogo'nvayazca saH // 4 // guNAt kriyAyAH sambandhAtsaJjAto'tra tato guNAt / zyAmAGgaH pItavAsAzca kriyAyAH kartRtulyakAH // 5 // 259 For Private and Personal Use Only vyAkhyA-rUDha iti| rUDheti / guNAditi c| (1) rUDhaH, (2) yaugika:, (3) yogarUDhaH, (4) paaribhaassikshc| evaM zabdaH prakArArthaH / caturvidhAH zabdAH bhaveyuriti zeSaH / kecana zabdavedinastu rUDhaH, yaugika: mizrazca te trividhA ityAhuH / ' tatra rUDhAJcchabdAnvyAcaSTe prakRti pratyayavibhAgenAnvarthavarjitA vyutpattirahitAH zabdA rUDhAH syuH / maNDapa - AkhaNDalamaNinUpurAdaya ityudaahrnnm| yaugikazabdAnvyAcaSTe - zabdAnAmanyonyamarthAnugamanamanvayaH sayogaH / sa ca punaH yogo guNAt, kriyAyAH sambandhAcca bhavati / guNaH zyAmapItAdiH / kriyA karotyAdikA / sambandho vakSyamANaH saJjAto yasya sa tathA / guNakriyAsambhavayogena yaugikAnAmudAhAraNamguNato guNanibandhano yeSAM yogaste zabdAH zyAmAGgaH, pItavAsAH ityAdyAH / zyAmaH aGgamasya iti guNaprAdhAnyAd zyAmAGgaH budhaH / pItaH vAso'sya iti guNaprAdhAnyAt pItavAsAH, bRhaspatiH / evaM kausumbhavAsAH sUryaH ityanye'pyUhanIyAH / saMkhyA'pi guNa eva iti / ekadantaH gaNezaH / Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 260 jyotirvijJAnazabdakoSa: tena - ekadehaH budhaH / dviradaH hastI / dvirephaH bhramaraH / trilocanaH zivaH / trizirA: asura vizeSa: / caturmukhaH brahmA / caturbAhuH viSNuH / paJcabANaH kAmaH / paJcArci: budhaH SaDaMghriH bhramaraH / SaNmukhaH skndH| saptaparNa: sAMtavaNa iti khyAto vRkSaH / saptArciH zaniH / saptAzvaH sUryaH / aSTamUtiH zivaH / aSTazravA: brahmA / navazakti: ziva: / navArci: bhaumaH / dazakaNThaH rAvaNaH / dazAzvaH cndrH| ekAdazadvAraM zarIrAkhya puram / dvAdazabhujaH skandaH / dvAdazArci: bRhaspatiH / SoDazAMghriH krkttH| SoDazA rciH zukraH / viMzatibhujaH rAvaNaH / zatakratuH indraH / zatAGguliH, raavnnH| dazAzatakaraH sUryaH / sahasanayana indraH / sahasrabAhuH kArtavIryaH / sahasravadanaH zeSaH / sahastAMzuH, sUrya ityAdi saMgRhItam / kriyAyAH kriyAnibandhano yogo yeSAM te kartRprabhRtayaH / karoti iti karaNaprAdhAnyAtkarttA brahmA eva dhAtA vidhAtA ityAdayaH / atha sAmprataM sambandhaM vyAcaSTenijezatvAdisambandho nAmAhustatratadvatAm / Acharya Shri Kailassagarsuri Gyanmandir svAnnAthA - dhIza netAra indrazca nAyakaH prabhuH || 6 // svAmI - zAno'dhibhU - pAla-pati- bhartAra IzitA / kvacidatra dharo mAlI pANirmatvarthapUrvakAH // 7 // vyAkhyA - nijeti / svAmIti c| nijam AtmIyam, Iza: svAmI yastatra prabhaviSNuH utpattikAle sarvasya prabhavanazIla ityarthaH / tayorbhAvo nijezatvam / tadAdisambandhaH / AdizabdAtkAryakAraNabhAvAdi parigrahaH / iti / tatra nijezabhAvasambandhe nAthAdayaH zabdAH nijAt (mUlazabdAt) pare niyojitAH tadvatAM IzAnAM svAminAM nAma AhuH bruvanti / matvarthapUrvakA iti / matustaddhitaH / tasyArtho'styarthaviziSTaprakRtyarthena saha devadattAdeH sambandhaH / tadAdhAro vA tadasyAstyasminniti matuH iti matupratyayavidhAnAt matorartho yasya sa matvarthakastaddhito matunA samAnArtha ityrthH| sa ca intraNikAdiH / matvarthAvyabhicArAnmaturapi / Adizabda dadhipAdayo'pi / nAmAhustatra tadvatAm iti uttareSvapyanuvartanIyam / atra krameNodAharaNAni vyAcaSTegrahanAtho grahAdhIzo grahendro grahanAyakaH / grahaprabhugrahasvAmI mahezAno grahAdhibhUH // 8 // grahapAlo grahapatirgrahabhartA grahezitA / aMzumAlI caaNshudhrohyNshupaannistthaaNshumaan||9|| iti rUDhyA kavIndrANAM smRtodAharaNAvalI / iti| vyAkhyA:-: - grahanAtha iti / grahapAla iti / itIti ca / grahanAthaH, grahAdhIza, grahendraH grahanAyaka:, grahaprabhuH, grahasvAmI ( in), grahezAnaH, grahAdhibhUH, grahapAla, grahapatiH, grahabhartA (tR), grahezitA (tR), kvacittu - aMzumAlI (in), aMzudharaH, aMzupANiH, aMzumAn (matvantaH ), sUrya: / itizabdaH prakArArthaH / tena grahAdhipAdayo'pi / kavIndrANAM kavizreSThAnAM rUDhiH paramparA tayA na tu kavirUDhyati krameNa / eSa udAharaNAvalI udAhRti: zreNI smRtA jJeyA / iti / athAtaH paraM ravyAdInAM yaugikazabdAnAhakrameNa yaugikAJchabdAninAdInAM pravacmyaham / For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavyutpattisargaH sargaH 261 vyAkhyA - krameNeti / krameNa kramataH inAdInAM sUryAdInAM yaugikAn zabdAn yogajazabdAn aham pravacmi bravImi / tatrA''dau raveryaugika zabdAnAha pati-rjalajinI - chAyA-saJjJA vaDavA-rAjJIbhyazca / svAmIgo -- grahato govindapadata-stilakamaNI karma- jagadbhAyAM sAkSI, cakravAkA-'mbujana - lokebhyaH / bandhuH prabhAyA: karo dinAtsvAmI-kara-kRnmaNayazca / ambarato dhvaja-mArgagA vaMzva-bjAbhyAM hasto dhvAntAd dviT / tejo-mahobhyAMrAzi- nidhI, sahasra tigmo-SNato razmiH / matubantAzca vivasvadbhAnu- jyoti - rarciSo, vijJeyAH / jagatazca netradIpau, zani - karNa-yama-sa - sugrIvebhyazca sUH / / 14 / / nAmAnyetAni rave - riti / vyAkhyA - patiriti / ambarata iti / matubantA iti / nAmAnIti c| jalajinI, chAyA, saJjJA, vaDavA, rAjJI, caibhyaH zabdebhyaH parataH patizabdo niyojyastadA ravinAmAni syuH / yathAjalajinIpatiH, chAyApatiH, saJjJApatiH, vaDavApatiH, rAjJIpatiH / iti| gauH, dhuH, grahazcebhyaH zabdebhyaH parataH svAmizabdo niyojyastadA vernAmAni syuH / yathA - gosvAmI, ghusvAmI, grahasvAmI tadA tdvt| govindapadata AkAzazabdAduttare tilaka-maNIcettadA tdvt| yathA-govindapadatilakaH, govindapadamaNiH / iti / karmajagaccAbhyAmuttare sAkSizabdazcettadA tdvt| yathA karmasAkSI, jagatsAkSI / iti| cakravAkaH, ambujam, lokazcaibhyaH paratazcedvandhuzabdastadA tadvat yathA cakravAkabandhuH, ambujabandhuH, lokabandhuH, iti / prabhAyA uttare yadi karazabdastadA tadvat / yathA- prabhAkaraH, iti / dinAtparataH svAmI, karaH, kRt, maNi-zcaite zabdAH syustadA tadvat / yathA-dinasvAmI, dinakaraH, dinakRt, dinamaNiH, iti| ambarata uttare yadA dhvaja - mArgagazabdau syAtAM tadA tdvt| yathA ambaradhvajaH, ambaramArgagaH / iti / aMzuH, abjaM cAbhyAmuttare yadA hastastadA tadvat / yathAaMzuhastaH, abjhstH| iti / dhvAntAduttare yadA dviT tadA tadvat / dhvAntadviT / iti / teja:, mahazcAbhyAmuttare yadA rAzinidhizabdau syAtAM tadA tdvt| yathA-tejorAziH, tejonidhiH, mahorAziH, mahonidhi:, iti / sahasram tigmam, uSNaM caibhyaH parato yadA razmizabdastadA tadvat / yathAsahasrarazmiH, tigmarazmiH, uSNarazmiH / iti / vivasvad, bhAnuH, jyotiH, arcizcaite zabdA yadA matuppratyayAntAstadA tdvt| yathA- vivasvAn, bhAnumAn, jyotiSmAn, arciSmAn / iti / jagata uttare yadi netradIpa zabdau syAtAM tadA tadvat / yathA jagannetraH, jagaddIpa:, iti / zani:, karNa:, yamaH, sugrIvaH, zcaibhya uttare yadi sUzabdastadA tdvt| yathA zanisUH, karNasUH, yamasUH, sugrIvasU: / ityetAni khernAmAni syuH / + atha samprati candrasya yaugikazabdAnAha. atha vidhorhima-sita-sudhAbhyo dIpti: / pIyUSatsU: zcAGgaM hariNa - zaza- cchAyAbhyo'GkadharabhRtaH / / 15 // For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 jyotirvijJAnazabdakoSaH raakaa-raatri-kaumudii-taaraa-kumudinii-rohinnii-bhebhyH| dvijauSadhIbhyAM patistathA dAkSAyaNI-dakSajAbhyAM c| zarvaryA ratnakarau matubdharAntA kalA'nujo lkssmyaaH| atrinayanato jananaM kumudaadvndhurbdhestnyH| iti| vyaakhyaa-atheti-raaketi| zarvaryA iti c| atha zabda aanntaarthe| himam, sitam, sudhA, caibhyaH zabdebhyaH parato dIptizabdazcettadA candramaso nAmAni syuH| yathA-hima-dIptiH, sitadIpti:, sudhaadiiptiH| iti| pIyUSAt parata: sU:, aGgaM, caitau zabdau syAtAM tadA tdvt| yathA-pIyUSasUH, piiyuussaanggH| iti| hariNaH, zaza:, chAyA caibhyaH parata: aGgha, dhara:, bhRccaite zabdAssyustadA tdvt| yathA-hariNAGka:, hariNadharaH, hrinnbhRt| zazAGka:, zazadharaH, shshbhRt| chAyAGkaH, chAyAdharaH, chaayaabhRt| iti| rAkA, rAtriH, kaumudI, tArA, kumudinI, rohiNI, bham, dvijaH, oSadhI, dAkSAyaNI, dakSajA, caibhyaH parato yadi patizabdastadA tdvt| yathA-rAkApatiH, rAtripatiH, kaumudIpatiH, tArApati:, kumudinIpatiH, rohiNI bhapati:, dvijapatiH, oSadhIpatiH, dAkSAyaNIpatiH, dkssjaaptiH| iti| zarvaryA uttare yadi ratnaM karazca yadi tadA tdvt| yathAzarvarIratnam, shrvriikrH| iti yadi kalAzabdo matubdharAntastadA tdvt| yathA-kalAvAn, klaadhrH| iti lakSmyA uttare yadyanujastadA tdvt| ythaa-lkssmynujH| iti| atriH saptarSivizeSaH, tasya nayanato netrAd uttare yadi jananaM tadA tdvt| ythaa-atrinetrjnnH| iti| kumudAduttare yadA bandhustadA tdvt| ythaa-kumudbndhuH| iti abdheruttare yadi tanayastadA tdvt| ythaa-abdhitnyH| iti| athAdhunA bhaumasya yaugikazabdAnAha'atha nAmAni bhaumasya lohita-rudhirata: karAne prtH| tathA krUrAdilocana-mASADhAyA bhUH kssitestnyshc||18| bhUnAmnoDaNAdayo, iti| vyaakhyaa-atheti| bhUnAmna iti c| lohitam, rudhiraM cAbhyAM paratazcetkara:, aGgaH, ca syAtAM tadA bhaumasya nAmAni syuH| yathA-lohitakaraH, lohitaanggH| rudhikaraH, rudhiraanggH| iti| krUrAduttare yadi vilocanaM tadA tdvt| ythaa-kruurvilocnH| iti| ASADhAyA uttare yadA bhUstadA tdvt| ythaa-aassaaddhaabhuuH| iti| kSiteruttare yadA tanayastadA tdvt| ythaa-kssititnyH| iti| bhU:pRthvI tasyA nAma AkhyA tasyAH parato yadi aNAdayaH pratyayAH syustadAte'pi bhaumanAmAni syuH| yathA-bhaumaH, Avaneya:,mAheyaH, aileya:, Acaleya:, kSaita: iti| atha sAmprataM budhasya yaugikazabdAnAha..........'tha nAmAni vida: zyAmalAdaGgaM c| aNAdyAzcandranAmnastathA rohiNI-tArAbhyAM c||19|| zraviSThAyA bhavo'bjAttanayo, iti| vyAkhyA-atheti / zraviSThAyA iti c| zyAmalAduttare'GgaM cettadAvido nAma syaat| yathA -shyaamlaanggH| candranAmnacandrAkhyAyAH tathA rohiNyA: tArAzyAzca parato yadyaNAdyAH For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavyutpattisarga:sargaH 263 pratyayAH syustadA vido budhasya nAmAni bhvnti| yathA-cAndriH, zAzAGkiH, aindavaH, vaidhavaH, cAndramasAyana:, cAndramasAyaniH, rohiNeyaH, tArakeyaH, taareyH| iti| zraviSThAyA uttare yadi bhavastadA tdvt| ythaa-shrvisstthaabhvH| iti| evaM abjAduttara tanayastadA budhasya naam| ythaaabjtnyH| iti| atha samprati bRhaspateyaugikanAmAnyAha......................'tha vAgIzvarasya naamaani| utathyAdanujo, bhavaH, phAlgunyA, anggirsstthaann||20|| vyAkhyA-atheti utathyo bRhaspatejyeSTabhrAtA tasmAduttare yadyanujazabdastadA vAgIzvarasya bRhaspate ma syAt, ythaa-utthyaanujH| iti| phAlgunyA: parato yadA bhavazabdastadA tdvt| ythaa-phaalguniibhvH| iti| aGgirAH saptarSivizeSastannAmata uttare yadyaN pratyaya: syAttadA tdvt| ythaa-aanggirsH| iti| athedAnIM vakSyamANottarapadeSu bRhaspatizukrayoogikanAmAnyAha aditi-ditijAbhyAM pare, yaajko-paadhyaay-puujit-puujyaaH| RtvigA-cAryo-panI-dayita-priya-suha-dIDya-nutAni // purohita-sauvastiko mhitaa-rcit-guru-vndh-nmsye-jyaaH| rAjavanditapado'rcitapada-maMtriNI, jha-bhayoH krmaannaam|| vyaakhyaa-aditiiti| purohiteti c| aditija: devH| ditija: daityH| AbhyAM pare uttare yadi yAjaka-upAdhyAya-pUjita-pUjya-Rtvik-AcArya-upanI-dayita-priya-suhad-IDya-nuta-purohita-sauvastika-mahita-arcita-guru, vandya namasya ijya-rAjavanditapada-arcitapada,-maMtrItyAdayaH zabdAH santi tadA kramAt jha-bhayobRMhaspatizukrayorekayoktyA nAmAni bhvnti| yathA-devayAjakaH, devopAdhyAyaH, devapUjitaH, devapUjyaH, devatvik (ja), devAcArya:, devopanI:, devadayitaH, devapiyaH, devasuhat (da), deveDyaH, devanutaH, devapurohita:, devasauvastikaH, devamahitaH, devArcita:, devaguruH, devavandyaH, devanamasya:, devejyaH, devarAjavanditapadaH, devArcitapadaH, devamaMtrI, ceti| evaM daityayAjaka:, daityopAdhyAyaH, daityapUjitaH, daityapUjya:, daityapUjya:, daitayavik, daityAcAryaH, daityopanI:, daityadayitaH, daityapriyaH, daityasuhat (d), daityeDyaH, daityanutaH, daityapurohitaH, daityasauvastikaH, daityamahitaH, daityArcita:, daityaguruH, daityavandyaH, daityanamasya:, daityejya:, daityarAjavanditapadaH, daityArcitapadaH, daityamaMtrI, ceti kramAt jha-bhayorguruzukrayo mAni syuH| atha sAmprataM zukrasyAnyayaugikanAmAnyAhazataparvAyA: pati-zca bhRgutastanayo -" ca purohito bleH| guru-rdAnavAtsitasya naamaa,-iti| vyAkhyA-zateti-zataparvAyA uttare yadi patizabda: syAttaMdA zukrasya naam| ythaashtprvaaptiH| iti| bhRgutaH parato yadA tanayo'N-pratyayazca tadA zukrasya naam| yathAbhRgutanayaH, bhaargvH| iti| baleruttare yadA purohitazabdastadA tdvt| ythaa-blipurohitH| iti| evaM dAnavAduttare cedguruzabdastadA sitasya naam| 18 jyo.vi.zabdakoSa For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 jyotirvijJAnazabdakoSaH ythaa--daanvguruH| iti| athAdhunA zane? gikanAmAnyAha.......................'tha zaneH kRshaadngg| mnIlAdvastraM, ghaTata: svAmI, chaayaaptnggto'nnaadyaaH| revatyAbhU,-mandA, nmRdozca ga,-gati, gamana,-gAminoH iti| vyaakhyaa-atheti| nIla diti c| athvaashbdo'nntrvaacii| kRzAduttare cedaGgaM tadA zane ma syaat| ythaa--kRshaanggH| iti| nIlAduttare cedvastraM tadA tdvt| ythaa-niilvstrH| iti| ghaTata uttare yadi svAmizabdastadA tdvt| ythaa-ghttsvaamii| iti| chAyAyAH, pataGgAcca parato'NAdyA: pratyayAzcettadA tdvt| yathA-chAyeyaH, paatnggiH| iti| revatyA uttare yadA bhUzabdastadA tdvt| ythaa-revtiibhuuH| mandAt, mRdozcottare yadA ga-gati-gamana-gAmizabdAH syustadA te zane mAni bhvnti| yathA-mandagaH, mRdugati:, mRdugamana:, mRdugAmI zane mAni syuH| atha sAmprataM rAhoryogikanAmAnyAha....'tha candrAttuda-madya-rayo bharaNyA bhavo bhujnggmaatsvaamii| ziraso grahazca devA-dariH siMhIto'N tridivato bhaanuH||25|| rAhornAmA, iti| vyaakhyaa-atheti| cndraaditi| rAhoriti c| athaanntyyeN| candrAduttare tudaH, mardI, arizabdazcettadA rAhornAmAni syuH| yathA-candrantudaH, candramardI, cndraariH| iti| bhujaGgamAduttare yadi svAmizabdastadA tdvt| yathA bhujnggsvaamii| iti| zirasa uttare yadA grahazabdastadA tdvt| ythaa-shirogrhH| iti| devAtparato'rizcettadA tdvt| ythaa-devaariH| iti| siMhIta: parato yadAN pratyayastadA tdvt| yathA-saiMhepa:, saihikeya: iti| tridivata: parato bhAnu-stadA rAho ma syaat| ythaa-tridivbhaanuH| iti| ___ athedAnI ketoyaugikanAmAnyAha......'tho kaca UrdhvA -tpuccha-magoH, kabandhA tkhgH| AzleSAyAzca bhava: zikhAto mtubketornaam||26|| vyAkhyA-atho iti| atho zabdo'nantara vaacii| UrdhvAtparata: kacazabdazcettadA ketornAma syaat| ythaa-uurdhvkcH| iti| agoruttare yadA pucchazabdastadA tdvt| ythaa-agupucchH| iti| kabandhAduttare yadi khagazabdastadA tdvt| ythaa--kbndhkhgH| iti| AzleSAyAH parato yadA bhavazabdastadA tdvt| yathA-AzleSAbhava: iti| zikhAta uttare yadi matuSpratyayastadA tdvt| ythaa-shikhaavaan| ityetAni ketornAmAni syH|| __ athAdhunA gulikasya yaugikanAmanI Aha ___ atyupasargAtpApI, prANAddharo, gulikasya ca naam| vyaakhyaa-atiiti| atita: parata: pApi-zabdazcettadA gulikasya nAma syaat| ythaaatipaapii| iti| prANAduttare yadi harazabdastadA tdvt| ythaa--praannhrH| iti| For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavyutpattisarga: sarga: atha sAmprataM mAndiprANayornAmAnyAhamandAtpare suteJa, mAndeH, prANAtpadaM cAsornAma | vyAkhyA-- mandAditi / mandAtpare suteJau sutazabda iJ pratyayazca tadA mAndernAmanI syaataam| yathA--mandasutaH, mAndiH / iti / evaM prANAduttare padaM cettadA aso: prANasya nAma syAt / yathA - prANapadaH / iti / adAnI grahasya yaugikanAmAnyAha-- khAtparato gAmi-carA-Tana-gamana gati-sa-dvAsa- nivAsAzca / gau-ko bhramaNA-yanATa - pAntha - talAdhivAsA grahasya nAma // 28 // 265 vyAkhyA - khAditi / khAtparato gAmi-cara- aTana-gamana gati - sad vAsa nivAsa-ga-okas, bhramaNa - ayana - aTa- pAntha-talAdhivAsazabdA yadi tadA grahasya nAma / yathA - khagAmI, khacaraH, kheTana:, khagamanaH, khagatiH, khasad, khavAsaH, khanivAsaH, khagaH, khaukA:, khabhramaNaH, kheyana: kheTaH, khapAnthaH, khatalAdhivAsazceti grahasya nAmAni syuH / athedAnImiha prasaGgAddevAnAmapi yaugikanAmAnyAhadaitya- dAnava-rakSobhyo'ri yojyaH parato'mRtAt / AhAro, mandirA-nmeroH svargAccAlaya ityapi / apsarobhyaH pati yojyaH kazyapA - daditeH sutaH / vezma-padyA-cAri-vAsAH khAnnAmAhurdivaukasAm / / vyAkhyA - daityeti / apsarobhya iti ca / daityAH dite putrAH / dAnavA danoH putrAH, rakSAMsi ca nikaSAputrAH, eSAM nAmataH parataH pare, ariH zatruvAcakazabdaH, yojyo yojanIyaH, tadA divaukasAM devAnAM, nAma saMjJA, Ahurbravanti / evaM amRtAt sudhAyAH parata AhAro'bhyavahAro yojyaH / mandirAt prAsAdAt, merorhimadreH, svargAt tridazAlayAcca Alayo yojyaH / apsarobhya urvazIprabhRtitaH patirbhartA yojyaH / kazyapAdaditezca pare suto yojyaH / ravAt AkAzanAmataH pare vezma-padyA cArire- vAsA ete zabdA yojyAstadA devAnAM nAmAni bhavanti / For Private and Personal Use Only yathA-- - daityAriH, dAnavAri:, nakSo'riH / mandirAlaya:, mervAlayaH svargAlayaH / apsarasAM patiH / kazyapasutaH, aditisutaH / khavezmA, khapadyaH, khacArI, khavAsaH devaH iti / athAdhunA prakArAntareNa yaugikanAmAnyAha - AhAro ripavo 'calazca taravo jyeSTho'GganA vAhanaM senAnIH sakhigAyanAzca janako 'mbA yonayo varddhakiH / vaidya dAru sumaM priyA ca nagarI yajJo - ttamau toSako, vallI rAjapatI arAtisacivo maMtrI guru zcA-layAH / / 31 / / dhanu- rlokA-''zrayA - 'rAma sabhA zreSTha-rSayA latA / nimnagA dIrghikA nAlaH sarSapo mRtikA priyaH / sudhA daiteya - danuja - naikayA himAcalaH / pArijAtAdayo brahmA tathA tilotamAdikAH / Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 jyotirvijJAnazabdakoSaH vimAna-stArakArAti-gandharvAH kshypo-'ditiH| vidyAdharAdaya-stvaSTA nAsatyau pItadAru c||34|| lavaGgaM svarNarambhA ca tathA caapymraavtii| homo 'rkaH kaustubhamaNi-stulasI ca shtkrtuu| zukro jIvau tathA nAka-ratnasAnu prsaadnaaH| AyudhaM ca tathA svargaH zakra-zcaitrarathAdikAH sudharmA'pi vayaHsthA ca vidhaatRbhuu-kcaadikaaH| mahAjyotiSmatI jatanayA'tho nabhaH sarit nalottama stathA devsrssp-stuvrii-typi| agastyapAdapa zcaite-zabdA yojyaa:suraatpre||38|| tattannAme-tarANI-ti padayoH privrtnaat| vyAkhyA-AhAra iti| dhnuriti| sudheti| vimAna iti| lvnggmiti| zukra iti| sudhrmeti| nalottama itic| eSAM vyAkhyA tu sugmaa| eta iti| ete'mIzabdA dhvanaya:, surAt surazabdAt, pare parata uttare vA yojyA yojniiyaaH| tadA tattannAma AhArAdInAM priyAntAnAM nAma saMjJA Ahuriti shessH| ityevaM, padayoH pUrvottarapadayoH, parivartanAt parAvRttesteSAmitarANyanyAni naamaanyuuhyaani| iti vivRtiH| yathA-surAhAraH sudhaa| suraripavo daitey-dnuj-naiksseyaaH| surAcalo himaacl:| suratarava: paarijaataadyH| surajyeSTho brhmaa| suraanggnaastilottmaadikaaH| sukhAhanaM vimaanH| sutsenAnItArakArAti: (skndH)| surasakhA: suragAyanAzca gndhrvaastumburuprbhRtyH| surajanaka: kshypH| surAmbA aditiH| surayonayo vidyaadhraadyH| suravarddhaki: tvaSTA (vishvkrmaa)| suravaidyau nAsatyau (ashviniikumaarii)| suradAru pItadAru (dIvAra iti prsiddhovRkssH)| surasumaM lvnggm| surapriyA svarNarambhA jaati| suranagarI amraavtii| surayajJo homH| surottamo'rka: (suuryH)| suratoSaka: kaustubhmnniH| suravallI tulsii| surarAjaH surapatizca zatakratU (indrau)| surArAtisacivaH shukrH| suramaMtrI suraguruzca jIvo (bRhsptiH)| surAlayAH svrg-sumeru-praasaadaaH| surAyudhaM dhanuH (shkrdhnuH)| suralokaH, svrg:| surAzraya indrH| surArAmA: caitrrthaadikaaH| surasabhA sudhrmaa| surazreSThA vayaH sthA (brAhI) surarSayo vidhAtRbhU-(nAradaH) kcaadikaa:| suralatA mhaajyotissmtii| suranimnagA jatanayA (bhaagiirthii)| suradIrghikA nabhaH sarit (mandAkinI aakaashgnggaa)| suranAlo nlottmH| surasarSapo devsrsspH| suramRttikA tuvarI (kaakssii)| surpriyo'stypaadpH| iti| atha samprati kAryakAraNabhAvasambandhaM vyAcaSTekAryakAraNayorbhAvasambandhazceha kthyte||39|| kAryAd vidhAtR kRt kartR kara sU srsstt-sRdd-nibhaaH| kAraNAd janma ja-ruha-sUti-bhU-yonya nnaadikaaH||40|| iti| asya vyaakhyaa-kaayeti| kaaryaaditi| kAraNAditi c| yadA kAryAd janyAtpare vidhAtrAdaya: zabdAstadvatAM kAraNAnAM janakAnAM nAma aahuH| yathA-vizvavidhAtA, vizvakRt, vizvakartA, vizvakaraH, vizvasU: vizvasraSTA, vizvasRTa 'brahmA' / tasya hi vizvaM kAryamiti rUDhi: / / nibhAH For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavyutpattisarga:sargaH 267 sdRshaaH| tena vizvajanakaH, vizvakAraka: ityaadypi| kavirUDhyA ityev| nahi yathA-citrakRducyate tathA citrasUH iti| evaM kAraNAd janakAtpare janmAdayaH zabdAstadvatAM kAraNavatAM kAryANAM nAma aahH| yathA--AtmajanmA, AtmajaH, AtmaruhaH, AtmasUtiH, AtmabhUH, Atmayoni: 'brhmaa'| tasya hyAtmA kAraNamiti ruuddhiH| vakSyamANasyAdizabdasyAbhisambandhAt sambhavAdayo'pi gRhynte| aNAdayastu-bhAnorapatyaM bhAnavaH, shni:| indorapatyaM aindavaH budhH| bhamerapatyaM bhaumH| somasyApatyaM saumyaH, candramaso'patyaM cAndramasAyanazca budhH| aGgirasau'patyaM AGgirasa: bRhsptiH| bhRgorapatyaM bhArgava: shukrH| siMhikAyA apatyaM saihikeya: raahuH| ihApi hi bhAnavAdInAM bhAnvAdayo hi janakA iti ruuddhiH| kavirUDhyA ityev| nahi-Atmayonivat AtmajanakaH, AtmakArakaH iti bhvti| athedAnI dhArya-dhArakasambandhamAhuHdhAryyAd bhuussnn-mauly-ngk-paanny-str-dhvj-bhRnni-bhaaH| bhartR-zekhara-matvartha-zAli-mAli-dharA api||41|| iti| vyaakhyaa-dhaaryaaditi| bhatriti c| dhAryAd dhAryavAcakAd bhUSaNAdayo dharAntA dhArakasya nAma aahuH| yathA-zazibhUSaNaH, candramaulI, vRSAGka:, pinAkapANiH, zUlAstraH, vRSadhvajaH, zUlabhRta, nibhagrahaNAt tattulyA vRSaketana-zUlAyudha-vRSalakSma-candraziras-candrAbharaNAdayo gRhynte| tathA--pinAkazAlI, zazizekharaH, zUlI, pinAkamAlI pinAkaM malate dhArayatIti kRtvA pinAkabhartA, gnggaadhrH| kavirUDhyA ityev| __ atha samprati bhakSyabhakSakabhAvasambandhamAhuH_ 'bhakSyAt paayi-vrtaa-nyo-litt-paa-''shaa-'shn-bhugaadikaaH| iti| vyaakhyaa-bhkssyaaditi| bhakSyaM bhojyaM tadvAcina: zabdAtpare pAyyAdayaH zabdAstadvatAM bhakSyavatAM bhakSakANAM nAma aahuH| yathA-sudhApAyinaH, sudhAvratAH, sudhAndhasaH, sudhAlihaH, sudhApAH, sudhAzAH, sudhAzanAH, sudhAbhujaH, suraaH| teSAM hi sudhAbhakSyA, iti ruuddhiH| athAdhunA dhvvdhuubhaavsmbndhmaahuHdhvaatprnnyinii-kaantaa-vllbhaa-gRhinniismaaH||42|| vadhvA vre-sh-rmnno-pynt-vllbhaadyH| vyaakhyaa--dhvaaditi| dhava: patistadvAcakazabdAt praNayinIsadRzAH zabdAstadvatInAM patimatInAM bhAryANAM nAma aahuH| yathA--sUryapraNayinI, sUryakAntA, sUryavallabhA, sUryagRhiNI, sNjnyaa| evaM candrapraNayinI, candrakAntA, candravallabhA, cndrgRhinnii,rohinnii| tayoH hi sUryaH candrazca patIiti ruuddhiH| samagrahaNAtpriyatamA-vadhU-ramaNIprabhRtayo gRhynte| kavirUDhyA ityevA nahi bhavati yathA-sUrya-praNayinI tathA suuryprigrhH| iti| vadhvA iti| vadhUvAcina: zabdAtpare varAdayaH zabdAstadvatAM vadhUvatAmupayantRRNAM nAma aahuH| yathA-saJjJAvaraH,sajJeza:, sajJAramaNaH, sajJopayantA, sajJAvallabhAH, 'sUryaH tasya hi sajJAvadhUH, iti ruuddhiH| AdizabdAt tatsadRzArthAH patyAdayo gRhynte| kavirUDhyA ityev| nahi bhavati yathA-saJjJAvara: sUryaH, tathA vibhAkara: iti| For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 268 www.kobatirth.org jyotirvijJAnazabdakoSaH athedAnIM mitrasambandhamAhuH - Acharya Shri Kailassagarsuri Gyanmandir mitrAnmitranibhAH' iti / asya vyAkhyA - mitrAditi / mitraM sakhA tadvAcakAcchabdAduttare sakhisamAnArthAstadvatAM sakhyavatAM nAma aahuH| yathA-- rAmasya sakhA rAmasakhaH 'sugrIvaH / zivasya sakhA zivasakhaH 'kubera: ' caitrasya madhoH vasantasya vA sakhA caitrasakhaH, madhusakhaH, vasantasakhaH kAmaH evaM dazarathasya sakhA dazarathasakha: 'jaTAyuH' vAyoH sakhA vAyusakhaH agniH / rAjAhaH sakhibhyaSTac athavA vAyu sakhA asyeti vAyusakhA / ttjbhaavaadnngsaavitynng| evaM matiH sakhA asyeti matisakhA bRhaspatiH / nibhagrahaNAt suhRdAdayo gRhyante / 'kavirUDhyA' ityeva / nahi bhavati yathA -- rAmasakhaH sugrIvaH, tathA -- sugrIvasakhaH rAmaH iti / eva zivasakhaH kubera:, tathA - - kuberasakha: ziva: iti / " atha samprati vAhyavAhakabhAvasambandhamAhuH..vAhyAd vAhanAsanagAminaH / / 43 / / iti / vyAkhyA - vAhyAditi / vAhyAd vAhyavAcakAcchabdAduttare vAhanAdayaH zabdAstadvatAM vAhyavatAM vAhayitRRNAM nAma aahuH| yathA - haMsavAhana:, haMsAsana:, haMsagAmI, 'brhmaa'| vRSabhavAhanaH, vRSabhAsana, vRSabhagAmI zivaH / evaM garuDavAhanaH, garuDAsana:, garuDagAmI, 'viSNuH' / teSAM hi haMsAdayo vAhanAni iti rUDhiH / iha haMsayAnaH, vRSabhayAnaH, garuDayAna ityAdayo'pi 'kavirUDhyA' ityeva / nahi bhavati yathA - ' naravAhanaH ' 'kubera:' tathA - naraH gAmI, narAsana:, narayAnaH / iti / athAdhunA jJAteyasambandhamAhuH 'jJAterbhaginya- varaja - sutA - ''tmajA - 'grajAdayaH / iti / vyAkhyA - jJAteriti / jJAtiH svajanaH / tadvAcakAcchabdAduttare bhaginyAdayastadvatAM jJAteyavatAM jJAtInAM nAma AhaH / bhaginyAdInAM ca jJAtivizeSavAcitvAjjJAtivizeSAdeva prayogo yathA - kAlabhaginI kaalindii| utathyAvarajaH bRhaspatiH / jahanusutA jAhnavI / sUryAtmajaH zaniH / candrAtmajaH budhaH / kRSNAgrajo baladevaH / AdizabdAt sodarAdayo gRhyante / yathA - kAlindIsodarA yamaH / 'kavirUDhyA' ityeva / nahi bhavati yathA - kAlindI kAlabhaginI tathA -- zanibhaginyapi / athedAnImAzrayA zrAyasambandhamAhuH - 'AzrayA - dvAsi - sadanaparyAyAH sacchayAdayaH // 44 // For Private and Personal Use Only vyAkhyA - AzrayAditi / Azrayo nivAsaH tadvAcakAcchabdAduttare vAsi - sadanaparyAyAH sac zayAdayazca tadvatAM AzrayavatAM AzritAnAM nAma AhuH / yathA - AkAzavAsinaH, AkAzasadanAH, AkAzasada AkAzazayAH evaM AkAzAzrayAH divaukasaH 'grhaaH'| divazabdo vRttAvakArAntopyastIti / AkAzo vyoma, saca teSAmAzrayaH iti rUDhiH / 'kavirUDhyA' ityeva / nahi bhavati yathA-- AkAzasadanA grahAH, tathA bhUmisadanA mAnavAH / iti / Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 269 zabdavyutpattisarga:sargaH atha sAmprataM vadhyavadhakabhAvasambandhamAhuH'vadhyA-cchAsana-bhida dveSi-dhruga-jid -dhvNsy-ri-suudnaaH| daary-'ntkaari-mthn-drpcchid-dmnaa-ntkaaH|| jyi-mrdn-hn-ghaati-ketu-hntR-nissuudnaaH||45|| iti| vyaakhyaa-vdhyaaditi| dArIti c| vadhyoghAtyaH tadvAcina: zabdAtparata: zAsanAdayo niSUdanAntAstadvatAM vadhakAnAM nAma aahuH| yathA--purazAsanaH, purabhid, puradveSI, puradhruk, purajit, puradhvaMsI, purAri:, purasUdanaH, puradArI, purAntakArI, puramathanaH, puradarpacchid, puradamanaH, purAntakaH, purajayI, puramardanaH, purahA, puraghAtI, pura- ketuH, purahantA, puraniSUdanaH 'shiv:'| andhakaripuH andhakasUdanaH, asurAri: kAmAntakaH, kAmAri:, kratudhvaMsI, gajadaityabhid, gajAriH, tamohA, tripurAntakaH, tripurAriH, dakSAdhvarAtiH, puradviTa, bhaganetrAntakaH, makharipuH, lulAyavAhAri: viSAntakaH, sambarAri, smarahara;, itypi| evaM kAladamanI, caNDahaMtrI, nizumbhamathanI, mahiSamathanI, muNDaghAtinI, raktabIjamardinI, zaMbhumathanI 'paarvtii'| iti| 'kAmajit, krauJcadAraNaH, krauJcavairI, krauJcArAti:, tArakajit, tArakavairI, tArakAriH, mahiSArdanaH, 'skandaH' iti| 'ariSTasUdanaH ariSTahA, kaMsajit, kaMsArAtiH, kAlanemiharaH, kAlanemyariH, kAliyadamanaH, kAliyazAsana:, kAliyAri:, kezisUdanaH, kezihA, kaiTabhajit, kaiTabhAriH, cANUrasUdana:, jarAsandhAri: tamohA, dAnavazatruH, daityazatruH, daityAri:, dvividAri: dhenukadhvaMsI, dhenukasUdanaH, narakAntakaH, narakArAtiH, narakAriH, pUtanAdUSaNaH balidhvaMsI, balibandhanaH, balibairI, bANajit, madhumathanaH, madhuripu, madhvariH, muramardanaH, muraripuH, murAri:, maindamardanaH, yamalArjunabhaJjana:, rAhubhedI, rAhumUrdhabhid, rAhumUrdhahara:, rAhuvairI, vRSazatru:, zakaTAriH, zizupAlaniSUdanaH, sAlvAri:, surArihA, hayagrIvaripuH, hiraNyakazipuvidAraNa:, 'vissnnuH'| iti| kAlindIkarSaNa:, kAlindIbhedana:, dvividahantA, pralambaghnaH, pralambabhid, muSTikana:, yamunAbhid, yamunAkarSaNaH, rukmidarpacchid, rukmidAraNa:, rukmidArI, rukmibhid 'bldev:'| iti| 'zamAntakaH, zikhimRtyuH, manodAhI, manmathaH, kaamdevH| iti| zambarasUdanaH, zambarAriH, zUrpakArAti:, shuurpkaariH| prdyumnH| iti| 'bANAri: aniruddhaH' iti| adidviT adribhid, gotrabhid, jambhabhedI, jambharipuH, jambhAriH, namuciniSUdanaH, namucisUdanaH, parvatAri, pAkaniSUdanaH, pAkazAsanaH, pulAmaniSUdanaH, pulomazatruH, pulomAri:, balaniSUdanaH, balaripuH, balahA, balArAtiH, vRtraniSUdanaH, vRtrahA, vRtrAri, zailAri: 'indraH' iti| athAtra vizeSamAha:'dRzyate vivakSAyAM vRSavAhano'sya ca vaahytve| syAtsattve tu vRSapativRSalAJchanazca dhAryatve'pi For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 jyotirvijJAnazabdakoSaH vyAkhyA-dRzyata iti| vivakSAnibandhano hi sambandhaH, tata ekasmAdapi vRSAdeH sambandhipadAt pare sambandhAntaranibandhanA vAhanAdaya: zabdA yathocitaM pryujyte| vAhyavAhakabhAvasambandhe vivakSAyAM vRSasya vAhyatve 'vRSavAhanaH' 'shiv:'| iti bhvti| evaM sattve tu nijezasambandhavivakSAyAM 'vRSapatiH' 'zivaH' iti bhvti| tathA dhAryatve dhAryadhArakabhAvasambandhavivakSAyAM ca 'vRSalAJchana:' shivH| itypi| "dhAryatve'zo, stathAMzumAlyaMzupatiraMzumAnapi sttve| badhyatve'herahyari-rahibhuG mayUrA bhojytve||17|| vyAkhyA-dhAryatva iti| tathA'zordhAryatve aMzamAlI' suuryH| iti bhvti| sattve svasvAmibhAvasambandhavivakSAyAM 'aMzupatiH, aMzumAn, 'suuryH'| itypi| tathA vadhyatve vadhyavadhakabhAvasambandhavivakSAyAmahe: sarpasya ariH shtrurmyuurH| evaM bhakSyatve bhakSyabhakSakabhAvasambandhavivakSAyAmahibhuk 'myuurH'| ityapi bhvti| atha sampratIha sambandhanibanyAnAM vyutpattimuktvA vyutpattyantaramAhaHvyaktairabairvyakterjAtizabdo vAcako vijnyeyH| vAtApyarAtipUtA-''zA yAmyAzocyate dhiiraiH||48|| pUtA saptarSibhiriti kauberI syAd' iti| vyAkhyA vyktairiti| pUteti c| advervizeSaNairvyaktaiH spaSTairjAtyabhidhAyako'pizabdo vyaktervAcako vijnyeyH| vyakte matAM praapnotiityrthH| ____ atrodAharaNaM pradarzayati-vAtApi: asuravizeSastasyArAtiH zatru: agasti: RSivizeSastena pUtA svAsanayA pavitritA iti vyaktamakaM tenAGkita 'AzA' iti jAtizabdo yAmyAzAyA vyakterabhidhAyI dhIrairvidvadbhirucyate kthyte| iti saptarSibhiH kazyapAdibhiH pUtA pavitritA AzA kauberI uttarA syaat| iti| athedAnI vyutpttyntrmaahuH.......ayugvissmshbdau| tri-paJca-saptAdInAM-vAcakau saMyAjayet krmaadtr||49|| trilocn-pnycaasaayk-sptprnnaadissv-iti| vyaakhyaa-ayugiti| tri-paJca-saptAdi-sthAne ayug-viSamazabdau trilocanAdipadeSu yojitvyau| yathA-trilocanaH, ayuglocana:, viSamalocanazca 'shivH'| paJcasAyakaH, ayuksAyaka:, viSamasAyakazca 'kaamdev:'| saptaparNaH, ayukaparNaH, viSamaparNazca vRkssvishess:'| sAMtavaNa iti prsiddhH| AdizabdAt navazaktiH, ayukzaktiH, viSamazaktizca 'mhaadev:'| evaM trymbkpnycessusptcchdaadissvpi| For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zabdavyutpattisarga: sarga: punarapi sAmprataM vyutpattyantaramAhuH..'tha virodhyartham / - Acharya Shri Kailassagarsuri Gyanmandir guNazabdo'tra najadiritarottaro nigadati yathA kRSNaH / 50 / / sitetaraH syAdasitaH iti / vyAkhyA--atheti / atha zabdo'nantaravAcI / guNazabdo guNavAcizabdo naJAdiritarottaro napUrva itara zabdottarazca virodhyarthaM virodhinamarthaM nigadatyabhidhatta ityarthaH / yathA -- asita: sitetaraH, kRSNaH shyaamH| evaM akRzaH kRzetarazca sthUla ityAdiH / pade pUrve / atha samprati vyutpattyantaramAhuH.. pAnIyanidhyAdiSu tathottare tu vADavoSarbudhAdiSu bhUbhRdAdyeSu // 51 // yespi hi paryAyaparivarttanam iti / vyAkhyA-pAnIyeti / pAnIyanidhyAdiSu zabdeSu pUrvasminnevapade paryAyasya parAvRttirbhavati / yathA - pAnIyanidhiH, jalanidhi:, toyanidhiH, vArinidhiH, vArddhiH / AdizabdagrahaNAt ambudaH, vAridaH, payodaH, saliladaH, kandaH, ityAdi / vADavoSarbudhAdiSu vaDavAgniprabhRtiSu zabdeSu uttarasminneva pade paryAyaparAvRttiH syAt / yathA - vaDavakRzAnuH, vaDavapAvakaH, vaDavadhanaJjayaH / Adi zabdAt ambujam, paGkajam, paGkeruham, sarojam, saroruham, sarojanma, ityAdi / bhUbhRdAdyeSu zabdeSu dvaye'pi pUrvatra uttaratra ca pade paryAyasya parAvRtti: (parivarttanaM) bhavati / yathA - bhUbhRt kSitibhRt, dharAdharaH, dharaNIdharaH / AdyazabdAt gIrvANanAthaH, vRndArakarAjaH, lekharSabhaH, ityaadyH| atha samprati parAvRttisaha-yaugikazabdAnAhu:--- . evaM parAvRttisahAzca / yogAH syuriti yaugikAH / iti / vyAkhyA - evamiti / evamiti pUrvatra utaratra ubhayatra ca pade parAvRttiM paryAyaparivarttanaM sahante kSamante parAvRttisahAH pAnIyanidhyAdayaH zabdAH / yogAt anvayAd bhaveyuH iti yaugikAH / tryAdiSu yaugikeSu zabdeSu pUrva- madhyo- ttara- padAnAM yojanA krameNa kartavyA yathA - (3) kamala + kAnana + nAyakaH = kamalakAnananAyakaH 'sUrya' / kumudinI + vipina + vikAsI = kumudinIvipinavikAsI candraH / (4) caNDI + Iza + cUDA maNiH = caNDIzacUDAmaNiH 'candraH ' / atri + nayana + samuttha+ jyotiH = atrinayanasamutthajyotiH 'cndrH'| kAminI + vadana + saurabha + caura: kAminIvadanasaurabhacaura: 'candra:' / nirjara + nAyaka + pUjita + pAdaH nirjaranAyakapUjitapAdaH 'bRhaspati:' / (5) aditi + dAraka + deva + vandita + caraNa: = aditidArakadeva vanditacaraNaH bRhaspatiH / iti / athedAnIM mizrazabdAnAhu: 271 .. mizrAstviha dazaratho'ntakazcApi gIrvANasannibhAH iti / praavRttyshaaH||52|| For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 jyotirvijJAnazabdakoSaH vyAkhyA-mizrA iti| iha zabdabhede dazarathAdayaH zabdAH pUrvatra uttaratra ca pade paryAyasya parAvRttiM parivartanamasahamAnA akSamamAnA mizrA yogayuktA rUDhimantazca jnyaatvyaaH| sannibha aadyrthH| athAdhunA pAribhASikazabdAnAhu: .................tthaa| kriyazca tAvuri-rjitmaH kulIro leya itypi||53|| pAthena-jUka-kauAdyA duzcikyaM hibuko'pyth| Dimba-Dimba-nadIpUrvAH saMsmRtAH paaribhaassikaaH| vyaakhyaa-ttheti| pAthoneti c| tathA tadvat,kriyaH, tAburiH, jitma:, kulIraH, leyaH, pAthonaH, jUkaH, kaume ityAdyA raashau| duzcikyaM hibuka ityAdyA bhaave| tathA DimbaDittha-nadIpUrvA anyatra pAribhASikA AdhunikasaGketenArtha bodhakapadA: saMsmRtA jJeyAH, budhairiti shessH| kvacittu tAtparyagrAhakavazAtkevalayogena kevalarUDhyAcArthadvayabodhako yaugikarUDha: zabdo'pi dRshyte| ythaaashvgndhaadiH| iti| // iti bihAraprAntasaharasAmaNDalAntargatadoramAgrAmavAstavyena daivajJacUr3AmaNizrIsUryanArAyaNasUnunA DaoN0 surakAntajhAkhyena jyotirvijJAnazabdakoSe zabdavyutpattisargaH navadazaH // 19 // For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa 54 54 19 jyotirvijJAnazabdakoSasthazabdAnAmakArAdikrameNa zabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 7, 11, 215 | aMha 49, 125, 213 aMza 12, 69 TI. 69, 89, 94, aMhipa 138 97, 97, 123, 129, 164 aka 31, 125 aMzaka 12, 97, 129, 138 | akaca aMzacihna akacanAkavAsa aMzAyus 141, 143 | akasmAt aMzAvatAra 130 akutazcana 227 aMzu 32 36, 38, 143 | akupya 246 aMzuka 37 akUpAra 218 aMzuja 52 | akUvAra 218 aMzudhara akkA 225 aMzupati 270 | akratubhuj aMzupANi 32 | akrama 252 aMzubhartR 32 | akSa 59, 105, 108 aMzubhU 52 | akSakarNa 103 aMzumat 32, 37 akSakSetra 109 aMzumadaMzusaMkula akSacchAyA 105 aMzumAlin akSaja 215, 237 aMzulIna 106 akSajyA 104 aMzuvimardana akSata 227 aMzuhasta | akSati 244 aMsa=(bhujazirAH, skandhaH), akSaprabhA 105 aMsala akSabhA 105 aMhati 251 | akSabhAga 108 aMhas 30 akSamAlA 199 aMhaspati akSamAlApati aMhaspatisaMjJaka 15 | akSaya For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 28 0 0 0 0 0 0 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH akSayatRtIyA 21 aguruga 148, 168 akSayanavamI 23 agodaya akSalava . 108 agokas 222 akSavedAMza 128 agnAyI 17, 240 akSAbhA 105 agni 3, 4, 5, 13, 17, 57, 75, akSAMza 108 76 TI. 8 114, 118, 201, akSAMzaka 108 203, 236, 238, akSin 37, 213, 230 agnikaNa 240 akhaNDa agnikoNapati 238 akhaNDamaNDala 43 agnicit 210 akhaNDitavapus 43 agnidevatA akharakara 40 agnidevata akhila 89, 214 agni pUrNimA akhilagraha 117 agnipriyA 240 aga 28, 32, 138, 203 agnibIja 203, 203 agaccha 138 agnibha agata 115, 143, 157 agnilocana 227 agadaGkAra 198 agnivAha agama 138 agniviz 240 agasti 199 agnivIrya 203 agastya 114, 199 agnizikha 203 agastyadarzana 200 agnizuSman agastyadRzya 200 agniSTuyajJa agastyapUtA 233 agniSToma 201, 209 agastyalopa 200 agnisakha 244 agastyAsta 200 agnisambhava agastyodaya 200 agnisthApana agAra 122, 203 agnihotra 201, 239 agiras 238 agnyutpAta: 240 53 agra 252, 254 agupuccha 264 agrajA 225 239 201 242 ___ 57 agu For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 43 24 akArAdizabdAnukramaNikA 275 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH agrajAdhipa 40 244, 226, 246 agrajyA 104 aGgaja 5, 122 agraNI 254 aGgajA 208 agramAsa 243 aGgadA agrasandhAnI 241 aGganA 26, 205, 234 agrA 109 aGgapavata 147, 159 agrAgrakhaNDa 109 aGgabhU agrAdikhaNDa 109 aGgasahamam 131 agrima 254 aGgarAja agrima 254 aGgAra 43, 240 agresara 254 aGgAraka 43, 166 agrya 254 aGgArakacaturthI agha 30 aGgArabhakSa 42 adharmadhAman 40 aGgiras 6, 16, 47, 49, adhyA 200 199, 208, 212, aGka 42, 70, 76 aGgiraHputra aGkagaNita 71 aGgiraH suta aGkata: 194 aGgiroja 47 aGkati 244 aGgirobhava aGkanivezana 89 aGgirobhU aGkanyAsa 89 aGgu 222 aGkanyAsakrama 89 aGgari 210 aGkanyAsaniyama 89 aGgurI 210 aGkanyAsavidhi 89 aGgula 65, 65, 66, 210 aGkanyAsasthApana 89 aGgulamukha 115 aGkabhAga 129 aGgulavadana aGkalava 129 aGgulAdi aGkAMza 129 aGguli 210 aGkAMzaka 129 aGgulija aMktaH 194 aGgulinAman aGga 44, 75, 121, 211, aGgulimAna 47 47 47 210 For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 276 akArAdizabdAH aGgulI aGgulIkaNTaka aGgulIyA aGgulIsambhUta aGguSTha aGguSThanikaTaGguli apri aghripa0 adhyUna acaNDamarIci acapala acapalodaya acarodaya acala acalakIlA acalA acalAja acalAtanaya acalAvigrahodbhava acalA saptamI acalAsuta acalodaya acAru acikura aciradyuti aciraprabhA acirarocis acyuta acyutabha acyutAgraja www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 210 acyutAgraja 210 accha 210 acchapakSa 210 acchAvAka 210 aja 210 8, 49, 56, 89, ajakAva 125, 213 ajagava 138 ajagAva 89 ajacaraNa 41 ajaDa 28 ajatArA 28 ajanya 28 ajapada 28, 203 ajapada 28, 44 ajapAda 44 ajapAda 43 ajayugmA 44 ajara 44 ajara vRddhabha * 24 ajarya 44 ajastram 28 ajA 30 ajAMghri 54 ajAtacandrA 238 ajita 238 ajina 238 ajinayoni 124, 215 ajira 7 ajihma 225 ajIgava Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only pRSThAGkAH 225 13, 42, 49 13 49 5, 7, 7, 8, 25, 38, 207, 215, 227, 241 230 230 230 9, 13 255 5 257 8 8 8 8 9 197, 203 5 127 19 252 241 8 2 215 228 27, 42, 244 244 107 230 Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH ajaikacaraNa ajaikapAd ajaikapAda ajaikapAdadaivata ajaikapAdadaivatya ajaikApri ajaikAdazI ajJatA aJcati aJcita aJcitam aJjana aJjanA aJjanAvatI 'aJjanti' aJjali aJjasA aJjyAt aJjyAtAm aJjyuH aTavI aTTa aTTahAsa aNaka aNiman aNIyas aNu aNuprabhA aNDaja aNDIra aDakalocana www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 4, 8 anu 8, 206 atarala 8 atala 8 atasI 8 atikRti 8 atikRtidvaya 22 atikraya 123 atigaNDa 239, 244 aticAraguru 49, 201 atijagatI 205 atidIrgha 227, 234 atidhRti 234, 245 atidhRtitrika 234, 245 atidhRtitrika 194 atidhRtidvaya 63, 63 atidhRtiyuga 101 atidhRtiyuj 194 atiparAkrama 194 atipAta 194 atipApin 199 atiprANin 247 atibalin 227 atibhI 254 amimaryAda 230 atimAtra 253 atimaitra 202, 253 atirAtra 0 238 atirikta 27, 207, 222 ativaha 236 ativIrya 227 atibela Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 277 pRSThAGkAH 123 28 223, 223 202, 202 80 82 252 9, 10 137 211 45 79, 211 82 82 81 81 81 31 252 55 31 31 238 252 252 9, 135 201 253 245 31 252 Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 41 40 34 34 278 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH atrijanman 39 atizaktitA atridRgajanuHsuta atizakkarI 78, 211 atridRgajAtasUnu 46 atizaya 252 atridRz atizobhana atrinayanaprabhava 41 | atizaurya atrinayanasamutyajyotis atIta 115, 251 atrin 42 atItakAla atrinetra 42 | atItAnAgatabhinnakAla atrinetraja atuSArakara 34 atrinetrajanana 363 atuhinadhAman atrinetraprasUta 41 atuhinarazmi atrinetrabhU atuhinarUci atripautra | 'atta:' 187 atribhava | atti 187 atrilocana attR 123 atrisuta atyagniSToma 209 atrilocana atyantaprANin atrista 39 atyantabalin atrItajani atyantasattva atrItajanmAGgaja 46 atyaya 124 atharvan 213 | attyartha 252 atharvopaveda attyaSTi 78, 211 athavA 20 | attyaSTitrika adana 200 attyaSTidvaya 80 'adanti' 187 atyAjya 178 adabhra 253 attyuktA 74 adarzana 106 atra aditi 4, 6,13, 37, 44, 198 | atri 42, 199, 199, 208, 212 aditija atrija aditijaniguru atrijani adititanaya 34 | atrijanuS 39, 46 31 PA 40 211 82 20 197 38 48 For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 214 akArAdizabdAnukramaNikA 279 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH aditidArakadevavanditacaraNa 49 adhama 254 aditidArakadevavanditapAda 49 adhara 56, 214 aditidaivata 6 adharagRha aditinandana 34, 197 adharabha aditinandananAthapurodhas 49 adharabhavana aditinandanapUjya 48 adhararAzi aditiputra 236 adharakSa aditisuta 6, 197 adharA 233, 234 aditisutAmAtya 48 adharoSTha aditisUnusapatnasaciva 51 adhastAdiz 234 adRzya 106 adhi 205, 249 adRkpatha 106 adhika 125, 248, 249, 253 adevatADa 239 adhikaga 107 adbhuta 240 adhikagati 107 adya 19, 201 adhigamya 147 adyatana 18, 19 adhikanyUnatva 248 adyatve 19 adhikamAsa 14, 137 adyazvas 19 adhikala 43, 147, 156 187 adhikAra 157, 157 adyAtAm 187 adhikAravat 187 adhikArin 147, 151 adi 32, 138, 203, 228 adhikRt 147, 156 adrikIlA 44 adhikRta 158 adrijA 230 adhigata 146, 153 adridviS 236 adhigamya 93, 155, 155, 155 adridhanvan 227 adhitiSThat 148, 167 215 adhinAtha 34 adimid 236 adhinAyaka 35 adribhinamaMtrit 47 adhipa 35, 246 bhadrI 6 adhipati 93 adhiprANin adyAt 156 adyuH adridhRt adhana 19 jyo.vi.zabdakoSa For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 31 adhyAsita 35 adhyAsIna 14 adhyAhAra 127 adhyuSita 147, 157 adhvaga pRSThAGkAH 147, 157, 157 147, 157 251 147, 157 35 124 280 akArAdizabdAH adhibalin adhibhU adhimAsa adhimitra adhiyoga adhirAja adhivAsa adhivAsana adhizatru adhizAlin adhizrita adhiSThAtRtva adhiSThAna adhiSThita adhvan 203 adhvayuj 3 124 adhvara 124, 201 127 adhvarazAlA 138 147, 159 adhvaryu 147, 157, 157 anaMga 229 anakti 194 247 anagha 30 146, 151, 151, anaGga 123 152, 153, 157 anaDuh 230 185 anaDuhI 200 253 anaDvAhI 200 185, 185 anadyatana 185 ananta 124, 179, 206, 215, 185 222, 225, 239 185 anantacaturdazI 35, 228 anantazAyita 215 35, 206 anantazIrSa 84 19 anantara 29, 263, 18 anantA 44, 230, 234 215 anantAjani 234 anantAtanUja 122, 223 anantAbhU 215 ananyaja 123 49 anaphA 129 185 anala 5, 17, 201, 203, adhIte adhIta 'adhIyata' adhIyAte adhIyIyAnAm adhIyIran adhIza adhIzvara adhunA adhunAtana adhokSaja adhodiz adhobhuvana adhomukha adhyApaka 'adhyApayati' 22 44 44 43 For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 27 18 aniza akArAdizabdAnukramaNikA 281 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 206, 207, 239 animeSAripUjya analaharanilaya 122 animeSAya analAkhyA 74 animeSezvaravairivandha analotpAta 240 aniyata 141 anavarata 252 aniyatAyus 141 atavarArthya 254 aniruddha 227 anavArya 254 aniruddhabhAryA 227 anavasthAna 244 anirvApa 47 anuzubha 30 anila 7, 54, 206, 207, 244 anaSTa 92 anilasakha 239 anasUyA 199 anilAdhvavega 29 anasUyApati 42 anilAzana 223 anastagata 106 anilI nAgata 19, 252 anAgatArtavA 208 aniSTa 31, 126 anAmA 210 anIka 124 anAmikA 210 anIkavat 240 anAyus 141, 141 anu anArata 252 anukrama 252 anAlambI 208 anuga 34, 121 anidAghadIdhiti 41 anugra anidAghadhAman 41 anucara 122, 151 anidAghAMzu anuja 121 animiSa 27, 197 anujA 225 animiSadviSadarcita 51 anujIvin 154 animiSaripupUjya 51 anuDuha 25 animiSAnimiSadviSadarcita 56 anuttama 30, 254 animiSArAtIjya 50 anuttara 254 animiSArcita anudaggola animeSa 27, 197, 244 anudagayana animeSapUjitapAda 49 anudarA 204 30 15 For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 282 akArAdizabdAH anupacaya anupamA anupAta anupUrvikA anumati anuyAyin anuyoga anuyogakRt anuyojana anurAdha anurAdhA anurAdhA anuloma anuvakrA anuvatsara anuvAdinI anuvela anuzAsana anuzruti anuSa anuSTubh anuSNakara anuSNagu anuSNadIdhiti anuSNabhAsa anuSNarazmi anUcAna anUna anUnaka anUru anUrusArathi jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH 126 anRju 107, 242 234 anRjuga 107 .95 anRjugati 107 252 anaoNjugati 107 2 anRNa 93 160 aneka 252 256 anekaja 222 49 anekapa 232 256 anekAntavAdin 206 7 anehas 11, 67 4, 4, 7, 9 anehomAna 67 4, 7 anokaha 138 107 anoja 102 106 anta 123, 125, 148, 17 241, 253 208 anta: sveda 11 anta: svedin 212 antaka 5, 52, 53, 124, 241 7 antakatithi 242 antakAla (maraNasamaya:), 76, 211 antagatabha 40 antar 164 antara 91, 143, 144, 148, 41 148, 164, 164, 165, 253 39 antaragata 148, 164 40 antaraGga antarA 148, 164 89 antarAla 148, 164, 164 89 antarAlaka 148, 164 36 antarikSa 29, 44, 124 34 antarita 91, 92 232 232 For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 25 889 43 akArAdizabdAnukramaNikA 283 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH antarIkSa 29 annaprAzana 133, 134 antareNa 148, 164 annAdana antargata 148, 164, 164 annAzana 134 antardazA 143, 144 annIdhra 49 antardAya 144 aneza antarvatnI 140 anyakarma 131 antA 209 anyatarasyAm antika 253 anyatrasaGgata antima 27, 125, 253 anyadArA0 131 antevAsin 51 anyadina anteSad 51 anyA antya 8, 27, 125, 253 anyUna antyaka 73 anyUnakala antyagama 27 anyonya 20 antyaja (zUdraH) 58 anyonyarAzisthitatva 147 antyanADI 135 anvaya 124, 146, 149 antyabha 8, 27 anvAhAryapacana 241 antyarAtra 18 anvita 90, 146, 150, 157 antyarAzi 27 ap antyasandhyezvarI 208 apa andhaka 230 apakRSTa 254 andhakaripu 227 apakraya andhakasUdana 227 apakrAnta andhakAra 54 apagA 243 andhakI 233 apaghana 211 andhatamasa 54 apacaya 125, 126, 143, 249 andhAtamasa 54 apacAyita 201 anna 201, 202, 238 apacita 201 annakAzana 134 apacinatanu atrakUTa 23 apaciti 125 atradAnAdhudavasita 138 apajUkacarodaya 166 h s For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25 h h h h 254 284 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH apaTAntara 253 | aparNA 230 apatya 45, 122 apavana 199 apatyapatha apavaraka 139 apatyazatru | apavaraka 139 apatyazAtrava apavarjana 251 apatyasapatna | apavarjita (parihataH, tyaktaH) apadAntara 253 apavartaka apadiza 233 | apavartana apanIta apartita apanIya 93, 93 | apavartya apaneya 92 | apavAda apapArika 239 apavRtta 110 apabharaNI apazada 254 apama 110 | apaSThu 11, 252 apamaNDala 110 apaSThu (la) ra 252 apamaNDalArkAza apasavya 118, 120, 240, 252 apamamaNDala 110 / apahAya 93, 148, 166, 166 apamityaka apahAra 143, 144, 249 apamRtyu=(vinArogeNa maraNam) apahRta 90 'apayanti' 176 apahati 144 apara (itara:) apAMnAtha aparakapAla apAMvatsa aparapakSa | apAkaraNa (nirAkaraNam) apararAtra 13 | apAGga (netrAntaH) apararAtraka | apAGgadarzana=(kaTAkSam) aparA 111, 234 | apAra 233, 234 aparAjita 206, 206, 215, 227 | apAgbhava 234 aparAjitA 234 | apAgayana 16 aparAhna 12, 12 apAcI 200, 233 aparujA 230 apAcItarA 234 aparetarA 233 | apAcIna 224 97 109 114 14 / For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 285 pRSThAGkAH 232 254 157 125 204, 204 236 31 26, 204, 204 122 28, 36, 38, 47, 73, 214 207 45 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH |akArAdizabdAH apAcya 234 | aprasveda apATava 123 aprAgrya apAna 245 / |aprANa apAtrapAd 240 aprApta apAmArgadantadhAvana aprApti apAmpa 218 | apsaras apAmpati 243 | apsarasAmpati apAmpitta 239 | abala apAya 124, 125, 249 abalA apAra 218 | abA apAre 45 | abja apAsya 93, 148, 166, 166, 166 | abjaja apiJjara 203 | abjajanman apitu=(kintu yadi, yadyapi), | abjadIpti apidhAna 118 | abjanandana apihita 116, 116, 116 | abjapANi apuJja 240 abjabandhu apuNya 30 apUrNavala 158 abjayoni apetaH 176 abjasuta apeyAt 176 abjasUnu apeyAtAm 176 | abjahasta apeyuH 176 abjApatya apaiti 176 abjAri apoha 251 | abjinI appati 8,343 | abjinIpani appitta | abjinIbandhu appuSpa abda apradhAna 254 abdakAla aprazasta 31 | abdagaNa 13 | abjabhU 45 207 45 45 32 45 38 53 36 239 11, 16, 238 For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 255 42 198 lh lh sh 44 sh h 286 akArAdizabdAH abdaparyAya (samAptavarSe dvitIyavarSasya pravRttiH) abdapUrti abdavAhana abdAdyAyus abbA abdhi abdhikukSyagni abdhija abdhijA abdhitanaya abdhidvIpA abdhinagarA abdhinavanIta abdhimekhalA abdhivastrA abdhisaMjJA abdhisaptan abbhra abdhrapuSpa abbhramAtaGga-(airAvata:), abhayada abhabya abhAva aibhaka abhikRti abhikRtidvaya abhikhyA abhigata abhighAtin abhijighAMsu jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH abhijit 4, 4, 7, 9, 12, 114 abhijidbha 134 abhijJa 227 | abhijJAna 143 abhitas 253 243 'abhidadhati' 183 42, 243 | abhidadhate 182 240 | abhidadhAti 183 abhidadhAthe 182 244 abhidadhIta 183 abhidadhIyAtAm 183 abhidadhIran 183 226 abhidadhe 182 abhidadhmahe 182 44 abhidadhyAt 183 abhidadhyAm 183 75 abhidadhyuH 183 243 / abhidadhvahe 182 238 abhidhattaH 183 217 abhidhatte 182 237 abhidhatse 182 206 abhidhaddhve abhidhA 127 abhidhAna 208, 249 abhidhAyaka abhidheya 249 82 | abhinandana 206 abhinirmANa 137 147, 157 | abhibhava 123, 201 123, 201 abhibhUta 123, 201 | abhimata s sh yh 182 s m 30 349 80, 211 157 11 For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 287 pRSThAGkAH 254 201 124 109 151 249 108 93 34 11, 36 124 akArAdizabdAH abhimatakarNa abhimatakAla abhimataghaTikA abhimataghaTI abhimananADikA abhimatanADI abhimatayaMtrAMza abhimatasamaya abhimatahara abhimatahAra abhimati abhimarda abhimAti abhiyAti abhiyAtin abhirAma abhirAmA abhirUpa abhilASa abhivIkSita 'abhivyaJjayataH' abhivyaJjayati abhivyaJjayate abhivyaJjayanti abhivyaJjayante abhivyaJjayet abhivyaJjayeta abhivyaJjayetAm abhivyaJjayeyAtAm abhivyaJjayeyuH abhivyaJjayeran akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 103 | abhizasta abhiSava abhisampAta 109 | abhisara abhihata | abhihita abhihatya abhIka abhIkSNa 110 abhIpsita 201 | abhIpsitakAla abhIpsitasamaya 201 | abhIzu 123, 201 | abhIzuman 123, 201 | abhISu | abhISumat abhISTa 255 abhISTakAla 246 abhISTaghaTikA 145 abhISTaghaTI 194 abhISTaccheda 194 abhISTadiSTa 194 abhISTanADikA 194 abhISTanADI abhISTasamaya abhISTahara 194 abhISTahAra 194 abhISTAnehas 194 | abhISToranmaNDalazaGku 194 abhukta (upavAsI) 194 / abhuktamUla 32 11,36 194 194 110 110 109 141 For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 47 48 48 48 90 / 47 48 48 48 47 210 48 47 6, 37 48 48 288 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH abhyagra 253 | amaraguru abhyantara 148, 164, 164 amaradhIsahAda abhyarNa 253 | amaranAthapUjya abhyavahAra 200 | amaranAthavandina abhyasta amaranuta abhyAgama 124 amarapArcinAghri abhyAmarda 124 amarapurodham abhyAza 253 amarapUjinAMghri abhyAsa 253 amarapUjya abhyudaya amarapUjyapAda abhyudita 121 | amaramaMtrit abhyupeta 147, 157 | amaramAtra abhra 29, 124, 238 amararAjapUjya abhrama 29, 125 amarAjamaMtrin abhragati | amararAjaripUpanI abhracara 29 amaravandhadAna abhranAga 237 | amaravartman abhrapatha | amaravairipurohita abhrapizAca 54 | amaravairivandha abhrapizAcakam 54 | asaravrata abhrapuSpa (jalam) 217 | amarazAtravapUjinAMghri51 abhramAtaGga 237 amarazilpin abhramu 234 amarasiMha abhramaprANezvara 237 amarA abhramupriya 237 | amarAcArya abhramuvallabha 237 | amarAriguru abhrarasaukas 27 | amarAripUjya abhrarUpa 237 amarArcita abhrottha 237 | amarArcimAMghri amani=(candra;, kAlaH, daNDazca), | amarArghya amara 130, 197, 212 | amarAvatI 29 | 48 125 __ 50 198 212 237 47 47 48 47 237 For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 233 236 x 47 40 198 41 46 41 akArAdizabdAnukramaNikA 289 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH amarejya 6, 47 | amitaujas = (ativIryazAlI), amareDya amitra 123, 201 amarendropAdhyAya amilaka 201 amareDdiz amukhya 254 amarez amutasa(amuSyAt), amarezamaMtrin amurhi (amuSmin kAle), amartya 197 amUrta 11, 63 amartyaguru | amRta 9, 38, 42, 200 amartyapUjyacaraNa amRtakara amaprabha (bhu) vana amRtakiraNa amartyasapatnejya amRtakiraNajanman amAmAtya amRtacaura amarimaMtrit amRtamejas 40 amAribandha amRtadIdhini amatyajya amRtadIpti 13, 30, 42 | amRtadhuni amalapAlika 245 | amRtadhAman amalA 130 amRtanidhAna 41 amA 2 amRtapiNDa amAtya 47, 49, 56, 125 | amRtabhAnasUnu amAtyakAraka 127 | amRtamUrti amAnasya 125 | amRtayoga=(yogavizeSaH), amAnta 115 amRtarazmi amAmasI 2 amRtarazmija amAmasyA 2 amRtarociSU 40 amAvasI 2 amRtavarSiNI 214 amAvasyA | amRtazArIra amAvAsI | amRtasiddhiyoga=(yogavizeSaH) amAvAsyA 2, 3, 24 | amRtasU amiti 38 | amRtasodara aminAyus 141, 141 amRtA 40 amala 0 40 46 40 46 41 39 38 42 For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 122, 243 243 28, 38, 237 36 290 akArAdizabdAH amRtAGga amRtAdanavaidyabha amRtAvanArcinapada amRtAndhas amRtAMdhasAMpUjina amRtAbhISU amRtAzana amRtAMzujanmat amRNAharaNa amRtyu amoghA 40 34 53 217 36 34 34 ambaka ambara Am Ww AU jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 39 ambu ambukAntAra 49 ambuja 197 ambujanmat 48 | ambujabandhu ambujabAndhava ambujahitaprabhava 36 ambujA 221 ambujinI 197 ambujinIpati 230 ambujinIvaneza 124, 213 | ambujinIz 29, 37, 124 ambujeza ambutaskara ambuda | ambudevanA ambudevA 29 ambudaivata ambudaivatya ambupa | ambupadma | amburuha ambuvAma ambuvAha | ambhas ambha:sU 29 | ambhoja 32, 226, 227 | ambhojamitratanaya 122, 225, 225 | ambhojavanaprakAzin 225 | ambhojinI 225, 225, 230 | ambhojinIpatisuta 238 6 6 6 w ambaraga ambaragani ambaragAmin ambaracara ambaracArin ambaradhvaja ambaranivAsa ambarapAntha ambarabhRt ambaramaNi ambaramArgaga ambaravAsa ambarasthalI ambarAyaNa ambarISa ambA ambAlikA ambikA 36 243 238 122 44 241 36 36 For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 53 / ayAni 225 36 34 akArAdizabdAnukramaNikA 291 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH ambhojinIprayas 34 'ayeta' 180 ambhojinIza 33 | ayete 180 ambhojinosvAmin 34 | ayeyAtAm 180 ambhodhara 238 | ayeran 180 ambhobha ayogra 225 ambhobhavamitranandana ambhobhRt 238 ara 101, 101, ambhoruha arajas 208 ambho'ryabha 8 araNya 199 amla 57, 76, TI. 214 | aravinda aya 125 | aravindakAnananAyaka 'ayate' arazmi 53 ayana 11, 16, 105, 123, arAti 123, 201 ayanacalana 105 arAla 43, 107 ayanacalanabhAva 105 arAvilA ayanacalanalava 105 | ari 123, 21, 223, 230 ayanacalanAza 105 ariNi 239 ayanacalanAMzaka 105 arimardana 237 ayanabala arizreNI ayanabhAga 105 ariSTa 31, 138, 140, ayanalava 105 140, 164, 216 ayanasaMkrAnti ariSTanemi 215 ayanAMza ariSTabhAva 126 ayanAMzaka ariSTasUdana 'ayante' 180 ariSTahan 216, 224 ayAta 157 | arisaMjJA 75 ayAna 125 | aruNa 6, 32, 36, 43, ayugma 102 44, 49Sa 55 ayugasapti 33 / aruNakiraNa ayuj 102 aruNaja ayuta 73 | aruNAtanaya 22 143 23 15 105 105 For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 argha 20 arcanti 197 235 292 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH aruNatanu arkAzaka 129 aruNavAsas | arkAtmaja aruNasArathi | arkAtmajA 35, 225 aruNasUta arki aruNAmbara arkin 236 aruNAvaraja | arkenduvairin aruNodayakAla arkopagata 106 aruNottha 52 248 arundhatI 199, 199 arghyatIrtha 229 arundhatIjAni 199 | 'arcata:' 197 arundhatIvrata arus 32, 38, 123 / arcanti araudraketu | arci 239 arka 6, 32, 53, 199, arcita 47, 49, 56, 201 arkakarAbhitapta 106 | arciS 32, 36, 239 arkaja 52, 198 | arciSmat 32, 339 arkajani | 'acet' 197 arkajanman 52 arcetAm 197 arkatanaya 35, 52 | aceyuH 197 arkatanujanman | arghya __ 47, 49, 56 arkaputra 52, 241 | arjana 76, TI0 203, 227 | arjunasakhi 224 arkabhUta | arjunasArathi 224 arkamArga 29 | arjunahasta arkaretoja 35 | arjunI 200 arkasaMhananaja 53 arjita 124 arkasuta 52 arNavamandira 243 arkasutA arNas 122 arkasUnu arkasodara 237 arNA arkAza 129 ati 41, 125 arkabhU 84 225 241 arNobha 243 For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 293 arbha 226 arya m 130 arya sh bh sh akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH atha 75, 75, TI0 121, | arbuda 73 133, 246 140 arthapati | arbhaka 140 arthaprayoga armaNa arthavartana 35, 123 arthazAstra 211, aryamNa arthAtyaya aryamadevatA arthApagama | aryamadevA arthApacaya aryamadaivata arddha 89 aryamadaivatya arddhakAla 227 aryaman 4, 6, 10, 12, arddhacandra arddhajyA 104 arvatI arddhanArIza 228 arvat 38, 254 arddhapala 63 arha 236 arddhaprahara arhat 206, 246 arddhabimbAdhikendu 55 | arhadupAsaka 245 arddhabimbonendu 55 ahita 201 arddhamakuTa 227 | alaka-(cUrNakuntalam), arddhamAsa | alakanandA 208, 229 arddhayama alakaprabhA (kuberapurI), arddhayAtuka | alakA 246 arddhayAma 13, 55 alakAdhipa 245 arddharAtra 13, 67 | alakSmI 242 arddharAtraka 13 | alabdhi 125 arddhazarAvaka 62, 63 | alambuSA 204 arddhasAvitrI 209 alalohita 242 ardhAJjali 63 alasI 202 arddhArddha alasekSaNA 205 arddhita 89 alAta 240 addhodayavrata |alAtajvAlA 13 240 For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 akArAdizabdAH ali alika alin 229 alIka alpa alpaga alpAyus alpiSTha alpIyas avakra 253 107 avakraya 248 avagata avagantavya jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH 26 | avanItajanman 44 229 avanIdhara 203 | avanIpati 226 | avanIbhA 115 253 avanIbhU 43 107 avanerjani 44 141, 141 'avanti' | avantikA 100 avantI 100, 225 avama 97 | avamatithi 249 avamadina 97, 137 250 avaya 254 'avayanti' 189 | avayantu 189 238 avayava 211 29 avayavasthAna 224 196 avarajA avaroha 198 196 | avarga 135 13, 42 avarNa 254 avalakSa 13, 42 | avalambita 147, 157, 157 avalambin 147, 19 43 | avalIra 244 | avoka avalokana 145 | avalokanavidhi-(avalokanarIta) | avalokanArha 43 avalokanIya 145 | avalokayat avagamya avagraha avagrAha avaTin 'avata:' avatamasa 'avati' avadAta 238 225 54 avagha 254 145 avanati avani avanija avanitanaya avanidhara avaninandana avanI avanIja avanIjani 145 44 | 145 For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH avalokayataH avalokayati avalokayanti avalokayet avalokayetAm avalokayeyuH avalokita avalokitavya avalokya avavAda avaziSTa avazeSa avazeSita avazyam = (nizcaya), avazyAya avazyAyakara avazyAyagu avaSTAGga avaSvANa avasaya avasara avasAnAlaya avasAna avasita avasthA avasthAna www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 188 avAgayana 188 avAG 188 avAcI 188 188 188 145, 145, 147, avAntaradiz 162, 163 avasthita avasthiti avAk 20 jyo. vi. zabdakoSa 145, 145 124 91 91 91 avApta 145 avApti avAyAni avi avinaSTa avirata avAcItarA avAcIna 224 200 203 3, 11 13 avilambita avitrasa avI 42 avIrya 41 40 avekSaNa avekSaNA avekSaNIya 27, 125, 251 avAcIpratIcImadhyadigIz avekSA avekSita avekSya avekSyamANa 249, 251 'avet' aveta 77 146, 148, 148, avetaH 149, 149 avetam 146, 146, 153, 154 avetAt 148 a 233 Acharya Shri Kailassagarsuri Gyanmandir avetAm For Private and Personal Use Only 295 pRSThAGkAH 16 232, 234 233 234 234 242 233 91 91, 125 189 25, 32, 205 92 252 101 197 205 31 145 145 145 145 145 147, 164 145 196 189 189 189 189 189 189 Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 akArAdizabdAH avetAm aveyuH pRSThAkAH 34 * aveti jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 196 azItalaketu 196 azItavRSNi 189 azItAMzu 189 azIti 189 azImitama azukla 44 | azuklaja 52 32, 38 | azubha 32 59, 83, 88 avaiti avaitu avyaktagaNita 88 W 72 avyaktarAga avyaya avyathiSa 3, 14, 30, 31, 130, 140 avyaya avyayAlaya avyavahita avyAdhi azana azani azanI azasta 215, 227 | azubhakara 197 | azubhakRt 253 | azubhatithi 197 | azubhada 134, 200 azubhanAmacara 238, 238 | azubhanAmatreya 238, 238 azubhra 30, 31 / azubhrarocis 14 | azUnyavrata azeSa azokatrirAtravrata 34 azokASTamI azobhana azobhanakRta 34 azobhanakhaga 34 | azobhanada azADa azADha 3 3, 30, 31 30 3 2 . 30 azADha azizirakara asizirakiraNa aziziragu asiziradIdhiti azizirarazmi azItakara azItakiraNa azItadIdhiti azItadyuti azItamarIci azItaruj 33 azaurya 31 187 187 34 | 'aznanti' 34 aznati 33 | aznIyAt 34 | aznIyAtAm 33 aznIyu: 187 187 187 For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH azman azra azrapa azrAnta azleSA azleSAbhava azva azvakAya azvakrAnta azvatanu azvatara azvanAman azvapratigraha azvapriya azvamukha azvamedha azvayuj azvA azvin azvinI azvinIkumAra azvinIputra azvina suta azviyuj azveta aSADa aSADA aSADha aSADhA aSADhAbhava aSTakapAleSTi www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 139 aSTakarNa 242 aSTakavargazuddhi 242 aSTakUTa 252 aSTakRti 6 aSTacatvAriMza 54 aSTacatvAriMzat aSTacatvAriMzattama 26, 38, 135 26 aSTaviMza 209 | aSTatriMzat 26 aSTatriMzati 222 aSTatriMzattama 76 aSTadanta aSTazadaka 210 66 aSTadhA 246 aSTan 201, 209 aSTanavaka 14 aSTanavata 35 aSTanavati 13, 26, 198 3, 4, 5, 9, 27 14 7, 7 aSTanavatitama aSTapaJcaka 198 aSTapaJcAza 198 aSTapaJcAzat 198 aSTapaJcAzattama 5, 14 52, 53 245 83 88 71, 73, 76, 235, 246 83 88 74, 84 88 81 87 73, 82 87 63 26, 85, 124, 125, 126, 126, 127, 147, 157 Acharya Shri Kailassagarsuri Gyanmandir aSTapala aSTama aSTamabhAva = ( mRtyubhAva), 14 aSTamarAzi = (vRzcika), 7, 7 aSTamAna 44 aSTamAMza 201 aSTamikA For Private and Personal Use Only 297 pRSThAGkAH 207 131 134 82 86 73, 81 86 86 73, 81 81 86 62, 63 128 63 Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 jyotirvijJAnazabdakoSaH pRSThAGkAH 88 87 203, 228 86 56, 73, 80 86 86 74, 83, akArAdizabdAH aSTamI aSTamUrti aSTazravas aSTaSaSTa aSTaSaSTi aSTaSaSTitama aSTasaptaka aSTasaptata aSTasaptati aSTasaptatitama aSTAcatvAriMza aSTAcatvAriMzat aSTAcatvAriMzattama aSTAtriMza aSTAtriMzat aSTAtriMzati aSTAtriMzattama aSTAdaza 74. 88 87 82 87 83 pRSThAGkAH / akArAdizabdAH 2, 2, 3, 85 | aSTAnavatitama 227 aSTApaJcAza 207 aSapada 87 aSTAviMza 73, 83 aSTAviMzati aSTAviMzatitama apaviMzattama aSTAzIti | aSTAzItitama aSTASaSTa aSTASaSTi aSTAzazTitama aSTASTaka aSTAsaptata aSTAsaptati aSTAsaptatitama aSTi 73, 79, 85 aSTidvaya aSTottarIdazA 85 asayuta asakRt asakta | asaGkIrNa asaMkrAntimAsa asat asatkara asama asamaheti asamAna asampuSa asavya 87 78, 211 80 aSTAdazaka 85 144 215 19 230 252 20 14 3, 30, 31 aSTAdazatama aSTAdazapaJcaka aSTAdazabhujA aSTAdhikatriMzatiM aSTAdhikacatvAriMzat aSTAdhikanavati aSTAdhikapaJcAzat aSTAdhikaviMzati aSTAdhikaSaSTi aSTAdhikasaptati aSTAdhikAzIti aSTAnavata 102 123 102 215 118, 120 For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH asahaja asahana asAdhu asAyipura asAra asita asitagu asitapakSa asitabhAs asitaruj asitavasana 'asitazocis asitAmbara asidhAra asu asukRt asukha asupa asura asurakulaguru asuraguru asuradayita asuranamasya asuranAtha www.kobatirth.org asuranAyakapUjitapAda asuranuta = (zukra) asurapurohita asurapUjita asurapUjyacaraNa asurapriya akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 123 asuramahejya 123, 201 asurarAjapUjita 30 asuravandita 99 asuravanditapAda 31 14, 52, 53 asurazilpin 52 asurasUri 14 asurAcArya 52 asurANAMdayita 62 asurAdhipapUjita 53 asurAdhIza asuravRndavanditapada 52 asurAri 52 asurArcita 74 asurArcya 11, 55, 68, 122 asurI 30 asurejya 31 | asureDya 34 asurendraguru 7, 32, 51, 51, 51, asurendrapurodhas 55, 201, 232 asurendramahita 51 asurendrasaciva 50 asusaJjJA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 60 asuhRd 50 asUryaga 54 asRkkara 51 asRktanu asRkpa 51 asRgdharA 50 asRj 51 asaumya 50 askhalita = (apratihataH ), 299 pRSThAGkAH 50 51 50 51 51 51 50 50 51 51 54 197, 227 50 50 61 50 50 50 51 51 51 75 201 37, 106 242 43 242 228 43, 44, 242, 242 30 Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 300 astakSitija astagata hAni astapavat astabha astabhavana astamana astamaya astamayAcala astAcala akArAdizabdAH asta 37, 106, 119, 123, 204 108 ahan 143 aharasu aharIza ahargaNa astra astrin astribha asthi astAcalAvacchinnadiz astAdri astubrAhmaNa asthikRt asthidhanvat asthirA asthivigraha aspaSTagraha asphuTakhaga asra asrakara asrapa www.kobatirth.org jyotirvijJAnazabdakoSa: pRSThAGkAH | akArAdizabdAH ahaH saMgha asravAsas anu = (netrajalam ), astra asvapna asvapnadevasaciva 147, 159 123 123 37, 106, 120 aharjara 106, 123 ahagaNajakhaga 204 ahardvaya 204 aharnaTa 234 aharniz 204 aharpati 49 104, 121, 123, 221 ahardalava aharbAndhava = (sUrya:), aharmaNi 26 aharmiti 26 aharmukha 56, 229, 242, 243 ahaskara 243 227 ahastAna 238 ahasaMpata = ( kSayamAse parAdhimAsa: ), 230 ahaspatisaMjJakaH ahaskaranandana 43, 44, 242 ahikAnta 43 ahita 7, 242 ahitithi 43 ahinAtha Acharya Shri Kailassagarsuri Gyanmandir 14 100 ahArthya 203 100 ahi 6, 32, 53, 54, 54, 223 244 123, 201 2 ahiparyyaGka 93 ahipati 197 ahibudhna 48 ahibradhna For Private and Personal Use Only pRSThAGkAH 97 3, 12, 36 11 32 14, 98 98 16 67 80 32 13, 109 32 32 67 12, 18 32 53 240 53 227 53 227 227 Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir s s s s akArAdizabdAH ahibhuja ahimakara ahimayUkhamayUkha . ahimarazmi ahimaruci ahimarociS ahimAMzu ahirAj ahirbudhna ahirbudhya s s tg ahirbudhnyadevatA ahirbudhyadevA ahirbudhnyadaivatya ahivibhu ahivairivAha akArAdizabdAnukramaNikA 301 pRSThADAH | akArAdizabdAH pRSThAkAH 21 | Akalpa 123 AkAza 29, 37, 124, 268 AkAzakakSA AkAzaga AkAzagati AkAzagAmin AkAzageha AkAzacamasa AkAzacara 4, 8, 13, 17, AkAzacArin 206, 227 AkAzanAman AkAzanilaya AkAzavASpa AkAzamaNDala AkAzamUrti 215 AkAzavANI 257 AkAzavAsa 29 AkAzavAsin 268 AkAzazaya 268 AkAzasadana 29, 268 AkAzasadas 268 AkAzATana 29 AkAzAzraya 268 101 AkIrNa 147, 157 32 AkRti 79, 211 AkRtidvaya 5, 217, 235 AkRtiyuj 207 Akokera 97 Akranda AkrAnta 147, 157, 157 199 ahe:prabhu 53 aheraGgabhU ahokRti ahorAtra 11, ahrAMcaya ahAnAyaka ahAMnicaya ahAMya ahobhartR 'A' A 221 Akara AkarSaNa AkarSaNakendra 1.. 101 | AkrIDa For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 184 AkhIra 302 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH AkSavalana 117 AgrAyaNI 23 AkhaNDala 236, 259 | AGga 224 AkhaNDalejya 47 | AGgirasa 6, 47, 263, 267 Akhu AcakSate 284 Akhuga 232 AcakSAte 184 AkhyAna 232 AcakSIta Akhuratha 232 AcakSIyAtAm 184 15 AcakSIran 184 AkhyA AcarataH 179 AkhyAta 249 Acarati 179 AkhyAyikA 213 Acaranti 179 AgacchataH 181 Acaret 179 Agacchati 181 AcaretAm 179 Agacchanti 181 AcareyuH 279 Agacchet 181 AcareyuH 279 AgacchetAm 181 Acaleya 262 AgaccheyuH 181 AcaSTe 184 Agata 146, 152, 152, 153 AcArA 224 Agama 125, 129, 138, 211 AcArya 47, 49, 56, 124 Agamata 181 | AcAryyamukha Agamavratavidhi 136 Acita 59, 59, TI. 60, AgAmikAlaphala 18 146, 147 AgAra 122, 203, 214 | AcchAda AgnimAruta 199 AcchAdana 37, 118 5, 16, 16, 17, 30, Aja 199, 203, 213, 242 | Ajagava 230 AgneyI 2, 233, 233 AjAna 197 AgrahAyaNa AjinI 134 AgrahAyaNika 14 AjIva 247 AgrahAyaNI 5, 23 | AjIvikA 247 AgrAyaNa 201 AjIvin 247 256 Agneya For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH Ajaikapad Ajaikapada AjJA Ajya Ajyabhuj Adaka ADhakI ADhya ANaka AlaGka Atati AtanutaH AtanuyAt Atanuyu Atanoni Atanvanti Atapa Atithina Atya AtmakAraka Atmaja Atmajanman AtmajA AtmajAta Atman AtmanIna Atmabh Atmayoni Atmaruha www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 8 Atmasambandha 8 AtmasUti 124 AtmAzin 7 AtmIya 239 AtmIyabha 61, 61, TI. 62, 62, TI. 62 TI. AtmIyarAzi Atreya AtreyI 202 90, 146, 150 AtharvaNa 254 AdAna 123, 236 Adi 54 Adija 196 Aditeya 196 | Aditeyaguru 196 Aditya 196 196 Adityaja 36 AdityatanUja 226 Adityasamudbhava 183 Adityasuta 127 AdityasUnu 45, 122, 140, 266 AdityAnAmayana 45, 266 AdityArcitAghri 140, 208 AdityArcya 45 Adityajya 32, 121, 122, Adityottha 224, 244 Adideva 45 Adiprabhava 207, 266 AdibhU 215, 266 Adibha 266 Adima Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 303 pRSThAGkAH 229 266 244 29 29 29 45, 242 205 138 219 121, 252 6 6, 197 48 6, 32, 144, 197, 206, 207 52 53 53 52 35 210 48 47 47 52 207, 215 6 5 25, 84, 121, 252 Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 304 akArAdizabdAH AdimA AdivarAha AdizataH Adizati Adizanti Adizet AdizetAm AdizeyuH Adinava Adezin Adya Adyadeva AdyanADI AdyA AdhAna AdhAnavidhi AdhAnika Adhimanyava AdhyAna Anakadundubhi Anata Ananda Anandathu Anandaprabhava Anaya Anileya 215 Antya 185 AnvIkSikI 185 Apaca 185 ApaNa 185 ApaNika 185 Apana 185 ApannasattvA 31 Apas 256 Apastamba 5, 25, 84, 121, 252 Apizali 207 Apizaleya www.kobatirth.org AnapUrvikA AnupUrvI AnupUrvya Antaka jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 2, 45, 84 AntarIkSyotpAta pRSThAGkAH 258 8 213, 213, 213 207 247 26, 247 146, 152 140 217 212 212 212 135 ApIDa 229 2, 45, 84 ApUrNamaNDalakalAkalita 43 133, 140 ApUryamANapakSa 13 133 Apoklima 220 133 Apotra 238 240 Apta 91,91, 82, 146, 152, 250 152,206, 221 224 Apti 91,93, 125 182 182 182 182 182 182 182 182 182 182 188 121, 201, 214 9, 17, 31, 122, ApnutaH Apnute 122, 219 ApnuyAt 31, 122 ApnuyAtAm 31 ApnuyuH 134 Apnuvanti 7 Apnoti Acharya Shri Kailassagarsuri Gyanmandir 252 Apnva 252 ApvA 252 ApnvIta 5 ApnvIyAtAm For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 305 253 Ayati 82, 206 181 AbhIra 81 185 Ayu akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH Apya 7, 28 | Atatta Abuka 124 Ayatana 125, 138, 138, 146 Abja 18, 137 AbjavarSa Ayatavalana 117 Abji 5 AyAta 146, 147, 152, 152 AbhA AyAta: 181 AbhAsvara AyAti 226 AyAnti 181 AbhIla 31, 125 AyAma 58 Ama 123 AyAyAt 181 Amati | AyAyAyuH Amanata: 140 Amanati 184 Ayudha 123, 221 Amananti 185 | AyudhAyya 104, 218 Amanasya 125 | Ayu: sthAna 126 Amanet 185 AyurgRha AmanetAm 185 Ayurbhavana 126 Amaneyu: 185 AyurbhAga 143 Amaya 123 | Ayurlava 143 AmakAdazI AyurvizeSa 124 AmalakyekAdazI 24 Ayuvada 211, 213 AmiSa 242 Ayuvadaka AmiSalatA 243 | AyurvedasaMhitAkAra 206 AmUrtarayas 226 Ayurvedika 198 Amoda 31, 122 | Ayurvedin 198 AmnAya 211 | AyuraMza 198 AmnAyAnana 212 | AyuSmat AmnAyopakrama 136 | AyuSya 140 Amra 59, 62 | Ayus 138, 140 Aya 25, 93, 125, 138, 255 Ayodhana 124 Ayata 253 Ara 43, 51 or 126 or or 24 198 For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 akArAdizabdAH AraTa Arava ArAdhanAkartR ArAdhanAkAra 246 6 ArAma ArAva 259 6 / AlA 127 Ali jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH 242 | ArdrA 3, 4, 6, 9 259 ArdrApraveza 25 | ArdrAlubdhaka 54 246 | Arya 3, 6, 124, 247 199 | AryamNa | AryA 230 | AlakSita 249 52 Alambin 147, 161 147 Alaya 12, 203 127, 152 AlApa 219 AlApinI 211 20 26, 253 | AliGgita 146, 150, 150 AliGgita 146, 150, 150 | AliGgitAGga 150 150 | Aluka 217 | Alekhyakarman 117 Aloka 36, 145, 147, 162 | Alokana 145, 147, 162 55 AlokanArha 147 AlokanIya 68, 109 Alokayat 145 109 Alokayata: 188 Alokayati 188 16, 16 Alokayanti 188 109 Alokayet | AlokayetAm 188 205 | AlokayeyuH 188 31 Alokita 145, 145, 147, 162 6 | Alokin 145 AruNa AruNi ArUDha Arejya ArejyArki Arogyapratipavrata Aroha Arohaka Arka Arkadina ArkavarSa Arki Arkija Arkiputra ArkisUnu Arjani AkSa ArbhakAla Arbhadina ArtavarSa Arbhasamaya Artava ArtavavatI Arti AlI 147 12 188 205 Ardra For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 223 sy 53, 223 n mr byhm 245 102 akArAdizabdAnukramaNikA 307 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH Alokya 145, 147, 164 AzAvAsas 227 AlokyamAna 145, 167 AzAsahama 131 Alocana 145, 147, 162 Azira 7, 239, 242 Avaka 244 AzIviSa Avaneya 262 AzIviSa Avarta 238, 238 AzIviSabha Avali 253 Azu Avazatha 138, 203 AzukarNa Avazathya 138, 203 | Azukendra Avasathya 241 Azuga 7, 220, 244 AvasathyAdhAna 136 AzutuGga 102 Avaha | Azuphala 104 AvAsa 147, 157, 203 | AzuzukSaNi 239 AvikSita 226 AzUcca Aviddha 43, 107 Azmana AvRtti |Azraya 75, 138, 146 AzasA 246 Azraya 125, 203 AzayAza 239 AzrayAza Azara 7, 242 Azrava 31 AzA 111, 228, 233, 246 Azrita 146, 146, 151, 153, AzAkhyA 77, 124 154, 154, 155, 157 AzAMghri 117 Azritavat 148 AzADA 7, 7 Azritya 147, 157 ASADha 14 | AbhaiSA AzADhA 7, 7 AzliSTa 146, 150 AzAdazamIvrata | AzleSa AzAdvaya 79 AzleSA 3, 4, 20 29, 9 AzAbala 142 | AzleSAbhU AzAra 145 AzleSikA AzAvalana 112 | Azvayuja AzAvarI 210 Azvina 14, 14, 198 239 21 54 14 For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 14 Askala 124 175 146, 148, 198 198 198 146, 152 122, 122, 124, 125, 146 50 121, 201 146, 148 ASADhI 21 31 308 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH AzvinakRSNapakSa 137 | Asurejya AzvinapUrvaja | Askandana AzvinAnuja 14 'Aste AzvinAvaraja AsthA AzvinI AsthAna Azvineya 198 AsthAnI ASADa 14 | Asthita ASADA 7, 7 | Aspada ASADha 14, 14 ASADhapUrvaja 14 | Asphuji ASADhA 7, 7 Asphujit ASADhAnuja 14 Asya ASADhAbhU 43, 43, 262 | AsyA Asrava Asa 104, 175 'Aha' Asakta 54 Ahata Asate 175 / 'AhatuH' Asana 214 'AhathuH' AsanA 146, 148 | Ahava AsanAvasthita 146 | AhavanIya Asanda 215 AhAra Asanna 54 | AhAratejas Asara 242 ahita AsAte 175 Ahirbudhna AsAdita 92 | Ahirbudhnya 'AsIta' 175 'AhuH' AsIna 146, 153, 153, 153 | Ahuka AsIyAtAm 175 AhukatanujA AsIran 175 | AhukAtmaja Asura AsurapUjita 50 | Ahata 183 90, 138 183 183 124, 201 239, 241 200 242 153 183 226 226 226 241 242 | Ahuti 153 For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH AhI Ahya AhlAda Ahvaya AhvA i ikkavAla ikSupAka ikSurasakvAtha ikSusamudra akSvAkuvaMzaja iGgAla 'icchataH ' icchati icchanti icchA icchAvasu 'icchet' icchetAm iccheyuH ijya ijyA iDavilA iDA iDAvatsara iDikA ita 'itaH ' itakAla itabala itabhAga www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 20 itaretara 6 itaredyus atalava 31 5 atavat 5 itAMza 130 203 203 218 226 240 190 190 190 246 245 190 190 190 6, 47, 49 201 246 45 17 45 115, 143, 152 180 108 31 108 itAMzaka iti ittham itthazAla itthasi itvA idAnIm idAnIntana iddha idhma idhmavaha ina inajani inajanus inadehajanman inaprasUta inabha inabhU inasuta inAtmaja inottha inthA inthihA indirA | indiraikAdazI Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 309 pRSThAGkAH 20 19 108 148, 166, 167 108 108 10 20 130 27 251 19 18 36 15, 241 200 32, 35, 49, 53, 226, 251 52 52 53 52 26 52 52 52 52 55 55 42, 217 22 Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 22 78 237 237 indrapurI 237 48 47 indudurhad 238 230 6.47 22 84 Ma 310 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH indu 5, 38, 47, 119, 229 | indradhvaja indukAnta indvanAman induja indraputra indujanaka indraputrI indujani indutanaya indrapurohita indutapas indrapUjita indrapraharaNa indudehabhava indrabhaginI indunandana indramaMtrin induntuda indramahita induputra indramahotsava indupratyarthin indrayajJa indubhava 45 indrayAjaka indu bhU indrayuga induripu 53 / indrayuj indulohakam indraripumaMtrin induvAra indravandita induvimardana indravandha indusuta indrasaciva indusUnu indrasArathi induttha indrasAvarNi indvabhidha indrasuvastika indra 7, 10, 12, 35, 37, 114, | indrasyapurohita 118, 130, 207, 212 indrasyotsava indradevatA indrasvasR indradevA indrahastinAman indradaivata indrAgni indradaivatya indrAgnika indradvaya 80 indrAgnidevatA indradhanus 55, 237 indrAgnidevA 80 60 47 47 237 18 22 230 74 999 For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 43 45 50 akArAdizabdAnukramaNikA 311 akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH indrAgnidaivata 7 | irAja 43, 220 indrAgnidaivatya irAvanI 243 indrAgnidhUma 42 ilavilA 246 indrAgnI 7, 17, 74 | ilA 45, 47 indrAcArya 47 | ilAkumAra 44 indrANI 230, 235, 237 | ilAja indrAyudha 137 | ilAjanman 43 indrAri 50, 51 ilAjAni indrArivandita ilAtanUja 44 indrArcita 47 | ilAtmajAta 44 indrAcya 47 | ilAdevarAja 41 indrAvaraja 215 | ilAdehodbhava 44 indrAzcanAman 74 ilAdhara 203 indriya 218 ilAnAtha indriyAkhyA 75 ilAbhava indriyAyatana 224 | ilAramaNa indriyAtha 219 / ilAvallabha 46 indrejya ilikA indhana 241 | ileza 45, 226 137, 232 | ilezvara ibhajighAMsu ilottha ibharipu ilvalAri 199 iyattA 58 | iSa 54 'iyAt' __ 190 | iSu 115, 220 iyAtAm 180 / iSTa 11, 30, 31, 143, 201, 221 iraja 220 | iSTakA 139 irammada 238, 240 | iSTakAla iramAnandana iSTakAlInamadhyamagraha iramAsambhava iSTaghaTikA 109 irA 45, 208, 217, 244 | iSTaghaTI 109 43 46 47 45 45 43 iyu: 44 100 44 21 jyo.vi.zabdakoSa For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'IkSete' 110 / 201 / Iti 11 Ipsita or 312 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH iSTacchAyA 110 | IkSita 145, 147, 162, 163 iSTatrijyA 104 IkSitavya 145 iSTadiSTa IkSituMyogya 145 iSTanADikA 109 'IkSeta' 188 iSTanADI 109 188 iSTabhA | IkSeyAtAm 188 iSTayaSTi 110 IkSeran 188 iSTayuta 147 145 iSTahara 110 IkSyamANa 145, 148, 167 iSTahAra 110 IjAna 14 iSTahati IDya 47, 49 iSTAkRta0 257 iSTAnehas | IpsA 246 iSTApUrta0 201 IpsitakAla iSTikarma0 | IpsitadiSTa iSya / Ipsitasamaya 11 Irita 249 iSvAsana 123 iSvAsa 26, 104, 218 | IlA 20 | Iz Iza 6, 227, 228, 236, 247 5, 220, 235 | IzajA 121, 145, 147, 247 162, 162, 213 Izavayasya 245 IkSaNArha Izasakha 245 IkSaNika 35, 227, 228, IkSaNIya 145 234, 247 'IkSate' 188 IzAnakoNAdhipati 247 IkSA 145, 147, 162, 162 IzAnadiz 234 IkSAnvayavat 147, 163 | IzAnapurI 247 201 201 - 15 'iSyate' 190 Irma 45 35 IkSaNa IzapurI 145 256 / IzAna For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH IzitR Izitva Izvara IzvarA IzvarI ISira sarApha aa- lp- w- IhAvasu u ukta uktA ukti iktvA uktha ukSaka ukSan ugra ugrakrUrabha ugracAriNI ugradhanvan ugrasekharA ugrasena ugrasenasuta ugrasenasutA ugrA ucca uccaguNaka uccagRha www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 35 uccadeva 230 uccandra uccabala 16, 35, 227 230 uccabha 208, 230 uccabhavana 239 uccarazmi 130 uccarAzi 246 | uccarkSa 246 uccala 245 uccalita 207, 235 249 74, 211 121, 208 249 209 25 25, 230 3, 30, 227, 228 ucchUta 9 ucchUra 230 ucchrita 'ucyate' 7, 236 uccAraNa uccAraNIya uccArita uccAritavya uccArya uccAryamANa urca: zravas ucchara ucchiSTa ucyete | ucyate 229 226 226 ujjayanI 226 ujjayinI 143 211 ujjvala 56, 101, 253 ujjhita uTaja 5-6 uDu Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 313 pRSThAGkAH 215 13 142 56 56 143 56 56 221 221 249 249 249 249 249, 24, 39 249 38, 237 14 71 14 12 101, 253 184 184 184 100 99, 100 13, 42, 203 92, 148, 165 138, 203 3, 42, 119, 217 Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 314 akArAdizabdAH uDunAtha uDunAthaputra uDunAyaka uDupa uDupati uDupatha uDuprabhu uDurAja uDu uDDIza uta utathya utthyatanaya = (gautama) utathyasottha utathyasodara utathyAnuja utathyAnujanman= (bRhaspatiH ) utathyAvaraja utkaTakAntiyukta utkara utkarSa utkRti utkrama utkramajyA uttaMsa uttapta uttapta uttama uttamabhAga uttamalava www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH 39 uttamA 46 uttamAyus 4.0 uttamAGga 5, 38 uttamAMza akArAdizabdAH 39 uttamAMzaka 29 uttaragola Acharya Shri Kailassagarsuri Gyanmandir 39 uttaraparathAvalambina 39 uttarapazcimadikkoNAdhipati 217 uttaraphalgubha 227 | uttaraphAlgu 20 uttaraphAlgunI 49, 263 uttarabhadrakA uttarabhAdra 47 uttarabhAdrapad 48 uttarabhAdrapadA 47, 263 uttaramArgagAmin uttaramImAMsA 48 | uttaravartmacArin 20 uttaravartman 31 uttarA 17 uttarAkhya 252 uttarAtraya 80 uttarAdibhAdrapadA 252 | uttarAproSThapAd 104 uttarAphAlgunI 229 uttarAbhAdrapadA 243 uttarAbhAdrapAd 243 uttarAyaNa 30, 31, 254 uttarAzApati 29 uttarASADA 29 uttarASADhA For Private and Personal Use Only pRSThAGkAH 205 141 121 29 29 15, 15 16 244 6 6 6 8 8 8 8 16 212 16 16 200, 233, 234 8 8 3, 4, 6, 9 4, 4, 8, 9 8 16, 16 245 7 4, 4, 9, 17 Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 233 0 0 0 23 200 akArAdizabdAnukramaNikA 315 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH uttaretaragola | utsRjetAm 172 uttaretarA | utsRjeyuH 172 uttAnapAda 200 utsRSTa 92 uttAnapAdaja uda 217 uttAnazaya udaka 122, 217 uttha udakyA 205 utthAna 134 | udaganyagola utpatti 200 | udagayana utpattyekAdazI udaggola 15 utpanna udagbhava 234 utpala udagra 101, 253. utpAta 9, 9, 54, 257 udaJc 111, 234, 244, 234 utpAtabha (utpAtadinanakSatram), udadhi 218 utpAdaka | udadhivastrA 45 'utpAdayataH' 218 utpAdayati | udamAna 62 utpAdayanti udaya 37, 106, 109, 119, utpAdayeta 179 119, 121, 155, 204 utpAdayetAm | udayakSitija utpAdayeyu: 169 udayagiri 121, 204 utpAdayeyuH 179 | udayana utpiba 42 udayat utsarga udayaparvata 204 utsarjana 251 udayaprANa 108 utsava 20 | udayazikhari 121 utsara | udayasandhyA (prAta:sandhyA), 12, 14 | udayAcala 121, 294 utsRjata: 172 | udayAcalAvacchinnadiz 233 utsRjati 172 | udayAdri 121, 204 utsRjanti 172 | udayAntara utsRjet 172 | udayAsu 108 udanvat 179 107 121 219 14 98 For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 249 32 .. 316 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH udayina 106 | uddAma 243 udara 56, 122 | uddiSTa udarathi | uddyota udarAvarta 214 | uddharSa udariNI 140 uddhava udarka 18, 18 uddhara 242 udarciS 239 uddhAra 44, 249 udavasita 122, 203 101, 253 udAna 245 uddhRta udAracitta 256 udbhava 140, 200, 226 udArathi 215 udbhidAya 208 udAharaNa 252 | udbhUta 200 udAhAra 251 'udyanti' 176 udAhRta 249 udyama 121 udAhati 252 udyAna 199 udita 106, 208, 249 udyota udita: 176 udvatsara udIcI 234 udvaha 45, 245, 245 udIcyAMvAsa udvahataH 182 udIrita 182 udumbara 59 | udvahA 208 'udeti' 176 | 'udvahet' 182 udeyAtAm 176 | udvahetAm 182 176 | udvaheyu: 182 udgata 121 | udvAha udgama 106, 109, 119, 121 udvAhapAvakraparigraha 136 ugADha 252 | udvattakarNa 103 udgAta 49, 49 undara uddha 242, 255 undura 232 uddhasa 242 232 uddela 202 | unnata 101, 142, 253, 36 249 udvahati udeyuH 232 unduru For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH unnatakAla unnatasamaya unnatAMza unnati unnatIza unnayana unne unmaNDala unmaNDalakarNa unmaNDalanR unmaNDalazaGku unmaNDalavRtta unmattaveza unmAdana unmAna unmita unmIlana unmIlanakara unmIlanakAla upakaNGga upakaniSThAGguli upake upakrama upakroza upakhaga upaga upagata upagraha upacaya upacayaparicyuta upacita www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 109 upatApa 109 upadazA 108 upadizu 119 upadrava 221 upadhRti 251 'upanamataH ' 49 upanamati 111 upanat 103 upanametAm 109 upanameyuH 109 upanaya 111 upanayana 227 upanAya 220 58, 58, 62 upanAyana upanidhi 254 upanivezinI 116, 116 upaniSkramaNa 245 | upaniSattapas 116 upaniSatpuSyaka 253 upaniSad 210 upaniSadvrata upaniSanniyama 251 upanIya 254 upaplava 55 upaplavAkaca 146 upaprasUtA 146, 152, 152 upaprasUtikA 55, 137 upamA 249 | upayantR 43 'upayanti' 30 upayama Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 317 pRSThAGkAH 144, 144 233 258 36 195 195 195 195 195 56, 134 133, 134 134 134 246, 246 21 134 136 136 212 133, 136 136 49 34, 53, 258 54 140 140 254 64, 134 180 136 Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 122 252 34 318 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH upayamana 136 upastha 219 upayAna 146, 152 | upasthita 146, 152, 553 upayAma 136 | upAMzu 210 uparakta upAya 254 uparAga 34, 53 | | upAGgalalitApaJcamI upariSTAddiz 234 upAtyaya upala 139 / upAdhyAya 49, 56 upalabdhArthA 213 upAnta 253 upalabdhi upAntya upavana 199 upAntayabha 'upavizata:' 176 upAya upavizati 176 upArka upavizanti 176 upAsaka 246 upavizet 176 | upAsana 214 upavizetAm 176 upAhata upavizeyuH 176 | upAhita 90, 240 upaviSTa 146, 148, 151, 153, | upeta 10 153, 154 | 'upetaH' 180 upaviSTi upetya 146, 155 upendra upaveza | 'upeyAt' 180 upavezana | upeyAtAm 180 upavezanAdhAra upevis (kvasantaH) 146, 152, 153 upavaiNava 'upeyuH' 180 upazruti 257 / upaiti 180 upasanna 153 / upodghAta upasarga 258 74 upasarjana 254 ubhayacarI upasUtakA ubhayodayarAzi upasUtikA 140 ubhA 8, 37 upasUryaka 43 | umA 12, 202, 230 90 14 upavIta 134 215 129 214 ubha 129 140 For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akArAdizabdAH umApati umAmahezvaravrata umAsuta W W uraga AW 53 | 54 uragapa uragAdhinAtha urAdhipa uragAdhibhU uragAsana urageza uraGga uraja 140 uraNa urabhra 183 uras akArAdizabdAnukramaNikA 319 pRSThAGkAH | akArAdizabdAH pRSThAGkAH 227 | urvIprabhA 115 22 | urvIbhava 232 | urvIbhU 6, 53, 223 | urvIsUnu ulakkA 237 54 | ulandaka 227 54 ulUtI 222 | ulUtIza 21 221 | ulkA 144, 239, 240 ulkApAta 258 223 ulba ulmuka 240 ullekha 120 25 'uvAca' 121 uzanas 50, 212 138, 253 uzas 12 215 uSarbudh 239 215 | uSas 12, 18 241 / uSA 7, 12, 12, 200, 227 241 | uSAdhinAyaja 203, 218 | uSAdhinAyaka 16 | uSAdhipa upAdhipati 91 | uSApati 39, 227 204, 204, 204 | uSAramaNa 154, 227 47 uSAryya 5, 38 45, 219 | uSAvibhU | uSAvibhuzatru | uSeza 38, 227 uSezajAta 43 | uSezvara urukrama urugAya urmilA urmilApati 46 41 39 40 urvaGga urvaTa urvarA urvarita urvazI urvazIramaNa urvI urvIja urvItanaya urvIdhara urvIputra For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 pRSThAGkAH akArAdizabdAH uSNa jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 15, 36, 255 | uSNosra 'uSyate' ustra 32 uSNaka 25, 36 uSNakara uSNakAla usrA 200 uSNakiraNa Uka "UcatuH' UcAte h h h h h h h h h h h h h bh sh sh Ucire 5, 38, 227 222 183 184 184 183 184 208 219 90, 148, UcuH 'Uce' 32 UDhA Udhasya 86 73, 81 86 uSNakRt uSNagu uSNavRNi uSNatejas uSNadIdhiti uSNadIdhitisUnu uSNadhuti uSNadhAman uSNabhAnu uSNabhAs uSNabhRt uSNamarIci uSNarazmi uSNaruc uSNarUci uSNavapusa uSNavRSNi uSNahimakara uSNAgama uSNAMzu uSNAMzuja uSNAMzutanaya uSNAMzuputra uSNi uSNISa uSNopagama 86 73, 80 80 Una UnacatvAriMza UnacatvAriMzat 32,261 UnacatvAriMzattama UnaviMza UnatriMzat UnaviMzati UnaviMzattama Unadina Unanavata Unanavati Unanavatitama UnapazcAza UnapaJcAzat 76, 211 UnapaJcAzattama 229 UnamAsa 15 | 'Unayata:' h h h h m m 86 h m h 4 73, 86 86 171 For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akArAdizabdAnukramaNikA 321 pRSThAGkAH | akArAdizabdAH pRSThAGkAH 171 Uruja 171 | UrU | Urja 14, 30, 121, 142 akArAdizabdAH Unayati Unayanti Unayate Unayante Unayet 28 171 171 | UrNa 138 171 Unayeta 25 54, 264 215 239 171 236 UnayenAma Unayete UnayeyAtAm Unayeyu: "Unayeran' UnaviMza UnaviMzatpaJcaka UnaviMzati UnaviMzatitama | UrNAyu 171 / Urdhvakaca 171 Urdhvakarman 171 Urdhvagati Urdhvadhanvan 171 UrdhvamAna 171 / Urdhvaretas Urdhvaloka UrdhvA Urmikoza Urmimat UrmimAna UrmimAlin Ulba USA USmaka 87 USman USmasaha USmAgama 58, 58 227 198 233, 234 218 13. Unazana Unazatatama 218 UnaSaSTa 140 227 15 UnaSaSTi UnaSaSTitama Unasaptata Unasaptati Unasaptatitama UnAzIta UnAzIti UnAzItitama UnAha Unita USmAyaNa Uha 88 Uhana 251 251 251 251 | UhanIyA 90, 148, 165 | UhA Uhita 138 / Uhitavya Uravya 251 Uru 251 For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 akArAdizabdAH Uhya jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 251 / RtuvRtti Rta Rddhi R RnAmA RNa Rktha RkSa pRSThAGkAH 16 164 246 37, 198 197 236 48 227 25, 230 236 198 229, 243 204 121, 246 | Rbhu 3, 25, 42, 143 RbhukSan RbhuvibhuvanditAMdhri 39 Rzyaketu RSabha 46 RSabhadhvaja RSi RSikulyA RSitarpaNI RSipaJcamI RSisajJA RSyaketana RSyaketu RSyAGka RkSaka RkSanemi RkSapa RkSapajani RkSaparvata RkSabhartR RkSaramaNa RkSANAmadhipa RkSAdhipa RkSAdhipati RkSez 204 21 227 227 RkSeza 38, 144 227 107 106, 107 Rju Rjuga Rjugati Rjubhukti RNa RNasyahartR RNAntaka 107 248 86 107 | 'e' eka 70, 72, 73, 73, 7, 235 | ekakuNDala 225, 245 44, 138, 246, ekacakSuS 50 ekacatvAriMza ekacatvAriMzat 73, 81 ekacatvAriMzattama ekacara 225 11, 15, 199, 199 / ekatriMza | ekatriMzat | ekatriMzati 80 15 | ekatriMzattam Rta 217 86 86 RtadhAman Rtu RtunAman RtumatI RturAja 73, 80 205 86 For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 323 pRSThAGkAH 73, 82 87 73, 83 87 70, 72, 73 215 akArAdizabdAH ekadaSTra ekadanta ekadA ekadRz ekadeha ekadvi ekadvyAdi ekanayana ekanavata ekanavati ekanavatitama ekanetra ekapakSati ekapaJcAza ekapaJcAzat ekapaJcAzattama ekapade 73, 77, 85 77, 85 akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 232, 259 | ekaSaSTi 232 | ekaSaSTitama | ekasaptata 50, 215, 227 | ekasaptati 260 | ekasaptatitama ekA ekAkSa | ekAGga ekAghri | ekAdaza | ekAdazaka | ekAdazatama ekAdazaka navaka | ekAdazaSaTka 73, 82 ekAdazasaptaka ekAdazASTaka ekAdazI 230 ekAdnanavati ekAdnacatvAriMzat | ekAnatriMzat 245 | ekAnapaJcAzat 232 ekAnaviMzati 227 | ekAnazata ekAnaSaSTi 205 | ekAnasaptati | ekAdnAzIti 79 ekAdhikacatvAriMzat 73, 79 ekAdhikatriMzati ekAdhikadaza | ekAdhikanavati | ekAdhikapaJcAzat 83 2, 2, 3, 85 ekaparNA 83 m ekapATalA 215 w bh 79 84 50 8 ekapAd ekapiGga ekarada ekaliGga ekalocana ekavAsas ekaviMza ekaviMzat ekaviMzati ekaviMzatitama ekaviMzattama ekaSaSTa 86 0 0 Www 81 80 77 84 For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 324 akArAdizabdAH ekAdhikaviMzati ekAdhikaSaSTi ekAdhikasapti ekAdhikonaSaSTi ekAdhikonasapti ekAdhikonAzIti ekAnaMzA ekAnnacatvAriMzat ekAnnatriMzat ekAnnanavati ekAnnapaJcAzat ekAnnaviMzati ekAnnazata ekAnnaSaSTi ekAnnasaptati ekAvalI ekAzIta ekAzIti ekAzItitama ekIkRtya ekonatriMza ekonatriMzat ekonatriMzattama ekonanavata ekonanavati ekonanavatitama ekonacatvAriMza ekonacatvAriMzat ekonacatvAriMzattama ekonapaJcAza ekonapaJcAzat www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 79 ekonapaJcAzattama 82 ekonaviMza 83 ekonaviMzati 82 ekonaviMzatitama 83 ekonaviMzattama 83 ekonazat 230 ekonazatatama 81 ekonaSaSTi 80 ekonaSaSTitama 83 ekonasaptata 82 ekonasaptati 79 ekonasaptatitama Acharya Shri Kailassagarsuri Gyanmandir 84 ekonAzIta 82 ekonAzIti 83 ekonAzItitama 130 eDaka 88 eNa 74, 83 eNanayanA 88 eNAkSI 92 eNAnana 86 eta 80 etarhi 86 eNa 88 'eti' 84 edha 88 edhatuH 86 edhas 81 edhA 86 enas 86 evam 82 eSpa For Private and Personal Use Only pRSThAGkAH 86 85 79 85 85 84 88 82, 87 87 87 83. 87 88 83 88 25 26 26, 205 26 Ww 26 51 19 75 180 241 239 241 122 30 20 115, 143 Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 325 6 108 / aizvarya 19 ai 12 | oja akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAkAH eSyatkAlInaphalam 18 | aiza eSyabhAga 108 | aizAnI 263, 234 eSyalava 229, 230 eSyAMza 108 | aiSamas eSyAMzaka 108 'o' aikya 90, 149, 1la0 oka 122 aijya okas 122 aiDaviDa 245 okasa 122 aiDavila 242 | ogha 130 aina 6, 12 | oGkAra 201 ainadina 203 ainavarSa ojapAd aini 51 ojas 30, 36, 121, 142 6, 45, 68, 263 ojasvin aindavadina 12 | ojiSTha aindavavarSa 16 | ojorahita 7, 10, 237 oSadhI 262 aindrAgnika | oSadhInAMnAtha aindrAgneya oSadhInAmadhIza aindrI 7, 230, 233 | oSadhInAyaka aindrIvilagna oSadhIpati 262 aindruyadgama 107 oSadhIza aindrayudaya 17 oSadhIzasuta airAvaNa 237 oSadhIzvara airAvata 203, 232, 234, 236 |oSadhyaya airAvatI 238 oSTha 74 43 oSThanAman 133 aila 245 oSThA 133 ailavila aileya 43, 47, 262 aujasa aindava h h m m " mr aindra mr mr 41 230 262 m m aireya 245 au For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 326 jyotirvijJAnazabdakoSaH 98 200 220 22 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH auDambara kakSa 199 auDavadina | kakSA auDavavarSa | kakSAcyuti 110 auttami 17 | kakhAsuta 242 auttAnapAd kaGka 241 audayika kaGkaNa 117 audayikadinagaNa kaGkaNagraha 117 audayikamadhyamagraha kaGkaNagrahaNa 117 audumbara kaGkaTIka 227 audumbaradantadhAvana kaGkapatra aurva kaGkAla (zarIrAsthi), aurvazeya 199 | kaGkAlamAlin 228 aurveya kaGkAvAta 245 auzInara kaGkatIdantadhAvana auSNAMzava kaGkoladantadhAvana 22 kaoN 202, 141 ka 5, 7, 7, 31, 32, 97, 121 kaca 49, 199 kacaGgala 122, 207, 239, 244 218 kaMsa 216, 226 / kacAya 65 65 TI., 65TI. kaMsajanaka 226 kacAdhivAsana 134 kaMsajit 216 kacAnta kaMsabhaginI 226 kacchapa 146 kaMsaripu 269 | kacchapI 208, 55 / kaMsavatI kaja 232 kaMsavatItAta | kaJcukin (sarpa), 226 kaMsA 207. kaMsArAti kaJjaja 207 kaMsAsodara kaJjana 220 kakudmat kaJjasU 230 233 kakum kaJjAra 207 kakumA kA 136 kaJja 269 233 | kaJjAsana For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH kaTaka kaTakabha kaTakin kaTaprU kamarda kaTATaGka kaTAha kaTi kaTin kaTI kaTuka kaTolavINA kaThamoSa kaThorajyotis kaNa kaNi kaNTaka kaNTakin kaNTha kaNThekAla kaNThakUpikA kaNThAgni kaNThin kaNThIrava kaNThekAla kata kattUNa katraya www.kobatirth.org 203 242, 227 227 227 242 'kathaya' 123 kathayataH 232 kathayatam 56 kathayatAt 57, 57, 76 TI0, 214 kathayatAt kathaGkathaka kathaGkathakatA kathaJcana=(kenApyaMzenetyarthe), 22 jyo. vi. zabdakoSa akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 25 kathaJcit= (atiprayatnetyarthe), 25 209 kathayatAm kathayati 221 kathana kathanIya katham = ( prazne, kenaprakAreNa), kathamapi = (bADhamityarthe, yatnagaurave'pi), 33 kathayatu 253 kathayanti 26, 167, 231 259, 259 kathayantu 30, 157 kathayate 244 kathayante 121, 228 kathayAni 244 kathayAma 208 kathayAva 222 kathayitvA 244 'kathayet' kathayeta 527 kathayetAm 217 kathaye 219 | kathayetAm 9 kathayeyuH 256 kathayeran 256 kathA Acharya Shri Kailassagarsuri Gyanmandir kathita For Private and Personal Use Only 327 pRSThAGkAH 249 249 184 184 184 184 184 184 184 184 184 184 184 184 184 184 184 249 184 184 184 184 184 184 184 249 249 Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 akArAdizabdAH kathitavya kathya 'kathyate' kathyamAna 184 / 238 29 kada 29 / kadamba kadambaka 217 % kadA kadAcana kadAcit % kadvaya kadru 100 kadruja kadrujabha 26 kadrU jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 249 | kandasAraka 237 249 kandha 238 kandhara 249 kandharA kandhi 218 kanyakA 26, 208, 220 97, 202 kanyasa | kanyasA 225 19 kanyA 25, 26, 28, 28, 28, 28, 28, 56, 100, 134, 140, 208, 220 | kanyAkumArI kanyAtma 26 | kanyAtmaka 223 / | kanyArAzi 27 223 / kanyArthin 134 155 | kaparda 64 kapardin 206, 227 210, | kapardivinAyakavrata 208 | kapAla=(pUrvaparau), 210 | kapAlabhRt 227 217, 253 | kapAlayaMtra 112 285 kapAlin 227 220 | kapAlinI 232, 239 27 | kapi 32, 215, 232 TI0 kapila 215, 239 220 kapiladyuti 217 kapilanayana 237 | kapilalocana mmamm vm - kapa 230 | kapardaka 225 21 kadrUsuta kadhi kanaka kanakAcala kaniSTha kaniSThA kanI kanInikA kanIyas kanIyasI kantu kanda kandarAkara kandarpa kandarpamAtR kandasAra For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 3 53 222 34 akArAdizabdAnukramaNikA 329 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH kapilA 234 | kamalinIz kapilAkSa 52 kamalinIza kapilASaSThI 21, 22 | kamalinIzaja kapivastra kamalinIzaja kapiza 227 | kamalinIzajanman kapUya kamalaikAdazI 24 kapota | kamalottara 38 kabandha 54, 122, 217 kamalodbhava 207 kabandhakhaga kamita kabandhanabhazcara 54 kampana 15 kabha-(rohaNInakSatram), kampalakSman 244 kama 217 kampAka 244 kamana 207, 220 kambala 217, 222, 222 kamanIya 255 kambu 232 kamandha 122 130 kamala 122, 114, 130, 217 kamra 255 kamalakAnana nAyaka 217 | kara 6, 56, 66, 121, kamalaja 137, 143, 219 kamalajatanaya karakaNTa 210 kamalabAnva karakaNTaka 210 kamalayoni | karakamalapIDana 136 kamalaripu karakamalasaMgraha 136 kamalazAtrava karagraha 132, 136, 136 kamalA karagrahaNa 136, 136 kamalAgAra karacandra 210 kamalAsana 207 karaja 210 kamalinI 36 karaTin 232 kamalinIkAnaneza 34 | karaNa 2, 10, 96 TI. 133, kamalinInAtha 34 133, 218 kamalinIpariNayAka 34 | karaNAdhipa kamalinIbhartR 34 | karatalagraha 136 kambUla For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 26 .. 178 akArAdizabdAH karatalagrahaNa karatipIDana karapIDana karapIDA karamadhya karamAla kararUha 'karavANi karavAya karavArijasaMgraha 'karavAva' karavIra karavIraka karazAkhA karAgraja karAGguli karADI karAtI karAThajagrahaNa karAmbujArdana karAmburuhagrahaNa karArdana karAlika karAlikA karAlI kari karikara karikularipu karidAraka karin karimAcala jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH pRSThAkAH 136 / kariripu 136 | karivairin 26 136, 136 karISiNI 217 136 | kareNu 232 'karoti' 178 241 karotu 178 210 karotpalagraha 136, 136 178 | karodbhava 210 178 'karomi' 136 karoSi 178 178 | karka 25, 25, 28, 28, 28, 28, 28, 239 | karkacaturthI 22 210 | karkaTa 25, 222 | karkaTaka 77 karkaTapAda 210 | karkara 243, 229 | karkarAzi 136 | karkATaka 136, 136 karkit karkezvara | koMTaka 138 kacUra 203 230 karNa 7, 74, 102, karNagocara 219 213, karNacchedana 134 26 | karNanAman karNapitR 231 | karNamoTI 232 232 | karNavedha 134 231 | karNavedhana 210 78 208 27, 157 136 239 384ms mmmm 232 26 For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 43 59 karSata: 190 | kaSet akArAdizabdAnukramaNikA 331 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH karNarakta 32 | karvasAkSin 32, 167 karNATa 210 | kahiM karNikAcala 198 | karmendriya 218 karNikAdri 198 | kara 203 karNikAracchAya 203 | karSa 58, 59, 59, 59 TI0 60, karNikArAbha 203 61, 62, 63 karNin karSaka kartarI 129, 130 |karSacatuSTya kartR karSaNa 247 kardanI 190 kardayakanyAkumAra 37 karSati kardamakanyApani (1) 199 / karSanti 190 karpaTa 190 kAsa 202 / katAm 190 karpAsaphala 202 karSeyuH karpAsikA 202 / karpU 243 kAsI 202, 202 | karhi karbara 242 | kahicit karbura 51, 203, 242, 217 | kala=(madhuradhvani:), karburI 230 | kalakaNTha 214 kabUra 203, 242 kalakala=(kolAhala), karmakara 241 kalaGka 42, 217 karmaja 197 kalatra 153, 208 karman 121, 133, 133, 133 | kalatrazAlin 161 karmayuga 17 | kaladRz 26 karmayogyaguNaka 143 | kaladhauta 203, 228 karmavATikA kalamba 115, 220 karmavATI kalayati karmavATIkhaNDa | 'kalayataH' 169 karmavATIdala (tithyarddham), kalayanti 169 karmavAlaTyarddha 10 kalayet 169 190 19 169 For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalApa d s kalAbhRt 332 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH kalayetAm 169 | kalAnidhi 130, 39 kalala 140 | kalAnidhisuta 46 kalaza 27, 62, 155 kalAntara 249 kalazagAmin 161 161, 97, 38 kalazadhara 27 kalApajani kalazabhRt 27 / kalAparivRDha kalazIsuta 199 | kalApinI 12, 230 kalaha 132 | kalAputra 37, 230 kalahapriya 100 | kalAputra kalahabheda 257 | kalAbhava kalA 2, 11, 11, 67 TI0 68, | kalAbhibhUSina 60, 69 TI0 78, 89, 97, | kalAbhiramibhUSiva 129, 139 | kalAbhU kalAkarNa 103 38 kalAkalApa 43 | kalAya 202, 202 kalAkalApAdhikRtAdhizAlin 43 / kalArddha kamalakAnananAyaka 271 kalAvat 46, 153, 262 kalAkeli 220 | kalAvatI 209, 209 kalAkhaNDa kali 2, 17, 70 kalAgarbhaja 37 | kalikA kalAGgaja 37 kalikAraka 199 kalAcihna 97 kalita 147, 157, 249 kalAdala 10 | kalindakanyA 225 kalAdvaya | kalindatanayA 225 kalAdhara 156, 262 | kalindanandanI yamunA kalAdharaputra kalindaputrI 225, 35 kalAdhinAtha 40 kalindazailajA 225 kalAdhibhU kaliyuga 17, 70 TI0 kalAnAtha kaliyugAdi 22 kalAnAnidhi kaluSa 30, 163, 242 kalAnAyaka 40 | kaluSita 97 43 For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 333 pRSThAGkAH 121, 244 31, 203 akArAdizabdAH kalevara kalevarA kalevarin kalevareza kalez kaleza kalezajani kalezaputra kalonacandrA kalki kalkijayantI kalkidvAdazI kalpa 0 mm movi 31, 210, 217 259 135 59 49, 157, 207, 215, 255 255 50 akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 121, 155, 246 | kalya 230 | kalyANa 200 kalyANakhagamana 155, 156 | kalyANakhavara 164 | kalyANagraha 38 | kalyANI 46 | kallakoTi 46 | kaba kavarga 16, 69 TI0 216 / kavalagraha 21 | kavi 22 11, 12, 17, 18, | kavitA (tR) 211, 121, 254 | kavisUna 250 kavyabhuja 179 kavyavAhana 179 / kaziSu 179 kazya 179 | kazyapa 179 | kazyapanandana 179 kazyapatnI 198 | kazyapabhIru 18 | kazyapasuta 20, 20, 21, 23, | kazyapApatya 23, 24 | kaSAputra | kaSAya 250, 257 | kaSAsuta 250 kaSTa 30, 164 | 'kA' 51, 242 kAka kAkaciJcA 240 kalpanIya 'kalpayata:' kalpati kalpayati kalpayet kalpayetAm kalpayeyuH kalpavRkSa kalpasaMhAra kalpAdi 37 244 197, 222 221 37 6, 37 265 51, 221 242 57, 75, TI. 242 31, 143 kalpAnta kalpita kalpitavya kalmaSa kalmASa kalmASapakSin 222 For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 334 akArAdizabdAH kAkaciJci kAkacicI kAkaNi kAMkaNI kAkadhvaja kAkani kAkanI kAkiNi kAkiNI kAkinI kAkinI kAku kAkodara kAMkSA kAcaka kAJcana kAJcanagiri kAJcI kANa kANDa kANDagocara kaNDa kANDavINA kAtyAyana kAtyAyanI kAdamba kAdambaradantadhAvana kAdambarI kAdambinI kAdrava www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 59 kAdraveya 59 kAnaDA 64 kAnana 64 kAnaneza 240 pRSThAGkAH 222, 223 219 199 26 kAnta 15, 200, 232, 255 64 kAntA 26, 45, 250, 205 64 kAntAra 199 230 64 kAntAravAsinI kAnti 43 64 kAntipati 32 64 kApila 212 214 kApiza 244 53, 223 kApizAyana 244 246 kApizeya 242 139 kApIzeya 242 203 kApIzeya 242 198 kAya 4, 25, 49, 201, 207, 99 9, 9, 49 215, 220, 230 220 140 219 232, 269 2 232 64, 64, 64 TI. kAmakalI 97, 104, 122, kAmakeli 254, 217 kAmajasukha 221 kAmajit 198 kAmatithi Acharya Shri Kailassagarsuri Gyanmandir 209 kAmada 212 | kAmadughA = (devadhenu), 231 kAmaduh 220 kAmadeva 23 kAmadaikAdazI 244 kAmadhenu 238 kAmadhenuputrI 202 kAmanA For Private and Personal Use Only 200 220, 269 20 200 200 246 Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAmasakhA 138 akArAdizabdAnukramaNikA 335 akArAdizabdAH pRSThAGkAH | | akArAdizabdAH pRSThAGkAH kAmandakIya 213 | kArayate 178 kAmapatnI 220 | kArayante 178 kAmapAla 225 | kArayitvA kAmamaha 20 / 'kArayet' 178 kAmarUpa 197 | kArayeta 179 kAmarUpin 197, 204 | kArayetAm 178 kAmalanA 139 kArayete 178 kAmalekhA 205 | kArayeyAtAm 79 kAmasakha 14, 15 kArayeyuH 171 14 | kArayeran 179 kAmAGkaza 210 kAraskara kAmAntaka 269, 269 |kArikA 130, 240 kAmAyus 221 | kAru 139, 236 kAmAri 227, 269 / kAruka 139 kAmikaikAdazI 21 | kArtavIrya kAmin 37 | kArtasvara 203 kAminI 26, 180, 205 | kAntika 256 kAminImandira 123 | kArtika 14, 14 kAminIvadanasaurabhacaura 41, 271 | kArtikapUrvaja kAmimaha | kArtikAnuja kAmuka 37 | kArtikAvaraja 14 kAmukA 205 | kArtikika kAmoda 210 | kArtikI 232 kAmya 31, 255 | kArtikeya kAya 44, 121, 246 | kArtikeyanidhi kAraka 127 | kArtikeyanetrabAbo man kAraaradantadhAvana 21 kArtikeyaprasU (durgA) kAraNa 201, 214 | kArtikeyamukha 'kArayata:' 178 kArtikeyavana=(zaravaNa), kArayati 178 | kArtikotsava=(kArtikIpUrNimA), kArayanti 178 | kArpAsa 202, 202 20 21 75 For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 336 akArAdizabdAH kArpAsaka kArpAsatUla kArpAsaphala kArpAsAsthi kArpArikA kArpAsI kArmuka kArmukadhara kArmukabhRt kArya www.kobatirth.org kAlakaNTha kAlakuNTha kAlakuntha kAlakUTa kAlakRt kAlakRta kAlaGgamA kAlaha kAlagranthi kAlacakrIdazA kAlaJjara kAlaJjarI kAladaNDa jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 202 kAladamanI 202 kAladharma kAlanemi 202 | kAlanemihara kAlapara 202 kAlaprabhAna 26, 104, 130, kAlapriya 218, 221 kAlabala kAryasiddhi kArzAnava kArSAyaNa kArSApaNaka 60 kArSika 58, TI0 11, 14, 15, 51, 53, 56, 55, 67, 26 kAlabhaginI 26 8, 133, 214 131 kAlabhavana kAlabhAga = ( kAlAMza: ) kAlabhRt 5 kAlabhairavASTamI 58 TI0 60, 60, 64 kAlamAna 89, 207, 241, 226 kAlayukta kAlarAtri kAlarAtrisahAmI | kAlalava = (kAlAMza: ), 227 kAlavitraya 215 kAlavid 215, 241 kAlavRnta Acharya Shri Kailassagarsuri Gyanmandir 241 kAlasuta 32 | kAlahorA 32 kAlahorezabala 231 kAlA 124 kAlAkhyA 16 kAlAyanI 144 kAlAMza 227 kAlAMzaka 231 kAlikA 9, 9 kAlinI For Private and Personal Use Only pRSThAGkAH 231, 269 221 216 216, 269 215, 269 15 256 142 268 124 119 32 23 67 17 231 22 256 256 202 55 156 142 7 74 231 119 119 231 6 Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akArAdizabdAH kAlindI kAlindIkarSaNa kAlindIprasU kAlindIbhedana kAlindIsU kAlindIsodara kAliya kAlipadamana kAliSazAsana kAlI 32 43 269 51 akArAdizabdAnukramaNikA 337 pRSThAGkAH | akArAdizabdAH pRSThAGkAH 225, 225, 35 | kAzyapi 33, 221, 36 225, 269 | kAzyapI 6, 45, 37 | kAzyapIkale varodbhava 34 225, 269 kAzyapIkumAra 44 | kAzyapIja 241 kAzyapItArA 16 216 | kAzyapeya 32, 43, 55 216, 269 kASyappuntha 43 | kASTha 139, 241 12, 242, 230, kASThatakSa 139, 198 238, 239 / kASThatakSaka 139 241 | kASThA 11, 67, 233 51 kASThAdiH kASThAdvaya. kASThAyuj 241 kAsara 230 kAsAra 199 222 | kAhala 130 269 | kAhalI 243 21, 23, 24 kiMvA |kiMstughna kiGkara 121 | kiJcana 20 |kiJcit | kiJcitpANi 27, 49 / kiTTavarjita=(malarahita) 50 kiNalAta 236 212, 212 / kiNvina 38 228 kindhin 32, 242, 37 | kinnara 204, 205, 246 221 kinsarI 209 kAlIcI kAlIja kAlItanaya kAlIputra kAlIbhI kAlIbhU kAlIya kAlIyAri kAlIvrata kAlIsUnu kAleya kAleyavairin kAlokSit kAlya 79 10 59 kAvya kAvyasuta kAzakRtsna kAzInAtha kAzyapa kAzyapasuta 38 For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 338 245 kim kimu kimut kimUta 245 43 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH kinnareza 245 | kIrtisthAna 124 kinarezvara | kIla 109 | kIlaka 17 kIlA 239 20 kIlAla 7, 44, 122, kimuna 217, 242 | kIlAlaghi 218 kimpurUSa 246 kIlAlapa 241, 242 kimpurUSezvara | kIlAleza kiraNa 32, 61, 143 | kIlinI kiraNamAlin 45, 122 kirAtI 231 45, 122 kirITa kukIla 203 kiroTi 243 kukumAra kiroTI | kukura 222 kirmIra kukUla kilbiSa | kukkuTa (caraNAyudhaH) kizAlin kukkuTadhvaja 232 kizora . kukkura kiSku 65 Ti0 66, 213 kukSi 232 kiSkucatuHzata 66 kukSyagni 240 'kI' kuguNA 104 kokasa 243, 229 kucandrasUnu kIkasamukha 222 kuci 138 kIcaka kuja 57, 107, 138, kITa 25, 26, 28, 28, 135 144, 236 kITarAzi kujanman 43 kujanana (bhIma:) kInAza 241, 2 242 kIrti 124 | kujASTama=(vivAhe doSavizeSa:), kIrti 249 / kujIvA 243 51 240 245 137 126 kIna 242 | kujani For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 339 104 43 kuJcita pRSThAGkAH 6, 53, 243 43 245 44 12, 32, 239 122 kuJjara sh m m N kuttha 130 bh akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH kujyA | kuNDalin kujyoniSa kutanaya kutanu 138 kutanubhava 231, 254 kulapa kujAra kutala 27, 122, 138, kutApaka 203, 203 | kutupa kuTapa 62, 36 kuTara 38 | kutra kuTAra kutracit kuTi 122, 203 | kutrApi kuTila | kutsA kuTilabhukti | kutsita kuTilA=(nadIvizeSa:) kudara kuTI 203 kudAyAda kuTIra kudAraka kuTumba kudina kuTumbinI 205 | kudhara kuTTAra 203 kuTTIra 203 kunanda kuTha 138 kunandana 130 sh 20 43 254 246, 254 38 121 kudhra 203 203 246 43 138 kunAbhi 246 138 kuThAru kuThi kuDa kuDapa 245 kuntI kunthu kunda kuDava 61, 61, 61, TI. 62, kundrA 63, 63, 63, TI. kupAridhi 242 kuNDA 231 kupUya kuNDinapurapatikanyA ___ 225 kupya 245 206 215 231 99 kuNapa kuputra 43 254 246, 228 For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 246 41 | kumudinI 54 140 340 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH kubera 118, 236, 245 kumudAkarabandhu kuberajanaka 246 kumudAkarabAndhava kuberanidhirakSaka 247 kumudAtmabandhu 41 kuberapatnI kumudAnandakara kuberaputra kumudAnandana kuberapurI 246 | kumudAhvaya 228 kuberAmbA 246 42, 262 kubja 253 kumudinIkAnananAyaka 41 kubhava 43 | kumudinIdayita 41 kumadhyarekhA | kumudinInAyaka-(candraH) kumA 115 | kumudinIpati 41, 262 kumAra 45, 122, 129, 134, | kumudinIpatipAta 140, 232 kumudinIpatiputra kumAraka | kumudinIprANezvara kumArasU 229 | kumudinIramaNa kumArikA 26, 134, 108 | kumudinIvadhUvara kumArI 26, 100, 134, | kumudinIvanabhartR 41 208, 231 | kumudinIvipinavikAsin kumArItallaja 255 | kumudinIza kumud kumudinyasunAyaka kumuda 154, 154, 234 kumudekabandhu kumudakAnanabandhu | kumudeza kumudakAnanabAndhava kumudvatI 42, 211 kumudagahanabandhu | kumudvatIbandhu kumudapatiripu | kumudvatIza kumudabandhu kumudvatIzatru kumudabAndhava 41 kumudvatIsuhRd kumudvatI 42 kumbha 25, 27, 28, 28, kumudavanabandhu 28, 28, 28, 56 kumudavanasubandhu | kumbhadhara kumudaSaNDavodhaprada 41 | kumbhabhava 199 41 271 42 41 39 41 40 34 27 For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akArAdizabdAH kumbhabhRt kumbhayoni kumbharAzi kumbhasambhava kumbhin kumbhinI kumbhInasa 26, 42, | kuryuH kurvanti kumbhIra kuraGga kuraGganayanA kuraGgamUrdhan kuraGgalakSman kuraGgalakSmaprabhava kuraGgalAchana kuraGgalocanA kuraGgavaktra kuraGgAsya kuraGgAsyaka kuraGgIddaz kuraTa kuru akArAdizabdAnukramaNikA 341 pRSThAGkAH | akArAdizabdAH pRSThAGkAH 27 kurUtha 178 199 | kurUtha: 178 kururAjasenA 77 199 kuruvista 60 232, 243 kuruha 138 45 / 'kurmaH' 178 223 kuryAt 178 26, 243 kuryAtAm 178 178 | kurvaH 178 kurvate 178 155, 17 kurvantu 178 kurvAte 178 | kurvIta 178 kurvIyAttAm 178 26 kurvIran 178 | kula 121, 122, 156 203 26 | kulantha 202, 202 38 | kuladevatA 49, 207 kuladhAraka 45 178 | kulaparvata 203 100 kulazaila kulA 178 | kulAcala 6, 203 178 | kulAdri 203 178 | kulAya 222 178 | kuli 213, 213 178 | kulika 222 178 | kulira 25 178, 178 | kuliza 238 231 202 kurukSetra 'kuruta' 178 231 kurutaH kurutaH kurutama kurutAt kurutAt kurutAm kurute For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 342 akArAdizabdAH kulizadharatArA kulizadharanuta kulizabhRttArA kulizabhRtasaciva kulInasa kulIra kulazi kulezvara kulezvarI kulya kulyA kuva kuvala kuvalaya kuvalayanAtha kuvistRtidala kuvINA kuvela kuza kuzaketu kuzagrahaNI kuzadvIpa kuzarIra kuzala kuzAgrIyamani kuzIda kuzezaya kuSAku kuSin kuSIda kuSmANDa www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 7 kusIda 48 kusIdika 7 kusuta 48 kusuma 217 kusumadhanvan 25, 135, 222, 271 kusumapratiSThA 238 kusumabANa 228 | kusumazara 231 kusumAkara 243, 229 kusumAyudha 243 kusumeSu 42 kusumbha 42 kusUnu 42 kuha 41 kuhara = (andhakAra), 96 kuharita 209 kuhAvalI 42 kuhU 122, 156, 217 kuhU 207 kuhvarI 22 'kU' 76 TI. kUkala 245 kUjana 31, 255 kUjita 255 kUTa 249 kUTakRt 36 kUNikA 239 kUrdanA Acharya Shri Kailassagarsuri Gyanmandir 232 kUrdanI 249 kUrma 230 kUrmajayantI For Private and Personal Use Only pRSThAGkAH 249 249 43 130, 205, 221 220 133 220 220 15 220 220 38 mo 43 245 259 231 3 3 45 5 240 259 259 97, 130, 134 227 119 20 20 25, 130, 245, 216 21 Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH kUrmadvAdazI kUla = (taTa) kUlaka - (taTa) kUlaGkaSa kUlaGkaSA kUlavatI kUSmANDa kUSmANDaka kUSmANDavI kukara kRcchra kRta kRtakarman kRtakRtya kRtatyAga kRtapada kRtamukha kRtayuga kRtayugAdi kRtasaMkhyaka kRtasaMsthA kRtasthiti kRtasmaraNa kRtahasta kRtAkramaNa kRtAdhikAra kRtAnta kRtAntajanaka kRtAntabhavana kRtAyatana kRtArohaNa 23 jyo. vi. zabdakoSa www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 23 kRtArtha kRtAvasthAna kRtAzraya 218 kRtAspada 243 kRti 243 kRtidvaya 230 kRtin 230 kRtiyuj 23 kRtIndra 245 kRtti= (carma) 31 kRttikA 17, 75, 154 kRttikAbhava 225 | kRttikAsambhava 255 kRtakAsuta 92 kRttivAsas 146, 154, 154 kRtya 255 kRtyendriya 17 kRtrimAcArin 23 kRtvA 72 kRtsna 155 kRpAdvaita 146, 155 kRpITa 250 kRpITayoni 255 kRza 157 kRpAbala 147, 157 kRzAkhyaka 5, 241 kRzAGga Acharya Shri Kailassagarsuri Gyanmandir 146, 154, 154 157 kRSTi 34 kRzAnu 125 kRzAnuretas kRzetara = (sthUla) For Private and Personal Use Only 343 pRSThAGkAH 255 146, 153, 156 146, 154, 154 1.46, 154 79, 111, 133, 228 81 255, 255 81 255 3, 4, 5, 9 40 41 233 227 133 218 21 93 89, 214 207 122, 217 239 43, 54, 99, 253 31 91 52 5, 239 227 255, 255 Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 | ketana 14 344 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH kRSNa 13, 14, 51, 53, | kRSNikA 118, 53, 229 | kRSNatara kRSNagama 115 kRSyupadravavizeSa kRSNacaturdazI 'ke' kRSNajananI kekarAkSa 245 kRSNajayantI kekina 233 kRSNajanmASTamI 54, 203, 217 kRSNatAta 226 | ketara 203 kRSNadvAdazI 21 kenA 54 kRSNanavAmbuda 238 | ketu 31, 54, 55, 96, kRSNapakSa 144, 217, 258 kRSNApiGgalA 231 / kedAra 122, 130, 227 kRSNaprabha 52 | kedArikA 210 kRSNabhaginI kendra 101 kRSNarakta kendracyuti 110 kRSNaruci | kendrajAyuS 141 kRSNalA 59 | kendrabhAga 101 kRSNavarNa 53 | kendralava 101 kRSNavartman 239 | kendrAMza 101 kRSNavAsas 52, 153 | kendrAMzaka kRSNazRGga 242 kendrAdibala 142 kRSNasvasR 231 147, 169 kRSNA 231, 243 | kemadruma kRSNAgraja | keralIya 211 kRSNAtmaja | kelikalA 220 kRSNAnta 115 kelikalAvatI 220 kRSNAmbara | kelikila 230 kRSNArcit 239 | kelinI 45 kRSNAvatAra oo | kevalin kRSNASTamI 23, 24 | keza (mUrdhajaH) kRSNAsyA kezakITa | kendrin 129 225 52 206 For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 41 m 7 kezarin kezisUdana 0 akArAdizabdAnukramaNikA 345 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH kezaTa 215 | kairaviNIvanitAjanabharta kezapAzin 54, 229 | kairaviNIvaneza kezapAzikhacara | kairaviNIzvara kezava 215 | kailatI kezAdhivAsana | kailAla kezAnta 136 | kailAsa 246, 227 kezAntakarman | kailAsanAtha 245 kezAntakRtya kailAsaniketana 228 kezAntakriyA 136 | kailAsaukas 245 kezin 215, 216 | 'ko' 26, 231 | koka 37, 215 216, 269 | kokanadacchavi 44, 44 kezihan 216, 269 | kokabandhu kezI 229, 231, 241 | kokahita kesarin 231, 38 kokilAvrata kaikaseya 242 | kojAgara kaiTabha 216 koTana kaiTabhajit 215, 269 | koTapura kaiTabhAri 215, 269 | koTavI 231 kaiTabhI 231 | koTi 73, 73, 103, 103 42 | koTiguNA 104 kairavakAnanAdhinAyaka | koTijIvA 104 kairavabandha koTijyA 104 kairavabAndhava 41 / koTibhAga 103 kairavavanabandhu 41 / koTilava 103 kairavavanabAndhava | koTizrI 231 kairavavaneza | koTI 103 kairavavikAzin | koTIra 229 kairavANAMvikAzin | koTyaMza 103 kairaviNI koDana kairaviNIpati 41 koDA 0 kairava 15 0 : W 21 For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 346 jyotirvijJAnazabdakoSaH koNazaGku pRSThAGkAH 234 57, 212 210, 230, 235 14 262 42, 262 22 26 40 216 26 04.::MMM. 26 akArAdizabdAH pRSThAGkAH / akArAdizabdAH koNa | kauberI koNapa 154, 242 / kaumAra 109 | kaumArI kodaNDa 26, 104, 218 | kaumuda kodaNDadhara 26 / kaumudinIpati kodaNDabhRt | kaumudI kodrava 202, 202 | kaumudIcAra kApa=(krodha:) kaumudIjIvana kopanA 205 | kaumudIpati kopavAdin kaumodatI kopinI 205 | kaurpi kopavAdin kaurpika kopaniI kaurpin komala kaurghya koraNa koradUSaka | kaula korpi kola 51, 60, 61, 227 | kauza koladvaya 59, 63 kauzika kovida 45, 47, 179, | kauSAtakI 47, 179, 255 | kausumbhavAsas kovidocca 255 | kaustubha 246, 246, 238 | kaustubhalakSmaka kozasthAna 57 | kaustubhavakSas 121, 138, 246 | kaustubhoras kauja 27 kauTilyArthazAstra 213 | kratudhvaMsin kauTumba 12 kratupuruSa kauNapa 242 | kratubhRj 129 kratubhujApatipUjya kaupodakI 216 | kratuzAlA | kaurma 213 147, 156, 156 kaulava 10 147, 156, 156 210 200 32, 259 216 koza koSa kratu 215 215 215 201, 207, 208 227 215 197 48 138 kautuka For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH krapuka krama kramajyA kramaNa kramaviparyaya kramuka kraya krayakartR krayavikraya krayavikrayaka krayavikrayakartR krayavikrayadravya krayavikrayasthAna krayavikrayin krayANaka krayAroha krayika krayin krayya kravya kravyAd kravyAda akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 247 krAyaka 49, 74, 211, 252 kriya 104 'kriyate' kriyante krAnta krAnti krAntijyA krAntimaNDala krAntiliptAsamakAla www.kobatirth.org krAntivRtta krAntivRttasyAMza krAntyakSajasaMskRti 49, 110, 213 252 kriyA 240 'kriyete' 247 kriyendriya 248 'krIData: ' 26, 247 krIDati 247 krIDanti 247 krIDate 247 krIDante 247 krIDet 247 krIDeta 248 krIDetAm 247 krIDeyuH 248 krIDeran 248 kruJca 248 kruSTa 242 krUra 201, 240, 242 krUrakRt 7, 242, 242, krUradRkpatha 231, 240 krUradRz 38 krUranetra 110 krUralocana 104 krUravAra 110 krUravilocana 120 krUrAkSa 110 krUrAtman 108 kreNin 108 kretavyamAtraka Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 347 pRSThAGkAH 248 25 178 178 133, 133 178 218 193 193 193 193 193 193 193 193 193 193 233 38 3, 43, 51 43 52 43 43 44 9. 74 44 43 52 247 248 Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 248/ kvANa 248 kvAthi 28, 51 kvApi 45 kvip pRSThAGkAH 259 akArAdizabdAH kretR kreya kroDa kroDakAntA kroDA=(sUkarI) 199 20 krodha kSaNada 211 40 40 46 41 40 krodhana krodhanA krodhA krodhin kroza krozacatuSTaya krozadvaya krozayuga krozI krauJca krauJcadAraNa krauJcadvIpa krauJcavairin krauJcArAti krauJcAri klIbayoga kledu kleza kva 201, 220/kSaNa 11, 11, 12, 20 17kSaNada 256 kSaNadA 42 kSaNadAkara 17kSaNadAdhava 65 TI. 66 kSaNadAdhinAya 67, 98 kSaNadAdhinAthanandana 66 kSaNadAdhinAyaka kSaNadAdhipa 66, 67 kSaNadAdhibhU 233, 29 / 23, kSaNadAnAyaka 233, 269/kSaNadApati 76 TI. kSaNadeza 233, 269 kSaNadvaya 233, 369 kSaNaprabhA 238 | kSaNAMza 108 kSaNAMzaka 108 kSaNAMzu 238 kSaNinI 12 123 40 0 39 h h 20kSata 202 kSataja kvagu kvacana 20 kSati kvacit 123, 249 134 kvaNa kvaNan kvaNanaka 20 kSatriya 259 kSantavya (kSamaNIyaH), 259| 'kSapayataH' 259/kSapayati sh r For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH kSapayanti kSapayet kSapayetAm kSapayeyuH kSapA kSapAkara kSapAkRta kSapAcara = (rAkSasa: ), kSapATa kSapAdhipati kSapAnAtha kSapAnAyaka kSapApati kSapAparivRDha kSapAprabhu TakSapAbhartR kSapAri kSapeza kSapeza kSamatA = (yogyatA ), kSamA kSamAja kSamAtanaya kSamAputra kSamAbhU kSamAsuta kSamAsUnu kSaya kSayakAya kSakSayayuti kSayapakSa www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 192 kSayamAsa 193 kSayarociS 193 kSayAha 193 kSayin 12, 42 kSara 39 kSari 38 kSarin kSava 241, 242 kSANinI 40 kSANI 13, 45, 197, 229 43, 43 39 kSAntA 40 kSAnti 39 kSAma 41 kSAra 39 kSArita 39 kSiti 32 kSitikumAra 38 kSitikSit = ( kSitIza:) 38 kSitija kSitijani kSitijAdunnatAMza = bhUjonatAMza kSitijyA bhUjyA 44 kSititanaya 43 kSititanujani 43 kSitinandana 43 kSitipa 43 kSitiputra 17, 18, 93, 203 kSitibhava Acharya Shri Kailassagarsuri Gyanmandir 43 kSitibhA 93 kSitibhU 14 kSitibhRt For Private and Personal Use Only 349 pRSThAGkAH 15, 137 43 97 43 45 15 257 13 13 45 45 240 240 254 45, 89, 122 44 43, 107, 138 43 44 44 44 226 43 43 115 43 203 Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 350 akArAdizabdAH kSitimUrti kSitiruha kSitisuta kSitisUnu kSityaditi kSipaNa kSipaNyu = (vasanto dohovA) 'kSipata: ' kSipati kSipate kSipanti kSipante kSipA= (preraNam) 'kSipet' kSipeta kSipetAm kSipete kSipene kSipeyAtAm kSipeyuH kSiperan kSipta = (prerita: ) kSiptA = (rAtri : ) kSipra kSiyA = (apacayaH kSayo vA ) kSINaH kSINakaraH kSINakala: kSINakAnti kSINatanu www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 228 kSINaparAkrama kSINacandra=(ubhayASTamyormadhyasthenduH ), 138 kSINabala 43 43 224 kSINasAra 244 kSINASTakarman 'kSIyate' 192 kSIyante 192, 244 kSIyamANa= (apacIyamAnaH), 192 'kSIyeta' 192 kSIyate 192 kSINavat = (kSayaviziSTa: ), kSINavIrya 13 kSIyeran kSIra kSIyeyAtAm 192 192 kSIrakaNTha Acharya Shri Kailassagarsuri Gyanmandir 192 kSIrasAgara 192 192 43 43 192 kSIrakaNThaka 192 | kSIranIra= ( jaladugdhasamAhatiH ), 192 kSIrapa kSIrasAgarakanyakA kSIrasAgarasutA kSIrAbdhi kSIrAbdhitanayA 101, 180 kSIrAbdhiputrI kSIrAbdhimAnuSI 43 kSIrAza 43, 106 | kSIreyI = (pAyasam ), kSIreNa 43 kSIroda = ( dugdhasamudraH ), kSIrodatanayA kSIrodanandana For Private and Personal Use Only pRSThAGkAH 31 31 31 31 206 111 191 191 191 191 191 7, 122, 217 140 140 140 217 217 217 218 217 217 217 214 8 217 41 Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 bho 43 K kSudrArAma 199 45 kSudhita kSaura akArAdizabdAnukramaNikA 351 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH kSIrodasutA 217 kSoNija 43 kSuSNa kSoNijanman 43 kSut 257 kSoNibhU 257 kSoNI kSutkara 245 kSoNItanUja kSudra 253 kSoNInandana 44 kSudrA 205 kSoNIputra 43, 166 kSobhiNI 211 kSudh (kSudhA), kSauNi kSudhA kSauNIprAcIra 218 129 134 kSumA kSaurakRtya 134 kSurikA (chuTikA), kSaurakriyA 134 kSurI (chuTikA), kSmA 45 kSurikAbandha 136 mAja 43 kSulla 253 /kSmAjani kSullaka 253 kSmAjanman 25, 121, 122, kSmApatya 208, 255 |kSmAputra 43 kSetrajJa 255 kSmAbhA bhUbhA kSetrAMza 108 kSmAbhuj 226 98, 254 kSmAbhUt 203, 226 kSepaka 98 kSmeza 226 kSepavRtta 110 |kSmottha kSema 9, 31, 135 kSveDa 259 kSemaGkarI kSemA 29, 32, 37 kSaiteya khaga 29, 32, 96, 119, 220, 244, 265 kSoNi khagati kSoNikumAra khagamana: 43 3 115 kSepa 43 265 265 For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 227 352 akArAdizabdAH khagayuj khagavara khagAmin khaguNAMza khaguNAMzaka khagendra khagezvara khagola Mr 9. . 202 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 79 khaNDapazu 32 | khaNDala 265 khaNDAsya khaNDika khaNDita 221 | khatamAla khatarakAza 110, 110, 110 khatalAdhivAsa 116 | khatilaka khadala 118 | khadira 221 khagrasana 116 khagrAsa khagrAsAMghri khacamasa khadyota khacaragaNita khacAra khacArina khacchanna 193 193 193 193 265 193 193 116 khacchannaka 114 11 29, 96, 125, 265 khanata: khanati khananti 21, 265 | khanate khanivAsaH 116 khanet khaneta khaneta khanetAm |khanete 222 khaneyAtAm | khaneyuH 230 227 khapadya 130 khapAntha khavASpa 213 khabhramaNa khamaNi 227 | khamadhyAnatAMza khacchannacaraNa khacchannapAda khacchannAMghri khacchannAzAMghri khaJjana khaTvA khaTvAGga khadvAGgin 118 OM |khaneran 193 193 193 193 265 29, 265 42 khaGga khaNDa: 19, 203 khaNDakathA 265 32 khaNDaguNana khaNDaparazu For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khara 5 209 'khU' akArAdizabdAnukramaNikA 353 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH (nabhomadhyena natIza:) khavedAMza 128 16, 30, 36, 222 khavezman 265 kharakara khasat kharakomala | 'khA' kharagabhasti khAGka kharaghRNi khAdana 200, 214 kharatejas | khAdhvanIna kharadIdhiti khApagA 259 kharadIpti | khArjUravedha 137 kharadvArika khASeya 246 kharamarIci 33 khillakhilla 233 kharamahas 32 | 'khI' khararazmi khukhaNI khararazmimAlin khararazmisUnu 5, 143 khararuca khegAmI kharasAMza khecara 29, 204 kharasAMzaka khecarapati kharAmAMza kheTa 29, 54, 119, 125, 265 kharAMzu kharAMzuja | kheTamaNDalAntara 121 kharAMzuputra khedarI 209 kharU 214, 220 kheyana 265 kharUla 210, 227 'kho' kharosrabhU 52 | khoDa kharjura 228 | kholmuka kharva 73, 246, 253 | khaukas khala 30, 123, 146 khallAsara 130 | gagana 29, 37 kharvamaina 29 gaganaga khavAsa 265 gaganagati 'khe' mmm I MMM 3 33 | kheTana 265 . For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 354 akArAdizabdAH gaganagAmin gaganagRha gaganagRhanivAsa gaganageha 181 gaganacara 29 29 gaganacArin gaganatala gaganadhvaja gagananivAsa gaganabhramaNa gaganamaNi gaganavAsa gaganavAsin gaganavicArin gaganasad gaganATana gaganAdhivAsin gaganecara gaganolmaka gaGgakA h 22 h jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 29 'gacchataH' 181 | gacchatAt gacchatAm 181 gacchati 181 gacchatu 181 gacchanti 181 125 | gacchet 181, 236 238 | gacchetAm 181 gaccheyuH 181 gajaH 65, 66, 230, 232 33 | gajakesarin=(yogavizeSa:), gajakrAnta 209 gajacchAyAparvam | gacadaityabhid 227 gajavadana 232 gajazAlA 138 gajAnana 232 gajAri 227, 269 gajAsya 232 229 gaJjana 259 gaDayitnu 238 gaDA 210 238 227, 267 | gaNa 97, 98, 127, 168, 230 74 gaNaka 256 |gaNakamunivara 256 | gaNana 71 229 | gaNanA 71, 71 21 | gaNanAyikA 231 | gaNanIya 72 181 | gaNapati 232 h h 29 gaGgA gaGgAkA ir gaGgAjanaka gaDera gaGgAdhara gaGgAmArga gaGgAsaptamI 21 gaGgAsuta 233 gaGgikA gaGgotpatti gaccha gacchat 138 For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khn h sh sh m wwwwwwwwwwwww m gatavat m akArAdizabdAH gaNapatigaNaka gaNapatipriya gaNamaitrI gaNayata: gaNayati gaNayate gaNayanti gaNayante gaNayitvA 'gaNayet' gaNayeta gaNayetAm gaNayete gaNayeyAtAm gaNayeyuH gaNayeran gaNarAtra gaNAdhipa gaNikA gaNita gaNitavya gaNitazuddhi gaNitAgata gaNeya gaNeza gaNezatithi gaNezadantanAman gaNezvara gaNaya gaNDa gaNDakAla 108 akArAdizabdAnukramaNikA 355 pRSThAGkAH | akArAdizabdAH pRSThAGkAH 48 gaNDasamaya 120 230 | gaNDAnta 141 | gaNDAriSTa 140 169 / gata 115, 143, 152, 169 153, 153 | gatakAla 169 | gatatRtIyavarSa=(samayavizeSa), gataprANa 92 gatabala gatabhAga 108 169 / gatamala 30 gatalava 108 166, 167, 167 gatAMza gatAMzaka 108 | gati 100, 137, 219 gatijJa 256 232 gatimandaphala 106 | gatimRduphala 106 71, 72 gatizIghraphala=itidrutaphalam 72 | gatisthAna bhuktisthAnam 96 gatvA 251 141 gada 9, 123 72 'gadataH' 183 3, 232 / gadati | gadana-kathanam 74 | gadanIya 231 / 'gadanti' 183 72 gadayitnu 238 10, 10, 120 gadA 217 __120 gadAgadra 198 205 183 . For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 gadin bh sh h h 356 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH gadAgraja 224 | gandharva 38, 204, 205 gadAgrajajyotis gandhavatI 45, 243 gadAdhara 215 gandhavaha 244 gadAntaka gandhavahA 214 gadApANi 215 gandhavAhin 244 gadAmara 238 gandhahat 214 gadAmbara 238 | gandhottamA 244 gadita 208, 249 / gandholI 237 gaditavya 249 gandhoSaNISa 231 249 gabhasti 32, 36, 52 gadinI 231 gabhastija 'gadet' 183 / gabhastipANi gadetAm 183 | gabhastimat gadeyuH 183 | gabhastimAlin sUrya gadgadasvara 242 gabhastisambhava gadya 249 gabhastihasta gadyapadyamayavAca 213 | gabhastI gadyANaka-(aSTacatvAriMzadraktikAparimANam), | gamana 115, 137, 251 gantavya |gamanIya gantu=(pathika:) gantumarha 251 / gamyakAla 108 gantuMyogya 251 | gamyabhAga 108 gantR=(gAmuko gamanazIlovA), . gamyamAna 251 gandha 219, 219, 219 gamyalava 108 gandhagrahaNa nAsikA |gamyA (patnI) 251 gandhajJA 214 gamyAMza gandhanADI 214 gamyAMzaka 108 gandhanAlikA | gambhIravedina 232 gandhanAlI gandhamAtR gaya 226 gandhamAdana parvatavizeSa: h s m 251 251 gami 221 108 214 45 For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH garabha garavAyu garavrata = vratavizeSa: gariman garuDa garuDagAmin garuDadhara garuDadhvaja garuDAgraja garut= pakSa: garutman garja 'garjata: ' garjati garjanA 'garjanti' 'garjayataH ' garjayati garjayanti garjayet garjayetAm garjayeyuH garjA garjitAsaha 'garjet' garjetAm garjeyuH gardabha gardabhAya garddha garbha www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 140 garbhaka 245 garbhakSitija garbhabhUmija: | garbhapratiSThA 230 216, 221, 224 garbharakSaNa garbhavatI 215, 268 garbhasaMskAra 125 garbhasthApana 215 garbhAgAra 36 garbhAdhAna garbhAdhAnavidhAna 221 garbhAdhAnavidhi 232, 259 garbhAdhAnAdi 197 garbhiNI 197 garvita avasthAvizeSaH 259, 259 garvitAdyA 197 garha 197 garhaNa 197 ga 197 garhita 197 197 197 259, 259 gahya nindyaH gala galagraha = ( 'galataH ' 140, 215, 232 Acharya Shri Kailassagarsuri Gyanmandir 231 galati 197 galanti 197 galastanI = (tithivizeSaH), 197 'galita' 137 'galet' 42 galetAm 246 |galeyuH gavAmayananAmaka For Private and Personal Use Only 357 pRSThAGkAH 13 133 133 140 133 133 139 133, 140 133 133 133 140 129 254 254 254 30, 254 56, 228 186 186 186 241 43, 58 186 186 186 210 Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 358 gaveDu 208 gAGgI gADava jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH gavAMvibhu 32 | gArdhapakSa 220 238 | gArhapatya 239, 241 gaveddha 255 | gir 49 gavya gorasavizeSaH girA 49, 121, 208 gavyA 66, 103 | girAdevI . gavyUta | girAMpati 47 gavyUti: girAMsvAmin 47 gahana 37 giri 123, 203, 228 gaharI girikaNTaka 238 'gA' girikarNikA 45 gAGgin bhISmaH girijA 231, 243 22 | girijAtithi gAGgeya 203, 233 giriza 6, 47, 206, 227 238 | giristanI 45 252 girIza 227 gAtu 45, 247 | giroramaNa 47 211 girdevI 208 gAna 210, 259 / 'gI' 5, 121 gAndinI gI:pati 6, 47 210, 213, 247 210, 247 gAndharvaveda 211 gIti 210 gAndharvI 231 | gIratha 47 gAndhAra 209, 209 | gIrpati guruH gAndhArI 210 gIrvANa gAndhinI 229 | gIrvANa 197 gAbhasteya | gIrvANaguru 47 gAmin 74, 147, 161 / gIrvANanAtha 271 gAyatrI gIrvANanAthasaciva gAruDa 203, 213 gIrvANarAjArcita gArutmata keturatnam gIrvANavandha 47 gArgI 231 | gIrvANejya 47 gADha gAtra 229 | gAndharva gIta 197 75 48 48 For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3, akArAdizabdAnukramaNikA 359 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH gIrvANeDya 47 gumpha 213, 124, 49 gIrvANezavandha 48 | guru 3, 6, 74, 227 guccha=(stavaka:), guruga 148, 168 guJjana 259, 259, 259 gurucAra 25 guJjA 58, 59 gurutA 131 guDa 203 gurudRz=guruvIkSa muDAkA=nidrA gurudeva-navamasthAnam guDAkeza 227 gurudaivata guNa, 90, 92, 90, 92, 103 gurudaivatya guNaka | gurupUrNimA guNana guruvAra guNanaphala 138 | guruzuddhi 137 guNanIya 92 | gurjarI 210 guNapravRtti gurvaiza 'guNayataH' 172 | gurvakSara 67, 68 guNayati 172 | gurvasta 137 guNayanti 272 | gurvAdityayoga-sUryAdityayoga: guNayitvA 93, 93 gurviNI 140 'guNayet' 172 | gurvI guNayetAm 172 | gulika 31, 55, 55, 55 guNasAgara guNasamudraH gulpha (ghuTikA pAdagranthirvA), 74, 75, 78, 103 gulma-(aprakANDadrumaH), guNita 233 guNitavya | guhapriyA 237 guNitvA 93 guhaSaSThI=(mArgasitaSaSThI), guNin 90 | guhya 56, 123, 227 guNya 90, 91, 92, 138 guhyaka 204, 245, 246, 247 54, 219 | guhyakeza 245 gupta vaizya: guhyakezvara 245 guptacara 225 guhyaguru guptacara 225 | 'gU ww4. 28 10. 140 gaNA 90 | guha guda 227 24 jyo.vi.zabdakoSa For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 129 223 gRdhra h h bh 360 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH gU (malaM viSThAvA), gairikambUla 130 gUDha=(raho guhyaM vA), 5, 36, 76 gUDhakoza 246 | go 25, 32, 45, 137, gUDhapatha 221 49, 198, 270 gUDhapada 221 | goM'za gUDhapAd goM'zaka 129 gUDhapAda 53, 323 | gokarNa gUtha (viSThA), gokula 25, 226 222 | gokuleza 224 gRha 25, 122, 125, 128, 128, | gokulodbhava 231 128, 137, 138, 146, 148, | go'bja 155, 208, 203, 203, 214 | gokSIrazaMkhadhavala gRhapati 241 | gogati gRhapraveza (gRhAntargamanam) | gocara 219, 256 gRhabhU 137 | gocaragrahacAra 137 gRhArAma=(kSudravATikA) | gocaraphala 256 gRhAhabhUmi 137 / gocarazuddhi 131 gRhiNI 139, 205, 208 / gocAra gRhin ___35, 128 | gocAraphala 256 gRhodaya=(rAsyudayaH) goNI 63, 63 'gRhNanti' 186 goyallaja 255 gRhNAti 186 / gotra 5, 121, 203 186 gotrakIlA | gotrabhid 236 gaoNhIyAtAm 186 / gotrA gRhNIyu: gotrAja | gotrApatya | gotrAputra geha 122, 137, 203, 214 | gotrAbhU gehinI 208 | gotrirAtribrata 203 goda 243 * 186 45 gRhNIta: gRhNIyAt 186 43 43 210 43 22 gairika For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gorda 129 255 goha 22 220 66 5 gonAga akArAdizabdAnukramaNikA 361 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 243 | gopendra 224 godAna 133, 136 | goprakANDa 255, 255 godAcaraNa 225 gobhAga gomacarcikA godohana gomata godhi 229 | gomatallikA 255 godhuli | gomukha 243 godhulikAla 19 | gomedhayajJa (yajJa vizeSa:) godhUma 202, 202, 241 / gorajas godhUlI 19 | goramaNa gonarda 37 | gorasa 219 255 / goruta 66 gonidhi 122 | goreNu gopa 25, 226 | gola-(bhUgola: gopati 25, 32, 47, 55 | khagolo vA) 11, 15, gopadmavrata 21 110, 112, 130 gopanIya=(gopitavyogopyovA) 47 | golayaMtra (yaMtravizeSa:) gopamukhya 226 golaba 129 226 | golA 331 gopasutA 226 govatsapUjA gopA=(gopAlikA) govarddhana (girirAjaH) 19 | govarddhanadhara 224 gopAGganA 226 govinda 4, 7, 47, 215 gopAla 24, 226, 227 govindadvAdazI gopAlaka govindapadatilaka 261 gopAlikA 226 govindapadamaNi 261 gopASTamI=(kArtikasitASTamI) | govRndAraka 255 gopikA 226 gozAlA gopI |goSThI (sabhavizeSa:) gopIballabha 224 | gosaMkhya 226 gopurAMza gomarga gopavadhU gopAMsu 24 22 bh 138 h 12 h For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 43 256 38 38 46 362 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH gosava 209 | grahagaNita gosvAmin (gonAtha:) grahagaNitajJa 141 gautama 212, 2.43 grahagocAra 256 gautamI 231 | grahagocaraphala 256 gautreya grahagocara 256 gaura 13, 42, 47, 49, 217 | grahagocAraphala gauragu grahagola 110, 110 gauradyuti grahagranthivid (jyotiSI) gaurabhAs grahajJa 256 gauramarIciputra grahaNa 34, 115 gaurarazmi grahaNadina 137 gaurava 6, 68 grahaNamadhya 116 garavavarSa 16, 16 | grahaNamukti (grahamokSaH) gaurAMzu 38 grahaNamukha 116 gaurAvaskandin 236 | grahaNamokSa (grahamukti) gaurI 37, 208, 210, grahaNavirAma 617 231, 243 grahaNasparza:=(grahasparza:) gaurItapovrata |grahaNAkhilakAla 117 gaurItithi 2 | grahaNAdigaNazAstra = (zAstravizeSa:) 233 | grahaNArambha (grahaNasparza:) gaurIvrata 20, 24 | grahatanu 100 gaurIsuta 233 grahadeha 100 gaureya 333 grahadvaya 97, 79 grantha (granthavizeSa:) grahanAyaka 52, 260 granthana 109, 213 grahanemi grasana 174 |grahapati 32, 260 grasta 118 | grahapuSa 3, 29, 96, 125, 142 115, 119 | grahabimbakendrAntara 121 grahakakSA 110 |grahabhojana grahakallola 54 | grahamaNDala 110 gaurIputra FREEEEEEE 29 graha grahabala 38 For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 363 pRSThAGkAH 117 116 grAha 26 15, 15, 245 glaugU 100 / 'gha' CC 29, 260 / ghaTapaH akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH grahamadhyagati =(grahamadhyabhuktiH) grAsAMghri grahamadhyabhukti =(grahamadhyagati:) grAsAbhAva grahamadhyama (madhyamagrahaH) grahamadhyamagati =(grahamadhyamabhukti:) grISma grahamuS | glauja grahamelanabheda =(janmapatramelanabhedaH) grahamaitrI 134 graharAja 32, 55 grahavapus ghaTa grahazarIra grahAkhyA ghaTaja grahAri ghaTadhara grahAriSTa ghaTanAtha grahendra graheza ghaTabhUt (t) grahoccAntara ghaTarUpa grahonacalocca 101 ghaTarUpabhartR grAma 74 ghaTavibhu grAmaNI 254 ghaTasvAmin grAmamukha | ghaTA ghaTAdhipa grAmyadharma ghaTikA grAvan grAvastut | ghaTIdvaya grAsa 116 ghaTImAla grAsaprArambha 'grAsayata:' ghaTIyaMtra grAsayati ghaTeza grAsayanti ghaTodbhava 174 grAsayet ghaTodbhavamuni prAsayetAm 174 grAsayeyuH ghanadhAtu 247 140 11, 112, 113 11, 113 | ghaTI ww 112 174 174 174 ghana 95, 235, 238 242 174 For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 akArAdizabdAH ghanapada ghanapuSpa ghanamUla ghanathuk ghanarasa pRSThAGkAH 98 123 201 ghanarasacara pAri jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 217 ghasrodha 217 | ghAta | ghAtaka ghAtacandrabheda 217 ghAtuka 27, 244 ghAsi | ghRNi 15 236, 238 ghRtavatI | ghRtasamudra ghRtAcI ghRtAciS 29 ghoTa 13 ghanarasacarapa 200, 239 ghanazreNI ghanAgama | ghRta 217, 236 231 ghanAghana ghanAJjanI ghanAnta ghanAtyaya ghanAzraya ghanottama dharma 218 204, 204, 204 239 ghoTaka | ghoNA dharmakara 32 ghorA 214 13 259, 259 ghoSa 173 dharmakiraNa dharmaghRNi dharmaghRNyAtmasamudbhava dharmadIdhiti dharmadyuti dharmabhAnu dharmamayUkha dharmarocis dharmAzu ghasuri ghastra ghasrasaMgha ghasrAdhIza ghasArddha ghoSavatI 'ghnanti' |ghraMsa |ghrANa 32 | ghrANagocara | ghrANaveva 32 ghrANendriya 12 214 219 239 12, 36, 227 32 | cakora |cakoraka For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 365 40 akArAdizabdAH cakorabandhu cakorasuhat cakra cakraguNitadhruvaka cakraghnadhruva cakradala cakranighnadhruva cakrapakSa cakrapANi cakrapAtArddhahAni cakrabhedinI cakravartin akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 40 cakSIta cakSIyAtAm 112, 37, 97 | cakSIran cakSus 98 | cakSuHkarNa 97 cakSuH zravas 98 cakSurgRha 214 | 'ca' cakSva caGgaNa caJcaroka caJcala | caJcalakendra 34 caJcalaphala caJcalA caJcalAGka | caJcubhRt caJcamat pRSThAGkAH 184 184 184 37, 213 223 223 127 184 184 247 26 101, 244 101 104 238 cakravAka 37, 222 cakravAkabandhu cakravAkasuhRt cakravADa 104 cakravAla cakrAGka 222 mma ar ar a xa | caTaka 222 cakrAGga cakrArddha cakrArddhahAni cakrAtruvaka cakrAhvayAhvaya 238 202, 202 36, 233, 241 cakrin 'cakSatAm' cakSate cakSas 'cakSAtAm' cakSAte cakSAthAm cakSAmahai caTulA caNaka 98 caNDa 37 caNDakara 223 |caNDakiraNa 184 | caNDaghRNItarAMzu 184 | caNDacchavi caNDabhAtu 184 |caNDamaham 184 caNDamuNDA 184 | caNDarazmi 184 caNDahaMtrI 232 32 269 For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 366 88 74 227 80 81 88 akArAdizabdAH caNDAMzu caNDAMzuja caNDAMzusUnu caNDikA caNDI caNDIza caNDIzacUDAmaNi caNDIzacUDAratna catuH paJcaka catuH paJcan catuH paJcAza catuH paJcAzat catuH paJcAzattam catuH SaTaka catuH SaSTa catuH SaSTi catuH SaSTitama catuH saptata catuH saptati catuH saptatitama catuH sAgara catuH sauvarNika catur catura caturaMdhri caturadhikacatvAriMzat caturadhikatriMzat caturadhikadazan caturadhikanavati caturadhikapaJcAzat caturadhikaviMzati jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH 32 | caturadhikaSaSTi 82 52 | caturadhikasaptati 62 | caturadhikAzIti 2.31 / caturazIta 205, 231 | caturazIti caturazItitama 88 caturazra 127 caturaSTaka caturasra 127 caturAnana 207 caturAsya caturghana caturNavaka | caturNAvata caturNavati 82 | caturNAvatitama caturtha 25, 85, 122, 125 | caturthabhAga 83 | caturtharAzi 87 | caturthAMza 89, 128 130 | caturthikA 59, 49 | caturthI 2, 2, 3, 3, 85 caturdaSTra 215, 237 caturdanta 237 78, 85 | caturdazaka 85, 81 | caturdazatama 78 / caturdazan 85, 89 84 | caturdazI 2, 2, 3, 3, | caturdika 79 / caturdhA 84 88 89 70, 255 caturdaza For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 367 akArAdizabdAH caturbAhu akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 215 catusviMzatitama 215, 232 catustriMzattama catvAriMza catvAriMzat | catvAriMzattama pRSThAGkAH 80 86 207 86 73, 73 78 caturbhuja caturmukha caturyuga (satyAdi), caturvarga caturviMza caturvizat caturvizati caturviMzatitama caturviMzattama caturdUha 79, 73 227 catuzcakra catuzcatuSTaya catuzcatvAriMza catuzcatvAriMzat catuzcatvAriMzattama catuzcaraNa catuSka catuSkRti catuSkRtva catuSkendra catuSkroza canda canda 38 candira 38, 238 candila 215 | candra 3, 4, 28, 31, 38, 57, 130 57, 57, 119, 199 126 candraka 74 73, 86 / candrakarNa 103 candrakalA 78 candrakAntA 267 candrakin | candragRhiNI 267 candragolikA 42 candragraha (candragrahaNam), | candragrahaNa candragrahaNacchedyakalakhana 118 | candragrahaNabhaGgI 118 126 | candracAra-(candrabhabhramaNama) |candraja 10, 28, 135 candrajanaka candrajani 45 10, 28 candrajanman candrantuda 73, 80 | candradAra 80 | candradikcAra 234 catuSkrozI 98, 67 10 218 yu catuSTaya catuSpad catuSpada catuSpANi catuSpAd catuSpAda catustriMzat catusviMzati 45 For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 368 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 234 | candrarAzIza candraripu | candraloha pRSThAGkAH 130 54 228 candravadhU 3 228 53 267 115 267 206 131 42 akArAdizabdAH candradinivAsa candranduna candradRkkSepa candradaivatya candranAman candrapAta candrapurI candraputra candraprakhya candrapraNayinI candraprabha candraprabhA candrapriyatamA canhebANa candrabha candrabhavana candrabhIru candrabhUmi candramadhyama candramadhyamagati candramandazravas candramandazruti candramardin candramas candramasa:suta candramAtR candramArga candramukha candramUrti candramauli candraramaNI 74 | candravapus | candravallabhA 42 | candravikSepa candravivarddhapakSa 13 254 candrazara 115 |candrazirA 267 | candrazuddhi candrazRGgonnati 119 13 | candrazekhara 6, 227 115 candraSaSThI 21 25 candrasaciva 220 25 candrasuta 228 | candrastrI 13 228 | candrahAsa 105 candrAlaya (vitAnam) 100 Ti. | candrAvalI (gopIvizeSa:) candrikA 103 | candrikApApin candrikApriya 5, 13 | candrikAmbuja=(sitotpalam) 46 candrikAzana candrodaya (candraprakAza:) 29 capala 28, 101,244 255 capalakendra 101 capalA 238 227 capalodaya 13 | campA=karNapatnI, karNarAja 103 / cani 228 2 For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 369 pRSThAGkAH 105 105 98 233 28 241 180 caretAm 180 180 2. 232, 250 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH dhAnI vA) 238 | carazakala campAdhipa 35 | carArddha campASaSThI 23 |carAntara campilA 243 carAzA campU (kAvyavizeSa:), 213 cari caya 97, 98, 126, 249 carinacaru cayana=(racanAvizeSa:) 'caret' ('cunanA' itibhASA), cara 9, 28, 28 caraka | carodaya carakaraNa 10 carcA carakAraka 127 | carcAs caracalabha | carcikA carajyA 104 carman caraNa 89, 125. 213 | carmamuNDA caraNanAman carmin caraNona carvaNasAdhanAsthi carat 167 | cala 'carataH' 180 carati 180 calakarNa caradala calakendra caradalajyA calacaJca caradazA |calat 'caranti' 180 'calataH' carabha 28 calati carabhitta 105, 125 calatuGga carama 105 calana caramAdri 204 | calanti carasAdhravacchinnadiz 234 |calaphala cararAzi ___ 28 calabhaga 245 |calalava 74 89 232 228 232 230 214 28, 101, 104, 105, 244 103 101 105 42 144 181 181 102 105, 213 181 104 105 caravAyu 104 For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 46 16, 16 26, 112, 130 29, 49 'calet' cApin 6 caleyuH 130 38 370 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH calA 238 | cAndramasAyani calAGka 104, 104 cAndramAsa calAMza 105 cAndravarSa calAMzaka 105 cAndribha calita cAndrI calitavya cApa calitvA cApadhara cApabhRt caletAm cAmara calocca cAmarin calodaya cAmIkara calya cAmuNDA cavarga | cAmpeya caSaka-(surApAnapAtram), cAmpeyaka caSA | cArin 'caSTAm' 184 cAru cArucAraNa 'cA' cArudhArA cAkSuSa 17 | cArunetrA cANUra-(kaMsAnucara:), cAruratna cANUrasUdana 216, 269 cArurAvA cANDakari cArurUpa cANDaziva cAruvarddhanA cAturmAsya 201, cAruvAyu cAturthAsyayajJa 301 cArvI cAturmAsyArambha cApa cAndra 5, 25, 68, 212 | cikamaGkasUra cAndradina 12, 12 | cikitsaka cAndramasa 5, 45 |cikura cAndramasAyana 46, 267 ciklida 203 230, 232, 232 203 203 161 30, 255 caSTe b 237 205 216 203 52 237 203 205 52 209 245 nh 21 222 89 198 223 38 For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 501 250 citi 250 250 257 250 akArAdizabdAnukramaNikA 371 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH cizcilika 245 citrATIra cit citrAmbara citA (mRtaciti:) | citrArciS 32 citAgni 240 cintana 126, 249 / cintanIya 250 citta 122, 221 cintayitvA cittaja 123 | cintAmaNi 207 cittaprasannatA 31 cintita 350 cittasamunnati cintitavya cittAmaya 27 |cintya 250 cittokti cintyamAna cittottha 122 | cirajIvin 207 cittonmAdakarI 230 ciraNTI 205 citra 6, 51 cirantana 207, 212, 256 citrakAya 26, 231 cirAd 178, 381 citragupta 241, 241 cirAyuS 197 citrapiGgala 233 ciri 239 220 cilamIlikA 238 16, 32, 339 | cilimilI 238 citraratha 32, 247 cihna 217 citrarathaputrI | cihripucchapa citrala 'cI' citravasana cIra citravAsas cIvara citrazikha cuka (amla:), citrazikhaNDin | cuta (gudadvAram) citrazikhaNDija 48 |cuti (gudadvAram) citrazikhaNDisUnaprasUna 48 | cuppa=(mandagamanakartA) citrazikhaNDisUna cumbana=(mukhaseyoga), citrA 4, 4, 6, 9, 208, 209, 209 cUcuka=(kucAgram), citrapuMkha citrabhAnu For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 pRSThAGkAH 37 akArAdizabdAH cUDA cUDAkaraNa cUDAkarman cUDAkRtya cUDAkriyA cUDin 37 cUta 196 196 196 196 196 196, 196 196 cetana cetanA cetas 112 112 196 cetogada cetojanman cetobhava jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 134, 38 | 'co' 134 | | cora 133, 134 | coraDa 134 'corayata:' 134 corayati 54 | 'corayate' 220 | corayanti | corayante 200, 200 corayet corayeta corayetAm 27 corayete 123 corayeyAtAm 220 | corayeyuH 37, 254 'corayeran' 129 corasthAna 143 coSya 142 caukSa 143 138 | caula 14, 14, 204 | caulakarman 20 |cyuta 14 | cyuti 198, 245 cyutikendra 220, 267 cyutiphala 196 196 196 cela 196 ceSTA ceSTAguNaka ceSTAbala ceSTArazmi 123 201 255 caura caitya 134 134 142, 165 121, 139 101, 34 106 caitrapUrNimA caitrapUrvaja caitraratha caitrasakha caitrAnuja caitrAvaraja caitrAvalI caitri chailla 255 chaga 25 chagaNa 240 caidyapurI For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 373 pRSThAGkAH 38, 262 46 103 52 27, 52 chatra 130 222 AU channa 113 52 262 33 240 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH chagala 25 chAyAGka chajhalaka 25 chAyAGkatanaya chAyAkarNa chada chAyAkumAra chadana 222 chAyAja chandas (sa) 211, 213 chAyAjani chandovatI 211 | chAyAjAni chAyAtyaja channAMghri 117 chAyAdhara channAzAMghri 117 chAyAdhinAtha chavi 36, 228 | chAyAdhipAla chAga 25 chAyAnAtha chAgaNa chAyAnAyaka chAgapAda chAyApati chAgaratha 239 chAyApatha chAgavAhana 239 chAyApiTTa (plu) chAgikA 241 chAyAputra chAgI 241 | chAyAbhartR chAgaikapAd (d) chAyAbhava chAyAbhU chAtrAlaya 51 chAyAbhRt chAdaka 115 chAyAmArga chAdana 37 chAyAmRgadhara chAdanI 228 chAyAlakSaNa chAdayata: 174 | chAyAlAJchana chAdayanti 174 | chAyAsuta chAdayet 174 chAyAsUnu chAdayetAm 174 | chAyeya chAdayeyuH 174 | chAyeza 115 |chikkA chAyA 35, 105, 35, 53 |chittvA 32 29, 199 chAtra 38, 262 41 40 40 32 257 chAdya 93 For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 akArAdizabdAH chid (d) pRSThAGkAH 206 244 32, 261 chidira 222 32 chidra chinnarAvaNamastakanAma churaNDa churikAbandha churikAbandhana cheka chekAla chekila jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 94 jagatprabhu | jagatprANa 91, 223 jagatsAkSin 77 jagatsAkSisantati | jagatsU 136 | jagadambA=(pArvatI), 136 jagaddIpa 255 jagadbala 255 jagadyoni jagadvahA | jagannAtha jagannetra 94 jagallagna 117 'jagAti' jagita jagIta: 32, 262 244 227. 45 cheda 215 32, 261 chedana chedasAmya chedyaka choraNa 185 185 jagaH 216 jagaH 185 185 185 185 200 jakuTa jakSaNa 100 jandhi jagaccakSus jaMghana 125 125 jaghanya jaganyaja 217 jagajjanmaja jagat 'jagati' jagatI jagatIdhara (parvata:), jagatInandana 185 45, 77, 211 jaghanyabha-jaghanyAkhyaSaSpa 252 jaGgala jaMghA 28 44 jaTA 'jagatu' 185 jagatkartR=(brahmA), jagatkSaya jagatpati-(paramezvaraH), jagatpradIpa jaTAjUTa jaTAjhATa jaTATIna 7, 97, 229 230 227 227 227 33 / jaTATIra For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH jaTAdhara jaTAbandha jaTAyu jaTAyusU jaTAvat jaTin jaThara jaDa jaDacchavi jati jaDamayUkha jaDamayUkhasuta jaDarazmi Darocis DAMzu jaDAMzujanman jaDAMzubhava jaDAMzusUnu jaDAbhIzu asostra jatuma jana = (loka: ) janaka janatA = ( janasamUha:), janana jananakAraka jananakIla jananapatrI jananavat janani jananI 25 jyo. vi. zabdakoSa www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 207 janapada = (deza:), 230 'janayataH ' 268 janayati 36 janatitR 227 janayitrI 227 'janayet' 122 janayetAm 42, 210 'janayeyuH ' 39 janaloka 39 janArdana 40 janAzraya = (maNDapa : ), 46 jani 39 janita - ( utpAditaH ), 39 janitR 38 janitra Acharya Shri Kailassagarsuri Gyanmandir 46 46 46 janitrI janittva = (pitA), janittvA = (mAtA), 39 janimat = ( janmavAn), 38 janI 25 januSmat 179 januS 6, 124, 267 janU jantu 200 janma 224 janmakIla 224 janmatithi 134 janmada= (pitA), 200 janmadA = (mAtA), 225 | janman janmanakSatra 12, 225 For Private and Personal Use Only 375 pRSThAGkAH 179 179 224 122, 225 179 180 180 223 215 205, 225 200 124, 224 224 122 200 205, 225 200 200 200 137, 200 135, 200 215 137 224 9, 144, 221 137 Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 376 akArAdizabdAH janmapatra janmapatrikA janmapatrI janmabha janmamAsa janmarAzi janmarAzinAtha janmakSa janmarkSasvAmin janmalagneza janmavat=(janimat) janmavAra = (rathyAdiH), jamana jampatI jambAla = (zaivAla: ), jambAlanIDa jambAlinI janmAntara = (paralokaH), janmASTamI = (zrIkRSNa janmatithi: ), janmin janya janyA janyu japa = (niyamavizeSa), jambuka jambUka jambha=(daityavizeSaH) jambhadina jambharipu jambhAri jambhAriguru www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 134 jaya 134 'jayataH ' 134 jayati 144 jayadatta 137, 140 | jayanI = (indrasutA ), 144 jayanta 144 jayantAgraja 144 'jayanti' 144 jayantI 130 jayapura 200 | jayavAhinI 200 123, 200 jayA jayAtithi | jayAdvAdazI 'jayet' jayetAm 224 jayeyuH 200, 207 jayaikAdazI jaraNa 200 jaranta 140 jarAbhIta jarAbhIru Acharya Shri Kailassagarsuri Gyanmandir 269 jalakaraGka 269 jalakAMkSa 47 jalakAMkSin 25 jarAyu 243 |jarAsindha=(asuravizeSa: ) 243 jarAsindhajAmAtR 243 jarAsindhAri 214 jaNe 269 jala For Private and Personal Use Only pRSThAGkAH 17, 12 193 193 237 38, 227 224 193 231, 233 99 237 3, 231, 231 3 22 193 193 193 24 38 242 220 220 140 216 226 269 38, 137 7, 12, 122 238 232 232 Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 377 pRSThAGkAH 243 214 238 244 244 217 243 238 40 238 131 238 jalamuc 34 228 33 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAvAH | akArAdizabdAH jalakAnta 232 | jalapani jalakAntAra 243, 244 jalapAta jalagolamUrti 41 | jalapAlikA jalacara 27, 28, 244 jalapippaka jalacaura 32 | jalapippika jalaja 28, 28, 36 | jalapItha jalajantu 243 jalabhUSaNa jalajanman 36 | jalabhRt jalajarAzi 28 | jalamaNDala jalajAkSI 26, 123 | jalamasi jalajinI 36 | jalamArga jalajinIpati 261 jalajinIbandhu jalamUrti jalajinIza | jalarAzi jalataTa (jalakUla), jalagaNDa jalataskara jalaruh jalada 218, 238 | jalaruha jaladA 238 | jalalohita jaladAgama (varSAkAla:) jalabAlikA jaladUSaNa 244 | jalavAha jaladhara | jalazAyin jaladharamAlA=(meghapaMktiH), jalazAlA jaladharamAlAkAla 15 | jalasamudra jaladhi: 73, 73, 218 jalasUkara jaladhigA 243 | jalahata (jalanihata), jaladhijA 217 | jalAkAMkSa jaladhijAtA 217 jalAkAMkSin jalanidhi 218, 270 jalAdhidaivata jalanidhitanaya 41 jalArNata jalanidhibhU 40 jalendra jalapa 218 | jalendhana 28, 218 223 36 242 238 238 215 137 218 243 232 232 243 218 240 For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 378 pRSThAhAH 271 171 171 171 akArAdizabdAH jaleza jalezaya jalezvara jalpana jalpanIya jalpita jalpitavya jalpitvA jalpya jalpyamAna 171 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH jahIta 215, 244 jahIta: 243 jahItam 249 | jahItAt 249 jahItAta 208 | jahItAm 249 | jahIhi 249 | jagu (rAjarSivizeSa:) 249 |jahlakanyA 249 jahnutanayA 100, 108 / jahuprajA 38, 200, 244 jahvasutA | 'jahyAt' 228 | jahyAtAm 171 171 215 229 229, 266 java 229 javana javin 38 229, 268 171 171 171 javIyas jasta 224 jaha 'jahati' 'jA' 171 / jAgarIvrata 171 | 'jAgarti' jahatu 195 171 jAgRtaH 171 jahAti jahAtu jahAni jahAma 171 295 195 195 195 239 129 195 jahAva | jAgRyAt 171 | jAgRyAtAm | jAgRyu: |jAgRti 171 jAgrat 171 | 'jAgrati' 171 jAyadAdya 171 jAGgalI 171 jAta 171 | jAtaka 171 jAtakajJa 171 | jAtakakovida jahAhi jahita jahitaH jahitam jahitAt jahitAta jahitAm jahihi 129 231 97, 180 200 256 256 For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 379 pRSThAH 188 28, 124 216 133 200 203 akArAdizabdAH jAtakarmakriyA jAtakarman jAtakAgamadarzana jAtakArNavaniyAmamukhya jAtakRtya jAtakriyA jAtajanman jAtarUpa jAtavedas jAtasantAnA jAtakAyuS jAti jAtidvitaya jAtiyuga jAtu jAtudhAna jAtRkAra akArAdizabdAnukramaNikA pRSThAvAH | akArAdizabdAH 133 jAnIva: 133, 133 jAnu 256 jAmadagneya 256 jAmadagnya=(parazurAmaH) | jAmadagneyadvAdazI 133 jAmAtR | jAmi jAmitra jAmbava 140 jAmbavatI 141 saamr'i jAmbunada jAyamAna 'jAyate' jAyante jAyA jAyApatI 254 'jAyeta' 225 123, 137 203 225 238 79. 203 200 179 179 121, 208 140 179 jAyete 179 P 179 245 231 188 jAyeyAtAs 188 |jAyeran 188 jAravAyu jArI 225 jAla 188 jAlaka 188 jAlandara 188 jAlandhara 188 jAtyandha (janmAndha:) 'jAnanti' jAnAti jAnAmi jAnAsi jAni 'jAnItaH' jAnItha jAnIthaH jAnImaH jAnIyAt jAnIyAtAm jAnIyu: 97 97 99 188 jAlapAd 214 214 188 jAlapAdaka |jAhavI (gaGgA) 188 jAhnavIpatha 188 229, 268 84 For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380 akArAdizabdAH jigAMsu jighAMzu jighAMsu jitamatyu jitava jitama jitya pRSThAGkAH 192 192 124, 217 243 224 122, 217 192 jina 103 jinadvaya jitananAman jinayuj jinasadman jinAMzajIvA jinezvara jiSNu jihAnaka 104 103 103 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 201 'jIvata:' 201 / jIvati jIvana 215 | jIvanAvAsa jIvanI jIvanIya 'jIvanti' jIvamandira (zarIram) jIvaloka (saMsAram), jIvaseka 82 | jIvasthAna=(marma), 137 jIvA jIvAkhaNDa 206 jIvAbhitta | jIvAyuS | jIvAyuraMza 43, 223 jIvAyurbhAga 53, 223 | jIvAyurlava 214 | jIvArddha 214, 219 | jIvikA jIvita 203, 209 247 | jIvitaphala jIviteza 241 jugupsata 137 jugupsA=nindA, 4, 6, 17, 144 | jutuma | juS=(sevana) 121 | juSat (sevamAnaH), 42 | juSamANa (sevamAnaH), 42 | juSTa=(ucchiSTam), 141 jihma jihmaga jihva jihvA 143 143 143 103 247 124 124, 140 124 241 254 100 jIvitakAla 241 jImUta jImUtavAhana jImUtavAhin jImUtavAhin jIrNa jIva jIvaka 42 jIvagRha jIvajIva jIvaJjIva For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir juhurANa 239 232 196 akArAdizabdAnukramaNikA 381 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH juSya=(sevyaH), joTiGga 227 'juhuta:' 196 jontalA 202 juhuyAt 196 joSA 204 juhuyAtAm 196 | joSit 204 'juhuyuH' 196 joSitA 204 39, juhavANa 42, 45 juhUvAra jJapita (jJaptaH), juhUvAla 239 jJapta= 'juhoti' jJapti 122 'juhvati' 196 jJAcchau jJAta 250 jUka 26 jJAtavya 250 jUrNahayaH 202 jJAtasiddhAnta 256 jRmbhA=(mukhavikAzo mukhavidAraNaM vA), . jJAti 122 jJAtikAraka jemana jJAtisthAna 123 250 jJAtuyogya 250 jaimini=(RSivizeSaH), jJAtvA 250 jaiminIyAyus jJAna 250 jaiva=(jIvasambandhI, jJAnakarman 250 dhanumInazca) 6, 7 jJAnadoha jaivavarSa jJAnaviSaya 250 jaivAtRka jJAnin 256 jaivAtRkaja jJAnendriya 218 jaivAtRkajani jJApaka (namako bodhako, nidarzana vA) jaivAtRkatanaya jJApana (bodhanam) ('janAvanA' i. bhA.), jaivAtRki jJApanIya 250 jaiSNAva 'jJApayata: 'jo' |jJApayati 188 129 200 jainendra jJAtumarha 256 188 For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 382 14 14 22 21 47 188 256 188 188 188 188 256 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH jJApayanti 188 jyeSThAnuja jJApayate 188 jyeSThAmUlIya jJApayante 188 jyeSThAvaraja jJApayete 188 | jyeSThAvrata jJApita sUcitaM prabodhinaM lakSitaMvA) 250 / jyeSThI jJApitavya 250 | jyog 'jJAyate' jyorvida jJAyante 189 jyotizcakra (rAzicakram) jJAyeta | jyoti:pItha 32 jJAyate jyotizzAstra (trikandhAtkam) 211 jJAyeyAtAm jyotiSa (vedAGgavizeSa:) 32, 36 jJAyeran jyotiSika jJArkI jyotiSI (tArA) jJArkI jyotiSka (candrArkatgrahanakSatratArA:) 199 jJAkeMjyAyaH jyotiSToma=(yajJavizeSa:) jJIpsyamAna (bodhayitumiSTArthaH), jyotiSmat 32, 261 jyotiSmatI 33, 42 jJeya (veditavya:) 250 | jyotis=(nakSatraM 103 prakAzo'karko'nirvA) 3, 211 jyotsnA jyAkhaNDa 104 jyotsnApriya jyAdala jyotsnI jyAneya 103 | jyotsneza jyAmitta jyotiSa jyAyas=(ativRddhaH), jyautiSapaNDita 256 jyAzakala 104 jyotiSika 256 jyArddha |jyotsna (zuklapakSa:) 14, 14, 214 | jyotsnI jyeSThAghnI | jvara=(jUrtiH), jyeSThapUrvaja 14 | 'jvarataH' jyeSThA 4, 4, 7, 9, 225 jvarati jJendU 55 jyakA jyA 104 103 32 104 jyeSTha 192 For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH jvaranti jvarabahunAman jvarin = ( jvarI), 'jvarin' (jvarayukta:), jvareta jvaretAm jvareyuH jvalana jvAlA jvAlAjihva 'jha' jha jhaJjhA jhaJjhAnila jhaJjhAvAta jhaTiti jharjharaka jharjhara = (yugavizeSaH), jhalakA jhaSa jhaSaketana jhaSaketu jhaSadhvaja jhaSavizeSabhuj jhaSAGka= (aniruddha:), jhANDa jhiNTikAnta jhoTiGga 'a' ja www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 192 192 Tavarga 192 'TA' 192 'TI' 239 | 'TU' 239 'Te' Ta 75 TaGkaka = (rajatamudrA), ('rupayA' iti bhASA) TaGkakazAlA = (rajata mudrAgRham ) ('TakazAlA' i0 bhA0 ) 239 'To' ToGka 5 47 ma 245 245 DakkarI 245 'DA' 101 DiNDIza 17 Ditya Dimba 239 Dimpa 227 227 227 27 'Tha' 27 'DI' 227 227 227 veja jina neja bheja 'DU' 'Dha' yi 'Na' Acharya Shri Kailassagarsuri Gyanmandir taMvA For Private and Personal Use Only Tha Na ta 383 pRSThAGkAH 135 99 5 209 227 271 271 140 5 5 200 Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | tathApi= taDit taDitvat tanujani h 384 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH takra-(gorasajam), takSaka 222 | tathAhi (taddevAtyarthaH), takSan | tathya (satyam) taTa (tIram) tadA=(tasminkAla ityarthaH) taTAka 199 | tadAtva=(vartamAnakAla:) 18 taTit 238 tadAnIm (tadArthaH) taTitpati 238 | tadvat (pUrvoktavat), taTinI 243 | tanaya 45, 140, 122 taDAka 199 | tanayA 208, 220 taDAga 199 | tanu 44, 205, 214, 238 224, 253, 253 238 | tanuja taNDu 230 122 tat=(hetuH) tanujanman tatama=(bahuSumadhye ekanirdhAraNam) 253 tanujA 206 tatara-(dvayormadhye eka nirdhAraNam), | tanujAta 123 tatas (tadanantaram), 196 tati 253 | tanuta 195 tatkAla (tadAtvam vartamAna tanuyAt 196 kAlo vA) 18 | tanuyAtAm 196 tatkAlaja 115 | tanuyuH 196 tatkAla dhI | tanuprasUti tatkAlabhavaH | tanubhava tatkAlamaraNa tanubhUta tatkAlamaitrI 127 tanubhRt 200 tatkSaNa=(sadya:) tanus 224 tatkSaNamaraNa 141 | tanU 224, 121 tanUkRta tattvayuga tathA=(sAmyam tenaprakAreNa vA), tanUjA tathAca-(pUrvoktArthadRDhIkaraNam) tanUttha 122 'tanutaH' 255 115 sh sh nh J 141 91 82 | tanuja 45, 208 For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir or 15 tantu 15 32 akArAdizabdAnukramaNikA 385 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH tanUtpanna 123 | tapani=(zaniH), tanUdbhava 123 | tapanI=(godAvarI), 225 tanUnapAd 239 | tapanIya 203 tanUbhava tapanIyaka 203 tanUbhU 122 | tapatu tanUruha 122 | tapas 14, 15, 229 'tanoti' tapas 14 122 | tapasamaya 15 tantubha 202 tapastakSa 236 tandrA 139, 229 | tapasya .14 tandri 139, 229 | tapasyA 124 tandrI 139, 208, 229 | tapasvin 148 tanvaGgI 205 | tapAtyaya tanvanti 196 | tapus tanvate 195 tapovat 147 tanvAte 195 tapta (santApitaHprajvalitovA) 180 tanvI 26, 205 | taptarUpaka 228 tanvIta 196 tama 54, 178, 238 tanvIyAtAm 196 | tamaHkheTa 196 | tama:puccha 54 tapa 15, 223, 236 | tamas 54, 54, 147, 159 tapatI 35 | tamasa tapatIprasU 35 tamasI 13, 42 tapana 32, 200, 213 | tamasvinI tapanaja 52 | tamA tapanatanujA 25, 35 tami tapanatanubhava | tamisra tapananandana tamisrapakSa tapanabhava 52 tamisrahan tapanAtmaja | tamisrA 13, 13, 42 tapanAtmajA=(godAvarInadI), | tamilAkara tanvIranPage #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 386 taras 218 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAr3AH | akArAdizabdAH pRSThAhAH tamisrAkaraja 46 taraGgiNI 243 tamisrAbhiyAtin taraNi 32, 218 tamI taraNitanuja tamInAthajAta taraNidehajAta tamInAthasapatna | taraNiputra tamInAyaka taraNibandhu tamIpati taratsama 240 tamIbhartR taranta 218 tamIbhartRputra |tanala (caJcala:) 28, 32 tamImAna 67 taralatArakAbha tamIza taralalocanA 205 tamIzatanaya 30, 242, 101 tamIzatArakA tarasvin 244 tamograhI 55, 96 tariSa 54 tarIya 218 tamoghna 215, 238 tarISa 218 23, 48 taru 199, 139 tamonuda 32, 339 taruNa-(yuvA), tamopahan 32, 227 taruNI tamo'ri 32 taruNenduzekhara 227 tamoripu 32 tarka (kAMkSA vitakoM vA) 251 tamoripu 32 | tarkaka-(yAtaka:) tamovairin 'tarkayataH' 185 tamohan tarkayati 185 tamohantu 32 | tarkayanti 185 tamohantRsuta 53 / tarkayitvA 251 tarkayet 185 tarkayetAm tambA tarkayeyuH 185 tambIra 130 | tarkavidyA 213, 213 taraGga (UrmI) ('lahara' itibhASA), | tarkazAstra 213 tamoguNa tamonud 26 75 239 215. 2 227 tamohara 200 185 For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tarjanI 241 100 ____ 82 akArAdizabdAnukramaNikA 387 akArAdizabdAH pRSThAhAH | akArAdizabdAH pRSThAkAH tarjana (bhartsanam) tADya 92 210 tADyamAna (hanyAmAna:) tarjita (bhatsitaH), tANDava-(nRtyam), 229 tarpaNa | tANDavatAlika 230, 106 | tAta 82 tarhi (tasminkAla ityarthaH) tAtkAlika (tatkAlabhava:) 18, 115 tala 213, 223 | tAtkAlikamadhyamagraha talAtala 223, 223 | tAtkAlInamadhyamagraha, talina tAtkAlina: 115 talima 139, 217 tAtparya=(abhiprAyaH), talunI 205 | tAdRz (tathAvidham), talodA 243 tAdRza (tathAvidham , talpa 139, 217 | tAna-(gAnAGgavizeSa:) 82 talla 199 | tAMtrika 256 tavarga | tApa (santApa:) taviSa 198 tApana 15, 32 taviSI 237 tApina taSTa | tApasa 37, 123 35, 225 | tAbura tADa tADana tAmarasa 217, 36 'tADayata:' | tAmarasAdaya tADayati tAmasa tADayanti 172 tAmasi tADayitvA tAmasI 13, 13, 139, tADayet 229, 231 tADayetAm | tAmistra 54 tADayeyu: 172 tAmbUla tADita tAmra tADitaka 92 tAmrakarNa 59, 60 135 91 38 taskara | tApI tAburI 172 172 78 For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH tAmrakarNI 234 | tArAdhipa tAmrikA 60, 113 | tArAdhirAja tAmrI 113 ] tArAdhIza tAra (nakSatram) 3, 228 tArAnandana tAraka (daityavizeSo tArAnAtha nakSatravA) 3, 144 | tArAnAyaka tArakajit 233, 216 | tArAnetR tArakarAja 40 | tArApati tArakarAjatanUja tArApatha tArakavairin | tArAramaNa tArakA 3, 42 | tArAvartman tArakAnAtha tArAzuddhi 131, tArakAnAyaka 41 tArAsuta tArakAntaka tAriSa tArakAri tAreya tArakAvinodaka tAreza tArakAsUnu tAya 221, 36 tArakiNI 13 | tA_nAyaka tArakeya tArNa tArakeza 39 tAla (haritAla:), tArajIvana 203 | tAlakAbha 225 tAraNa tAladhvaja tAraNeya | tAlanavamI bhAdrapada zuklanavamI), tArA 3, 13, 42, 47, | tAlabhRt 225 49, 134 | tAlAGka 225 tArAgraha | tAlujihva tArAgrahakujalambana | tAvat (mAnaM, avadhAraNaM, avadhirvA), tArAGgajAta 46 /tAviSa 191 tArAja 45 | tAviSI tArAjAni 47, 39 | tAvuri tArAtanaya tikta (rasavizeSa:) 233 211 45 240 16 225 243 114 237 For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH (tItAM i. bhA. ) tigma tigmakara tigmakiraNa tigmagu tigmatejas tigmadIdhiti tigmadyuti tigmabhAnu tigmabhAs tigmamarIci tigmamarIcimAlin tigmamahas tigmamahobhU tigmarazmi tigmarocis tigmAMzu tigmAMzulUptadyuti tijila = (candraH ) titha tithi tithikendra tithikSaya tithikhaNDa tithigaNDAnta www.kobatirth.org tithicaya = (tithigaNa: ), tithitrika tithidala tithidvaya tithipaTa tithipatra akArAdizabdAnukramaNikA pRSThAGkAH 214 tithipatrikA 36 tithipatrI 33 tithipraNAza 33 tithipraNI 32 tithipraNetR 33 tithipravartaka 33 tithiphala 33 33 tithiyuj 32 tithivirati akArAdizabdAH 33 tithivirAma 34 tithivRddhi 33 tithihAni 11 2, 2, 138, 235 tithibhAGgasandhi 52 tithI 33 tithyanta 33 tithyantaspRSTaikadinavAra 32 tithyapagama 106 |tithyapAya tithyarddha tithyavama tithyavasAna 105, 101 tithyAdisandhi 3, 10 tinduka 10. timi 141 timikoza 10 timikoSa 81 timidvaya 10 timimAlin 80 timiyuga Acharya Shri Kailassagarsuri Gyanmandir 2 timiyugala 2 tamira For Private and Personal Use Only 389 pRSThAGkAH 2 97 39 40 41. 106 120 80 115, 116 115 10, 137 137 2, 143 115 97 115 115 10 115 115 140 59 27 218 218 27 218 27 27 53, 54 Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sh wwwww tiras 11 // 33 215 229 390 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAkAH | akArAdizabdAH pRSThAH timiradIpti 33 | tIkSNadhuti timiraripu 33 | tIkSNabhAnu timiravinAza 34 | tIkSNabhAs timiravinAzin tIkSNamayUkha timirAri 33, 39 | tIkSNamahas timI 218 | tIkSNazUka 202, 66 tirazcIna 234 | tIkSNAMzu 234 | tIkSNosratanubhU tirodhAna tIra-(taTam) tiryaggAmin tIrtha 124 tiryagbhava 234 | tIrthakara 206 tiryyaGmukha (nakSatravizeSaH), tIrthaGkara 206 tiyyaJca 28, 334 tIrthapAda tila 241, 202 tIrtharAja tilaka | tIvra 30, 228, 252 tilakavrata tIvrakara 33 tilacaturthI tIvrakarajAta tilottamA 204 / tIvradIdhiti tiSThat 163 tIvrabhAnu tiSThata: tIvravilocana tiSThiti 175 tIvrA 209, 211 tiSThati 175 tIvrAMzu 32 175 | tIvrosratanubhU 53 175 | tu (pakSAntaraM pAdapUraNaM vA), 3, 4, 6, 9, 14 tuGga 56, 253, 101, 253 tiSyaka-(pauSamAsa:), tuGgagRha 'tI' | tuGgabha tIkSNa | tuGgabhavana tIkSNakara 33 | tuGgarAzi tIkSNadAruNabha 9 / tuGgarbha tIkSNamadIdhiti 33 | tuGgA 24 tAtra tym h h 175 * tiSThet tiSTheyuH tiSya For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 141 tuja 26 58 tunda akArAdizabdAnukramaNikA 391 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH tuGgina=(uccabhasthagrahaH), 38 turuSka tuGgI 13 | turya 112 tuGgIpati turyapAda tuGgIza tula 26, 202, 236 tuccha (alpam) tulaka tucchAyuS tulabhRt tulasI (kSupavizeSaH), tuDI 210 | tulasIvivAha 23 tuNDa | tulA 25, 26, 28, 28, tuNDi 28, 28, 28, 59 tuNDikeri tulAdhara 26, 60 tuNDin tulAbhRt tuttha | tulAmAna tulArAzi 27 tundakUpikA 254 tundakUpI 214 | tulin tundi 232 tuburu 25, 209, 247, 199 tulya 253, 254 tulyatA 248 turaga 231 turagatanu 26 | tuvarI 139, 202 turagajaMgha tuSAnala 240 turaGga 5, 38 tuSAra 42, 42 turaGgajaghana 26 | tuhinatu turaGgama 38 turaGgavadana 246 tUNakSveDa 220 turaGgAGga turaSka: 244 | tUrNakendra 101 turASA tUryapAda 28 turIyaka 26, 202 tulita 26 tulI | tulyavikrama 26 tUrNa tUrya 122 turIya 26 jyo.vi.zabdakoSa For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 392 akArAdizabdAH tUlaka tUlabhRt tUlA tUlAMza tRNatA tRtIya tRtIyA tRpat tRpad tRpi tRpti tRS tRSA tRSArttaka 'te' teja: pati tejas tejasAMpati tejasAMrAzi tejonidhi tejorAzi tera taikSNakara taitila taiSa 'to' toka toya toyada darza toyadhara www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 202 toyanidhi 26 toyapa 202 toyapati 108 toyabhRt 104 tolopa 25, 85, 121 toyAdarzana 2, 2, 3, 85 toyAsta 28 toyAstamana 38 toyodaya 38 toyodgama 31 taukSa 246 taukSaka 246 taukSin 129 tauli 178 taulika 33 taulin 36, 121, 203, 239 tyakta 33 tyaktavya 33 'tyaja' 33 tyajata 33 tyajata: 201 tyajatam 6 tyajatAt 10 tyajatAt 14 tyajatAm 5 tyajati 45 tyajatu 7, 217, 122 tyajana 238 tyajanIya 107 tyajanti 27 tyajantu Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only pRSThAGkAH 218 8 8 27 107 107 107 107 107 107 26 26 26 26 26 26 92 92 171 171 171 171 171 171 171 171 171 92 92 171 171 Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 1 171 lh sh lh tyajeyuH 85 78 83 88 akArAdizabdAnukramaNikA 393 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH tyajate 171 trayastriMzati 80 tyajante 171 trayastriMzatitama 86 tyajAni 171 vastriMzattama tyajAma trayI=(trivedI) 211, 213 tyajAva trayItanu tyajet trayItapa tyajetAm trayImUrti tyajete trayodaza 73, 85 trayodazaka tyAga 92, 251 trayodazatama tyAgayogya trayodazan tyAgArha trayodazapaJcaka tyAjayati trayodazI 2, 2, 3, 85 tyAjayate 171 | trayonavata tyAjita-(visarjitaH), vayonavati 74, 84 tyAjya trayonavatitama 88 traya (tritayam) 70, 73, trayoviMza trayaH paJcAza 87 trayoviMzat traya: paJcAzat 73, 82 trayoviMzati 73, 79 traya: paJcAzattama trayoviMzatitama 86 trayaH SaSTa trayoviMzattama 86 trayaH SaSTi sareNu 60, 61, 65, 65 trayaH SaSTitama |trasareNvaSTaka traya: saptata trasta=(bhItazcakito vA), traya: saptati 73, 83 vAyuSa 228 traya: saptatitama | trAyamANa-(rakSyamANa:), trayazcatvAriMza trAsa (bhayam), trayazcatvAriMzat 73, 81 viMza trayazcatvAriMzattama | triMzaka-(triMzadbhiH krIta:), trayastriMza | triMzat 73, 80 trayastriMzat 73, 80 | triMzati , 235 86 87 / 123 For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 394 jyotirvijJAnazabdakoSaH 86 / pRSThAGkAH 86 89 34 triMzadbhAga trizallava 104 104 104, 218 74, 121 76 124 80 tridazaguru 47 85 220 akArAdizabdAH pRSThAGkAH | akArAdizabdAH triMzatitama | tricatvAriMzattama triMzattama 84, 86 tricaraNa 129 |trijagannamasya 129 trijIvA triMzAMza 129 | trijyA triMzAMzaka 129 triNatA 70, 73, 74, 74, | tritanu 74, 74 | tritaya trika 74, 131 | tritrika trikapUrvA 8 tritrikoNa trikakud 215 / | tridaza trikAlam = (kAryakAlatatpUrvA- tridazaka parakAlAni) trikAlajJa=(sarvajJaH) tridazatama trikAladarzina(bhUtabhaviSyadvartamAnavettA) tridazadIrghikA trikAlavid 206 tridazadoSavid trikRti 76 | tridazan trikRtva | tridazanAthaguru trikoNa 122, 135, 124 | tridazapaguru trikoNagRha 126 | tridazapatiguru trikoNabha tridazapatIjya trikoNabhavana 126 | tridazarAjaguru trikoNalaM 126 | tridazavandha trikottarA 8 tridazasaciva triguNa (sattvAdayaH), tridazasadmadivAkRt triguNA tridazAcArya trighana | tridazAyudha tridazArAtIjya tricatuSka tridazArcita tricatvAriMza 86 tridazAz2a tricatvAriMzat tridazAlaya 89 48 48 126 x 48 47 58 54 47 238 tricatura 47 47 198 For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 395 akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 198 |tripadA 47 tripadAdevI 47 | tripAda pRSThAGkAH 208 208 215 | tripAda 87, 245 58. 198 202 230 227 227 w sh akArAdizabdAH tridazAvAsa tridazejya tridazeDya tridazendrasU tridiva tridivAdhIza tridivezavandina tridivezAn tridivezArIDya vidhA tridhAman vidhAtuka trinatA trinayana trinayana cUDAratna trinavata trinavati vinavatitama trinetra trinetracUDAmaNi 'trinetradiza trinetrarbha tripaJcaka tripaJcan tripaJcAza tripaJcAzat tripaJcAzattama tripatAkacakra tripatAkI tripathagA tripada 84. | tripAdanakSatra tripiSTapa tripuTa | tripura | tripurAntaka | tripurAri 239 | tripurotsava 232 | tripuSkarayoga 205 | tripUrvA tribha 41 | tribhajyA | tribhahIna tribhahInalagna 88 | tribhAga 227 | tribhona | tribhonakendra 232, 234 tribhonalagna trimArgagA | trimArgA | trimUrti | trimUrtiputra | trimUrtibhU | triyamalI 131 | triyAmA 131 | triyAmAramaNa 229 | triyAmez 89 | triyAmezvara 102 104 118 118 128 118 102 118 229 For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 396 akArAdizabdAH triyugma tArA triyugmI trirAtra= (rAtritrayam), trirAzIza trilava trilokIrAja trilocana trivarga trivikrama trividha= (triprakAram), trividhopAttadina triviSTapa triviSTapasaT trizata triziras trizironetranAman triSaGka triSaSTa triSaSTi triSaSTitama triSTubh triSTha tris (vAratrayam) trisandhya trisandhyaka trisaptaka trisaptata trisaptati trisaptatitama trisaptan trisrotas www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 8 trihatya = (trisItyam) 8 trihAyaNI = (draupadI), truTata= (vicchedaH) ('TUTanA' i0 bhA0 ) 130 128 truTi 236 truTita = (chinna:), 227 truTI 76 tretA 215 tretAyuga tretAnisaMgraha 137 tretAnalasaMgraha 198 tredhA 197 dhA Acharya Shri Kailassagarsuri Gyanmandir 84 traimUrteya 242 trairAzika 75 traividhya 79 tryaMza 87 tryakSa = (zivaH ), 77, 211 tyaMghri 82 tryakSara = ( praNava: ), 87 tryaGgula = (pramANavizeSaH ), 92 tryadhikacatvAriMzat tryadhikatriMzat 12 tryadhikatriMzati 12 tryadhikadazan 79 tryadhikanavati 87 | tryadhikapaJcAzat 83 tryadhikaviMzati 87 tryadhikaSaSTi 79 tryadhikasaptati 229 tryadhikAzIti For Private and Personal Use Only pRSThAGkAH 11, 253 17, 17, 70, 239 17 136 136 88 88 52 95 88 12.8 11, 253 20060260000 89 81 80 80 78 84 82 79 82 83 84 Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 397 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH tryadhvagA 229 | tviSI amRtayoga=(tithivArAtmakayogaH), pRSThAGkAH 36 tryambaka 206, 227 | tryambakasakha daMzaka daMSTrin 217 8 / dakSa 231 21 tvaca 242 101 46 tvaSTa tryambakA tryazIta daMza= 214 tryazIti 214 tryazItitama dezabhIruka 243 223 vyaSTaka vayAdhatrikoNa daka yuttarA 199, 207 tvaggocara dakSakanyA tvaca 242 dakSajA 3, 231 dakSajAjAni 40 tvacA 40, 262 242 dakSajApati tvarita | dakSajAramaNAtmasambhava dakSaprajApati prjaaptivishessH| tvaSTa 4, 6, 13, 22, 17, 32 dakSaprajApatikanyA tvaSTadevatA | dakSasAvarNi 40 dakSasuteza tvaSTadaivata tvaSTadaivatya dakSA 45 tvASTra dakSiNa 233 tvASTI dakSiNagola 15, 15 tviS dakSiNadikpAla 241 dakSiNadiGnivAsirAzi 234 tviSAMnAyaka dakSiNadiza 233 tviSAMnidhi dakSiNapathAvalambin tviSAMpati dakSiNabhAga tviSAMprabhu | dakSiNamArgagAmin tviSAmIza | dakSiNarSi 200 tviSi | dakSiNavartmacArin 16 18 tviSA * w w w minn inn im in mm 118 For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 16 36 214 238 126 / 186 163 186 251 'dadati' 186 186, 186 398 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH dakSiNavartman daNDeza dakSiNa (Ne) stha daNDya=(daNDanIyaH), dakSiNA 200 dat dakSiNAgni | datta=(kRtadAnam), dakSiNAGga | 'dattaH' dakSiNAdhipa 241 dattaka (putravizeSa:) dakSiNAyana 16, 16 | dattajayantI dakSiNArati 200 dattanetra dakSiNAzApati 241 / 'datte' dakSiNa 36 dattvA dakSiNetaragola 15 | dadat (prayacchan), dagArgala (nirjaladezejalopalabdhijJAnam), | dagdha=(agnispRSTaH) dadate dagdhatithi (tithivizeSa:) dadana=(dAnam), dagdhadiza=(digvizeSa:), 'dadante' dagdhabha=(ravyAdau yAmyAdisaptamAni), dadAti dagdhamRtkhaNDa 139 | dadAte dagdhamRcchakala 139 | dadIta dagdhalagna (zUnyalagnam), dadIyAtAm dagdheSTakA (jhAmakaH), 'IMTa' 'khaparA' iti dadeta 11, 12, 36, 130 dadete daNDadvaya | dadeyAtAm daNDadhara daNDadhAra dadyAt daNDanIti 213 | dadyAtAm daNDanIya (daNDyaH ), dadhuH daNDabhRt 241 | dadru (rogavizeSaH), daNDayAma dadhati daNDasahasradvitaya dadhate daNDipuruSo dadhAti 186 186 186 186 186 dadIran 186 186 186 daNDa 186 5, 226 daderan 241 186 186 186 186 177 177 177 For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 399 pRSThAGkAH akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 177 | danujAcArya danujAdhipejya | danujAmAtya | danujArcita akArAdizabdAH dadhAte dadhi=(gorasa:) dadhikrat dadhikrAvat dadhija-(navanItam), dadhivrata dadhisamudra 'dadhIta' dadhIyAtAm dadhIran | danujArcya 21 | danujendramaMtrin 218 | danujeza 177 | danutanayArcita 177 | danutanujanman 177 | danunandanamaMtrin ???? ::FFFFFFr dana 241 danuputra 'dadhyAt' dadhyAtAm dadhyuH danAyuSA 177 danubhava 177 | danubhU danusUnu danta danu 214 214 214 84 50 215 88 dantacchada 201, 51 | dantacchadana dantatrika dantadvaya dantanAman dantavastra dantavAsas dantAlaya dantAvala 80 214 214 danuja danujaguru danujadalahara danujadviS danujanAtha danujanAthArthya danujanuta danujanuH sauvastika danujapUjya danujamaMtrin danujarAjaguru danujarAjapurohita danujavandha danujasaciva danujasUri 201 232 dantin 203, 232 6, 223 dandazUka 253 235 51 | dam damUnas dampatI 239 140 238, 220 | dambha For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 400 akArAdizabdAH dambholi dambholibhRdijya dammolibhRnmaMtrin daya dayA dayAvatI dayita dayitA dara daridra darI = (kandarA) dardura dardurA darpaka darpaNa = (mukura:), darpaprameha darbha = (kuza) darvIkara dadhRt darvIbhRt darza darzaka darzana darzanaprApta darzanayoga darzanayogya = (darzanIya: ) www.kobatirth.org darzanI darzanIya = ( darzitavya:), darzaneMdriya darzapratipatsandhi ' darzayataH ' jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 238 darzayati 48 darzayate 48 darzayanti 35, 36 darzayante 124 darzayitR 211 darzayet 35, 36 darzayeta 26, 205 darzayetAm 123 darzayete 131 darzayeyAtAm darzayeyuH 203 darzayeran 231 darzarAtri 220 |darzavipad darzAnta 123 darzita darzin 223 | darzinI 223 dala 142 75, 106, 119 223 dalamAsa 3 dalita dalmi dalmin = ( indraH ), Acharya Shri Kailassagarsuri Gyanmandir dava 163 davAgni = ( dAvAnalaH) davIyas = (atidUram), 205 dazaka dazakaNTha 213 dazakRti 115 dazakRtya = ( dazadhAram), 188 dazakoTi For Private and Personal Use Only pRSThAGkAH 188 188 188 188 142 188 188 188 188 188 188 188 42 39 68, 115 205 142 205 13, 89, 177 13 89 236 236 199, 240 77, 214 260 84 73 Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 84 m m mm 201 akArAdizabdAnukramaNikA 401 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH dazadhrazana 84 | dazasahastra 84 dazan 77, 214 | dazaharA dazataya 77, 85 | dazA 144 dazati | dazAdhikapaJcAzat 82 dazadazaka | zAniveza 143 dazadhA (dazaprakAra:), dazAntyaka 73 dazana 214 dazApraveza 143 dazanagRha dazAphalavrata dazanavaka. dazAbja dazanavAsas dazAvatAra 215 zanikharva dazAvyaya 227 dazanocchiSTa 214 | dazAzva 38, 260 dazabAhu 227 | dazASTaka 83 dazama 26, 77, 85 | dazAsaniveza 143 dazamalagna (lagnavizeSa:) dazAha (dazadinasamudAyaH) dazamin (ativRddhaH), dazottama 227 dazamI 2, 2, 85 |daSTa (darzitaH), dazamIsya dasma 237 dazaratha (rAmajanaka:) dasyu 37, 123 dazarathalalitAvrata datra dazarathasakha dasradevatA dazalakSa dasranAman dazavarga 4, 74 dazazaGku 73 | dahana 5, 30, 239 dazazata 84 dahanakiraNa dazazatakara 34, 260 | dahanaketana dazazatAMzu dahanapriya dazazatakaraputra dahanAMzu dazazatarazmi 34 | dahanArAti 216 dazaziras (rAvaNa:) dahanAri 213 dazaziraH purI 100 | dahanIya=(dAhyaH), 231 74 | dasau 34 239 For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 51 7, 197 197 50 41 197 x ho 51 402 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH dAnavavRndadeva dAkSAyaNa 203 / dAnavavRndanAtha dAkSAyaNayajJa=(yajJavizeSa:) dAnavavaidin dAkSAyaNI dAnavazatru dAkSAyaNIkAnta dAnavasuhad dAkSAyaNIjAni | dAnavAcArya jAkSAyaNInAyakadehajanman dAnavAdhipati dAkSAyaNInAkarazmihartR | dAnavAdhIzavandha dAkSAyaNIpati 41, 262 | dAnavAmAtya dAkSAyaNIparivRddha dAnavAri dAkSAyaNIparivRDhAGga samudbhava 46 | dAnavArisaciva dAkSAyaNIramaNa | dAnavArcita dAkSiNAtya=(dakSiNadigbhava:), dAnavArcitAMghri dANDayAtA dAnavAca'caraNa dAtavya (dAnIyaH), dAnavejya dAtR (dAnazIla:) | dAnaveDya dAna | dAnavendra dAnava | dAnavezvara dAnavaguru 64 | dAnavopAdhyAya dAnavagRha 218 | dAnIya dAnavanAthanamasya dAminI dAnavapa dAmodara dAnavapUjya dAya dAnavapriya 50 dAyapraveza dAnavamaMtrinda dAyAda dAnavayAjaka dAra dAnavarAja pUjitapAda dAraka dAnavarAja pUjya 51 / dArakarmana dAnavarAjavandita dArakriyA dAnavavandita dAruNa dAnavavandya / 130 215 122, 144 121 208 122 136, 136 136, 136 233 218 dArada For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 403 akArAdizabdAH dArakarman dArakriyA dAraparigraha dArabha dArahayoga 2 dArA 208 dArAkAraka digdAha 259 139 | diti dArAlaya dArikA dArighra (daridratvam), dAru dAruka dArupAtra dArupatrAdi dAlu dAlida dAva dAvAgni dAvAnala dAzarathi / akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH pRSThAGkAH 136 | diganta (madhyadezetaradeza:), 136 | digambara 227 136, 136 digavasthAna 227 diggaja 276 digrajyA 104 digbala 112 127 | digbhava 234 123 digyoga 137 26, 208 diglava 129 digvalana 112 139 | digvAsas 227 227 37 ditija ditijaguru 236 ditijapUjya | dinijabuddhisahAyanabhazcara 240 | ditijamaMtrin | ditijAcArya 226, 216 | ditijAmAtya 215, 224 | ditisanayejya 121 | ditinandanavandha 5 ditisuta 5 | ditisutasaciva 205 | ditisUnupurohita 117 | ditisUnupUjita 51 |dityapatya 76 | didivi 198 235 3, 12, 67, 68 236 | dinakara 33, 261 108, 129 dinakaraluptamayUkha 106 214 ?? 199 240 dAzArha ? :: Fry dAsa dAstra dAsradaivatya dikkarI dikcaraNa dikpAda dikpAla dikzUla dikzUlabheda digaMza 117 For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 67 lh sh 12, 67 131 261 54 s m m 404 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH dinakarAtmaja | dinamiti dinakarAtmajA=(yamunA) dinamukha=(prabhAtam) dinakarAbhitapta 106 | dinamUrddhan=(udayAcala:), dinakarotakara 106 | dinayuj dinakartR 33 | dinayauvana (madhyAhnaH), dinakRt 32, 261 | dinaratna dinakRttithi 2 | dinavasu dinakezava-(andhakAraH), dinavibhu dinakSaya (dinapAto'vamovA), dinazakala dinakhaNDa __ 12 | dinazuddhi dinajyotis=(AtapaH), dinasvAmin dinadala | dinAMza-(prAhvAdayaH), dinadaya 33 | dinANDa dinadRzya | dinAdhinAtha dinanAyaka dinAdhirAja dinanAyakottha dinAdi dinapa 32 | dinAnta dinapati dinAtyaya dinapAta (avama:), dinArddha dinapiNDa (ahargaNa:), dinAvasAna dinapraNI dinikA=(dinabhUti) dinaprayANa 67 dineza dinapraveza 131 dinezakaralupta dinabandhu | dinezakAntyAmihata dinabala (rAzivizeSa:), | dinezakiraNacchanna dinabhartR | dinezatanaya dinamaNi 33, 261 | dinezabha dinamaNija 52 | dinezasUnu dinamAna 67, 109 | dinezvara dinamAla 14 | dinezvarakaracchanna dinamAlAnta 14 dinaudha=(ahargaNa:), sh m ov lh sh m 32 m 107 107 107 53 5 33 107 . For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 405 akArAdizabdAH dindu dilIpa 225 pRSThAGkAH 45 107 109 diva 15, 198 sh 225 98 h h h h h h 236 h akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH divaspRthivyau 226 divAkarakaracchanna 30 divAkarakaravyAsaGgamukta 12, 45, divAkarasuta divAkarAtmaja divAgaNa divAcaya divAdhIza | divAnAtha | divAnAthaja 12, 67 | divAnAyaka 98 | divAniz divAnetR 67 divAndha (lagnavizeSa:) divAbalirAzi divAbhartR divAbhIta | divAmaNi | divAmadhya divArAtra divAvasAna divAvraja divASTamAMza divAya divi | divicara divicarAcArya divijaguru divijejya diviSad |diviSannutacaraNa h h diva divasa divasakara divasakararipu divasakRt divasagaNa divasakhaNDa divasadala divasanikara divasapati divasapramANa divasapraveza divasamaNi divasamAna divasamiti divasavibhu divasavraja divasavAta divasazakala divasAdhinAtha divasArddha divaseza divaseza divasezasUna divasezvara divaspati diva:pRthivyau divA divAkara h h h 13 h 28 h 13 180 m 48 47 47 29, 197 48 For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 406 jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 29, 197 dIdivi 48 dIdhiti 30, 68 | dIdhitimat 247 | dIna pRSThAGkAH 198 36 129 256 / dInAra 64 210 23, 23 23 s bh bh bh lh bh akArAdizabdAH divaukas divaukasAdevaguru divya divyagAyana divyadRz divyayuga divyavarSa divyayuS divyotpAta diz 'dizata:' dizati dizanti dizAMpriya dizAM priyatama dizA dizAta: dizAzUla dizAzUlabheda 'dizet' dizetAm bh llh 186 17 | dIpa (gRhopakaraNam), 17 | dIpaka 149 | dIpamAlA 258 | dIpamAlikA 235 | dIpAlI 186 | dIpAvalI dIpikA 186 dIpta dIptaka dIptapiGgala 111 dIptamUrti 49 dIptarazmi dIptA dIptAgrakASTha |dIptAghA dIpti 186 / dIptipati 234 | dIptimat 11, 67 | dIptirahita 210 129, 203 203 231 227 22 bh h s h 238 240 236 186 127 186 36, 105 dizeyuH y h b h s h dizya diSTa diSTamiti diSTAnta diSTi (parimANam), 239 69 221 dIrgha w y mh sh lh m dIrghajihva | dIrghanA dIrghadarzin dIrghanidrA 240 dIrghapavana 124 dIkSaNa dIkSA dIkSA 255 210 221 232 For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 407 pRSThAGkAH 3, 231 dIrgharasana 31, 43 210 17 wm akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH dIrghapRSTha 223 durgA dIrghaprekSin durgAtithi dIrghamAruta durgASTamI |durgeza dIrghAyuS | durgraha dIrNI | durbala du:kha durbalAGguli duHkhanavamIvrata | durmati duHkhAvasAna=(durantaH), durmukha duHkhita=(duHkhI), durvarNa dukhin (duHkhAnvita:) durvarNaka duHzakuna-(azubhasUcakanimittam) durvidhu duHsAdhya=(duHkhaniSpAdyaH), durhad du:stha=(trikagata:) | duzcandra 43 duHsthita=(trikagata:) duzcarita (duSTa caritam) dugdha | cazcikya dugdhapAta | duzciyatna dugdhavrata 22 duzcayavrata dugdhasamudra duSkRta dugdhAdhdhitanayA 217 duSTa dutthautthadivIra 130 | duhita 228 w 201 218 134 218 121 121 236 30 30, 123 208 5 239 dudhra 240 / dundubhi 255 duphAlikutya dura (duHkham), durAsada durita 17 | dUta dUradarzin dUrvA=(zataparvikA), 238 / ('dUva' i0 bhA0), ___30 | dUrvAgaNapativrata 129 dUrvASTamIvrata 130 dUSaNa dUSaNIya=(dUSitavya), 203 dUSitavya (dUSaNIya) 22 durudharA durupha 137 durodara durgama 27 jyo.vi.zabdakoSa For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 408 213 119 114 114 119 33 akArAdizabdAH dUSya=(dUSaNIya) dRkANa (dreSkANa:), dRkkarNa dRkkarman dRkkarmalava dRkkANa dRkkSepa dRkkSepamaNDala dRkkhaga dRkkhe cara dRkzravas dRkzruti dRgadhyakSa dRgANa dRgAyudha dRggocara dRggola dRggraha dRgajyA dRgdhucara dRgbala dRgviSa dRDnati dRGmaNDala dRDha=(nitAntam), dRDhacyuta dRDarajas dRpta dRpra=(balavAn), jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH dRzA 213 dRzAna 32 223 dRzi 114 | dRzI 213 114 dRzya 142 128 'dRzyate' 188 118 dRzyabhAga 125 dRzyamAna dRzyalava dRzyA=(darzanIyA), 223 dRzyAMza 223 dRSad 139 dRSadvatI 231 130, 128 dRSTa 205, 257 227 dRSTadeha 163 229 dRSTamUrti 163 110 | dRSTarajas 205 114 dRSTazarIra 163 104 | dRSTi 121, 129, 213 114 | dRSTikartR=(dRSTikArakaH) 142 | dRSTikarman 114 197 | dRSTikarmalava 114 118 dRSTikSepa 118 dRSTighaTita 163 dRSTipathaGgata (dRSTimArgagaH), 200 | dRSTimuS (dRSTihartA), dRSTidRSTa=(dRSTyA vIkSita:) | dRSTiyuta (dRSTyA samanvita:) dRSTizuddha 163 121 dRSTvA 178, 164 139 'de' 111 | dRSTighATa dRz dRzat For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 409 pRSThAGkAH 202 200 229 237 47, 263 48 224 54 47, 263 204 247 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH deya 251 | devadoSajJa deva 122, 135, 197 | | devadhAnya devaka=(devakIjanaka:) | devadhenu devakanyA 99, 100 | devanadI devakasutA | devanandin devakAgraja | devanamasya devakAtmajA 224 devanAyakaguru devakI | devaniketanabhAskara devakInandana 224 devanuta devakIpati | devapa devakIpitRvya 226 | devapatipUjya devagaNikA | devapatimaMtrin devagAyana | devapatha devagiri 199 | devapurohita devaguru devapUjya devacikitsako 198 | devaprazna devajana (surajana:), devajananI | devapriya devatA | devabrahman devatAdhipa | devabhiSajau devatApUjya | devabhojya devatArAjapUjya 48 | devamaNi devatAlayapada devamaMtrin devatritaya | devamandira devadatta (vyaktivizeSa:), devamahita devadayita devamAtR devadIpa 213 | devamArga devadundubhi 236 | devayajJa devadeva 207 | devayava (surayava:), devadevasaciva 48 | devayAjaka devadevAdhideva devayAna 263 | devaprasU 197 236 199 48, 263 47, 263 . 257 6, 37 263 199 198 200 227 47, 268 138 263 6, 37 30, 199 201 47, 263 198 For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 410 akArAdizabdAH devayAnI devayu devarathakArabha devarAj devarAjavanditapada devarAjArcita devaripu devaripupanI devartvij devarSi devalakSman devaloka devalokAMza devavadhU devavandya devavartman devavarddhaki devavaidyabha devavaidyau devazatru devazreSTha devazreSThA devazilpi devazilpin devasadman devasabhA devasamarcita devasAvarNi devasindhu devasutApurI devasUtradhAra www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdA: 51 devasenA 197 devasenApati 6 devasainya 236 | devasauvastika 263 devasthAna 48 devAkhyA 54 devAcArya 50 devAja 263 devAdhideva 198 devAndhas 134 devAnna 198 devApagA 128 devAmAtya 233 devAmbikA 47 devAri 30 devAyudha 198 devArcita 5 devArcitapada 198 devArcya 54 devAzva 236 devAhAra Acharya Shri Kailassagarsuri Gyanmandir 6 devIlelAyamAnA 6 devejya 198 deveDya 198 | devendrasapatnaguru 48 devezapurohita 18 devodyAna 229 devopanI 100 devopAdhyAya 6 devaukas For Private and Personal Use Only pRSThAGkAH 233 233 33 263 138 80 47 devI = ( zakti vizeSa: rAjapatnI vA ) 230 206 200 200 229 47 6, 37 264 237 47, 263 263 47 237 200 238 263 263 51 48 198 47, 263 47, 263 100 Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH dezakArI dezAntara dezika dezikottama deha dehakartR dehadhAraka dehabhRt dehalakSaNa dehavivara dehaJcAriNI dehin dehinI daiteya daiteyanamasya daiteyapUjya daiteyamahita daiteyarAjArcita daiteyavandha daiteyArcya daiteyejya daiteyeDya daitya daityaguru daityagRha daityagraha daityacchAyA daityadayita daityadeva daityanamasya daityanuta www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 210 daityapatipurodhas 131 | daityapateH purohita 255, 124, 49, 49 daityapurodhas 255 daityapurohita 44, 121, 214 | daityapUjita 254 daityapUjya 229 | daityapriya 200 daityabhartR 257 | daityamaMtrin 223 | daityamahita 208 daityayAjaka 200 daityarAjavandita 45 daityarAjavanditapada 201 daityartvij 40 daityavandita 50 daityavandha 50 daityavarddhaki 51 'daityavairin' 50 daityazatru 50 daityasaciva 50 daityasuhRd 50 daityasauvastika 201 daityAcArya 50 daityAdhibhU 218 daityAmAtya 54 daityAri 54 daityArcita 263 daityArcitapada 50 daityArcya Acharya Shri Kailassagarsuri Gyanmandir 263 263 daityeDya daityejya For Private and Personal Use Only 411 pRSThAGkAH 52 51 50 263 263 263 263 40 263 263 263 51 263 263 50 263 51 197 215 50 263 263 50 54 50 215 263 263 263 263 263 Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 412 akArAdizabdAH daityendreDya daityendrapUjitapAda daityendramaMtrin daityendravan daityendrabandha daityezejya daityopanI daityopAdhyAya dainakari dainandina dainamaNeya dainikIgati dairdhya daiva daivakA daivakeya daivacintaka daivajJa daivajJavarya daivata daivatAcArya daivatejya daivadIpa daivayuga daivavid daivavedin daivAkari daivAnta daivI = (zAktivizeSa: ), daivya 'do' www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 50 dos 51 dorgraha 50 dorgrahakriyA 50 dorjyA 50 dorvArijArdana dolaka 50 263 dolA 263 doSa 52 doSakhaNDana 13, 18 doSaja = ( doSabhava: ), 52 doSajJa 106 doSanirAkaraNa 137 doSanirAsa 67 doSabhAj 224 doSayukta 224 doSavat 256 doSAdhIza 256 doSAnAtha 256 | doSin 17, 197 dohada 47 dohadalakSaNa 47 dohadAnvitA 213 dorgeha 17 doSyanti 256 dohada 256 dyAvAkSa 52 dyAvApRthivI 201 dyAvApRthivyau dyAvAbhUmI Acharya Shri Kailassagarsuri Gyanmandir 217 ghUs 5 ghu For Private and Personal Use Only pRSThAGkAH 6, 213 136, 136 136 104 136 36 130 13, 121 131 198, 225 131 131 254 254 254 39 39 254 140 140 140 38 226 140 45 45 45 45 198 12, 30, 198 Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH dyUkRta ghuga ghugaNa gaNodbhavagraha ghugati ghugAmin ghucaya ghucara ghucaragaNita ghucaranAyaka dyucArin jIvA ghujyA dyut dhuti dhutI ghutInAMpati ghudala ghudalazaGku dhudvitapa= (dinadvayam), ghuna ghunAtha dhuniveza ghuniz netR dhupaNDa pai praNI pramANa ghupraveza bhartR www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 32 ghumaNi 29, 222 ghumaNinandana 98 ghumaNiphala 98 ghumANisuta 29 dyumat 29 ghumayI 98 ghumayIza 29, 204 ghumAna 96 ghumiti 34 ghumaurvI 29 ghumna 104 razmi 104 rAtra 36 ghurAtritryaMzabala 36, 105 rAzi 36 ghuvarddhaka 33 ghuvRnda 67 dhuvraja 109 ghuSad ghusad 123 ghusadman 32 ghusvAmin 131 dyUta 13 dyutapUrNimA 32 98 32 32 dyo Acharya Shri Kailassagarsuri Gyanmandir dyutapaurNamI = (kojAgara tithi :, iti bhUriprayogaH ) dyUna 67 dyota 131 dyotana 3.2 ghoSad For Private and Personal Use Only 413 pRSThAGkAH 32 53 105 52 32 35 33 67 67 104 121 32 13 142 98 198 98 98 197 29 197 32 123 22 123 30, 32, 198 36 162 197 Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 414 akArAdizabdAH dravedhasatya drambha draviNa dravya draSTavya = (draSTuyogya : ), draSTa drAk drAkkarNa drAvakendra drAkkendraka drAktuGga drAkphala drAkzravaNa drAkzruti drAgbhukti drAgucca dru drughaNa guNa druNA druNI druta drutakendra druhiNa druhiNagRhamukhI = strIvizeSa: druhiNapAdajanaka druhiNabha dU= (svarNam), drekka= (dreSkANa:) kkANa dreSkANa www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 256 dreSkANabala 8, 121 72, 121 64 dreSkANAdhipa = ( prathama paJcamanavamabhezA: ) droNa = ( AcAryavizeSa: ) droNanavamI droNa 142 drauhiNa 101 dvandva 103 dvandvacara 101 dvavandvacArin 101 dvaya 102 dvAHstha = pratIhAra 104 dvAcatvAriMza Acharya Shri Kailassagarsuri Gyanmandir 103 dvAcatvAriMzat 103 dvAcatvAriMzattama 106 dvAviMza 102 dvAtriMzat 38 dvAtriMzati 207 dvAtriMtitama dvAtriMzattama 103 dvAtriMzadakSarI 103 dvAtriMzIpaurNimAvrata 101 dvAdaza 101 dvAdazaka 207 dvAdazakara dvAdazatama 41 dvAdazan 104, 218 5 dvAdazabAhuka dvAdazabhAga 130 dvAdazabhuja 130 dvAdazamUla 130 dvAdazalava For Private and Personal Use Only pRSThAGkAH 130 238 24 26 25, 28, 74 37 37 74 230 86 73, 81 86 86 73, 80 80 86 86 213 23 73, 77, 85 85 47 85 77 233 129 260 215 129 Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH dvAdazavargI dvAdazaSaTka dvAdazasaptaka dvAdazAMza dvAdazAMzaka dvAdazAkSa dvAdazAGga dvAdazAGgulaparimANa dvAdazAtman dvAdazArcis dvAdazATaka dvAdazI dvAnavata dvAnavati dvAnavatitama dvApaJcAza dvApaJcAzat dvApaJcAzattama dvApara dvAparAdi dvAr dvAra dvAraka dvArakeza dvAravatI dvArAvatI dvArikA dvArikApurI dvAzi dvAviMzat dvAziti www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 128 dvAviMzatitama 83 dvAviMzattama 83 dvAzIta 129 dvAzIti 129 dvAzItitama 233 dvASaSTa dvASaSTi dvASaSTitama 33 66 33 dvAsaptata dvAsaptati 47, 260 84 dvAsaptatitama 2, 2, 3, 85 dvi 88 dvika 84 dvikRti 88 dvikRtva 87 dviguNa 73, 82 dviguNita 87 dvicatuSka dvicatvAriMza 17, 17, 70 Acharya Shri Kailassagarsuri Gyanmandir 24 | dvicatvAriMzat 223 dvicatvAriMzattama 223 dvicaya 226 dvija 224 dvijapati 226 dvijanmapati 226 dvijarAja 226 dvijarAjakhecara 226 dvijarAjaja 86 dvijarAjadehaja 79 dvijarAjaputra 73, 79 dvijarAjazekhara For Private and Personal Use Only 415 pRSThAGkAH 86 86 88 88 88 87 82 87 87 83 87 121 74 74 89 89 89 76 86 81 86 37 262, 214 39, 262 40 39 56 46 46 46 41 Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 416 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH dvijarAjasuta | dvidaivata dvijarAjasUnu 46 | dvidaivatya dvijarAjAGgasambhava 46 | dvidvAdaza=(yogavizeSa:) dvijAdhirAja dvidvika dvijAyana 134 | dvidhA dvijAlaya dvinavaka dvijihva dvinavata dvijendra dvinavati 74, 84, 88 dvijeza 38 | dvinavatitama dvitanu 28 | dvinAyaka dvitaya 121 | dvipa 7, 76, 232 dvitayI (yugmA) 74 (dvipaJcaka dvitIya 25, 84 | dvipaJcAza dvitIyaguNa 214 dvipaJcAzat dvitIyazIghrakendara 106 dvipaJcAzattama dvitIyazIghraphalAkhila 106 | dvipada 28, 134, 215 dvitIyA 2, 2, 3, 84, 208 dvipAda dvitrA 88 | dvipAdanakSatra dvitriMza dvipAyin |dvipAri dvitriMzati | dvipAribha dvitriMzatitama 86 | dvipuSkarayoga=(yogavizeSa:) dvitriMzattama 86 | dviprakRti 28 dvidanta dvimUrti dvirada 232, 260 dvidazaka dviradAntaka 231 dvidazatama dvirasana 6, 223 dvirA dvidevatA dvirAgama 137 dvidevA dvirAgamana 137 dvideha 28 | dvirAtmaka (dvisvabhAva rAzi:), 232 dvitriMzat 26 8 28 dvidaza dvidazan For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 417 pRSThAGkAH 38, 79 218 dviS 123, 201 123, 201 123, 01 dviSad akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH dvirASADha (adhikASADha:) dvihadayA=(dohadinI), dvirepha 26, 260 dvIpa dvivarga 74 | dvIpavat dvivida 216 | dvIpavatI=(pRthvI) dvividahantu 225 | dvIpin (vyAghraH) dvividAri 216, 224 | dvIza dviviSANaka 232 | dvIzvara dvivedinI 21 / dvedhA dvizata 84 / dveSa dvizarIra 232 | dveSaNa 123, 201 / dveSin dviSaTaka | dveSya 123, 77 | dvaiguNika=(saMkhyAvizeSa:) dviSadgAra 123 | dvaiguNya (saMkhyAvizeSaH) dviSan 123, dvaijarAji dviSaSTha 87 dvaita dviSaSTi 73, 82, 87 / dvaidhA dviSaSTitama dvaimAtura dviSTha dvis=(vAradvayam), dvayaMza (dvibhAga:) dvisAkrantimAsa | vyaGga dvisaptaka vyaghri (dvipAda:) dvisapta 87 | vyadhikacatvAriMzat dvisaptati | vyadhitriMzat dvisaptatima | vyadhikatriMzati dvisaptan vyadhikadazan dvisahasra 84 | vyadhikanavati dvisahasradhanus vyadhikapaJcAzat vyadhikaviMzati dvisvabhAva vyadhikaSaSTi dvisvabhAvarAzi 28 vyadhikasaptati 201 88 88 232 dvaividhya . 81 . 73. 87 80 33 84 dvisura 28 82 For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 418 akArAdizabdAH dvayadhikAzIti dvayamara dvayarya dvayazIta vyazIti vyazItitama jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH dhaniSThAbhU 45 dhaniSTAsambhava 26, 28, 28, 28, 28, 218, 2, 221 46 dhanurguNa 103 dhanurddhara dhanurbhRt 5, 121, 209 | dhanurveda 'dha' 211, 213 dhaTa radda dhanuSka 26 26 26 25, 26, 66, 66, 67, 218 218 dhanU 27 93 25, 25, 245 144 245 26 228 26, 218, 221 dhaTagati | dhanuSmat dhattaH 177 dhanuS dhatte 177 dhana 8, 26, 121, 138, 246 dhanakeli 245 dhanarAzi dhanakSaya dhaneza dhanaJjaya 227, 239, 245 dhanyA dhanada dhanva dhanadAvAsa dhanvan dhanadhanayuti dhanvabhRddha dhanarNa dhanvin dhanarNanA 105 dhara dhanarNatva 105 dharaNa dhanarNAntara 93 dharaNi dhanAgama 125 dharaNikumAra dhanAdhana 105, 93 dharaNitanaya dhanika dharaNisuta dhanikA 205 dharaNiplava dhanin 245 dharaNIdharA dhayivAsa dhaniSThA 4, 4, 8, 9 | dharaNItanUja dhaniSThAbhava dharaNIbhava 93 26, 215 203, 206, 207 61 45 44 44 25 218 45 45 138 | dharaNI 44 For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH dharaNIputra dharaNIruha dharaNIkIlaka dharaNIdhra dharaNIdhara dharaNIpUra dharaNIzvara dharaNyAH putra 'dharataH ' dharati dharanti dharate dharate dharA dharAkumAra dharAGgaja dharAja dharAtanayaM dharAtmaja dharAdehabhava dharAdhara dharAdhArA dharAputra dharAbhU dharAsuta dharitrI dharitrIja dharitrItanaya dharitryAtmaja dharitryAH putra dharuja www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 44 dharuNa 139 dharet 203 dhareta 203 dharetAm 215 dharete 218 | dhareyAtAm 228 dhareyuH 44 dharen 176 dharma 176 dharmakSetra 176 dharmadravI 176 dharmanAbha 176 dharmanemi 45 dharmarAj 44 dharmarAja 43 43 dharmavAsara 44 dharmazAstra 43 dharmasaMhitA 44 dharmasAvarNi 203, 215 dharmopadezaka 45 dhava 43 dhavala 43 43 45 dhavalakiraNa 43 dhavalagu 44 dhavalacchavi dharmarAjajanaka dhavalakara Acharya Shri Kailassagarsuri Gyanmandir dhavalakarasapatna 44 dhavaladIdhiti 44 dhavaladIdhitiputra 207 dhavaladyuti For Private and Personal Use Only 419 pRSThAGkAH 32, 217 176 176 176 1-76 176 176 176 201, 240, 241 99 229 215 215 241 241 34 2 212, 213 212 18 49 35 13, 42 40 54 41 39 40 41 46 40 Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 420 akArAdizabdAH dhavalapakSa dhavalapakSin dhavalabhAnubhava dhavalabhAs dhavalaruc dhavalavRSNi dhavalAMzu dhAtubhRt dhAtR dhAtRmithi dhAtRbha dhAtrI dhAtrItanaya dhAtrItanujani dhAtrInandana dhAtrIputra dhAnasI dhAnuSka dhAnya dhAnyaka dhAnyA dhAma dhAmadhAman dhAman dhAmanidhi dhAmapati dhAmi dhAmI dhAmnAnidhi dhAyyA dhAra www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 13, 214 dhAraNI 214 'dhArayati' 46 dhArayate 39 dhArayitrI 39 dhAkura 40 dhArATa 39 dhArAdhara dhArAvalI 203 5, 16, 207 dhArikA 2 'dhAryyate' 5 dhikkRta 45 dhikkrayA 44 dhiSaNa 44 dhiSaNA 44 dhiSaNAlaya 43 dhiSNya 210 dhiSNyapa 26, 122 dhiSNyayuj 79, 121, 202 dhiSNyaramaNa 59 dhiSNeyaza 144 dhI 203 dhIkarmasahAya 33 dhIdA 203, 239 dhIndriya 33 dhImat 33 dhIra 225 dhIratA 225 dhIravarya 33 dhIraskandha 241 dhIza 215, 244 dhIsakha Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only pRSThAGkAH 45 176 176 45 236 38 238 244 11 176 254 254 158 122 256 3, 49, 239, 203 158 82 46 45 122 49 208 218 229 142, 255 142 255 242 47 49 Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 421 218 dhUpa 215 238 241 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH dhIsaciva | dhenukardhvasin 216, 224 dhuni 243 | dhenukasUdana 216 dhuninAtha | dhainukI 243 | dhairya 121 244 dhaivata 209, 209 241 |dhASaNa 55, 137, 227, 241 / | dhaiSNyavarSa dhUmaketu 239 dhoraNI dhUmaja 54 | dhauta 228 dhUmadhvaja 239 | dhruva 10, 206, 207, 217 dhUmayoni dhruvaka 206 dhUminI 239 | dhruvatAraka .78 dhUmorNA 241. | dhruvasthirabha dhUmorNApati dhvaMsI 65, 65 9. 9, 118 dhvaja 9, 55, 54, 217, 137 dhUmrakAya 54 | dhvajaprahaNa 244 240 | dhvajotthAna 22 dhUrjaTi 227 / 'dhvanataH' dhUrjaTijaTAmaNDalacUDAmaNi | dhvanati 195 dhUrtakUTa 227 / dhvananti 195 dhUli 65 / dhvanayata: 195 dhUlimaha 24 | dhvanayati 195 dhUlI - 65 | dhvanayanti 195 dhUlIdhvaja 244 | dhvanayet 195 dhRtarASTraputra 84 | dhvanayetAm dhRti 9, 43, 79, 143, 144 | dhvanayeyuH 195 dhRtidvaya 81 | dhvani 207 dhRSNi __26 | dhvanigraha 214 218 | dhvanimAlA 208 243 | 'dhvanet' 195 dhenuka 216 | dhvametAm dhUmravarNA 195 42 195 dhena dhenA 195 For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 422 259 akArAdizabdAH dhvaneyu: dhvAMkSa dhvAMkSaka dhvAna 'dhvAnayataH' dhvAnayati dhvAnayanti dhvAnayet dhvAnayetAm dhvAnayeyu: dhvAnta dhvAntadviS dhvAntAdviDbhU dhvAntadhvaMsavidhi dhvAntArAti dhvAntAri 195 54 jyotirvijJAnazabdakoSaH pRSThAkAH / akArAdizabdAH pRSThAGkAH 195 | nakSatrakakSA 110 9, 9 nakSatrakSaya 137 | nakSatragaDAnta 120, 141 nakSatragola 110 195 nakSatragrahayoga 119 195 | nakSatrajAyus 141 195 nakSatradvaya 82 195 nakSatranAtha nakSatranAthanandana 195 nakSatranAman 80 nakSatranemi 40, 200 32 / nakSatrapa 52 | nakSatrapati nakSatrapadayoga-(yAtrAyogAntargata:) | nakSatrapuruSa (caitrasitASTamyAM mUlagendau 32, 55 | vratavizeSa:) nakSatramArga nakSatravarman nakSatravRddhi nakSatrazUla (nakSatradikzUlam), nakSatrasampAlaka nakSatreza nakSatrezasuta 46 nakSatrezvara 7, 242 nakha 210 nakhadvaya nakhara nakharayugma nakhAkhyA nakhAyudha 26, 231 26, 214 231 30 na=(niSedhaH) bh mh sh lh mh 40 nakuTa nakula nakulA naktam naktaJcara nakta naktamukhA naktavratazAnti naktavratArambha sh 81 r bh ph m naktA nakra nakSatra 2, 3, 199, 42 / nakhin For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH naga nagAMza nagAdhAra nagAri nagAribha nagAvAsa nagaukas nagna nagnajiti nagnA nagnikA= (anAgatArttavA) naTa = (zailUSa: ) naTana naTarAj naTarAja nata natakAla natajyA natabhAga natalava natasamaya natAMza natAGgI nati natodarA natonnatabala nava = ( zoNasindhvAdayaH ) nadI nadIkAnta nadIkUla nadIna 28 jyo. vi. zabdakoSa www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 203, 139 nadIpati 129 nadISNa 45 nadIza 236 nadyAvarttaka= (yAtrAyogAntaram), 7 nanda 213 nandakaH 231, 22 nandathu 208 nandana 225 nandanandana 208 nandanandinI 208 nandanimAlA nandanA 229 nandanta= (putraH ), 227 nandapatnI 228 | nandapAla = ( varuNa: ) 43, 109 nandaputrI = (pArvatI) 109 | nandayanta = (arbhakaH), 104 nandayantI 108 nandA 108 nandAtithi 109 | nandAtmaja 108 nandAtmajA 205 nandAvarta 118 nandAvAsa 205 nandAMza Acharya Shri Kailassagarsuri Gyanmandir 142 nandi nandika 243 nandikA 218 nandikezvara 74 nandin 218 nandinAtha For Private and Personal Use Only 423 pRSThAGkAH 218 255 218 226, 124 216 31 17, 74, 237 224 225 226 208 226 225, 231 231 3, 77, 225, 231 224 225 203 226 129 31 230 roka 230 202 230 Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 424 akArAdizabdAH nandinI nandivarddhana nandisaras nandI nandImukhI nadIvRkSa nandIza nandIzvara nandIsaras nandyAvartta napuMsaka= (klIba: ) naptR = (pautrodohitrazca ) natrI = ( gautrI dauhitrIca ) www.kobatirth.org 200, 229231, 208 nabhasya 3, 227 nabhasyaka 237 nabhasvat nabha nabha: ketana nabhaH krAnta (ntin) nabhaH pAntha nabhaH prANa nabhaH zvAsa nabhaH sad nabhaH sarit nabha: spaz= ( antarikSavyApI), nabhaHsvara nabhazcakSus nabhazcamasa nabhazcara nabhazchana nabhasthala nabhas nabhasa nabhasaGgama jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 225, 230 nabhoga 229 nabhogaja 245 nabhogati 230 nabhogama 28, 230 nabhojAta 203, 209 237 nabhodvIpa nabhodhvaja nabhomaNi | nabhomaNDala = ( AkAzamaNDalam), | nabhomaNDaladIpa 37 nabhohastin 33 nabhrAj 231 'namataH ' 33 namati 244 namanti 244 | namas 29 266 namasita Acharya Shri Kailassagarsuri Gyanmandir namaskAra = (namaskRti), namasthita 244 nami 33 namuci= (daityavizeSa: ), 40 namucinisUdana 29 namucisUdana 116 'namet' 124 nametAm 14, 14, 30, 197 nameyuH 14, 30 'nayataH ' 222 nayati For Private and Personal Use Only pRSThAGkAH 14 14 244 29 238 29 29, 222 244 39 238 33 41 238 238 195 195 195 199 201 201 206 236 236, 269 195 195 195 181 181 Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 425 pRSThAGkAH 242 227 215 227 182 | narkuTa nayet nayetAm 182 nayeyAtAm 182 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH nayate 74, 182 | naraviSvaNa nayana 37, 211 | narAdhAra nayananAman 74 | narAyaNa nayanabhavana 127 narAsthimAlin nayanAbhirAma 41 / narI=(nArI), nayanti 181 | narendra nayante 182 | narkuTaka nayeta 182 nartana 182 | narmakIla nayete nala nalaka 182 nalakasuSira 182 nalakUbara 28, 38, 109, 177 nalikA naraka | nalikAbandha narakacaturdazI 23 | nalikAyantra narakajit 215 nalina narakAntaka 215, 269 | nalininI narakArAti 215, 269 nalinI narakAri 215, 269 | nalinIkAnta naracandra 255 nalinIdayita naradeva | nalinInajani narapa 226 /nalinInAtha narapati 226 / nalinIpriya narapAla 226 | nalinIripu naramithuna 25 nalinIvaneza naramedha 201 | nalinIvallabha narayaMtra 112 nalinIvibhu naravAhana 268, 245 | nalinavilAsin naraviSkaNa 242 nalinIzaja 226 214 214 229 35 36, 130 36 114 246 114 114 112 nayeyuH nayeran nara 216 2da uru m " 226 | m m 40 34 34 34 For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 426 40 akArAdizabdAH nalinIzatru nalinIzvarazarIraja nalinezaya nalinyA: zatru nalottama nalva nava jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH navamalava 129 navamallikA 220 2.15 navamAMza 129 40. navamAMzaka 266 / navamI 2, 2, 3, 3 65, 66 | navamedha (nUtanavAridaH) 235 navarAtravrata navarAtrArambha 20, 22 83 navarAzika navalava 129 navavadhUpraveza 137 | navavadhUpravezana navavadhUprasUtA=(prasUtAvizeSA) navavarga navaviMzati 73 22 navaka 76 96 navakRti navacatuSka navacatvAriMzat vata 137 navati navatikA navatitama navatI navatriMzat navatriMzati navavyUha 216 216, 227, 270 82 navadazaka 83 navadazatama 82 navadazan navadhA 79 navanavaka 22 navazakti navaSaTka navaSaSTi | navasaptaka navasaptati navAdhikadazan | navAnnabhakSaNa | navArcis 83, 84 ! navAMza 88 | navAMzaka 81 | navAMzajAyus 73, 82 | navAMzazuddhi 129 | navAzIti 26, 85 | navASTaka 129 navAha navanavata navanavati navanavatitama navapaJcaka navapaJcAzat navabhAga 129, 130 141 131 74 navama 83 navamabhAga For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH 'nazyataH ' nazyati nazyanti nazyet zyetAm nazyeyuH naSTa naSTacandra naSTadazana naSTadoraka naSTarada nasA nasyA 'nahyatA' nahyati nahyate nahyanti nahyante nahyeta ta hyetAm nahote nahyeyAtAm nahyeyuH nahyeran 'nA' nAka nAkanAtha nAkanAyaka nAkanAthayAjaka nAkanAyakapurohita www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 191 nAkanAyakayAjaka 191 nAkapRSTha = (svarga:), 191 nAkin 191 191 nAku = (valmIkam), nAkSatra = (nakSatrasambandhI) Acharya Shri Kailassagarsuri Gyanmandir 191 nAkSatrakAla 43 nAkSatradina 137 nAkSatramAsa = (mAsavizeSa: ) 8 nAkSatravarSa 22 nAkSatrasamaya 8 nAga 214 nAgadeva 214 nAgadaSTapaJcamI 196 nAgadaivata 196 | nAgadaivatya 196 196 196 nAgamAtR 196 nAgara = ( nagaravAsI), 196 nAgarAj 196 nAgarAja 196 nAgaloka nAgapakSaka nAgapaJcamI 196 nAgazatru 196 nAgAdhirAja 196 nAgAnana 5, 109, 200 nAgAntaka 30, 198 nAgArjuna 236 nAgAzana 236 nAgI 49 49 nAciketa= ( agni: ), nAciketu =(agniH), For Private and Personal Use Only 427 pRSThAGkAH 49 197 109, 67 109 12, 12 16 109 10, 232, 238 6 22 6 6 209 22, 23 223 53 25, 54 122, 223 221 54 232 221 16, 70 221 234 239 Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 428. jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH nATaka 213 | nAmakRti 134 nATikA 210 nAmakRtya 134 nATya(nartanam) 229 / nAmakriyA nATyapriya 227 | nAmadvAdazI (vratavizeSa:), nADikA (ghaTikA) 11 | nAmadheya nADikAmaNDala 111 | nAman nADI 11 / nAmadheya nADIkUTa 134 nAyaka nADIcaraNa 222 nAyakAdhipa 226 nADIdeha 230 nAra nADIdvaya | nArakin 234 nADImaNDala 111 nAraGga-(nAgaraGgam), nADImAla nAraGgadantadhAvana 21 nADIvalaya 112 nArada 199, 208, 266 nADIvigraha 230 nAradaparvatau 74 nADIvRtta 110 | nAradIya 213 nAtha | nArasiMhIya 230 nAthavat 253 nArAca 221 nAda 124, 259 | nArAyaNa nAdAvatI 208 | nArAyaNadvAdazI nAnA=(anekArthaH), nArAyaNI 231, 235 nAnArUpa | nArI 26, 177 nAnAvidha 253 | nAlikA nAbhAga 226 | nAlI nAbhi 207, 214, 226 nAlIka nAbhija | nAlIkinI nAbhijanman 207 / nAlIkinInAyakadehasambhava nAbhI 214 | nAza 249, 123 nAma (prAkAzyama) 178 | nAsatyau 5, 17, 198, 266 nAmakaraNa 134 nAsA nAmakarman 133 | nAsikA 214 35 215 23 353 207 214 For Private and Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH nAsikya nAsikayau nAhuSa niH pAva niHzeSa ni: zodhya = ( zodhita:), niH zauryya niH sampAta niHsattva niHsAra ni:sArita = (niSkAsita: ), ni:sva= ( daridraH), niHsvana niHsvAna nikakhA nikaTa nikara nikaSa = ( zANapASANa: ), nikaSA nikaSAtmaja nikasA nikasAtmaja nikAyya nikAryya nikAza nikAsa = (nIkAsa: ), nikuJcaka nikuramba nikRSTa niketa niketana www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH 211, 214 nikvaNa | akArAdizabdAH 198 nikvANa 226 nikSepa 244 nikharva 91 nikhila nikhilagraha 31 nikhilAgamajJa 13 'nigadataH ' 31 nigadati 31 nigadanti nigadita 'nigadet' 259 nigadetAm 259 nigadeyuH 242 nigama 253 nigaraNa 97 nighasa nighna 242 nighnI = (guNitA), 242 nicaya 242 nicita 242 nija 203 'nijagadatuH ' 203 nijagaduH 254 nijagAda nijagRha nijabha Acharya Shri Kailassagarsuri Gyanmandir 59 97 nijabhavana 254 nijarAzi 203 nijakSa 203 niTpati For Private and Personal Use Only 429 pRSThAGkAH 259 259 248 73, 73 214 117 256 183 183 183 249 183 183 183 211 228 200 253 97 146, 147 29 183 183 183 2.9 29 29 29 29 38 Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 430 pRSThAGkAH 207 124 121 245 nitala 223 245 252 121 252 245 245 245 140 145 259 259 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH niNmukha nidhana nitamba (striyaH pazcAtkaTitaTam), | nidhanapada nitambinI 26, 205 nidhAna nitarAm=(sutarAm vAtizayena), nidhAnAdhyakSa nidhAneza nitAnta nidhi nitya |nidhinAtha nityagati 244 | nidhipAla 'nidadhAti' 175 nidhisaMjJA nidhatta: 195 | nidhIzvara nidadhati 175 | nidhuvana nidarzana=(udAharaNam), nidhyAna nidAgha 15, 36 | ninaDa nidAghakara | ninADa nidAghakAla=(grISmaratuH), | nindaka=(nindAkAraka:), nidAghaja 245 nindana=(nindA) nidAghadIdhiti 34 | nindanIya nidAghabhAnu 33 nindA nidAgharuc 33 |nindAyukta nidAghasamayAnila 245 nindita nidAghAMzumAlin | ninditavya nidAnam (AdikAraNam), nindA 'nidizataH 185 nipa nidizati 185 nipakSati nidizanti 185 nipatana nidizet nipAta nidizetAm | nipuNa nidizeyuH niviDa nideza 124 nibha nidezinI=(dik), nibhAlana nidrA 129, 229 | nibhAlita 254 254 254 254 34 254 254 27 124 124 185 185 18 255 253 254, 266 145 145 For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 nimnabha akArAdizabdAnukramaNikA 431 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH nibhajjana (snAnam), nirata 158 nimitta 256 | nirantara nimittavid 256 | niravayava=(avayavarahitaH), nimittazAstra 256 niravayavadinagaNa nimiSa niravaziSTa nimIlana 124 niravazeSa nimeSa 11, 11, 67 niravazeSita nimna=('nIcA' 'gaharA' iti ca bhASA) 56 / nirIkSaNa nimnagA 243 | nirIkSaNIya=(nirIkSitavyaH), nimnagRha 'nirIkSate" 188 56 nirIkSante 188 nimnabhavana | nirIkSita 145 nimnarAzi nirIkSitavya (nirIkSaNIyaH), nimnarbha 56 / nirIkSeta 188 nimlocat=(astaGgacchat), nirIkSete 188 nimlocana (astaGgamanam), nirIkSeyAtAm 188 niyata 141, 177 | nirIkSeran 188 niyati 124 nirIkSya niyantR 36 | nirIkSyamANa 145 niyuta=(lakSam), nirukta 211, 212, 249 niyojana (sthApanam), nirukti 212, 213 niyojanIya (niyojitavyaH), | 'nirUcAte' 184 niyojita=(niyuktaH), nirUcire 184 niyojya 92 | nirUce 184 nira=(nirNayo niSedho bahirbhAvo vA), nirUpaNa niraMza (rAze:prathamabhAga:), nirUpaNIya 250 niraMzaka (rAzeHprathamabhAga:), nirUpita 250 niraMzasUrya=(rAzeH prathamabhAgago'rka:), nirUpitavya 250 nirakSadeza 100 | nirUpya 250 nirakSodaya 108 nirUpyamANa niraJjanA 2, 231 | nirRti 4, 45 145 250 250 For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 pRSThAGkAH 249 249 124 249 249 259 nirjara 131 31 202 252 nirmala 30 124 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH niyaMtI 45, 233 | nirdizyamAna nirmatIdiz 233 / nirdiSTa (pradarzita: kathito nirgata (niHsRtaH), nizcito vA) nirgama (niHsaraNam), | nirdeza nirguNDIdantadhAvana nirdezya=(nirdeSTuM zakya:), nirdhAta 258 nirdeSTatavya nirghoSa nirdeSTu=(nirdezakartA), 197 nirdoSa=(doSarahita:) nirjaraguru nirdoSatA nijarajyeSThabha nirbala nirjaranAyakArya nirbIjakArpAsa nirjaranAyakapUjitapAda 49, nirbhara nirjarapUjya nirjararAjapUjya niryANa nirjararAjavandita nirjaravarddhaki nivUna nirjaravarddhakin nirvacana nirjarasaciva nirvapaNa nirjarAlayapada=(AkAza:), nirjarajya nivarNana nirjalaikAdazI nirvAda nirjhara nirvApaNa nirjhariNI nirvilagna nijhiriNI nirvIyaM nirdigdha (balavAn, mAMsalo vA), nirvRtti 'nirdizataH' 185 nirvyathana nirdizati 185 nilaya nirdizanti nilimpa nirdizet . nilimpanAyakapurohita nirdizetAm nilimpamaMtrin nirdizeyuH 185 | nilimparAjapUjita nilepa 232 36 212 251 254 251 121 243 31 31 124 203, 124 197 185 49 185 185 47 48 For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH nilimpAcArya nilimpikA nimpizvarapUjitAMtri nilIna = (saMlagna: ), nivartana 'nisata: ' 'nivasati' nivasati nisatha = (grAma: ), nivasana nivasanti nivaset nivasetAm nivaseyuH nivAsa nivAsin nivRtta nirvRtti = (viSayamukti:), nivedaka = (vijJApanakartA), nivedana = AvedanaM samarpaNaM vA ), nivezana nivezanIya = (niveSTuyogyaH ) nivezita = (vihita:), nivezya = (nivezanIya: ) niz nizamana nizA nizAkara nizAkarAri nizAkRt nizAketu www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 47 nizAkhaNDa 200 nizAgaNa 49 nizAcara nizAdala 254 nizAdhipati 176 nizAnAtha 176 nizAnAthasuta 203 | nizAnAyaka nizAnetR 37, 203 nizAnta 176 nizAtyaya 176 nizApati 176 nizAparivRDha 176 nizApramANa 203, 214 nizAbalirAzi 147 nizAmaNi 125 nizAmana nizAmAna nizAmiti nizAratna 203 nizArddha nizAvadana nizAvarman nizAzakala 13 nizAsya 145 nizAhvaya 13, 42 nizItha Acharya Shri Kailassagarsuri Gyanmandir 39 nizIthamAna 54 nizIthinI 38 nizithinInAtha 39 nizIthinInAthasuta For Private and Personal Use Only 433 pRSThAGkAH 67 13 7 67 40 . 39 46 40 39 203 12 39 41 67 28 39 145 67 67 39 67 13 54 13, 67 13 14 13, 67 67 13, 42 41 46 x x x = Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 434 akArAdizabdAH nizIthinInAyakadIdhiterhara nizIthinIpati nizIthinIparivRDha nizIthinIvallabhaja nizIthinIza nizIthyA nizumbha = ( daityavizeSa: ) nizumbhamathanI nizeza nizcaya = (nirNaya:) nizcala nizcalA nizceSTAkaraNa = (nizceSTI karaNam) nizvAsaka niSaGgin niSaNma = (AsIna :) niSadha niSadvarI niSAda niSiktaka niSiddha niSiddha niSeka niSekakRt niSekAdikarman niSedha niSka niSkAzana niSkuTa niSkrama niSkramaNa www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH 54 niSTyA 41 niSThA 41 niSNa 46 niSNAta 40 niSpApabudha 13 niSprANa 231, 269 38 akArAdizabdAH nis= (niSedho nizcayo vA ) nisampAta= (arddharAtram), nisarga = (svabhAva: ) nisargamaitrI 124 nisargabala 45 nisargAyuraMza nisargAyurbhAga 244 nisargAyurlava 26 nisargAyus nisvana nisvAna 204, 204 13 209, 209 nihanana 7, 61 Acharya Shri Kailassagarsuri Gyanmandir nihata = (guNitam), 124 | nihatya = (guNayitvA ) 254 nihAra = (himam), 'nI' nIca 133 253 nIcaga= (nimnagata: ) nIcagata = (nimnagata: ) 134 nIcagRha 199 nIcabha 133, 134 nIcabhavana 134 nIcarAzi For Private and Personal Use Only pRSThAGkAH 254 nihrAdaka 259 133 nihita=stha: pito nikSiptaH sthito vA), 49 7 146 255 255 55 31 127 142 143 143 143 141 259 259 90 93 5 56, 253 56 myN khy khywN khy 56 56 56 Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 435 56 pRSThAGkAH 52, 225 231 214 nIDodbhava 238 52, 225 52 nIra 248 217 248 20 42 47 46 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH nIcarbha nIlavastra nIcI 253 / nIlavastrA nIDa-(pakSigRham), nIlavAsas nIDaja nIlAMzuka nIDin nIlAkSa | nIlAJjanA nIti (naya:) nIlAmbara nItighoSa nIlAmbarabhRt | nIlotpala=(zyAmotpalam) nIraja 36 / nIvi nIrajaniketanA | nIvI nIrajalocanA nIhAra nIrajA | nIhArakara niradhi nIhArakaraprasUti nIraniketa nIhAragu nIraniketana 27 / nIhAradIpti nIranidhi 218 / nIhArarazmi nIraseza 25 / nIhArAMzu nIla 14, 204, 229, 238 nIlaka nIlakaNTha 227 233 | nUtana (navIna:) nIlagrIva 227 nUpura nIladaMSTra nIlaghuti 52 nIlapaGka | nRtya (naTanam), nIlaruc 52 / nRtyapriya nIlaruci 52 / nRtyalipsA nIlarocasi nIlalohita 227 nIlalohitA 240 nRpati nIlavasana 52 | nRpanAga 27 39 40 40 39 s 49 h sh 259 sh sh 109 nRtta 229 m 22 bh lh sh sh lh 129 | nRdUra nRpa 135 76, 226 226 254 For Private and Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 436 akArAdizabdAH nRpamandira nRpayuj nRpazArdUla nRpasiMha jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 138 / naikaseya 80 | naikaseyI 254 | naigama naigameSa pRSThAGkAH 242 242 26 233 nRpAMza. | naija 29 124 131 nRpAMzaka nRmithuna nRyugma nRyuj 256 256 nRzaMsa 7, 236 242 21 nRsiMha nRsiMhajayantI nRsiMhadvAdazI nRsiMhavapus nRsoma 24 242 nadhana naidhanazuddhi | naimitta naimittika 43 | naira 216, 216 naiRta | nairRtakoNadikpAla nairRtakoNAdhipati | nairRtya | naisargika (svAbhAvikaH), 'no' | no=(abhAva:) 37, 213, 230 nocet (niSedhaH) | nodanA=(codanA), 129 / nodita (pravartitaH preratovA) 31 | nau=(nokA) 89 | naukA 35 180 netragRha netrapANi nepcyUna 130 nema 130 nemamAsa nauja 102 nemi nemija neminidhi 36 253 neSTa 38, 206 | nyagrodhadantadhAvana nyaDkuttamAGga nyaJca-k 31, 254 |nyasta (sthApita:) 49 nyastaka (sthApita:) 253 nyAda 7, 266, 242 | nyAya=(ucita:) 242 | nyAya (gotamasya) nuSTa 200 213 naikaSeya naikapeyI 212 For Private and Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH nyAsa nyAsArpaNa= (nikSepapratidAnam), nyuMkha= (atipriyaH), nyubja = (adhosukham) nyUna = (Una: ), nyUnamAsa nyUnAha 'pa' paktR pakSa pakSaja pakSajanman pakSati pakSadhara pakSapradoSavrata pakSabala pakSavrata pakSAnta pakSiNI pakSimArga pakSirAj pakSisiMha pakSisvAmin paGka paGkaja paGkajanman paGkajaprabhava paGkajabAndhava paGkajabodhana www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 248 paGkajAkSI - ( nArIvizeSa: ) paGkajinI 255 paGkajinIpati paGkajinIza paGkaruh 15 paGkaruha 97 paGkeruha 235 144 11, 13, 14, 74 38 39 2, 3 39 24 142 23 13 30 221 221 221 30, 53 36 36 34 34 paGkeruheza paMkti paGkeruhanikarabandhu paGkeruhabandhu paGkeruhAdhipatisaMhananaprasUti pacata 'pacataH ' pacati pacate pacanti pacante paci pacet paceta pacetAm pacete Acharya Shri Kailassagarsuri Gyanmandir paJcagaNDaka paJcacatvAriMza paceyAtAm paceyuH 'paceran' paJcaka: paJcakanakSatra = (nakSatravizeSa: ) paJcakRti For Private and Personal Use Only 437 36 34 33 36 36 36 34 34 53 33 77, 211, 253 127 187 187 187 187 187 239 187 187 187 187 187 187 187 75, 122 pRSThAGkAH 80 64 86 Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 438 jyotirvijJAnazabdakoSaH 200 pRSThAGkAH / akArAdizabdAH pRSThAGkAH 81, 73 paJcama 26, 85, 122, 86 209, 209 paJcamabha 26 paJcamA 209 124 paJcamAMza 128 | paJcamAMzaka 29 paJcamI 2, 2, 3, 85, 210 73, 81 paJcamukha 227, 231 paJcarAzika paJcalakSaNa 212 paJcalakSman 215, 244 124 akArAdizabdAH paJcacatvAriMzat paJcacatvAriMzattama paJcacUDA paJcajana paJcatA paJcatva paJcatriMza paJcatriMzat paJcatriMzattama paJcatriMzati paJcaviMzatitama paJcadaza paJcadazaka paJcadazatama paJcadazan paJcadazapaJcaka paJcadazAhorAtra paJcadazI paJcadhA paJcadhAmaitrI paJcan paJcanakha 86 paJcavarga MN 220 paJcaviMza | paJcaviMzat paJcaviMzattama paJcaviMzati 73, 80 13 | paJcaviMzatitama 86 3, 85 paJcazara 88 | paJcazalAkAvedha=(vedha vizeSaH) 127 paJcazAkha 66, 213 73, 75, 235 paJcazikha 231 26, 231 paJcaSa | paJcaSaTaka paJcaSaSTa paJcaSaSTi 73, 82 paJcaSaSTitama paJcasaptaka paJcasaptata 73, 82 | paJcasaptati 73, 83 87 | paJcasaptatitama 87 paJcasAyaka 270 89 paJcanavaka 80 87 pazcanavata paJcanavati paJcanavatitama paJcapaJcaka paJcapaJcAza paJcapazcAzat paJcapaJcAzattama pazcabANa 260 For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH paJcAGga paJcAGgazuddhi paJcAdhikacatvAriMzat paJcAdhikadazan paJcAdhikanavati paJcAdhikapaJcAzat paJcAdhikaviMzati paJcAdhikaSaSTi paJcAdhikasaptati paJcAdhikAzIti paJcAnana paJcArcis paJcAzat paJcAzIta paJcAzIti paJcAzItitama paJcASTaka paJcAsya paJceSu paJjara paJji paJjikA paJjI paTa paTacora paTala paTu paTTana paTTanI 'paThataH ' paThati 29 jyo. vi. zabdakoSa www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 2, 131 paThana = (vAcanam ), 'paThanti' paThanIya = (paThitavyaH), paThamaJjarI 131 81 78 84 paThi = ( paThanam), 82 | paThita = (vAcito'dhItovA) paThitavya = ( paThanIyaH pAThyaH ), 80 83 'paThet' 82 paThetAm 83 paTheyuH 26, 231 paThyate paNa 73 paNagranthi = ( haTTa : ) 88 paNatUryauza 74, 83 paNanIya = (paNitavyaH ) 88 paNapAda paNaphara paNAGganA = (vezyA) 45, 260 Acharya Shri Kailassagarsuri Gyanmandir 81 26, 231 220 paNAnAMSoDazaka 224, 222 paNAsthika 2 paNi 2 paNika 2 | paNitavya = (vikreyadravyam) 37 || paNDa = (napuMsaka: ), 37 paNDA 97 paNDita 36, 255 paNDitavat 247 paNDitAya 247 paNya 185 paNyadravya 185 paNyabhU For Private and Personal Use Only 439 pRSThAGkAH 185 214 185 185 185 185 248, 34 64 64 226 205 64 64 247 247 248 122 45, 255 147 255 248 248 247 Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir or | pateyuH 26 | patnI 440 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH paNyavikrayazAlA 247 | patitavya paNyavIthikA 247 | pativatnI (sadhavAstrI) paNyavIthI 247 | pativratA (satI sAdhvI vA) paNyazAla 247 'patet' paNyazAlA 247 | patetAm 191 paNyAGganA=(vezyA) 205 191 paNyAjIva | pattana 247 pata=(pakSa: 'paMkha' iti bhASA) patni 208 pataga 222 208 pataGga 32, 38 222, 215 pataGgaja patraratha 222 pataGgatanaya patrarathAyanAyana 29 pataGgaputra 52 patravAha 222, 220 pataJcikA 103 | patravAhana 222 pataJjikA 103 | patrazAlA 138 222 | patrAGgin 222 patatpati-(garuDa:) 221 patrikA (laghupatrI) 'patata' 191 222, 220 patati 191 patrI ('ciTThI' iti bhASA) patanti 191 patha 16, 124 patatra 222 pathikRt 240 patatri 124 patatrin pathya (hitam) patana (nipatanam) 213 patanIya 91 | pada 89, 94, 102, patAka 212, 213 patAkA 217 | padabhaJjana 212 patAkI (tripatAkacakram) padavi 124 patAkIvedhajAriSTa= (ariSTa vizeSaH) padavI pati padona 89 patita 90 | paddhati patat | patrin pathin 222 222 pada 124 124 For Private and Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH paddhatI padma padmagarbha padmagRhA padmaja (brahmA) padmajanman padmatanaya padmadala padmadalAkSI padmanAbha padmanAma dvAdazI padmanAbhi padmapANi padmapurANa=(purANavizeSaH) www.kobatirth.org padmaprabha padmavandhu padmabhU padmamAlinI padmayoni padmarAgA = (ambujarAgA ) padmalAJchana padmalAJchanA padmavAsA padmahAsa padmA padmAkara padmAkSa padmAlayA padmAsana padmAsahottha padmin 9, 9, 15, 36, 42 207, 216 akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 124 padminI padminIkAnta padminIdayita 217 padminInAtha padminInAyaka 207 padminIpAla 5 padminIpAlaka 84 padminIpAlaputra 26 padminIprANapatiputra 215 padminIprANapAna 22. padminIramaNa 215 padminIvallabha 33, 207 padminIza padminIzatru 206 padminIzvara 12, 33 padminyekAdazI 207 padmakAdazI 217 padmottara 207 padya Acharya Shri Kailassagarsuri Gyanmandir 'padyate' 33, 207 padyante 217 padyA 217 'padyeta' 216 padyete 217 |padyeyAtAm 199 padyeran 32 pannaga 217 pannagAri 207, 214 pannagAzana 40 papI 232 papIjanI For Private and Personal Use Only 441 pRSThAGkAH 36 33 34 33 34 33 34 53 53 34 34 34 33 40 33 24 22 38 211 180 180 124 180 180 180 180 223 221 221 32, 53 52 Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 442 akArAdizabdAH papIbhU papya:putra paya:pAna payas payasvinI payogarbha payoda payodakusuma payodhara paMyodhi payonidhi payomuc payorAzi payoruhacakSuSa | paravat para jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH 52 | paramANu 65, 65 TI. 52 | paramANvaGgakaH 224 134 | paramApamajyA (paramakrAntijIvA) 7, 122, 219 | paramezvara 227 242 | parameSThin 206, 231 238 paramaikAdazI 240 270 | paramparA=(paripATI, anukramovA) | paralokagama 221 27, 238 | paralokagamana 221 218 / 253 218 | paravaza 253 238 paravANi 16 218 | parazucara 232 204 | parazubhRt 232 123, 201 | parazurAma 216 109 parazurAmajayantI 258 | paraspara 253 parAkuva 218 243 parAkrama 122, 216 243 | parAkramavarjita 31 253 parAjaya 120 109 parAdhIna 253 216 parAnta parAbhava 17, 124, 120 parAbhUti 157, 124 parAmarza 251 parAyatta 253 104 parAri 236 parArddha 231 parAvarta 248 198 / parAvaha 21 parakapAla paracakra paracchanda paraJjana paraJjaya parataMtra paratrakapAla parapuruSa parabhAga parabhAdrapadA parabhAdrapAd parama (paripUrNam) paramakrAntijyA 18 paramanyu (12 paramabrahmacAriNI paramarSi 245 For Private and Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 250 250 251 172 172 172 akArAdizabdAnukramaNikA 443 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH parAviddha 245 | parijman 38 parAzara 212 | parijana 121 parAskadin 37 | parijalpita 249 parAhna 12 parijJa parikalpanIya 251 | parijJAta parikalpita | parijvan 38 parikalpitavya parijvaputra 46 parikalpya 251 'paritADayataH' 172 parikIrtanIya=(parikathanIyaH), paritADayati parikIrtita paritADayanti parikIrtitavya=(parikathitavyaH) paritADayet parikIrtya(parikathitavyaH) paritADyetAm 172 parigata paritADayeyuH 172 parigaNana pariNati 144 parigaNanA "pariNamataH' parigaNanIya 72 | pariNamati 136, 195 parigaNayya 82 | pariNamanti parigaNita 72 | pariNamet parigaNitavya 72 | pariNametAm parigaNya 72, 92 | 'pariNameyuH' 195 parigadita 249 | pariNaya 136, 136 parigraha 24, 208 / pariNayana parigha 10, 10 pariNAma 144 parighadaNDa (doSavizeSa:) 35, 134 paricintanIya parityakta paricintita-(vicintitaH) parityaktavya=(tyajanIyaH) paricintitavya 250 | parityajana paricintya 250 | parityajanIya=(parityaktavyaH), paricyuta 148 parityAga pariccha | parityAjita (visarjita:), pariccheda 121 / parityAjya=(tyAgayogyaH, 195 195 195 136 pariNetR 250 92 38 For Private and Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 444 akArAdizabdAH varjanIyaH, vajyoM vA), paridatta paridAna paridRzyamAna paridhAvin paridhi paripanthika paripanthin paripAka paripAcaka ' paripAcayataH ' paripAcayati paripAcayanti paripAcayet paripAcayetAm 'paripAcayeyuH ' paripATi paripATI paripUrilAGga paripUrNasahasracandravatI pariplutA pariplAvin 'paribhajata: ' paribhajati paribhajana = (haraNam) - paribhajanIya 'paribhajanti' paribhajita = (parihRtam), paribhajitavya 'paribhajet' paribhajetAm www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH 248 248 145 17 34, 98 Acharya Shri Kailassagarsuri Gyanmandir akArAdizabdAH 'paribhajeyuH ' paribhajya paribhava paribhAjana = (haraNam), paribhAjanIya 'paribhAjayataH ' paribhAjayati 201 201 | paribhAjayanti 144 | paribhAjayet 144 paribhAjayetAm 187 'paribhAjayeyuH' 187 paribhAjita 187 paribhAjitavya 187 paribhAjya 187 parimANa 187 parimita 252 parimiti 252 parimASin 43 pariyojana = ( saMyojanam) 237 pariyojanIya 244 pariyojita = (saMyojitam ) 214 pariyojitavya 173 173 92 173 pariyojya parilekha parilokana parilokanIya = (avalokitavyaH) 'parilokayet' parilokayataH 92 parilokayati 173 parilokayanti 173 parilokayet For Private and Personal Use Only pRSThAGkAH 173 92 123 92 173 173 173 173 173 173 90 92 92 58, 89 254 58 37 91, 91 91 91 117 145 145 188 188 188 188 Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH parilokayetAm parilokayeyuH parilokita parilokitavya=(avekSaNI ya:) parilokya = (avekSya:) parilokyamAna parivatsara parivarjana parivarjanIya 'parivarjayataH ' parivarjayati parivarjayanti parivarjayet parivarjayetAm parivarjayeyuH parivarjita parivarjitavya parivarjya parivarta parivartana 'parivardhayataH ' parivardhayati parivardhayanti parivardhayet parivardhayetAm parivardhayeyuH parivaha parivaha parivAda parivAdinI parivAra www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 188 parivRDha 188 parivRtti 145, 147 pariveza parivezana pariveSa pariveSaka 17 pariziSTa 92 parizeSa 92, 254 parizeSita 172 parizodhana 172 parizodhanIya 172 parizodhita 172 parizodhitavya. 172 parizodhya 172 pariSad 92 parisUti 92, 254 parisrut 92, 254 parisrutA 18 parisyanda 248 pariharaNIya 173 pariharttavya 173 parihAryya 173 parihat 173 parihRta 173 parihRtya 173 parIkSita 121 parIdAna 121 parIvarta 254 parIvartana 208 parIvAda 121 parIvAra 145 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 445 pRSThAGkAH 35 248 34 34 34 34 91 91 91 91 91 90, 90, 91 91 90, 91 198 200 244 244 213 92 92 92 90 90 149 147 248 18 248 254 121 Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir parIveza 3 34 / parvari 38 46 parut 117 48 138 134 139 | parvAnta 236 446 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH parvanAtha 118 parIvezana parvamUla parIveSa parvaridehajAta parula parvariputra parjanya 36, 236, 238 / parvavipad parjanyapUjya parvavirAma 47 parjanyArcitapad | parvavirAmakAla 117 parNazAla | parvasandhi parNazAlA parvasamaya 117 paNin parvasvAmin 118 parthajJa 117 parpara: 241 parveza 118 parparIka 239 | pazupANi 232 paryaGka 198 paryanya 238 / pala 11, 58, 67, 68, 108 paryAya 97 / palaGkaya 231, 218 paryayagaNa 97 / palakSetra 109 paryyavasthAtR 201 | palacchAyA 105 payaryAptacandraH 43 |paladvisahasra 63 paryAya=(nAmAntaram), palaprabhA 105 paryurazcana 44, 248 | palapriya 242 parvata 130, 204, 199 | palabhA 105 parvatakIlA | palabhAga parvatajA 243 | palabhAzUnyadeza 108 parvatAkhyA 76 | palabhAzUnyasthAna (nirakSadeza:), 242 parvatAdhArA | palabhAsahitadeza-(sAkSadeza:), 108 parvatAri 236 | palala 243 parvakAla 117 | palalava 108 parvadhi 38 | palavibhA 105 parvan 3, 20, 115 | palazata 139 parSad For Private and Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH palAda palAdana palAbhA palAza palAzana palAzin palAMza palAMzaka palyaGka palvala pavana pavanabhukpati pavanavAhana pavanavyAdhi pavanA pavanAzana pavanAzanAza pavanAzani pavamAna pavarga pavi pavitra pavitratA pavitrArpaNa pavipANipUjita pavipANipUjya pavipANimaMtrin pazu pazukriyA pazudharma pazupati www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 242 pazupatinilaya 242 pazupAlya 105 pazurAzi 47, 241 pazcima 242 pazcimakSitija 241, 139 | pazcimadarzana 108 pazcimadakSiNakoNapAla 108 pazcimadinivAsirAzi 139 pazcimadizApati 199 pazcimadRggraha 7, 244 | pazcimadhAnyeza 54 pazcimanata 239 pazcimaparvata 226 pazcimarAMtra 7 pazcimalopa 54 pazcimA 221 pazcimAcala 54 pazcimAdarzana 244 pazcimAdarzana 135 pazcimAsta Acharya Shri Kailassagarsuri Gyanmandir 238, 239 | pazcimAstamana 134, 233 pazcimottaradikkoNapati 131 pazcimodgama 21 pazcimodaya 48 pazcimonnata 48 pazyat 48 'pazyataH ' 25, 28, 28, 135 pazyati 140 pazyanti 140 pazyet 227, 239 pazyeyuH For Private and Personal Use Only 447 pRSThAGkAH 125 247 28 253 108 107 242 234 243 114 25 109 204 13 107 233 204 107 107 107 107 244 107 107 109 145 187 187 187 187 187 Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 448 akArAdizabdAH pastya 'pA' pAMzu pAMzucandana pAMzujAlika pAMzuvaha pAMzulA pAMsu pAMsucandana pAMsulA pAka pAkaniSUdana pAkala pAkazAsana pAkazAsani pAkasthAna pAkhaNDakaMrtR pAcaka pAcata pAJcajanya = (zaMkhavizeSa: ), pAJcajanyadhara pATaccara pATigaNita pATUra pAThaka= (adhyayanakartA ), 'pAThayati' pAThayate pAThIna pAThIra pANi pANigRhItA www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdA: 122, 203 pANigRhItI 5 pANigraha 65 pANigrahaNa 227 pANigrahin 216 pANigrahotsava 24 pANigrAha 205 pANija 65 pANijAyudha 227 pANitala 205 pANini 144 pANinipIDana 236 pANinIya 38 pANipoyajapIDana 236 pANipayojapIDA 237 pANipIDana 138 pANipIDanavidhi 47 pANipIDA 144 pANimAnikA 239 pANiruha 216 pANiviSodayasaMgraha 215 pANDara 37 pANDarAMzu 73 pANDava 2 pANDavAbhIla pANDavAyana Acharya Shri Kailassagarsuri Gyanmandir 185 pANDu 185 pANDupatnI 27 pANDura 27 pAta 6, 66, 121, 213 'pAtaH ' 208 pAtaGgi For Private and Personal Use Only pRSThAGkAH 123 136, 136 136 35 136 35 210 26 59 212 136 212 136 136, 136 136 136 136, 136 59 210 136 13, 42 39 75 216, 224 224 13, 42 245 13, 42 53 196 52 Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH pAtaJjala pAtabhAga pAtalava pAtAla pAtAlaloka pAtAlAkhyA 'pAti' pAnti pAtAlaukas pAtAMza pAtAzaka pAtya pAtyabhAga pAtyalava pAtyAMza pAtyAMzaka pAtyAMzadazA pAtha pAthas pAthi pAtheya pAthoja pAthoda pAthodhi pAthona pAthonaka pAthonanAman (kanyArAzisaMjJA) pAthonAtha pAyonidhi pAthoruha pAtho'rya www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 212 pAd 119 pAda 119 pAdadvaya 122 | pAdapa 223 pAdona 76 pAdma 196 pAnIya 196 pAnIyaniketa 51 pAnIyanidhi 119 pAnIyazAlA 119 pApa 91, 251 pApaka 131 pApaghna 131 pApamocanyekAdazI 131 pApin 131 pApman 131 'pAyAt' 32, 122 pAyAtAm 122 pAyu 238 pAragata 218 pAraTITa 32 'pAyuH ' 26 pAyya 36 pAra = ( nadAdisammukhataTam), 26, 271 pArA 26 pArAruka Acharya Shri Kailassagarsuri Gyanmandir pArAvatAMza 8 pArAvAra 218 pArAvuka 36 pArijAta 8 pArijAtaka For Private and Personal Use Only 449 pRSThAGkAH 213 89, 211, 213 28 139 89 213 7, 122 27 218 138 3, 30, 254 30 202 24 43 30 196 196 223 196 58 206 139 45 139 128 218 139 130 198 Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 450 akArAdizabdAH pArijAtAMza pArindra pAripanthika pAripAtra pAriyAtra pArIndra pAruSya pArtha pArthaziSya pArthiva pArpara pArvatI pArvatIguru pArvatInandana pArzva pAla 227 | 15 jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH 128 pAsi 32 231 pAhiDA 210 37 | 'piSanti' 187 204 piSTa 187 204 piSyAt 187 231 /piSyAtAm 187 47, 237 piSyuH 187 226, 227 / pika | pikabAndhava 14 16, 226 / pikAnanda 241 |piGga 242 piGgaka 242 piGgagaja |piGgadRz 227 206, 253 |piGgala 17, 32, 36, 239 | piGgalA 234, 217 |piGgalAtmaja piGgalAbhava 43 46 | picaNDa 232 46 | picavya 202 147 picila 232 208 |picu 26, 59, 202 201 | picutUla 239 picchat 130 piJjAna 243 piThorIvrata 22 piNDa 121, 97 8 piNDaka 242 | 'piNDataH' 139 piNDati 170 139 piNDada 45 pAlaka 52 pAlAza pAlAzavAsas pAlAzAmbara pAlin pAluSI pAvaka pAvana pAza pAzapANi pAzAGguzaikAdazI pAzin pAzcAtya pASANa pASANakSoda 202 222 203 253 170 For Private and Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 451 pRSThAGkAH 202 254 241 12 254 254 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH piNDana | pitRtarpaNa 'piNDanti' 170 |pitRtithi piNDate 170 |pitRdeva piNDante 170 pitRdevadhiSNya piNDapAda 232 | pitRdaivat 'piNDayata:' | pitRdaivatya piNDayati pitRnandana piNDayanti pitRnibha piNDayet pitRpati piNDayetAm | pitRprasU 'piNDayeyuH' 170 |pitRbhUta piNDAyuraMza 143 |pitRrUpa piNDAyurguNaka 143 | pitRsU piNDAyurbhAga 143 |pitramAvAsyA piNDAyurlava | pitro zrAddhadina piNDAyus (AyuvizeSa:) pitrya piNDita 90 | pitryA 'piNDet' 170 pidhAna pidheya piNDetAm 170 |'pinaSTi' piNDete 170 |pinAka piNDeyAtAm 170 | pinAkarUpANi piNDeyuH 170 pitAkabhartR piNDeran 170 pinAkamAlin pitAmaha 207 |pinAkazAlin pitR 3, 4, 6, 12, 17 | pinAkin pitRkalpa 254 | pipatsat pitRkAraka 127 pipatiSat | pipatiSu 124 | pippala=(azvatthaH) pitRjanaka 6 |pipladantadhAvana 143 22 137 6, 68 2, 6 118 piNDeta 170 115 187 230 267 267 267 267 206, 227 222 222 231 222 pitRgaNa pitRgRha For Private and Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 pibet 187 187 31 452 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH pippalavrata (bAlavaidhavyayoganAzakavratam) / | pIDayete 'pibata:' 187 | pIDayeyAtAm 192 pibati 187 | pIDayete 192 pibanti 187 | pIDayeyuH 192 187 | pIDayeran 192 pibetAm | pIDarbha 126 pibeyuH | pIDA pilpilA | pIDAsthAna 126 pizaGga 118 | pIta 32, 49 pizAca 203 pizAcakin | pItacakoramarIcicaya (candraH) pizAcamocanazrAddha pItataNDulA 202 pizita pItanIla 47 pizitAzana 242 | pItala 49 pizitekSaNa 200 | pItavasana | pItavAsas 47, 259 piSTapa | pItAbdhi 200 pihita pItAmbara 215 pItAmbarabhRt 47 pIti REEEEEEEEEEEE | pItaka 245 // 243 47 pizuna 22 11 pITha 21 38 pAtA pItin pItu pItha pIthaputra pIthi pIna pIDana pIDabha 'pIDayataH' pIDayati pIDayanti pIDayate pIDayante pIDayet pIDayeta pIDayetAm 32, 38, 55 11, 32, 229, 219 52 38 253 187 187 11, 32 42, 219, 200 | "pIyate' | pIyante 192 pIyu 192 | pIyUSa 192 | pIyUSakara 40 For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir puMga puGgava 40 54 X9 97 | puJjI puTa akArAdizabdAnukramaNikA 453 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH pIyUSakiraNa 41 | puMsava pIyUSagu | puMsavana 133, 133, 219 pIyUSadhana puMstva 140 pIyUSatviS 222 pIyUSadyuti 25, 254 pIyUSapiNDa puccha pIyUSabhAnu 40 | puJja 94, 98 pIyUSamayUkha puJjaka pIyUSamahas puJjikasthalI 204 pIyUSamUrti 40 97 pIyUSarazmi 247 pIyUSarazmija | puTakinI 36 pIyUSaruci | puTakinIzakalevarajAta 53 pIyUSavapus puTabhedana 245, 247 pIyUSasU puTAnila pIyUSAGga puNDarIka 26, 201, 209, pIyUSAbhISu 40 231, 232 pIyUSAMzu 39 | puNDarIkAkSa 215 pIyUSAMzutanaya puNTraka 42 pIyUSotra | puNDraka 13, 42 'pIyeta' | puNya% 124, 30 pIyete 187 | puNyajana 242, 246 pIyeyAtAm puNyajanezvara 246 pIyeran 187 puNyazloka 216 puNyA 229 pIvan (strIpuMsayostu 'pIvA') 253 puNyAha 12 pIvara 30, 253 214 puMzcana (vyabhicArI) 45, 12, 131 puMzcalI-(vyabhicAriNI) 208 puMzcihna 139 / putrakAraka 127 pus 200 | putradaikAdazI ra . 245 261 17 187 pIlu 232 | puttArikA na putrakA 23 For Private and Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 454 pRSThAGkAH akArAdizabdAH putrasaptamI putrikA 47 205 putrI 268 268 268 pudgala puna:(aprathama:) puna: punar punarbhava jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 24 | purandarejya 208 / purandhrI 208 purabhid 121 / puramathana / puramardana puravijayin (ziva:) 210 | purazAsana puras 210 purasUdana puraha 3, 4, 6, 9, 215 purahanta purahan 224 purA=(pUrvakAla:) 74, 121, 230 purAja 19 punarbha 268 233 268 253 269 punarbhava punaryuvan punarvasu punarvasU 39 268 269 | purANa 237 74, 79, 212 207 268 207 puraketu puraghAtin purajayin purajit puradamana puradarpacchid puradArin 207 256 215 81 purANama 268 purANagira 268 | purANagIta 268 purANadRSTa 268 purANapuruSa 268 | purANayuja 268 purANavigraha 227, 269 | purANavijJa 268 purANAnta 268 | purAtana 269 purAvRtta 236, 237 purAsuhRd (ziva:) puri 256 256 241 212 213 puradviS puradveSin puradhvaMsin puraniSUdana purandara purandaraguru purandrA (gaGgA) purandarAcArya purandarAmAtya 247 | purin 247 247 48 purI 48 | puru 253 For Private and Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH purudaMsas puruSa puruSarSabha puruSavyAghra puruSAda puruSAyusya puruSottama puruha puruhU puruhUta puruhatapUjya puruhUtavandha puruhUtArcya purUravas purogama purodhas purohita pulastya pulaha pulaha pulAkin pulomajA pulomatanayA pulomaniSUdana pulomazatru pulomAri puSkara puSkaraga puSkaracara puSkarayoga 30 jyo. vi. zabdakoSa www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 214, 236 puSkarasraj 207, 200 puSkarAgAra 254 puSkarAgArarAzi 254 puSkarAlaya 242 puSkarAlayazAlin 84 puSkarin 206, 215 puSkala 253 puSTa 253 puSTi 236 puSpa 48 puSpaka 48 puSpakAla 47 puSpaketana 47, 207 puSpacApa 254 puSpadahaH 47 puSpadanta 47 puSpadhanus 208, 108 puSpadhanvan 208, 108 puSpadhvaja 208, 108 puSpandhaya Acharya Shri Kailassagarsuri Gyanmandir 139 puSpaphalada 237 puSpaphalin 237 | puSpabANa 236 puSpamAsa 236 puSpavat 236 puSpavatkrAntisAmya= 30, 32, 122, 36, 238, 124 (ravIndo: krAntisAmya) puSpavatI puSpavATikA 29 29 puSpavATI 23 puSpazakaTI For Private and Personal Use Only 455 pRSThAGkAH 198 244 27 29 29 232 31, 253 30, 32, 253 224 14, 205 36, 246 15 220 220 139 55, 224 220 220 220 26 139 139 220 15 55 205 199 199 257 Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 456 akArAdizabdAH puSpasamaya puSpasAraNa puSpahAsa puSpAstra puSpitA 'pRSThAGkAH 216, 269 233 216 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH | pUtanAdUSaNa 15 | pUtanAdyA pUtanAsUdana pUtArcis pUphA 220 | pUbhA __ 3, 4, 6 | pUya 5, 17, 235 | pUravI 13. puSpeSu puSya 243 210 97 90 pUrNa x3 3 pUjayete pUjana(pUjA) pUruSa 200 pUjanIya=(arcanIya) 43, 74, 89 'pUjayataH' 197 / pUrNakala pUjayati 197 pUrNamA pUjayate 197 | pUrNamAsI pUjayanti 197 | pUrNA 2, 3, 43 pUjayante 197 pUrNAmRtA pUjayet 197 pUrNAyus pUjayeta 197 | pUrNikA pUjayetAm 197 | pUrNimA 2, 2, 3, 24, 24, 24 197 | pUrNimAnta 68 pUjayeyAtAm 197 | pUrNimAtratipatsadhi pUjayeyuH pUrNimArAdhi pUjayeran 197 | pUrva 121, 207 pUjita 47, 197, 201 | pUrvakapAla pUjitavya=(arcitavyaH), pUrvacarita pUjya 6, 47 pUrvaja pUta=(pavitram), pUrvataravatsara pUtakratAyI 237 | pUrvadarzana 107 pUtakratu 236 | pUrvadikpati 236 pUtadyuti pUrvadikpAla 236 pUtanA 216 | pUrvadinivAsirAzi 234 115 42 109 43 For Private and Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH pUrvadeva pUrvadevatA pUrvadevatejya pUrvadevapUjya pUrvadevasaciva pUrvadevArcitapAda pUrvadevArcitAMtri pUrvadevejya pUrvadaivateDya pUrvadRggraha pUrvanata pUrvapakSa pUrvaparAzritarekhA pUrvaparvata pUrvaproSThapada pUrvaproSThapadarzaka pUrvaphalgubha pUrvaphAlgu pUrvabhAga pUrvamImAMsA pUrvamuniprava pUrvayoni pUrvatra pUrvalopa pUrvavatsara pUrvavilagna pUrvasura pUrvasurejya pUrvA pUrvAtraya pArvAdarzana www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 51, 207 pUrvAdri 51 pUrvAproSThapadA 50 pUrvAproSThapAda 50 pUrvAphAlgunI 51 pUrvAbhAdrapadA 51 pUrvAbhAdrapAd 51 pUrvAbhAdrA 50 pUrvArddha 50 pUrvASADha 114 pUrvASADhA 109 pUrvAsta 13 pUrvAstamana 98 pUrvAhna 204 pUrvetarA 8 pUrvedyus 8 pUrvottarAtraya 6 pArvodgama 6 pUrvodaya 135 pUrvonnata 212 pUSajAta 256 pUSadevatA 6 pUSadevA 18 pUSadaivata 107 pUSadaivatya 19 pUSan 121 | pUSabha 51 pUSA 50 pRkti 233, 233 pRktha 8 pRcchaka 107 pRcchA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 457 pRSThAGkAH 204 8 8 3, 3, 6 4, 3, 89, 9 8 8 73 7 4, 4, 7, 9 107 107 12, 18 234 12 8 107 107 109 52 8 8 8 8 13 8 4, 7, 8, 45, 230 155 246 256 256 Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 458 pRSThAGkAH 215 36 224 224, 232 208 244 pRthavI 244 244 pRthivI 220 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRcchitanu 256 | pRznigarbha pRcchaya 256 | pRzniputrI pRtanAsA 236 | pRznibhadra pRthak 20, 92 | pRznizRGga pRthagrUpa 253 | pRznisutA pRthagvidha 253 | pRznyAkula pRSatAgpati pRthA | pRSatAzva pRSatka pRthivIja | pRSadazva pRthivItanUja | pRSTa pRthivIplava 218 | pRSTavya=(jijJAsita:), pRthivIzakra | pRSTha pRthivIsambhava | pRSThodayarAzi pRthaviIsuta pRSNi 45, 226, 239, 253 pRthuka 140 | pecaka pRthuromana 27 pecakin pRthula pecila pRthuzekhara peTaka pRthuzravas pRthvI 244 256 239 bh s pRthu 238 232 232 m peyUSa 42, 200 4 h pRthvIja 32, 218 253 pezala 255 243 52 pRthvItanaya pRthvItanUja pRthvInAman pRthvIputra pRthvIbhU pRthvIsUnu pRdAku pRzni 214 38 6, 17 124 35, 35, 36 paitrika For Private and Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 459 akArAdizabdAH pRSThAGkAH paitrya paida paizAca 30 paizAcI 249 244 97 potaka 178 pota 220 121 prakalpanA 151 poSya poSyavarga pautava 250 58 251 251 pauraka paurandara 254 36, 129, 254 paurandarI akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH | pauSNabha 38 | pauSNI 242 prakaTitabala prakathya prakampana 140 prakara 140 'prakarIti' 49 | prakarSaka | prakalpanIya 121 prakalpita prakalpitavya 121, 225 | prakalpya 199 | prakAra prakAza 233 prakAzakagraha 252 | prakIrNa 122, 140 |prakIrNaka prakIrNakezin prakIrtita |prakuJca 115 | 'prakurutaH' 2 prakurute prakuryAt 246 | prakuryAtAm 237 prakuryuH 14, 14 prakurvate 14 | prakurvanti 14 | prakurvAte 14 | prakurvIta 24 | prakurvIyAtAm 8, 51 / prakurvIran 96 paurastya 38 pauruSa 38 pauruhata 231 201 paurNamAsa paurNamAsI paurNamAsyanta paurNamI paurvaja paulastya paulobhI 249 59 178 178 178 178 178 pauSa pauSapUrvaja pauSAnuja pauSAvaraja 178 178 178 pauSI 178 178 178 pauSNa For Private and Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 460 81 akArAdizabdAH prakUSmANDI prakRti prakRtidvaya prakRtiyuj prakRSTa prakRSTasAra prakSINa prakSveDana prakSvedana prakSvelana prakharakarajanman prakhya prakhyAvAc prakhyAs 43 // 200 220 pragata jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH 231 | prajanana 200 79, 211, 139 | prajanuka 224 prajalpanIya=(praNigadanIya:) 81 prajalpita 249 254 | prajalpitavya (praNigaditavya:) prajalpya (paraNigA:) prajA 45, 122 220 prajAta prajAtaka 224, 200 220 prajAtA 140 prajApa 226 254 prajApati 5, 9, 16, 33, 47 207, 207, 226 47 prajApatidaivata 251, 115 'prajAyate' prajAyante 179 231 / prajAyeta 179 prajAyete 12 prajAyeyAtAm 179 36, 116 | prajAyeran 179 prajezvara 226 116 255 184 | 'praNamataH' 195 47 praNamati 195 184 praNamanti 195 praNamet 195 195 184 praNameyuH 253 | praNapa=(prItyAdiH) 8, 208 praNayin 243 praNayinI 205 179 pragalbha 255 pragalbhA 179 pragADha prage pragraha 116 pragrahaNa pragrahaNamukha 'pracakSate' pracakSas 'pracakSAte' pracaNDAMzu pracaya 'pracaSTe pracura pracetas 33 97 praNametAm 195 35 pracetR For Private and Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 211 183 183 akArAdizabdAH praNava 'praNigadata:' praNigadati praNigadanti praNigadita 'praNigadeta' praNigadetAm praNigadeyuH praNighna praNihatya (guNayitvA) pratana pratApa pratApanidhi pratikAza pratikUla pratikRSTa pratidAna pratidican pratipakSa pratipad pratipadA pratipadanta pratipadgama pratipanna pratipAdya pratibhA pratibhAnvita pratibhAmukha pratima pratirUpiNI pratirodhaka akArAdizabdAnukramaNikA 461 pRSThAGkAH | akArAdizabdAH pRSThAGkAH pratiloman 252 183 | prativAsara (pratidinam) pratiSedha 254 pratiSThA 75, 211, 124 pratiSThita 146 183 pratisaJcAra 18 183 pratisarga 18, 212 183 pratihAra 248 pratIka 211 pratIkAza 254 212 pratIcI 234 122 pratIcIdarzana 107 pratIcIna 234 254 pratIcIlopa 107 252 pratIcIza 243 |pratIcyadarzana 107 248 pratIcyasta 107 33 | pratIcyastamana 200 pratIcyAMvasa 234 2, 122 pratIcyudaya pratIcyudgama 107 pratIta 250 115 pratIpa 252 pratIpadarzinI 26, 204 250 pratna 212 pratyak 234 255 pratyakkapAla 109 255 pratyakkuja 108 254 pratyakSitija 108 35 pratyagadarzana 37 | pratyagasta 107 254 107 100 2, 2 122 For Private and Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 121 106 106 109 jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 107 prathamabha 243 prathamalagna 107 prathamazIghrakendra 107 prathamazIghraphalArddha prathamasura 107 prathamasuranuta 114 prathamasurapUjya prathamasurejya 107 prathamA 109 | prathamAMzaka 201 / 'prathayataH' 9, 9, 135 | prathayati 123, 201 prathayanti 200 prathayet 201 prathayetAm 234 50 2, 84 185 185 185 462 akArAdizabdAH pratyagastamana pratyagAzASati pratyagudaya pratyagudgama pratyagunnata pratyagdarzana pratyagdRggraha pratyagbhava pratyaglopa pratyaGnata pratyanIka pratyari pratyarthin pratyavasAna pratyavasthAtR pratyutpannamati pratyUSa pratyUSas pratyUSADambara pratyUSANDa pratyetavya 'prathate' prathana 'prathante' prathama prathamadeva prathamadevaguru prathamadevatA prathamadevapurodhas prathamadevAz2a prathamadaivatavanditapAda 185 185 255 prathayeyuH 185 12 prathete 251 220 251 12, 18, 206 pratheta 185 185 34 prathayAtAm 185 33 pratheran 185 250 pradatta 185 | pradara 202 pradarzita 233 25, 121 praviSTa 249, 251 51 / pradRSTa 145, 147 pradeya 251 pradezana (hastabhAgavizeSa:) pradezanI 210 pradezinI 51 pradoSa pradiz 50 210 For Private and Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH pradyumna pradyumnajananI pradyumnasnuSA pradyotana pradhana pradhAna pradhAnadhAtu pradhAvana prapA prapAtin prapitAmaha prapIDita prapuSTa prapUjya prabandha prabala prabuddha prabodhanIya = (prabodhitavyaH ), prabodhinyekAdazI prabodhitavya = ( prabodhanIya:), prabodhya = (prabodhanIya:) prabhaJjana prabhava prabhA prabhAkara prabhAja prabhANApati prabhAta prabhApati prabhAprabhu prabhAbhartR www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 227 prabhAnU 225 prabhAva 227 prabhAvatI 33 | prabhAvaprasU 124 prabhAsa 254 prabhAsuta 140 prabhu 244 prabhUta 138 pramaya 203 pramathAdhipa 207, 215 pramada 129 pramadavana 253 pramadA 207 pramardana 122 pramANa 224 | pramANapaTu 255 pramANarahitAyuS pramAtya 23 pramAthin pramAdin pramita pramiti pramIlA 244 16, 122, 200 Acharya Shri Kailassagarsuri Gyanmandir 25, 36, 231, 105 pramukha 33 pramudita 52 pramoda 33 pramodita 12 prayAga 33 prayANa 22 prayANaka 33 prayAta For Private and Personal Use Only 463 pRSThAGkAH 52 122 208 35 206, 207 52 35, 207 253 230 228, 232 31, 122 199 26, 205 216 58, 254 256 141 54 16 17 250, 254 58 229, 129 254 129 16, 31, 122 246 201, 236 251, 137 251, 137 251 Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 181 181 prayAtu prayAntu 181 181 464 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH 'prayAtaH' 181 pravadetAm 183 prayAtAt 181 | pravadeyuH 183 prayAtAm pravara 254 prayAti | pravaramatiyutapauraki 256 181 | pravaravAhana 198 prayAnti 181 | pravardI 239 | pravarddhamAna prayAyAt pravarddha 254 prayAyAtAm | pravarhaNa 254 prayAyuH 181 pravaha 244, 245 prayukta 90, 146 | pravAla=(mUMgetinAmnA) prasiddhaH) prayuta 73, 73, 90 pravAsa=(avasthAvizeSa:) prayoga=(nidarzanaM anuSThAnaM vA), pravAhika 242 prayojana 133 | pravicArya=(savicAraNIyaH) prayojanIya 91 | pravidAraNa prayojita (saMyojita:) pravilokanayuta 146 proyajitavya pravilokita 145 prayojya 90, 91 | | 'pravizata:' 176 pralapana-(prakathanam), pravizati 176 pralapanIya=(prakathanIyaH) pravizanti 176 pralapita (prajalpita) pravizet 176 pralapitavya (prajalpitavyaH) pravizetAm pralapya-(prajalpya) pravizeyuH 176 pralambana 225, 269 pravisara pralambabhid 225, 269 | pravINa 255 pralaya 18, 124 praveSTa 213 pralApin praveSTapAnIyaruhArdana 'pravadataH' 183 praveSTapIDA 136, 136 pravadati 183 | praveSTotpalasaMgraha 136 pravadanti 183 | pravyAla 43 183 prazala 124 176 12 225 136 pravadet For Private and Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 465 akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 30, 31, 133 | prasUti 47 | prasUtikA 240 prasUtija 256 prasUtibhavana 256 prasUna 256 prasUnaka 256 prasUnAzani 256 |prasUnAsama 256 | 'prasUyate' 254 prasUyante prasUyeta pRSThAGkAH 45, 122, 200 140 31 140 221 221 200 220 180 180 180 prasUyete 180 akArAdizabdAH prazasta prazAnta prazAntArcis prazna praznakartR praznalagna praznArthavAdina praSTavya praSTa praSTha prasakta (AsaktaH) prasanna (harSita:) prasannA prasamIkSita prasamIkSitadeha prasamIkSya-(saMdRSTvA) prasara prasaraNa prasava prasavavatI prasavavatIkvAtha prasavavatIsnAna prasAdana prasAriNI prasArya prasIdikA 180 180 180 131 137 244 prasUyete 145 prasUyeyAtAma 146 prasUyeran | prasRta 101 | prasRti prastara 200 prastaracUrNa 140 | prastotR prastha prasthamAna |prasthavat 211 / prasthAtR=(prasthAnakartA), 118 prasthAna 139 49 62 134 58 138 204 125, 137 prasravaNa 219 prasU 244 122, 225 prahara 200 praharaNa 140 | praharSaNa 134 praharSula 134 prahasa psUta prasUtA prasUtApathya prasUtAsnAna 244 45 228 For Private and Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 50 51 234 233 254 254 254 466 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH prahlAda 216 prAgadevejya prAMzu 253 prAgdaivatapurohita prAk 121, 233 | prAgdaivatArcita prAkkapAla 109 | prAgdaivatAz2a prAkkuja 121, 107 | prAgdaivatejya prAkSitija 121, 107 prAgbhava prAktana 256 prAgbhAga prAktanajAtakajJa 256 prAgbhAdra prAktanAcAryyavarya=(prAcInajyotirvid), prAgra prAkpakSa prAgrahara prAparvata 204 | prAya prAkphAlgunI (pUrvAphAlgunI), prAglagna prAkphAlgunIsuta 48 | prAglopa prAkphAlguneya 47 prAgavilagna prAksura prAGnata prAksuravandha 50 prAgadarzana prAksurejya 50 prAgapara prAkAmya 230 | prAgasta prAgdarzana 107 prAgastamana prAgdRggraha 114 prAgudaya prAgdevatA |prAgudgama prAgdeva prAgunnata prAgdevatApUjitapAdapadmaka prAJca prAgdevatArAjasupUjitAMghri prAgdevatAciAMghni prAcIdarzana prAgdevatAvandita prAcIna prAgdevatAvandya prAcInatilaka prAgdevatejya prAcInabarhi prAgdevapUjya | prAcIpati prAgdevavandita prAcIlopa prAgdevAcArya 50 | prAcetas 121 107 121 109 107 98 107 51 prAcI 107 107 107 109 233 233 107 234, 256 41 236 236 107 For Private and Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 467 pRSThAGkAH 261 35 205 akArAdizabdAH prAcetasa prAcyadarzana prAcyasta prAcyastamana prAcyAMvAsa prAcyudaya prAcyudgama prAJ=(praznakartA), prAjApatya 31 35 30, 200 35 204 prAjita 35 prAjeza 205 prAjJa 30 prAjya 214 prANa akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH prANaviyoga 107 prANasama 107 prANasamA 107 prANahara 234 prANAdhikya 107 prANAdhinAtha 107 | prANin prANeza 5, 68, 209 prANezA prANezvara 5 prANezvarI 255 | prANopapatra 253 prANyana 11, 11, 12, prAtar 121, 207 prAta:kAlInadinagaNa 207 | prAta:kAlInamadhyamagraha 144 'prAthayataH' prAthayati prAthayanti prAthayet |prAthayetAm prAthayeyuH 31 prAdezana (hastavibhAga:), .30 prAntya 218 prApaNa prApaNika prApaNIya prApathya prApta |prAptadoSa 245 prAptarUpa 98 prANada 100 prANadazA 185 prANanAtha 185 prANapa 185 prANapada 185 prANapAla 185 prANapAlaka 184 prANapradhAna 125 praNabhAj prANabhAsvat 90 247 prANabhRt prANabhAj prANabhRt 200 92 251 91, 92 prANavat prANavarjita prANavaha 254 255 For Private and Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 468 182 182 18 182 182 182 akArAdizabdAH prAptavIrya prAptavya prApti 'prApnutaH' prApnute. prApnuyAt prApnuyAtAm prApnuyuH prApnuvanti prApnoti prApvate prApnvAte prApnvIta prApnvIyAtAm prApnvIran prApya prAbalya prAbhAkari prAbheya prAmArya prAmitya prAmItya 'prArabhate' prArabhante prArabhadhve jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH | prArabhethe 194 | prArabheyAtAm 194 90, 230, 93 prArabheran 194 182 prArthita 257 182 | prAleya 15, 42 prAleyakiraNa prAleyabhAnava prAleyabhAnu | prAleyabhAnuja | prAleyabhAs 182 prAleyamarIci | prAleyarazmi 182 prAleyarazmisuta 182 prAleyAMzu 182 prAvRDatyaya 92, 147 prAvRS 15, 15 | prAvRSA 52 prAvRSija 245 | prAzana 134 44 | prAznika 256 prAsAda 138 prAsthita 214 194 prAhna 194 | priya 35, 35, 36, 122, 226 194 | priyaGga 202 194 | priyatama 228 194 | priyatamA | priyA 205, 208 194 | prIti 3, 9, 122, 131, 211 | prekSaNa 213 *** 30 15 52 44 / 44 12 prArabhase 123 prArabhAmahe prArabhAvahe 194 / prArabhe prarabheta prArabhete 194 194 | 'prekSate' 188 For Private and Personal Use Only Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 469 pRSThAGkAH akArAdizabdAH prekSante prekSA 'prekSeta' prekSete 188 14 akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 188 | prauDhA (avasthA vizeSa) 122 | prauSTha | prauSThapada | prauSThapadA prauSThapadI 188 prauSThapAd 148 plava 241 plavaga plavaGga plAvin or a av prekSeyAtAm prekSeran perekSya pretapati 32 52 17 pretapurIza pretapurIzaja pretapurIzasUnu 55 55 ploTo 31, 55 pretarAja 200 psAta |'pha' premavatI preyas preyasI phaTin 205 | phaNadhara preSThA 223 223 223 228 6, 223 223 preSya prokta 'procatuH' 183 223 procuH projjhita phaNakara 35 205 | phaNadharadhara 121 phaNabhRt (t) 249 phaNavat (matu) | phaNAkara 183 phaNAdhara 92 | phaNAbhRt (t) 37 / phaNAvat (matu0) 38 | phaNin 183 | phaNinAmadhipa | phaNinAmadhIzvara 8 phaNinAyaka 27 phaNipa 255 phaNipati | phaNipriya phaNIndra 223 223 223 6, 223 prota prothin provAca 54 proSThapad proSThapada proSThin prauDha 53 54 244 41 prauDhapAthodhi prauDhapAthodhiputra 53 For Private and Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 470 112 | ba 27. 228 202 badarI 249 204 257 217 125 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH phaNIza 53 phulla 221 phaNIzvara phullarIka 223 phala 191, 91, 92, 95, 125 phalaka 'phalataH' phalati 202 phalanti phalada 138 202 phalapAkakAla 144 | badarIvAsA 231 phalAgama 125 bandaka phalika bandha 224, 147, 123 phalita bandhaka phalitajJa 256 bandhana phalitAgamabodhavRddha 256 bandhAki 204 phalet 191 | bandhu 154, 220, 122 phaletAm 255 224 phaleza 215, 224, 228, phalodaya 198 barhi 239 phalguna barhiHzuSman 239 phalgunADa 14 barhiNa 233 phalgunAla 14 barhiNavAhana phalguyugmA 8 barhidhvajA phANita 203 | barhin 239, 234 phAla barhijyotis 239 phAlguna | bahirmukha 48, 197 phAlgunapUrvaja barhirmukhavandatAghri= (bRhaspatiH) phAlgunAnuja barhivadana 197 phAlgunika bahirAsya 197 phAlgunI 6, 24, 47 barhirutka 238 phAlgunIbhava 47 | barhis 239, 122 phaleyuH 191 | bandhura 191 | bappa 25 babhru 1 233 231 225 For Private and Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 471 pRSThAGkAH 48 43 222 30 216 215 30, 225, 231 216 23 225 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH bala 30, 242, 224, 140, | balArAtiguru 224, 225, 121 |balAsava baladIpta | balAhaka paladeva 225 | bali baladevabhaginI 231 baliguru baladevamAtR 225 balidhvaMsin baladevasvasR 231 | balin baladevAgrajA 225 balindama balaniSUdana 236 baliparvan balapradhAna | balipurohita balabhadra balipUjita balabhAj 30 | balipUjya balabhid 209 balipUjyapAda balamukta | balibandhana balarAma 225 / balimaMtrin balaripu balimahita balavat balirAja balavarjita balirAjyotsava balazAlin 30 balivandita balastha balivya balahan 236 balivezman balA balivairin balAkumAra baliSTha balAGka 15 | balisaciva balAGkaka balisadman 31 216 236 80 50 223 215 3 30 0 223, 122 balAGga 15 / balIjya balAja 43 25, 230 balATa (bhUcara:) balAdhikya balAnuja balArAti balIyas balIvarda 31 balIvardaka 224 / bale:purodhas 236 balezoDu 31 jyo.vi.zabdakoSa For Private and Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 1 pRSThAGkAH 252 137, 216, 115, 220,236 216, 224 30 227 26, 203 227 202 bava 24 141 126 m 16 126 231 472 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH balojjhita bADha balotkaTa 31 bANa balotkarSa balodrikta 31 bANajit balodAra bANamArga balopapanna 30 | bANAri balyamAtya bANAsana bANAsurasutA basta bAdara basti bAdaradantadhAvana bahala 239 bAdarAyaNAyuS bAdhaka bahujJa 256 bAdhA bahudhAnya bAdhAsthAna bahuputrI bAndhava bahuphaNasarpa (nAgavizeSa:) bahubala | bArhaspatya bahubhujA bArhaspatyavarSa bahuranAda 240 bAla bahurUpa 207, 216, 228, 253 bAlaka bahuretas 207 bAlagraha 238, bahula bAlacarya bahulagrIva bAlava bahulapakSa bAlasandhyAbha bahulamukhA bAlasAtmya bahulA bAlA bahuletarapakSa bahuvidha 253 | bAlAgra bahuzRGga |bAlAdyA bahusauvarNa 209 | bAlAnnabhukti | bAlikA bADava 134 bAliza 122 231 bAbhravI 27 231 m 129 199 s nh b sh w 44 bh 219 m 26 sh 65, 65 129 134 26 140 For Private and Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhu 236 akArAdizabdAnukramaNikA 473 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH bAluleya 233 | bimbaikyArddha 116 bAlya 129 / bimbonmukti prArambhakAla 106 bAha 213 | bilavAsin 223 bAhA 213 bilazaya 223 6, 102, 121, 213 / bilazayana 223 bAhuyajJa bilevAsin 223 bAhujyA 104 bilezaya 223 bAhudanteya 236 | bilaukas 223 bAhunAman 74 | bilva 59, 59, 62 bAhula |bisakusuma 36 bAhuhInatribha 103 | bisanAbhija bAhU 74, 213 | bisaprasUna bAhya 122 bAhyArAma 199 | bIja 15, 45, 121 biDa 99 / bIjagaNita 72 biDAla 135 bIjaprakSepakAla 140 biDAlapadaka | bIjaprasU biDojas 237 bIjasamudbhava 140 | bIjasU bibhradrazmikarAlapUrNa paridhi 43 | bIjAntara 98 bimba bimbakalA 115 bUkka 243 bimbakalikA bukkan 243 bimbayoga 47, 228, 250 bimbayogArddha buddhadvAdazI bimbaliptA buddhi 122 bimbaliptikA buddhisahAya 49, 125 bimbalekhana 117 buddhIndriya bimbazeSa 116 buddhvA 250 bimbaikya 116 budha 13, 45 bimbaikyakhaNDa 116 | budhadRza 143 59 bindu 74 44 18 | bIjin 224 115 | buddha 110 21 11 115 218 For Private and Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 474 akArAdizabdAH budhavAra budhAgragaNya budhASTamI budhAditya = (yogavizeSa: ) budhAMza budhita buni budhnya budhnyabha 'budhyate' budhyante budhyeta budh budhyeyAtAm budhyeran 'bU' bRhat bRhata bRhatI bRhadgaurIvrata bRhadbhAnu bRhaspati 'be' bera 'bo' boddhavya bodhana bodhanIya 'bodhayataH ' bodhayati bodhayanti www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 3, 9 bodha 256 bodhayante .20 bodhayete bodhayogya 55 bodhAna 250 bodhita 8 bodhitavyaM 8 bodhida 8 bodhya 189 bauddha 189 bauddhajayantI 189 baudha 189 baudhana 189 bradhna 189 bradhnaja bradhnajani bradhnatanujanman 253 47 bradhnabhava 77, 209 bradhnavarin 21 'bravANi' 239 bravAma 13, 28, 47 bravAva bravIti 224 bravItu bravImi 250 bravISi 45 brahmakanyaka 250 brahmagarbha 189 brahmacAriNI 189 brahmacArin 189 brahmaNya Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only pRSThAGkAH 189 189 189 250 49 250 250 206 250 216 22 27 27 32 52 52 53 52 54 184 184 184 183 184 183 183 208 233 231 231, 233 52, 217, 220 Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 475 pRSThAGkAH 183 184 184 bruvate 184 184 bruvAte bruvIta 184 184 184 brUta akArAdizabdAnukramaNikA akArAdizabdAH . pRSThAGkAH | akArAdizabdAH brahman 3, 4, 5, 10 |bruvanti brahmanAman 215, 207, 211, 118 bruvantu brahmapatnI 20 brahmaputra 208 brahmaputrI 208 brahmapurI 208 brahmamukhanAman bruvIyAtAm brahmayajJa bruvIran brahmarSi brahmalokAMza 128 |brUta: brahmavidyA=(vidyAvizeSa:) brUtam brahmasAvarNi brUtAt brahmasuvatA brahmasU brahmasUtra brahmasUtradhRti brahmahad brahmahRdaya brahmANI 208 brAni brAhma 5, 13 brAhmaNa 58, 58 brUhi brAhmaNamacarcikA brAhmaNamatallikA 255 brAhmaNacchaMsin 49 brAhmamuhUrta 18, 18 | bhaGkatvA brAhmavaivarta 213 | bhakakSA brAhmANDa 213 bhikUTa 5, 49, 208, 209 | bhakta brAha 5 bhakti (anurAgavizeSa:) 254 bhaktvA G 184 183 184 184 184 184 184 183 183 183 % 'tstso '' lce waa k kshi / 184 184 183 184 bha 3, 25 93 110 134 brAhmI 90 'baka : 93 For Private and Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 476 akArAdizabdAH bhakSaNa bhakSaNIya = (bhakSyadravyam) bhakSamalla bhakSita = (khAdita:) bhakSya bhaga bhagaja bhagaNa bhagaNanAman bhagaNalava bhagaNArddha bhagaNAMza bhagaNAMzaka bhagaNonakendra bhagata = (bhabhukta:) bhagadaivatya bhaganetrAntaka bhagabhava bhagabhU bhagamya = ( bhabhogyaH) bhagavat bhagavatI bhagasambhava bhagAtmaja bhagAlin bhaginI bhagIratha bhagIrathaprajA bhagottha bhagola bhagnI www.kobatirth.org jyotirvijJAnazabdakoSa: pRSThAGkAH | akArAdizabdAH 200 bhagrahayuti bhaGga 214 bhaGgura bhacakra 201 bhacakrakalA 4, 6 bhacakrakalikA 52 bhacakrabhAga 68, 97 bhacakralava 77 bhacakraliptA 84, 97 bhacakraliptikA 97, 97 bhacakrAMza bhacakrAMzaka 84, 97 bhacakronakendra 106 | 'bhajata: ' 144 bhajati 6 bhajate 228 bhajana 84, 97, 97 52 bhajanaphala 52 'bhajet' 144 bhajeta 206 bhajem bhajete 231 52 bhajeyAtAm 52 bhajeyuH 228 bhajeran 225 bhaNana 226 bhaNanIya 228 bhaNita 52 bhaNitavya 117, 110 bhaNitvA 225 bhaNya Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only pRSThAGkAH 119 120 107 97, 110 97 97 84 84 97 97 84 84 106 173 173 173 90 90, 91 173 173 173 173 173 173 173 249 248 208, 249 249 249 249 Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 477 akArAdizabdAH pRSThAGkAH 38 bhaNyamAna bhatraya bhapati 38 bhatrayasamudAya 38 bhanda 143 m*** 144 bhadayita bhadala bhadra akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 248 bhapa 102 102 | bhabhartR | bhabhukta 39 | bhabhoga 97, 138 | bhabhogya bhama bhamaNDala | bhaya bhayAta |bhayuga 8 | bhayeya bhara bharaNi bharaNI bharaNIya bharaNIsambhava 144 25, 25 110 123 143 bhadrakapila bhadrakAlI bhatrakAlIvrata bhadracalana bhadratArakA bhadratArA bhadrapada bhadrapadarbha bhadrapadA 82 14, 63 4, 5 3, 4 121 54 199, 240 238 bhadrapadAbha bhadrabha bharata bhadrahma bhadrA bharatha 3, 10, 225 | bharamaNa 228 bharita=(pAlita:) 225 | bharu 9, 9, 74 | bharga bhadrAka bhadrAGga bhadrAtithi bhadrAsana bhadrikA bhadrezvara bhadhava bhanAtha bhanAthanandana 205, 228 6, 228 228 121 139 | bharya | bhartavya 228 | bharta bhartRsthAna bharbharI 46 / bharma 39 | bharman 123 217 203 203 299, 228, 125 bhanAyaka For Private and Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 50 222 240 240 bhA 196 173 204 bhavAnI 32 6, 89, 90, 97 478 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH bhavat 167 bhasajJa 'bhavata:' 174 | bhasat bhavati 174 |bhasita bhavana 25, 148, 122 / bhasman bhavanIya (bhavitavyam), 'bhA' 'bhavanti ' 174 | bhavatu | bhAkarNa bhavasU | bhAkUTa bhAkoSa bhavAntakRt bhavAnyutpatti |bhAgaka bhavAyanA 229 bhAgadheya bhavika 31, 124 | bhAgaphala bhavitavya (bhavanIyam) bhAgavat bhavitavyatA (bhAgyam), bhAgavata bhavitA 115 | bhAgi 200 bhAgIrathI bhAgIrathIvakA bhaviSya 18 bhAgya 18, 18 bhAgyabha 'bhavet' |bhAccha 174 | bhAj 174 |bhAjaka bhavya 30, 31, 124 'bhAjayataH' bhavyagraha bhAjayati bhavyanabhoga | bhAjayate bhavyaviyaccarendra 30 bhAjayanti bhavyaviyatpAntha | bhAjayante bhavyAzaya 256 bhAjayitvA bhaSaTka 97 / 'bhAjayet' bhasaMgha 97 /bhAjayeta bhavin bhavibhu 229 74 6, 52, 150 6, 124 bhaviSyat 174 127 147, 173 bhavetAm bhaveyuH 91 173 30 173 173 30 173 30 173 93 173 173 For Private and Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH bhAjayetAm bhAjayete bhAja bhAjayeyuH bhAjayeran bhAjita bhAjya bhAjyAGka bhATaka = (gRhazulkam) bhANDa= (gRhopakaraNam), bhANDarIka bhANDAgA :- (bhANDagRham ) 'bhAta: ' bhAti bhAtu bhAdra bhAdradvaya bhAdrapada bhAdrapadapUrvaja bhAdrapadAnuja bhAdrapadAvaraja bhAdrayugma bhAdrASADhAdvaya bhAdhinAtha bhAnava bhAnu bhAnukesara bhAnukoza bhAnuja bhAnujanman bhAnutanaya www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 173 bhAnuputra 173 bhAnubha 173 bhAnubhuj 173 bhAnumat 173 bhAnumatI 90 bhAnemi 91 bhAnta 91 'bhAnti' bhAma bhAminI 222 'bhAyAt'' bhAyAtAm 196 196 bhAyuH bhAra 32 bhAratI 14 bhAratIyakulAcala= ( varSAparvata : ) 9 bhAratIyavarSa 14, 14 bhAradvAja 14 bhAravi 14 bhArka bhArki 9 bhArgava 8 bhArgavadeva 39 bhArgavanandana 14 6, 52 bhArgavI 6, 32, 61, 66 bhArddha Acharya Shri Kailassagarsuri Gyanmandir 34 bhArya 33 bhAryA 27, 52 bhAryApatI 52, 160 bhAryAsthAna 52 bhAla For Private and Personal Use Only 479 pRSThAGkAH 52 6 53 32, 159 204 32 32 196 225 26, 205 196 196 196 59, 60 49, 208, 121 77 222, 228 32 127 127 27, 50, 151, 256 50 57 217 75 5, 151 139, 220 140 123 229 Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAva pRSThAGkAH 184 184 249 184 249 | bhAs 36 174 3, 55 3 31 32, 203 52 36 52 480 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH 6, 16, 142, 125, | bhASeyAtAm 200, 115, 121 | bhASeran bhAvanA 98 | bhASya bhAvuka 124 'bhASyate' bhAvukAmAvAsyA 'bhASyamANa' 'bhAvayataH' 174 bhAvayati 174 | bhAsa bhAvayanti | bhAsanta bhAvayet bhAsantI bhAvayetAm 174 bhAsura bhAvayeyuH 174 | bhAskara bhAvikarmaphala 18 bhAskaraja bhAvita 92, 257 | bhAskarabhuvana bhAvin 18, 77 | bhAskarAtmaja bhAvinI 205 | bhAskara bhAviphala 18 bhAsvajja bhAvuka 31 bhAsvajjabhU bhAvukAmAvAsyA | bhAsvat bhAMza 128 |bhAsvattanujani bhASaNa 208 | bhAsvara bhASaNIya 249 | bhAsvadbhava 'bhASate' 184 | bhAsvadbhU bhASante | bhAsvalluptajyotiS bhASayati | bhitta bhASayate | bhidira bhASayitvA |bhidu bhASA 49, 208 | bhidura bhASita 208, 249 'bhinatti' bhASitavya 249 bhinatsi 'bhASeta 184 | bhinadhi bhASete 184 bhintaH 52 21 32 53 12 107 184 184 184 249 89 238 238 238 193 193 20 For Private and Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 481 pRSThAGkAH 229 o akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 193 bhISmaprasU=(gaGgA) 193 | bhISmasU-(zAntanuH) | bhISmASTamI 193 bhukta 193 bhuktakAla 193 bhuktabhAga | bhuktalava 193 24 108 akArAdizabdAH bhinte bhintya bhintthaH bhindate bhindanti bhindAte bhindIta bhindIyAtAm bhindIran bhinmaH bhindavaH bhiSaj or 193 108 108 108 108 108 144, 100 | bhuktAMza 193 | bhuktAMzaka 193 | bhuktimandaphala 8 bhuktimRduphala 106 106 'bhI' bha 123 / 'bhuGktaH ' 123 228, 228 241 bhIti bhIma bhImazAsana bhImasena bhImA bhuGkte .43, 107 187 187 6, 43, 139, 213 53, 223 245 | bhujaga bhujaganAyaka bhIru bhIruka 6 bhIlu bhIlU bhISaNa bhISma bhISmaka bhISmakaputrI bhISmajananI bhISmadvAdazI bhISmapaJcaka bhISmapaJcakavrata 231 bhujagapati 26, 205, 228 bhujagavibhu bhujagAdhipa bhujagAntaka bhujagAzana bhujagendra bhujaGga bhujaGganAtha | bhujaGgama bhujaGgamasvAmin | bhujaGgameza 137 | bhujaGgavibhu 23 | bhujaGgahan l l hkh khlkh kh 221 221 54 6, 53, 223 54 54, 223 54 54 54 222 For Private and Personal Use Only Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 482 akArAdizabdAH bhujaGgAdhibhU bhujaGgez bhujagraha bhujajyA bhujatoyajagraha bhujadala bhujabhAga bhujalava bhujavArijagraha bhujA bhujAkaNTa bhujAdala bhujAntara bhujAbjagrahaNa bhujAbjapIDA bhujAbhrapuSpapsavagraha bhujAmbujagraha bhujAmbujanipIDana bhujAMza bhujAMzaka bhuji bhujiSyA bhujonatribha 'bhuJjate' bhuJjanti bhuJjAte bhuJjIta bhuJjIyAtAm bhuJjIran bhuJjyAt bhuJjyAtAm www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 54 bhuJjyuH 53 bhunakti 136 bhuvana 104 bhuvanatrayacUDAmaNi 136 | bhuvanamAtR 213 bhuvanAdhIza 102 bhuvanyu 102 bhuvar 136 bhuvarloka bhuvis bhusAvala 213, 120 210 213 'bhU' 98 bhU 136 bhUkakSA 136 bhUkampa 136 bhUkampana 136 bhUkarNa 136 bhUkazyapa Acharya Shri Kailassagarsuri Gyanmandir 205 103 187 bhUcala 187 bhUcalana 187 bhUcchAya 187 bhUcchAyA 187 bhUja 187 bhUjani 187 bhUda 187 bhUtakAla 102, 108 bhUkumAra 102 bhUkendra 239 bhUkhaNDa = (bhUmidalam), bhUgola bhUgolaparidhi = (pRthvIparidhi:) For Private and Personal Use Only pRSThAGkAH 187 187 74, 78 34 44 34 239, 39 30, 223 223 198 99 5, 44, 224 10, 174 99 258 258 99 224 43 121 110 258 258 115 115 139 43 2, 18 18 Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH bhUtatithi bhUtadamanI dhUtadhAtrI bhUtanaya bhUtanAyikA bhUtaplava bhUtamAtR bhUtala bhUtA bhUtAtman bhUtAputra bhUti bhUteza bhUteSTA bhUttama bhUdAraka bhUdyau bhUdhana bhUdhara bhUdhra bhUnandana bhUpa bhUpati bhUparidhi bhUpAla bhUpAlabhavana bhUpAlin bhUputra bhUbhagola bhUbhava bhUbhA www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 2 bhUbhuj 230 bhUbhU 44 bhUbhRt 43 bhUmaNDala 231 bhUmadhyarekhA 18 bhUmadhyarekhAnagara 44 bhUmadhyarekhApura 122 bhUmayI bhUmi 2, 13 207, 224 bhUmikakSA 206 bhUmikAya 240 bhUmiketana 228, 233 bhUmigolaparidhi 2 bhUmija 203 bhUmijanman 43 bhUmijotpAta 45 bhUmipanaya 224 bhUmidAyAda 204, 217 bhUmipa 204 bhUmiputra 43 bhUmibhava 226 bhUmibhA bhUmibhU 226, 38 99 bhUmimadhyarekhA 226 bhUmimayI 138 bhUmisuta 210 bhUmispRz 43 bhUmI Acharya Shri Kailassagarsuri Gyanmandir 99 bhUmIndra 43, 151 bhUmIlAbha 115 bhUmIsUryaputra For Private and Personal Use Only 483 pRSThAGkAH 226 43, 245 204, 225 99 98 99 98 35 98 99 228 239 99 43, 200 43 258 44 44 226 44 44 115 43 98 35 44 200 44, 45 226 221 56 Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 484 akArAdizabdAH bhUyas bhUyiSTha bhUyIbhUyas= (vAraMvAram), bhUr = (bhUrlokaH) bhUri bhUriga bhUrigati bhUrijava bhUripreman bhUribhukti bhUrizravasa bhUruh bhUruha bhUrloka bhUvAyu bhUvistRti bhUvRtta bhUveSTana bhUveSTanArddha bhUvyAsa bhUvyAsArddha bhUSaNa = (alaGkAra:) bhUSaNArha bhUSA = (alaGkAraH) bhUsuta bhUsUnu bhUstha bhUspRz bhRgu bhRguja bhRgujani www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 19, 253 | bhRgujanman 253 bhRgutanaya bhRgunandakara bhRgunandana 203, 228 bhRguputra 107 bhRguputrI 107 bhRguprasUti 107 bhRgubhava 37 bhRgubhU 107 bhRguvaMzaja 237 bhRgusuta 139 bhRgusUnu 139 bhRguttha 223 | bhRgornandana 245 bhRgorapatya 99 bhRgvapatya 99 bhRGga 99 bhRGgariTa 99 bhRGgariTi 99 bhRGgarITi 9 bhRGgin bhRGgIza 203 bhRtaka bhRtya 43 bhRza 43 'bheM' bheka 200 200 bhekabhuj 49, 51 bhejya 50 bheTaka 50 bheda Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only pRSThAGkAH 50 50 50 50 50 217 50 50 50 50 50, 150 50 50 50 50 50 26 237 230 230 230 228 122 121 252 5 238 223 56 248 120, 120 Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 205 akArAdizabdAH bhedaka-(vizeSaNam) bhedana=(vidAraNam), bhedayuti bhedaviyuti bhedaviyoga bhedya-(vizeSyam) bherI-(vAdyavizeSa:) bhaimikA 108 bhojana 108 6 bhaimI 12 bhairava bhairavI bhairavAdi 210 bhaiSya 'bhI' bhoktR=(bhogakartA), bhoga akArAdizabdAnukramaNikA 485 pRSThAGkAH | akArAdizabdAH pRSThAGkAH | bhogyalava 108 55 bhogyA 120 | bhogyAMza 108 bhogyAMzaka 200 bhojya 201, 201 bhodaya bhaujaGga | bhautika 228 210, 2 28 | bhautI 210 | bhautya (rAtrisaMbandhI) | bhauma 27, 43, 55, 56, 144 234, 40 bhaumana 198 bhaumAMza bhaumArki 56 223 / bhaumija 27 198 | bhaumotpAta 258 223 bhrama (bhrAnti:) 181 222 bhramaNa (gamanavizeSa: paryaTana:) 201, 202 'bhramataH' 181 223 bhramati 181 53, 223 | bhramanti 181 54 bhramara 26, 231 bhramarapAdanAman 75 54 'bhramet' 181 53 | bhrametAm 181 53 bhrameyuH 181 144, 201 bhramyataH 181 bhramyatiH 181 108 bhramyanti 181 bhogadhara bhogabhUmi bhogabhRt bhogavatI bhogArha bhogikAnta bhogin bhoginAtha bhogipa bhogipati bhogIndra bhogIza bhogya bhogyakAla bhogyabhAga 108 For Private and Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 47 kh kh kh kh bhrAmyet kh 486 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH bhramyet 181 | makha 201, 230 bhramyenAm 181 makharipu 228 bhrameyu: 181 | makhazAlA 138 bhrAtR 131 | makhA bhrAtRkAraka 127 | magha bhrAtRdvitIyA 23 | maghavat 237 bhAtRvya 201 / maghavatI=(indrANI) 237 bhrAnti (bhrama:) maghavadguru bhrAmarikA 231 | maghA 3, 4, 6, 9 'bhrAmarI' 231 maghAja bhrAmyata: 181 maghAjani bhrAmyati 181 | maghAjanman bhrAmyanti 181 | maghAbhava 181 maghAbhU bhrAmyetAm 181 maghAsuta bhrAmyeyuH 181 maghottha 140 | NaghonaH saciva maghonI 233 11, 206, 228 makSu 101 maGgala 3, 28, 28, 31, makara 25, 26, 28, 28, 28 31, 43 makaraketana 227 maGgalagRha=(meSovRzcikazca), makaradhvaja 227 maGgalavAra 3, 9 makararAzi maGganA 144, 217 makaravAhana 243 maGgalya 203 makarAGka 227 maGgalyaka 144, 202 makarAGkaka 227 macarcikA 255 makarAkara 218 244 makarAlaya 45 makareGgita (iGgitavizeSa:) majjakRta 229, 243 makuTa 'majjataH' 189 makuSThaka 202 / kh kh l bhrUNa 27 218 / maccha 29/ 229 For Private and Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 / majjet 189 189 132 255 232 215 akArAdizabdAnukramaNikA 487 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 'majjati' 189 | maNDalaliptAyoga 116 majjana:-(snAnam) maNDalaliptAyogArddha 116 'majjanti' 189 | maNDalalekha 117 majjA | maNDalazeSa 118 189 | maNDalAvazeSa 118 majejetAm maNDalaikya 116 majjeyuH | maNDalaikyakhaNDa 116 maJca maNDalaikyArddha 116 maJcaka mata 250 maJjari (vallari:) mataGga 232 maJju | mataGgaja maJjukezin 215 mataGgajA 209 maJjukezI matallikA 255 maJjughoSA 204 | mati 11, 122 majuprANa 206 / matimat 47, 255 maJjula 255 | matisakha 47, 268 maTha 138 matubarthIya=(matvarthIyapratyayAH) maDkeripura (madhyarekhAnagaram) mattakAsinI 205 maNaUM 130 | mattebhagamanA maNi 56, 259 | matvarSIya (manubarthIyapratyayA) maNigrIva 246 | matsa 244 maNibhadra=(gandharva vizeSaH) matsara 123, 201 201 | matsarin 209 maNisAnu 198 | matsya 27, 216, 130, 244 maNIcaka 221 matsyajayantI maNIvaka 221 | matsyaNDikA 203 maNibhadra 247 matsyaNDI 203 maNDapa 259 | matsyadvAdazI 23 maNDayantI 204 matsyANDI 203 maNDala 97, 98, 34 | mathana 220 maNDalaliptA 115 | mathita=(viloDitadadhi) 205 159 maNiyajJa 20 bh sh sh sh w 32 jyo.vi.zabdakoSa For Private and Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 20 r38 488 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH mathurA 226 madhuripu 215 mathureza 224 | madhuvana mathUrA 126 | madhuzravAtRtIyA (tithivizeSa:) mada 31, 201 | madhusakha 227, 267 madagraha 50 madhusArathi 220 madana 202, 220 | madhusuhad 220 madanacaturdazI=(caitrazuklacaturdazI) madhuhara 215 madanatrayodazI (caitrazukladvAdazI) | madhUtsava 20 madanadhvajA 20 madhUpadhna 226 madanA 244 | madhya 100, 57 madanAspada 123 | madhyakarNa 103 madanotsava | madhyakAla 116 madayitnu madhyaga 148 madavRnda | madhyagata 148 madAmbara 237 | madhyagati 100 madirA 226, 244 | madhyagraha 116 madiSThA 244 madhyagrahaNa 116 madya 226 madhyanabhazcara 100 madhu 14, 216, 217, 244 | madhyanADI 135 madhukara | madhyandina 12, 252 madhujyeSTha 219 | madhyabhAga madhudIpa | madhyabhukti 100 madhyama 209, 252 madhyamagati madhupuSpa madhyamagraha 100, 116 madhupriya | madhyamajava 100 madhumatI 225 / | madhyamadhucara 100 madhumathana 216, 259 | madhyamabhukti 100 madhura 214, 56, 255 | madhyamamandakarNa 103 madhurA 226 madhyamamRduvarNa madhurAdi 214 | madhyamaloka 26 135 madhudhUlI madhupurI 0 mo0 100 103 For Private and Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH madhyamalokavartman madhyamA madhyamAyus madhyamIya madhyameti madhyayAna madhyarAtra madhyaloka madhyalokeza madhyavartin madhyasthala = (kaTideza: ), madhyasthiti madhyA madhyAyus madhyAhna madhyAhnaka madhyAhnazaGku manaH zaya manas manasija manasizaya manastAla manita manAyI= (mano: patnI), panAvI = (mano: patnI), manISA manISin manu manuja manujani 'manute' www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 44 manudvaya 209, 210 manudvitaya 141 manupitR 252 manuprasU 100 manubhava 148 manuyuga 13, 18 manuyuj 44 manuSya 226 manuSyakuJjara 254 116, 116 manuSyadharman 210, 211 manuSyarAzi 12, 12, 18 manuSyoddha manuSyatIrtha = (prajApatitIrthaM kaniSThAmUlam) 141 | manuSyAkAraphaNalAGgUlayuktasarpa 103 manUdbhava 109 manogavI 220 manoja 122, 219, 221 | manojanus 220 manojanman 220 manojava = (hari: ) manojavA 23, 38 250 28, 139, 201 manojJa manojJA Acharya Shri Kailassagarsuri Gyanmandir manodAhin 122 manobhava 255 manobhU 212, 122 manoyoni manoratha 200 manorathavrata 189 manorama For Private and Personal Use Only pRSThAGkAH 80 80 33 200 200 80 80 28, 28, 135, 200 254 489 246 28 222 255 200 246 220, 123 220 220 239 255. 205 220, 269 220 123 220 246 20 255 Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 490 205 103 255 55 maMtra 52 maMtradraSTa jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH manorAjya 246 | mandaja 55 manovatI 208 mandajananI 35 manovilAsavatI 205 mandatarA 106 manohara 203 255 mandatuGga 101 manoharA mandaparidhi manoharAkRti 221 mandaparisphuTA 106 manohAri mandapitR mantavya (jJeyo, mananIyo mandaputra vibhAvanIyo vA) mandaprasU 35 mantu (manuSyaH, aparAdho vA), 101 | mandaphala 104, 106 122, 238 mandamukti maMtrajihva 239 | mandamArga 198 | mandara 198 maMtradruma 237 | mandaramaNi 228 maMtravyAkhyAkAra mandaraya 52 maMtravyAkhyAkRta | mandaravAsinI 231 maMtrin 25, 47 | mandarAlaya 231 mantha mandarAmAsa manthara 253 | mandazruti 103 manthira 218 | mandasajJaphala 104 manda 52, 101, 246 | mandasuta 55, 265 102, 103 mandaspaSTa mandakandra 101, 105 | mandaspaSTagati mandaga 62, 264 mandaspaSTagraha 105 mandagati 52, 264 mandaspaSTaravi 104 mandagatiphala 106 | mandaspaSTA 106 mandagamana 264 | mandaspaSTArka mandagamanA 243 | mandasphuTagati (mandaspaSTagati:) mandagA mandasphuTagraha (mandaspaSTagrahaH), 105 mandagAmin 52, 264 | mandA 211 mandacara 52 | mandAGka 104, 104 49 32 231 mandakarNa 106 106 104 For Private and Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 491 pRSThAGkAH | mayu 246 233 138 WWkm 55 222, 233 233 233 14 221 165 214 26, 142 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH mandAkinI 229 | maya mandAra 198 mandira 122, 138 mayuka mandirA 103 | mayurAja=(kubera:) mandurA | mayUkha mandeti mayUkhamAlin mandocca 101 | mayUkhavat mandottha mayUra 31 mayUraketu manmatha 17, 25, 220 | mayUraratha manmathasakha | maraNa 'manyate' 189 maraNaprada manyante marAla manyadhve | marIci manyase marIcija manyAmahe 189 | marIciputra manyAvahe 189 / marIcimat manyu 201 marIcimAlin 'manye' 189 | marIcI manyeta 189 marut manyete 189 | maruta manyethe 189 / marutAMpurodhas manyeyAtAm 189 / marutAmamAtya manyeran 189 | maruta manvate marutpatipUjita manvantara 11, 17, 83, 212 | marutyatha 'manvAte' 189 | marutpurohita manvAdi 20, 20, 21, 21, 21 | marutpUjya 'manvIta' | marutplava manvIyAtAm 189 marutvat manvIran 189 | marutsakha 33 34 7, 197 226 48 48 130 48 30 48 47 189 231 237 239 For Private and Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 492 akArAdizabdAH marudadhideva marudarcita marudAcAryya marudAya marudIDya marudupAdhyAya marudgaNa marudguru marudyAjaka marudratha marudvanditapada marudvandya marudvartman marunnamasya marunnata marunmaMtrin marula marUka marka marjitA martya martyamahita martyaloka marda mardakhaNDa mardadala mardasthiti mardArddha marman marmabhedana marmabhedin www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH 48 mala 47 malamAsa 47 malaya 47 malayaja 47 malayavAsinI 48 malayAnila 82, 206 | malina akArAdizabdAH 47 malinamAsa 48 malinA 38 malinI 48 malimluca 47 maluka 30 malUka 48 malla 47 mallaka 47 mallAra 217 malli .233 244 mazana 203 mazAkA 28, 44, 200 mallikAdantadhAvana masUra 197 |masRNa= (snigdham ) 223 116 116 116 mastiSka 116 116 maha 240 mahat mahatI mastaka mastakasneha Acharya Shri Kailassagarsuri Gyanmandir mastakahaDDa mastuluGgaka For Private and Personal Use Only pRSThAGkAH 215 14, 137 20.4 54 231 245 30, 217 14 205 205 14, 37, 244 232 222 214 214 210 206 20 259 222 202, 202 5 243 243 243 243 20, 201, 242 253 208 220 220 mahatIdvAdazI - ( zrAvaNadvAdazI, Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 231 223 223 | mahATene mahas akArAdizabdAnukramaNikA 493 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH vAmanadvAdazI), mahAcampAvrata mahattarAyus 141 mahAjayA mahattva (mahanobhAva:), mahAjvAlA 239 mahanIya=(pUjanIyaH), mahAtapas 216 maharSa 248 mahAbala mahardhanA 248 mahAtejas 233 mahardhatva 248 | mahAtman 256 maharyatA 248, 248 mahAdazA 144 mahatvij=(RtvigvizeSa:) mahAdeva 12, 228 maharloka 231 maharSi 198, 256 / mahAdhAtu 242 mahalA 204 mahAnmuni 256 36 // mahAnaTa 228 mahasAMpati mahAnasa 138 mahasAmadhipa 34 / mahAnAda 214, 102, 228 mahasAmIza 34 | mahAnAmnItapat 136 mahAkaccha 218 mahAnAmnIniyama mahAkANDA 44 | mahAnAmnIvrata mahAkAya 230 mahAniz mahAkAla 228, 230 mahAnizA 13, 231 mahAkAlI 231 mahAnubhAva 256 mahAkAvya 213 | mahApadma 229, 246 mahAkIrtana 203 mahApakSa mahAkrama 216 | mahApAtakAla 120 mahAkSIrA 242 | mahApApa=(mahApAtakam) mahAgandhA mahApralaya mahAgraha 52 mahAbala 7, 244 mahAgrahAyaNI | mahAbalavartmaga mahAGgIna 228 | mahAbhAga (atidhanya:) mahAcaNDa 241 mahAbhIma 230 mahAcaNDI 232 | mahAbhairava 230 133 221 232 For Private and Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 37 24 231 30 101 221 494 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH mahAmati | mahAvAruNI mahAmada 232 mahAvidyA mahAmanasa (sadanta:karaNa:) mahAvila mahAmahAvAruNI=(yogavizeSa:) 24 | mahaviSuvasaMkrAnti mahAmAyA (yogavizeSa:) mahAvIra mahAmAya 216 mahAvIrya mahAmAyA 231 | mahAvIryA mahAmukha 243 | mahAvega mahAmuni (nArAyaNa:) 256 mahAvrata mahAmUlya 248 | mahAvratin mahAmRga 232 mahAzaya mahAmeru 198 | mahAzubhra mahAmbuka mahAzvetA mahAyajJa-(yajJavizeSa:) | mahASTamI mahAyAtrA 124 | mahAsatya mahAraGgA 204 | mahAsattva mahArajata 203, 38 | mahAsArathi mahArajana | mahAsupti mahArAja 210 mahAsena mahArAjika 84, 206 mahAsthalI mahArAtra | mahAhaMsa mahArAtri | mahi mahArAtrI mahikA mahArUpaka | mahija mahAgha mahita mahArghya mahitanaya mahAlakSmIsaptamI mahitanUja mahAlakSmIvrata 22, 235 mahiputra mahAlaya 137 | mahiman 25 | mahimUrtisambhava 228 mahira 206 35 221 23, 209, 228 228 218, 232 228 208 22 241 246 38 18 233 44 216 44 42 43 49, 201 248 44 44 230, 240 mahAvarSA mahAvasu For Private and Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH mahilA mahilI mahiSa mahiSadhvaja mahiSamathanI mahiSavAhana mahiSArdana mahiSI mahiSIsuta mahI mahakumAra mahIkSit mahIja mahIdhara mahIdha mahInandana nahIpa mahIpAla mahIprAcIra mahIprAvaraNa mahIprAvAra mahIbhU mahImaNDala mahImadhyarekhA mahIruha mahIvRtta mahIvyAsa mahiSa mahiSAsura mahiSI mahiSIja www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 26, 138, 204 mahiSIbhava 204 mahiSIbhU 135, 230, 242 mahiSIsuta 241 mahIsuta 231 mahendra 241 mahendraguru 233 mahendrajit 24 mahendrasaciva 51 mahendrANI 44 mahelA 44 mahelikA 226 mahelI 43, 139 maheza 204 mahezatithi 204 mahezAnI 44 mahezvara 226 mahograsAra 226 | mahotpala 218 mahotsava 218 mahodadhi 218 mahonidhi 43 mahorAzi 99 mahIjas 99 'mA' 138 mA 138 mAMsa 99 mAMsakara 242 mAMsakArin 51 mAMsaja 242 mAMsatejas 51 mAMsapitta Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 495 pRSThAGkAH 51 51 51 44 204, 237 48 221 48 237 26, 205 205 205 228 2 221 228 31 36 220 218 33 33 233 5 217 103, 242 44 44, 242 243 243 243 Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 24 | mAdhyamI mAnadA 134 116 496 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH mAMsala 30 | mAdravAs 206 mAMsalatA 243 | mAdhava 14, 210 mAghAnuja | mAdhyandina 252 mAghAvaraja | mAdhyama 252 mAghI mAdhyamikA mAgheya 50 mAGgalya 244 mAdhyAhnika-(madhyAhnabhava), mAGgalyadarzana 244 mAdhvIka 244 mAccha 56 / mAna 115, 200 mAJjiSTha | mAnaJjara 216 mAThara 42 mANavaka | mAnanIya=(mAnya: pUjanIyo vA), mANikya | mAnayoga mANigrIva 256 | mAnayogArddha 116 mANicari 247 | mAnaraMdhrA 113 mAtaGga mAnava 28, 139, mAtari=(antarikSam) mAnavAyuS mAtarizvan 244 mAnasa 9, 122, mAtali 123 / mAnasAlaya 214 mAtA 225 mAnasUnu 200 mAtAmaha (mAtRpitA) mAnasaukas 214 mAtAmahazrAddha 22 mAnastokA 231 mAtAmahI (mAtRmAtA) 231 mAnikA mAtula 123 mAnin 231 mAtR 6, 24, 122, 200 mAninI 26, 205 mAtRkA mAnuSa 28, 200 mAtRnibhA 254 mAnuSya=(manuSyazarIram), mAtRvatsala mAnaikyakhaNDa mAtrA 253 mAnaikyadala 116 mAtsya 212 mAnda 27, 104 mAda 123 mAndi 31, 55, 265 232 141 205 233 For Private and Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 497 pRSThAGkAH 45 107 23, 107 224 211 135 0 0 or m mm 0 210 203 12 3 uru akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH mAnya 123 mArgAGki mAndhAta 216 | mArgAyaNI mAnya=(pUjyo mantavyovA) 200, 200 | mArgit mApatya | mArgI mAmasI | mArja mAyA mArjanI mAyu mArjAra mAyurAj 246 |mArjArakaNTha mAyurAja 246 | mArjArakarNikA mAyUrI | mArjitA mAra 220 | mArtaNDa mAraka mArtadaNDakAyabhava mArakagRha 126 mArtaNDaja mArakabhavana 126 mArtaNDAGgaja mArakasthAna |mArtaNDi mAraNa=(prayogavizeSa:) mArtANDa mArava=(marudeza sambandhI) mArtANDabhU mArIca 37, 197 mArtANDi mAruta 7, 199, 244 mArdava mArutI 234 | mArtIka mArkaNDeya 212 | mAlava mArga 5, 14, 16 | mAlavya mArgaga 107 | mAlA mArgagati 106 | mAlAvat mArgaNa 227 | mAlikA mArgaziras 14 mArgazIrSa 14, 14 mAlyavat mArgazIrSapUrvaja |mAveza mArgazIrSAnuja |mAzraya mArgazIrSAvaraja | mASa mArgazIrSI 23 | mASaka 126 3333 mT 27 244 210 129 130, 253 229 | mAlin 130 229 204 131 97 59, 202, 202 For Private and Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 498 akArAdizabdAH mASAzana 38 mAs mAsa mAsakhaNDa mAsagaNa jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH | mitta (tulyam) 14 | mitad 218 11, 14, 67 | miti-(samayavizeSa:) 13 | mitra 4, 721, 47 12, 32 | mitraja 97 / mitrajananI mitratA | mitradevatA | mitradevA | mitradaivata | mitradaivatya 16 | mitraputra mitrabhavana | mitravidA 225 mAsacaya mAcanicaya mAsaniveza mAsapiNDa mAsapraveza mAsamAna 127 mAsamAla mAsavraja mithas 20 14 | mithuna mAsasaJcaya mAsahottha mAsAnta mAsArddha mAsArddhaka mAsAvasAna mAseza mAsezabala mAsaugha 25, 25, 28, 28, 28, 28, 28 27 170 170 90, 134 170 170 90, 146 92, 146 170 170 mAhA 13 | mithunarAzi 'milataH' 142 | milati milana 'milate' milanti | milita | militvA 'milet' mileta 7, 204 | miletAm milete | mileyAtAm 230 | mileyu: mAhAtmya mAhira mAhiSeya mAhiSmatI mAhendra mAheya mAheyI mAhezvarI 170 43 200 170 170 170 For Private and Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 499 mileran pRSThAGkAH 212, 213 192 192 192 192 192 116 229 7, 215 muktA akArAdizabdAnukramaNikA. akArAdizabdAH pRSThAGkAH | akArAdizabdAH 170 / mImAMsA mizra 203, 147 | mIyate mizraka 198 mIyante mizrakAvaNa (na), mIyeta mizrakezI mIyete mizrasAdhAraNabha mIyeyAtAm mizrAyuS mIyeran mizrita mIlana mihikA mukuTa mihikAMzu mukanda mihikAkarajani 46 mukta mihikAmayUkha mihikAmarIci muktAphala mihikAzocis muktAbharaNavrata mihira mihiraja muktikAla mihirAGgajAta 53 mihirAGgasambhava 53 mukhakhura mihirANa 228 | mukhya mihirAtmaja mukhyatama 'mI' 5 mukhyAzramin mIna 25, 47, 43, 45, 52 mucirAya mInaketana 227 | mucuTi | mucuTI | 'muJcata:' mInayuga mInayugala 27 / muJcate mInayagva muJcanti mInarAzi mInAGka mInAli mukti 57, 148 57 22 117 117 27, 211, 214 214 254 mukha 25 134 197 63 mInaketu mInadvaya 194 muJcati 194 194 194 194 194 194 For Private and Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 500 akArAdizabdAH muzcetAm muJcete muJceyAtAm muJceyuH muJceran muJjana muNDa= (asuravizeSa: ), muNDaghAtini muNDana muNDanakriyA muNDIra muthA muthihA mud mudita mudira mudra mudgaka mudgabhuj mudrabhojin mudgara mudgAzana muddAdazA muni munikuTI munipuGgava munipravaryya munisuvrata munisthAna munthA muntheza www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 194 |mura = ( asuravizeSaH ) 194 murajit 194 muramardana 194 muraripu 194 muralIdhara 259 murAra murAribha 259 mumurra 134 muzala 134 muzalin 32 muSaka 55 mugala 55 muSalit 31, 122 muSita 38 muSTI 38 'muSNAnti' 9, 9 muSNAti 129 muSTi 238 muSTita = ( asuravizeSa: ) 202 muSTikana 202 muSTindhaya 38 muSNIta: 131 muSNIyAt 198, 200 muSNIyAnAm 138 murNAyuH 256, 255 musala Acharya Shri Kailassagarsuri Gyanmandir 256 musalin 206 musallaha 138 musalallahabala 31, 55 muhira 130 muhus For Private and Personal Use Only pRSThAGkAH 216 7 215, 259 215, 259 224 215, 224, 259 7 220 225 226 232 225 225 106 59 225, 259 140 59 196 196 196 196 196 196 225, 9, 9, 130 225 130 130 123 19 Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 501 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH muhurmuhus 19 / mUSikaratha 11, 12, 67, TI. 4 | mUSikavAhana muhUrtazAstra 212 | mUSikA muhUrta pRSThAGkAH 232 232 258 5, 26, 135 26, 231 26, 231 mRga mUka mUDha mUtra (bastisthAmbu), mUtrakRcchra mUrchanA mUrchanAdvaya mUrta mUrti mUrtimat 231 mUrdhan 206 244 mRgadRSTi 43, 106 | mRgadviS gRgadhara 123 mRgadharajani 209, 79 mRgadharadehabhU 81 | mRganayanA 11, 67 | mRgapati 214, 121 | mRgapiplu 224 | mRgamukha 27, 121 | mRgayu 226 mRgarAja 4, 4, 7, 9 mRgarAja 56 | mRgaripu 56 | mRgalakSman 56 | mRgalAJchana mRgalocanA mRgavaktra mRgavadana 248 | mRgavAhana 248 | mRgavyAdha 242 | mRgazira 231 26, 26, 231 26, 231 mUrdhAbhiSikta mUla mUlatrikoNa mUlatrikoNagRha mUlatrikoNabha mUlatrikoNabhavana mUlatrikoNalaM mUladravya mUladhana mUladhana 40 26 26 248 27 244 mUladhAtu mRgaziras mUlabarhaNI mUlya mUlyavat 248 | mRgazirA 248 | mRgazirastAraka 232 mRgazIrSa 135, 135 | mRgazIrSA 232 | mRgazIrNabha 3, 4, mUSaka mUSika For Private and Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 502 akArAdizabdAH mRgAGka mRgAGkaja mRgAGkadehaja mRgAGkasUnu mRgAkSI mRgAdhipa mRgAnana mRgArAti mRgAri mRgAzana mRgAsya mRgI mRgIdRz mRgendra mRgeza mRgottamAGga mRDa mRDAnI mRNAlinI mRNAlinIdviS mRNAlinInAyakalevarodbhava mRNAlinIza mRta mRtApatya mRti mRttikA mRtyu mRtyuJjaya mRtyupaJcaka mRtyuputra mRtyubhU www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 38 mRtyusuta 45 mRdu 46 mRdaGga 46 mRdA 26, 205 mRdu 26, 231 | mRdukarNa 26 mRdukendra 26 mRduga 26, 231 mRdugati 26, 231 mRdugamana 26 mRdutuGga 6 mRduphala 26 mRdubhukti 26, 231 mRdumadhyA 26 | mRdumaitrabha 6 mRduvAta = (mandavAyuH ) 228 mRduzrava 231 mRduzruti 36 mRdusaJjJaphala 40 mRduspaSTagraha 53 mRdusphuTagraha 34 mRdusphuTabhukti 129 mRdusphuTaravi 45 mRdusphuTA 139, 221, 241 mRdusphuTArka 139 mRdUcca 9, 9, 121, 241 mRdvaGka 228 mRdha Acharya Shri Kailassagarsuri Gyanmandir 137 mRnmaru 54 'me' 54 meravalA For Private and Personal Use Only pRSThAGkAH 54 100, 52 130 138 51, 101 103 101 52, 264 52, 264 264 101 104 106 209 9 103 103 104 105 105 106 104 106 104 101 104 124 139 5 134 Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 503 akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 134 meghAri pRSThAGkAH 244 134 | megheza akArAdizabdAH mekhalAbandha mekhalAbandhana mekhalAmoka mekhalAvrattavimocana mekhalin mekhalonmokSa megha 244 mer3hastha meghakAraka meghakAla meghakAlAgama meghaja meghajyotis meghatrika meghanAda meghanAdajanaka=(rAvaNa:) meghanAdAnulAsaka mecaka 14, 52 136 | mecakaruci 134 mejya 133 | mer3ha 210, 201 medra 25, 139 219 | medas 242 medaskRt 243 217 / medastejasa 229, 243 238 | medinI 44 82 | medinIgarbhabhUta 44 243 | medinIcchAyA 115 medinIja 44 233 | medinIjani 44 79 | medinItanujanman 122, medinIdina 23 | medinInandana 219 | medinIbhU 23 | medinImadhyarekhA | medinIvistRti (bhuvistRtiH) | medoja 229, 243 44 meghanAman meghapuSpa 12 44 238 | medha meghaprabhA meghaprasava meghabhUti meghamAlA medhayAnArcitAMghri meghayuga megharAja meghavartman meghavAhana meghazreNI meghasuhad meghAdhvan meghAnta | medhA 30 | medhAvin 237 | menakA 238 menakAtmajA menA menAjA 'menAte' 122 255 204, 204 231 201 231 189 33 jyo.vi.zabdakoSa For Private and Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mene 231 231 216 merukA melaka 116 194 504 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH menAtmajA 231 | mainAka-(himAlayaputra:) 'menire' 189 | mainAkabhaginI 189 | mainAkasvas meraka 216 | mainda=(vAnaravizeSa:) 100, 198 / maindamardana 216, 224, 69 113 | maihiri merupRSTha 198 meruzRGga 198 | moka mervadrikIlA | mokSa 116 mervAlaya 193 | |mokSakAla 117 mela 90, 134, 146 / mokSadaikAdazI 23 146, 230 mokSasthiti melana 'mocayata:' melayitvA | mocayati 194 mocayate 194 25, 28, 28, 28, | mocayanti 194 28, 28 | mocayante 194 meSarAzi | mocayet 194 meSANDa 237 mocayeta 194 meSaraNa (dazamabhAva:) mocayetAm 194 139 | | mocayete 194 13, 205 | mocayeyAtAm 194 mocayeyuH 194 maitra 7, 52, mocayeran 194 moTana 244 maitrAvaruNi modaka 232 maitri modakavallabha 232 'modate' 196 modante 13 modeta 196 140 | modete melita mehane mehalA mehalI maitrAvaruNa maitrI maitrya maithuni 196 For Private and Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH modeyAtAm moran morahATI moSaka moha mohana mohanika mohanI mohanyekAdazI mauktikA mauktikAsana mauktikI maukSikagrasana maukSikagrAsa www.kobatirth.org maukSikA maukSikI mauJja mauJjarasanAbandha mauJjI mauJjInibandhana mauJjIbandha mauJjIbandhana mauJjIbandhavimocana mauJjIvimokSa mauDhya mauddIdazA mauna maunavratin = (vratavizeSakartA) maunin maurvikA maurvI akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 196 maurvIdala 196 mauli 219 mauhanika 123 mauhUrta 201, 220 mauhUrtika 220 'mriyate' 14 mriyante 224 mriyeta 21 mriyete 116 mriyeyAtAm 214 mran 116 mlAnA 116 116 ya 116 yakSa 116 yakSaniz 134 134 yakSarAj yakSarAja 134 yakSarAtri 134 yakSezvara 134 134 137 137 106 131 198 198 103 103 'yacchataH ' yacchati yacchanti yacchet yacchetAm yaccheyuH yaja yajana yajatanu yajamAnamUrti Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 505 pRSThAGkAH 103 229 14 256 256 192 192 192 192 192 192 205 244 204, 205, 246 23 246 246 23 246 186 186 186 186 186 186 201 38 39 228 Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 506 216 216 / yama m akArAdizabdAH yajurupavad yajus yajJa yajJakAla yajJadhara yajJanemi yajJapuruSa yajJapUruSa yajJabhujAMsauvastika yajJarAj yajJalih yajJavaha yajJavidyA yajJazatru yajJazAlA yajJasUtra yajJasUtradhAraNA yajJasthAna yajJAzana yajJiya yajJopavIta yajvapati yajvanAMpati yajvAnAMpati h m sh yh . bh jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH 211 | yanta 211 / 'yanti' 180 201, 215 | yaMtra 112 | yaMtrajonnatAMza 108 yaMtrAMza 108 3, 4, 5, 5, 10, 215 13, 13, 25, 118 yamakaNTaka yamakIla | yamaghaNTaka 49 yamajanaka yamajananI yamatithi yamatrayodazI yamadizA | yamadevatA yamadaivatya yamadvitIyA yamana yamanI yamapaJcaka yamapitR yamapurI | yamaprasU yamabhaginI 35, 225, 231 yamamAtR yamayA 130 yamaratha 242 yamarAja 241 yamarAja 241 5, 74 h lh sh sh 197 r bh h bh yh sh bh sh yatasruva yathAtathA=(kramarahita:) yathAsukha yadA yadi-(cet) yadivA yajJa | yamala For Private and Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 55 52 181 33 'yAta. 35 akArAdizabdAnukramaNikA 507 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH yamalArjuna=(vRkSavizeSa:) yazas 124 yamalArjunabhaJjana 269, 216 | yazodA 226 yamavAhana 242 yazodAjAni 226 yamasahodara yazodAtmajA 225 yamasU yazovatI 247 yamasvasa 35, 225, 231 | yaSTi yamAtmaja |'yA' yamAnuja 52 | yAga 201 yamAnujA 35, 225 | yAgasantAna 237 yamAntaka 228 | yAjJavalkya=(maharSivizeSa:) yamAvaraja yAjaka 49, 49 yamI 225 | yAta 115, 251, 143 yamIpitR yamImAtR yAtakAla 18, 108 yamunA __35, 225 | yAtabhAga 108 yamunAkarSaNa 225, 269 | yAtalava 108 yamunAgraja 241 | yAtAMza 108 yamunAjanaka 34 | yAtAMzaka 108 yamunAbhid 269 / 'yAti' 181 yamunAbhrAtR | yAnti 181 yamunAsodara 241 / yAtu (rAkSasa:) yayAti 226 yAtuka yayAtipatnI 51 | yAtudhAna 242 19 | yAtubha yava 202, 202, 241 / yAtrA 251 yavana (mlecchajAtivizeSa:) yAtvA 251 yavanAri | yAda:pati 243 yavanAla | yAdaIza yavarga yAdava 224 yaviSTha (kaniSThaH) yAdavI 231 228 yAdavendra 224 241 13 yahi 228 yavIyas For Private and Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 508 akArAdizabdAH yAdas yAdasAMnAtha yAdasAMpati yAdogRha yAdonAtha yAdonivAsa yAdo'rya yAna yApanIya yApya yAmaka yAmaka yAmaghoSaNI yAmanADI yAmanAman yAma mi yAmamAla yAmala yAmavatI yAmavatInAyaka yAmavatIyapati yAmavatIza yAmavatIzaja yAmavatIzasuta yAmAtR yAmitra yAminI yAminInAyaka yAminIpati yAminImukha yAminIz www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 243 yAminIza 243 | yAminIzaja 243 | yAminIzasUnu 228 yAminIzvara 243 yAmI 228 yAmya 8 yAmyagola 122, 230 yAmyabha 158, 231 yAmyA 158 yAmyAtyagola 13 yAmyAyana 6 yAmyAzA = ( dakSiNa dizA) yAmyottara 113 113 yAmyottaramaNDala 75 'yAyAt' yAyAtAm 113 12 yAyin 74 'yAyuH ' 13 yAvya 41 'yI' 41 yukta 40 yuga Acharya Shri Kailassagarsuri Gyanmandir 35 yugala 137 yugavartraka 13, 42 | yugasaMhAra 46 yugapad 46 yugapada = ( pada vizeSa : ) 41 yugAnta 40 yugAvarta 13 yugAMza 38 yugAMzaka For Private and Personal Use Only pRSThAGkAH 39 46 46 40 233 5 15 5 98, 106 111 181 181 160, 160 181 254 5 150, 150, 150, 254 11, 25, 75 19 13, 111 15 16 25 52 18 18 215 16 16 Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 25, 74 yuvana yuvarAja 509 pRSThAGkAH 102 akArAdizabdAH yugma yugmapada yUgmAyugmabala 'yukta' yuGkte 142 / 'yU' yugya yUka 16 yUkA 122, 230 | yUkANDa .25, 150 | yUpadhvaja 244 / 'ye' yuja yujina 'yuJjate' 169 yeya 115, 144 yuJjanti yeyakAla 108 yuJjAte 108 yeyabhAga yeyalava yuJjIta 169 108 yeyAMza 169 108 169 169 / 'yo' 10 yuta yuJjIyAtAm 108 yuJjIran yeyAMzaka yuGgyAt yujhyAtAm 169 |yoga 2, 119, 149, 134 yuGgyuH 169 | yogakSaya yujya=(yojanIyaH) yogajAyus 141 150 | yoganidrolu 216 yuti 119, 119, 120, 120, | yogaphala 149, 134, 137 | yogarUDha 259 yutidRza 163 | yogavRddhi yutivIkSaNa | yogAGga=(yoga vizeSa:) yuddha yogAdhiyoga 158 yudha | yogAdiSTa 141 yudhiSThira | yogin 160, 228 | yoginI 231 yuyudhAna | yoginIdazA 144 yuvati yoginIdikcAra yuvatI yoginIdikcArabheda 235 yuvan | yaginIdinivAsa 163 16 'yunakti' 235 235 For Private and Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAkAH w 510 akArAdizabdAH yoginyAsAcAra yoginyAzAvAsa yoginyaikAdazI yogotthita yogotthitAyuS yogya yogyA yojaka yojana yojanakarNa yojanIya 'yojayata:' yojayati yojayate yojayanti yojayaMte yojayeta yojayete jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 235 yonidaivata 235 yonidaivatya yoSA 141 | yoSita | yoSitA | yautava 5, 35 | yaudha 91 | yaudheya 65 TI. 98 | yauvana 103 | yauvanAzva 16, 245 26, 245 26, 205 58 121 121 226 91 43, 44, 44, 56, 242 162 69 169 169 | rahas | rakta raktakara | raktagraha 169 | raktagrIva raktajihva 169 raktatejas 169 242 242 231 243 169 yojayetAm yojayeyAtAm yojayeran 169, 169 | raktadantI raktadyuti 231 44 243 44 yojita yojitavya yojya yoddha yodha yodhana yodheya raktabhava raktarazmi raktavarNa raktabIjamardinI 121 raktazukramizraNa raktA 122 raktAkSa 6, 201, 134 raktAkSI | raktAGga | raktAmbara (maGgala:), 203,239 269 140 211 42, 242 17 yoni yonidevatA yonidevA For Private and Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH raktikA raktotpala = (kokanadaH), rakSaH purI rakSas rakSasAMpurI rakSA rakSAbandhana rakSojananI rakSodiz rakSodeva rakSodevatA rakSodaivata rakSodaivatya rakSobha rakSo'ri raghujanaka = (dilIpa: ) raGgabIja racanA 'racayataH' racayati racayanti racayet tAm racayeyuH rajata rajatAdri rajatAcala rajani rajanikara rajanikRt rajanipa www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 59 rajanI rajanIkara 242 rajanIkaraputra rajanIkAnta 7, 9, 9, 246 100 rajanIcara 240 rajanIjala 21 rajanIdvandva 13 rajanInAtha 234 rajanInAyaka 7 rajanIpati 7 rajanIpramANa 7 rajanIpreyas 7 rajanImAna 7 rajanImiti 264 rajanImukha rajanIramaNa 228 rajanIz 213 rajanIza 179 rajanIzabhU 179 rajanIzvarabhU 179 rajanIzvarazmihara 179 rajas 179 rajasvala 179 rajasvalA 203, 228 rajoguNa 228 rajobala 246 rajomahas 13 rajomUrti 40 rajovatI 6 rajju 39 rajjU Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 511 pRSThAGkAH 13, 42 40 46 40 38, 242 42 13 40 41 40 67 40 67 67 13 41 38, 37 39 46 46 54 65, 65 242 205 214 54 24 207 205 130 130 Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raNa pRSThAGkAH 246 216 45 214, 215 198 36 198 209 123, 220 X 37 37 NEW 36 512 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH rajanI 211 | ratnahasta 124 ratnAkara raNaka 259 | ratnAvatI raNaraNaka 220 raNebhaGga 120 rathakAra 140 rathakuTumbika rataguru 35 rathakuTumbin rataviSvaNa 242 | rathakRt 43, 140, 220 | rathakrAnta ratipati rathasaptamI ratipriya 220 rathAGga ratibandha (padmAsanAdayaH), rathAGgAha ratimadA 204 | rathAGgAhvayanAmaka ratiratha 210 rathin (rathArohI), ratiramaNa 220 rativara 220 radacchada ratikA 211 radatritaya ratemadA 204 radana 35 | radanacchada ratnakara 246 | radin ratnakoza 218, 246 | rantideva ratnagarbha 246 ratnagarbhA 45 | randhranAman ratnabAhu 216 | rama ratnabhUtA 205 | ramaNa ratnarAzi ramaNA ratnavatI 45 / ramaNI ratnavara 203 | ramaNIya ratnasaMjJA 78 ramamANA ratnasAnu 198 ratnasU 45 | ramAvrata 214 214 84 214 214 ratna 232 215, 226 114, 124 oo 35, 220 35 205 26, 113 255 205 ramA 42, 217 For Private and Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 513 23 pRSThAGkAH 103 105 105 107 103 105 105 57 raya rakha 259 330 M 0 0. 103 ravi 80 130 54 ravikara 84 107 107 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH ramaikAdazI | ravimandakarNa rambhA 204 ravimandakendra rambhAtRtIyA (vratavizeSakAla:), | ravimandaphala 255 | ravimuSitatanu ramyanava ravimRdukarNa ramyA 211 | ravimRdukendra 101 | ravimRduphala 259 | ravimRduzravas ravaNa ravimRduzruti 3. 3, 4, 6, 16, 16, raviyuj 28, 53, 55, 57 ravirAzIza ravikanyA | raviripu raviluptakara ravikaracchanna 107 | raviluptarocis 107 / ravivAra ravikiraNamuSidadIpti | ravizuddhi raviga 107 | ravisaMkrAntidina ravigraha ravisArathi ravicandraripu | ravIndu ravicandravimardana 54 / ravIndurazmihara ravija 52 | ravInduvimardana ravijanman 52 | ravIndvAra ravitithi ravIndvajya ravidRkkSepa 119 / ravIndvoH krAntisAmya ravidhvaja 12 ravinAman | raveH suta ravinirdoSatA 132 | ravyaMza ravibANa razanA ravibha | razmi ravibhava | razmijAyus 52 | razmijAla ravikarAbhihana 131 24 36 127 55 127 127 | ravISu / 220 55 214 36, 143 141 228 ravibhU For Private and Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 514 akArAdizabdAH razmimAlin rasa 44 14. 0 3 rasagrahaNa rasajJA rasajJAnedriya rasatejas rasana ur 0 rasanA 0 0 rasanAgrAhyaguNa rasanAda rasanAyaka 0 rasanArada rasabhava rasamAtR rasamAtRkA jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH 33 rasikA 214 76, 259, 217, | rasottama 220 242, 219 | rasodbhava 219 rahas 214 | 'rA' 214 | rAkA 44, 242 | rAkAdhirAjajanman 214 rAkAdhIzvara 214, 219 | rAkAnAtha 214 rAkApati 222 | rAkezAtmaja 228 / rAkezvara 222 rAkSasa 7, 12, 17, 135, 244 242 rAkSasagaNa 135 214 rAkSasAlaya 100 214 / rAkSasI 13 214 | rAkSasIpurI 242 138 | rAga 45, 208, 214 | rAgapatnI 210 214 | rAgabhAryA 210 rAgarajjU 122, 223 rAgalatA 220 rAgiNI 210 rAj 35, 226 44 rAjagraha ___ 43 | rAjata 228 rAjatakarSa 59, TI. 60 219 | rAjan 25, 35, 38, 214 226, 246 203, 214 | rAjaniketana 214 | rAjaputra rasalA rasavatI rasA 220 rasAGkA rasAgeha rasAtala rasAdhAra rasAdhipa 33 rasAbhava rasAbhU rasAyana 221 / rasAyanasamAzraya rasAla rasAlA rasAlepin 138 For Private and Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 515 pRSThAGkAH 67 242 77 37, 39, 246 199 akArAdizabdAH rAjabha rAjamaNDala rAjamandira rAjamauli: rAjamaulin rAjayoga rAjaraGga rAjarAja rAjarSi rAjazrotha rAjasarSapa rAsahama rAjasuta rAjasUya rAjasUyayajJa rAjaskandha rAjahaMsa rAji rAjikA rAjila rAjIva rAjIvajIvitezvara rAjJI rAjJItanaya rAjJIpati akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH | rAtrikhaNDa | rAtriJcara 138 | rAtricara | rAtrija rAtridala 129 rAtridRzya 228 | rAtridvaya | rAtridviS rAtrinAtha | rAtrinAthAtmaja 61 / rAtrinAzana rAtrinetR rAtripa 209 rAtripati 201 | rAtripramANa rAtribala 130 rAtribhaTa rAtrimaNi 60, 61 | rAtrimAna 232 | rAtrimiti 36, 232 | rAtrirAga | rAtriviyogin rAtrivizleSagAmin 35 rAtrizakala 33 / rAtri 6, 45 | rAtrInAtha 124 rAtriz 129 / rAtriza | rAtrIza 13, 42 | rAtryarddha 39 | rAthAntari 38 242 242 253 67, 67 54 2X 37 or m 38 38 rAjyapada rAjyaprAptiyoga rAjyAGga rAtri rAtrikara 38 67, 109 237 For Private and Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 516 akArAdizabdAH rAdha rAdhA rAdhAkAnta rAdhAtanaya rAdhAramaNa rAdhAvallabha rAdhAsakhI rAdhikA rAdheya rAma rAmakIrI rAmalI rAmajananI rAmadvAdazI rAvaNamaulinAman rAvaNarAjadhAnI www.kobatirth.org rAvaNahastanAman rAvaNAGguli rAviSa rAveya rAzi rAzikUTa jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 14 rAziNa rAzigaNanAman 224 rAzigaNabhAga 35 rAzigaNalava 224 rAzigaNAMza 224 rAzigaNAMzaka 7, 225, 238 rAmanandana rAmanavamI rAmanAmalekhanavrata = (vratavizeSa: ) rAmabhaginI rAmasarava rAmasvasR rAmA rAva rAvaNa 260, 216, 217, 246 rAhukalAphala 77 rAhugrAsa 100, 242 rAhupuccha 79 rAhubimba 84 rAhumUrdhabhid 31 rAhumUrdhahara rAhubhedin rAhuvairin 134 rAhusparza 226 rAzicakra 225 rAzicaya 35 rAzitrayAtmaka 14, 74, 53, 225 rAzitrayasamudAya 210 rAzidala 210 rAziSaTka 225 rAzisamUha 21 rAzI 74 rAzyarddha 20 rAzyudaya 231 35, 267 231 rAsabhavAhana rAsakrIDA = (krIDAvizeSa: ) rAsakrIDezvarI rAsabha = (gardabha:) 26, 205 hu 259 |rAhukalA 6, 52 25, 77, 69 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only pRSThAGkAH 97 77 97 97 97 97 110 97 102 102 97 97 97 97 97 108 225 198 31, 53, 55, 55 105 106 34 54 115 269 269 269 269 34 Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rikta riktA 33 rujetAm 192 192 akArAdizabdAnukramaNikA 517 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 31 | rucipa 32 rucibhartR riktAtithi rucira 255, 228 riktha 121, 246 / rucivibhu rikSA 65 rucya 35, 255 ripu 121, 201, 131 123 ripubha=(SaSTharAzi:) 'rujata:' 192 ripya rujati 192 rippha rujanti 192 riSi=(RSisaMjJA), 198 rujA 123 riSTa rujAtA 243 ri:pha 'rujet' 192 riSpha | rujeyuH rIDhaka=(pRSThavaMza:), ruta=(vAziMtam), rukma 203 | rudita (kranditam), 225 rudra 4, 6, 228 rukmiNIvrata (vratavizeSa:), rudracatuSka rukmiNInandana 227 rudratrika rukmiNIpriya 224 | rudradaivatya rukmidarpachid 269, 225 rudramukhanAman rukmidAraNa 269, 225 rudrayuj rakmidArin 269, 225 rudrazekharA 229 rukmin (rukmiNIbhrAtA), rudrasakhi 246 rukmiputrI=(pradyumnapatnI), rudrasAvarNi 18 rukmibhid 269, 225 rudrANI 231 rukmyanujA 225 | rudrAnucara 206 36 | rudhira 43, 44, 56, 242 rucaka 138, 203 | rudhirakara 44 ruci 26, 246 | rudhirakiraNa rucidhAman 33 | rudhirAGga rukmiNI 44 For Private and Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 65 reNumahas 24 'rU' 259 518 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH rudhirodgArin 17 rekhAMzaka rumA 12 | reNu rumApriya retas 140, 214 ruruziras 6 | retodhas 224 rurUttamAGga 254 rulanda 228 repas 254 rebhaNa 139 rerihANa 228 rUpa 74, 254, 219 revata=(mRpavizeSaH), 228 rupagraha 213 revatAtmajA 225 rupadarzana 219 revatI 4, 4, 8, 9, 9, 231 rupAjIvA | revatIja 52, 233 rUpAstra 220 | revatIbhava rUpya 228, 246 | revatIbhU 52, 264 rUrU | revatIramaNa 225 5 | revatIza 225 rekhA (reSA) revanta 35, 35 rekhAku revantajananI rekhAgaNita | rAvantaprasU rekhAcatuSkroza revantamAtR rekhAcatuSkrozI | revatAmbA rekhAnagara (grAma) madhyamArkodaya rai (rA:) 203, 246 kAlIna-madhyamagraha:) raivata 205 245 35 35 rekhAntara rekhAbhAga roka rocaka 123 44 rekhAbhU 122, 123, 131 rekhAbhUmi rekhAyojana rekhAlava 198 rogahArin rAcaka rocana 207 rekhAMza 237 For Private and Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH rociSTa roTakavrata rodana = (krandanam ), rodas rodasI rodha rodhana rodhasI rodhavakrA rodhazcakrA rodhasvatI rodhovastrA rodhovakrA dhovatI roSa roSaNa ropAsana roman romalanAcAra rohiNI rohiNIkAnta rohiNIja www.kobatirth.org rohiNIjanman rohiNIjAti rohiNInandana rohiNInAtha rohiNIpati rohiNIpriya rohiNIpreyas rohiNIbhava rohimI mitra 34 jyo. vi. zabdakoSa akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 36 rohiNIramaNa 20, 41 rohiNInsaNAtmaja rohiNIvallabha 45 rohiNIvAsa 45 rohiNIvibhu 221 rohiNIza 27, 45 rohiNIsuta 45 rohiNIstuSA 243 rohita 243 rohitaka 243 | rohitakara = ( maGgala: ), 243 rohitacchavi 243 rohitadeha 243 rohitadyuti 220 rohitAGga 220 rohitAzva 3, 5, 9, 47, 225 Acharya Shri Kailassagarsuri Gyanmandir 26 rohitarazva 242 raucya = (manuvizeSa: ), 232 raudra raudrI 40 raudhra 45 raudhana = (vatsaravizeSa: ) 45 raupya 40 rauhiNeya 46 40 40 40 40 46 40 laktakaM lakSa lakSaNa lakSahan (nR) lakSmaka lakSamaNa For Private and Personal Use Only 519 pRSThAGkAH 41 46 41 25 40 39 46 225 43, 44, 237 99 44 44 44 44 239 239 6, 15, 17 6, 209, 230, 231 6 57, 228 45, 225 37 73 42 220 217 38 Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 520 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH lakSamaNA 225 laghuga 107, 244 lakSman 42 | laghugati 107 lakSmI 42, 217 | laGkA 100, 242 lakSmIkAntadolotsava 20 | laGkAkSitija 111 lakSmIja: 220 / laGkAmadhyamAkoMdayakAlikamadhyamagraha 100 lakSmIjanus 220 laGkAsumeroMmadhyasUtragatadeza 99 lakSmInAtha 215 | laGkodaya 108 lakSmIputra | laGkodayaprANa 108 lakSmIpUjA 23 laGkodayAsu 108 lakSmIvrata laGgala lakSmIsahaja 40 | laMghate, laMghante 190, 190 lakSmIsahottha 40 laMghayataH 194 lakSmIsuta 220 laMghayati lakSmyanuja 262, 190, 190, 190 laMghayanti lagati, lagataH, laganti, 146, | laMghayet 190, 190, 190, 190 laget, lagetAm, lageyuH, laMghayeyuH 194 lagna 109, 190, 190, 146 190 lagnagaNDAnta 141 / laMghete lagnacandrayoH zubhatA 132 | laMgheyAtAm 190 lagnanirdoSatA 132. 190 lagnalagnadhI 256 / | lacchana 42 lagnazuddhi lajjA 199 lagnasthapApahAni 143 lajjita 129 lagnAttyakhaNDa 125 lajjikA 205 lagnAdhiyoga 130 laTvA lagnaukas 231 | laDaha lagyate 190 | laDDuka 232 laghiman (n) 230 | latAparNa 216 laghu 101, 253, 217 | latArata 232 laghukSiprabha latArasana 223 194 194 194 |laMghayetAm laMgheta, laMgheran 131 38 25 For Private and Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 521 akArAdizabdAH latAlaka lattA lattikA 124 lapana 38 lapanIya lapita lapitavya 1 lapya lapyamAna labdha labdhavarNa labdhavya labdhi 'labhate' labhana labhanIya labhante labheta labhete labheyAtAm labheran labhya akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH pRSThAGkAH 232 |laya 123 137 layapada 137 | lalanA 26, 203 249, 121 lalATa 229 249 lalAma 249 lalitA 205, 209 249 lalitAvrata 22 | lava 11, 94, 97, 253 259 lavaka 97 91 lavaGga 266 255 lavaNa (rasavizeSa:) 92 lavadvaya lavamasamudra 218 192 'lasata:' 193 91, 125 lasati 193 193 192 laset 193 182 lasetAm 193 182 | laseyuH 193 182 | 'lA' 182 | lAGgala 225 139 110, 232 lAJchana 42 232 | 'lAta:' 186 104 / lAnti 186 118 | lAnti 186 110 // lAyAtAm 231 lAyuH 186 108 lAbha: 248, 91, 121, 248 232 | lAlasA 140 lAlATi 130 92 lasanti 92 | lAGgula lamba .186 lambajaThara lambajyA lambana lambamAnarekhAsUtra lambA lambAMza lambodara lambodaratithi For Private and Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 48 48 271, 217 47 253, 121 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 242 | lekhapurohita 221 | lekhapurohita 229 / lekharSabha 65 | lekhavandha 65, 65 | lekhA lekhAz2e | lekhejya 65 / leDha 97 | lepana 103 | lepanadravya 97 lepa 246 / lelihAna 245 | leza aeng aeng * 139, 522 akArAdizabdAH lAlika lAvaNya lAsya likkA likSA likSikA liGga lidvA liptA liptAzruti liptikA lipsA lih (h) 'lI' lIna lIlAvatI lupta luptakara 47 245 139, 243 139 26 223 11, 253 | lehya 201 201 213 107 lubdha 114 lubdhaka lumba lulApa lulAya 126, 146 205 | laiGga 107, 37 'lo' | loka 76, 231, 223, 145 114 | lokana 145 | lokajananI 217 9, 9 lokanAtha 207 242 | lokanAbha 216 242 / lokapati 217 241 |lokapAla 226 269, 2 228 lokampRNa 39 | lokampRNAtmaja lokaprakAzana | lokabandhu |lokabandhuputra | lokabandhubhU 47 | lokabandhuloka lulAyavAha lulAyavAhAri 'lU' lUnados (s) lUnabAhu 'le' lekha lekhaguru For Private and Personal Use Only Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 523 pRSThAGkAH 44 44 44 44 240 216, 224 27, 44 .44 238 57 40 44 lokita 218 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH lokabAndhana 34 | lohisakara lokamAtR 217 | lohitadIdhiti 'lokayataH' 188 lohitadeha lokayanti 188 lohitavigraha lokayet 188 | lohitA lokayetAm 188 lohitAkSa lokayeyu: 188 lohitAGga lokalocana 34 | lohitAMzu lokazeSa 18 | lohinAzva lokAkhyA 74 lauha lokApyAyaka |lauhitAGga 145, 147 lauhitya lokeza 207 locana 37, 121 vaM locanAlaya 127 | vaMza lodhra 15 |vaMzAnucarita lopa 106, 37 / vaMzI lopAmudrA | vezIdhara lobha 122, 220, 246 | 'vaktaH' lobhana . 203 |vaktavya lobhya 'vakti' lomakina (innanta) vaktR lolaghaNTa vaktra lolaghana 244 vaktrakhura lolapaTa lolA 214 vakraga lohanAla 220, 221 vakragati lohamayabANa vakraguru loharAjaka 228 vakracAra lohavara 203 vakracAraga lohita 56, 43, 44, 242, 44 | vakranetra 200 245, 243 124, 216 212 61, 65 224 184 249 184 249 121 214 43, 52, 53 22 244 244 | vakra 107 106, 107 220 137 44 44 246 For Private and Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 524 akArAdizabdAH vakrapAda vakrabhuja vakraya vakrazuNDa vakrastha vakrA vakrAGga vakrin vakSas vakSasthala vakSyamANa vagula vagraha vagrAha vaGgajIvata vaGgamallI vacana vacanIya vacas vacasAMpati vacasAM parivRDha vacasAmadhIza vacograha vajra vajrakoNa vajrajanitazabda vajrajvAlA vajratuNDa vajradaMSTra vajradakSiNa www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 232 vajradazana 232 vajranirghoSa 248 vajranizpeSa 232 vajrapANi 107 vajrAgni 106 vajrAzani 215 vajrAsana 107 vajrikA 121 vajrin 27 vajrijit vaJcati vaTa -(vRkSavizeSa:, 249 222 238 vaTavAsin 238 vaTasAvitrI 228 vaTAzraya 208 vaTu 249, 121 vaTuka Acharya Shri Kailassagarsuri Gyanmandir 249 vaTukaraNa 49, 121 vaTUkaraNa 48 vaDavA 48 vaDavAkRzAnu 48 vaDavAdhanaJjaya 102 vaDavAnala vaDavApati = ( ravi: ) / 9, 9, 10, 10, 57, 37, 238 vaDavApAvaka 76 vaDavAmukha 238 vaDavAsuta For Private and Personal Use Only nyagrodha: ) / 238 vaDra 221 vaNikpatha = (mArgavizeSa: ) 222 vaNigadhipati 207 vaNiggRha pRSThAGkAH 232 238 238 207 238 238 214 211 207 221 239 245, 247 21 246 134, 140 134 134 134 35, 35 270 270 240 270 223, 240 198 253 26 247 Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 525 pRSThAGkAH akArAdizabdAH vaNimUladhana vaNija vaNija vaNijyA akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 248 | vadi (kRSNapakSa:), 26, 247 vadita (kapitaH), 10, 26 / vaditavya 247, 124 | vadetAm 'vadet' vaNTa vaNTaka | vadeyuH vat (sAdRzyam), vatasa vatsa vatsara vatsarAdi vatsarAnta vatsarAntaka vada (vaktA), 'vada' vadataH vadataH vadatam vadanAt vadatAt 249 183 183 183 249 9, 9, 135 134 26, 123 123 205 26, 123 137 137 137 7, 37 26 34 229 | vadha 16, 140 vadhukA | vadhuTI 14 | vadhUgRha | vadhUjana 14 vadhUTI | vadhUpraveza 184 | vadhUsaniveza | vadhUsannivezana | vana 183 vanajavana vanajavanapati vanada vanapa vinamavAha 183 | vanamAlA 249, 121 | vanamAlin | vanamAlinI 183 | vanamuc 183 | vanarAja 13, 42 | vanavahni 183 vanaspati 183 vanAnala 183 | vanAyu 238 vadatAm 8, 26 218 226 215 249 226 vadati vadatu vadana vadanIya 'vadanti' vadantu vadAta vadAni vadAma vadAva 231 240 139 240 245 For Private and Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 526 akArAdizabdAH vanitA vandaka 'vandate' vandana= (namaskaraNam ) vandanA = (stuti:) vandanIya = ( vanditavyaH), 'vandante' vandadhve vanda vandAmahe vandAru = (abhivAdaka: ) 'vandAvahe' vandita vanditavya = (vandanIya: ), vandIka 'vande' vandeta vandete vande vandeyAtAm 'vanderan' vya vandyamAna vapa vapana vapanakriyA vapus vaptR vappa vapra vami www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH 26, 205 vayas 131 vayasya 190 vayasthA akArAdizabdAH 190 190 190 varada 190 vayuna vara varaTa varaTA varaNa = (kanyAdivaraNam) varadavrata varadA 190 varanAka 49, 56 varapradA varayitR Acharya Shri Kailassagarsuri Gyanmandir 207 varalA 190 varavarNinI 190 varavAhana 190 varA 190 varAka 190 varATa 190 varATaka 49, 56 varATakAnAMdazakadvaya 123, 243 varArohA varArthinI 49 varATakAnAviMzatigaNDaka pRSThAGkAH 122, 222 122 205 297, 207 31, 35, 254, 137 215 215 115, 121 varAhaka 134 134 varAha= (avatAravizeSa: ) 224 varAhadvAdazI 224 variSa 122, 224 variSA 239 variSTha For Private and Personal Use Only 229 24 200 198 200 35 215 123 198 45 228 64 64, 64 64 64 123 134 238 24 16 15 31 Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH variSThA varI varIyas varuNa varuNagRha varuNadiz varuNadevatA varuNadevA varuNadeza varuNadevata varuNadaivatya varuNapurI varuNabha varuNAvAsa varuthinyaikAdazI vareNya varga vargamUla vargottama vargottamabhAga vargottamalava vargottamAMza vargottamAMzaka varcas varcA 'varjata: ' varjati varjana varjanIya 'varjanti' varjayata: www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 37 varjayati 35 varjayanti 10, 31, 31 varjayitvA 4, 8, 12, 35, 37 'varjayet' 243 varjayetAm 234 varjayeyuH 8 varjita 8 varjitavya 234 'varjet' 8 varjetAm 8 'varjeyuH ' 243 varjya 8. varNa 218, 243 varNakabi 20 varNamAtRkA 254 varNaSaSThI 94 varNA 94 varNAdi 29 varNin 29 varNinI 29 'vartate' 29 vartante 29 vartamAna 36, 45 varttamAnakAla Acharya Shri Kailassagarsuri Gyanmandir 204 vartamAnakAlapala 172, 90 varttamAnavatsara 172 vartin 254 vartini 254, 92 vartinI 172 'varteta ' 172 vartete For Private and Personal Use Only 527 pRSThAGkAH 172 172 148 172 172 172 254, 90 254, 92 172 172 172 254, 92 134, 243 246 208 21 202 134 134 26 175 175 18, 18, 148 18 18 19 154, 147 123 123 175 175 Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 143 528 akArAdizabdAH varteyAtAm varteran vartman varddhaki varddhamAna varddhamAnatanu 'vardhayata:' vardhayati vardhayanti vardhayate vardhayante 15, 15, 15 14 143 vardhayet vardhayeta 14 vardhayetAm 197 jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 175 varSamukhAyus 175 varSa 1, 123 varSalagna 139, 198 varSalagneza 138 | varSA 43 | varSAkAla 172 varSAGga 172 | varSAdya 172 varSAdyAyuS 172 | varSAdhAnyAdi 172 | varSAvasAna 172 | | vaSAMza 172 | varSAMzaka 172 'varSeta' 172 varSeta 172 | varSete | varSetAm 172 | varSeyAtAm 43 | varSeyuH 254 varSeran 223 varSeza 16, 68, 238 varSezabala 14 | varSezAdibala 97 | vaSmAn 238 varhiratha 197 valakSa 197valakSakara 197 valakSagu 197 valakSagupatra 197 valakSapakSa 14 | valakSabhAnu 197 172 vardhayete vardhayeyAtAm vardhayeyuH vardhayeran vardhiSNu varya varvaTa 197 197 197 varSa 197 197 142 142 142 121, 224 210 3, 42 varSakoza varSagaNa varSaNa 'varSataH' varSati varSanti varSate varSante varSamukha 40 39 XE 13 For Private and Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 529 akArAdizabdAH valakSarazmi valakSavRSNibhava valana valanacaraNa valanAMdhri valAhaka valAhakara valAhakarasAgara valkavat pRSThAGkAH 176 176, 122 13, 203 13, 203 176 37 15, 15 14 valgu valbhanu valla vallakI vallabha vallabhajayantI vallabhA vallura vallUra vaza akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 40 | vasatAm 46 | vasati 117 vasati 117 | vasatI 117 | 'vasatu' 226, 238 | vasana 244 vasanta 27 | vasantapaJcamI vasantamAsa | vasantasakha | vasantArambha | 'vasanti' | vasantu 35, 36 vasantotsava 24 | vasA 205 vasita 243 | vasiSTha 243 | vasu 253, 246 26, 47 | vasudeva 222 | vasudevatA 230 | vasudevabhU 199 vasudevavadhU 200 | vasudevesakhi | vasudevA 190 | vasudevAnujapatnI 241 | vasudaivata 190 | vasudaivatya 148 | vasudhA 176 | vasudhAja 176 | vasudhAtanUja 267, 220 20 176 176 24 56, 243 251, 37 199 4, 8, 12, 139, 35, 36 224 8 224 224 vazA vazAku vazitva vozaSTha vaziSThadhetu vazya 'vazyAt' vaSaTkAra vaSTi vasat 'vasataH' vasatAt For Private and Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 530 pRSThAkAH 123 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 44 vasti vastu (dravyaM padArthoM vA), 44 vastR=(vAstavya:) 44 vastya 201 vastra | vastrayoni 44 | vasna 44 vasvokasArA 44 | vasvokasArika 44 vasvokasArA 122, 203 37 202 akArAdizabdAH vasudhAtmajAta vasudhAdhipa (bhUpati:) vasudhAbhava vasudhAriNI vasuna vasundharA vasundharAGgasambhava vasundharAja vasundharAtanUja vasundharAtmaja vasundharAtmajAta vasundharAnandana vasundharAputra vasundharAbhU vasundharAsuta 248 246 246 246 147, 245 44 vaha 'vahataH' 182 vahati vasuprabhA vahanti vahA 246 | vahin 'vahet' 44 vahetAm 182 182 243 25 182 182 182 5, 38, 121 vaheyuH vasumatI vasumatItanaya vasumatIputra vasumatIsuta vasuruci-(dhanecchA), vasuretas vasula vasuzravas vasuzreSTha vasusArA 139 233 139 228 44 vahni vahnijanman 239 vahnidiz 197 vahnibIja=(agnibIjam) 207 vahnibhU 229 | vahniretas 246 vahnivIja vahnizikha 176 vahnizikhA 176 | 'vA' 122 vA 203 | vA:sadana (jalAdhAraH), 203 176 38 'vaset' vasetAm vaseyuH 76 5, 247 vasesti vasta For Private and Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akArAdizabdAH vAka-(vAk), vA 47 47 vAkchala (vAkaprapaJca:) vAkpati vAkpradA vAkya vAkyezvarI vAsthAna vAgadhipa=(bRhaspatiH) vAgadhIza vAgalakoTa vAgIza vAgIzA vAgIzvara vAgIzvarI vAggocara vAgdana vAgdevatA vAgdevI akArAdizabdAnukramaNikA 531 pRSThAGkAH | akArAdizabdAH pRSThAGkAH 'vAcayata:' 184 vAcayati 184 vAcayanti 184 'vAcayate' 184 208 | vAcayante 184 208 vAcayete 184 208 vAcaspati vAcaspatya 27 vAcA 208 | vAcAvicAracatura 256 99 vAcAMpati 47 | vAcAMprabhu 47 208 vAcAmIza mAcya 249 vAcyamAna (prastUyamAnam) |vAja 217, 220 214 vAjapeya 209 208 | vAjapeyayajJa 201 208 32, 38, 220 47 vAziAla 138 47 | vAjizAlA 138 218 'vAJchataH' 190 | vAJchati 190 49, 208 | vAJchanti 190 197 vAJchA 246 259, 249 / vAJchita (abhilaSita:), | "vAJchet' 190 44 | vAJchetAm 190 47 | vAjin vAgmin vAgvAgmin vAGka vAGmayaprabheda vAca 213 vAcayama 259 vAcaka vAcana (kathanaM paThanaM vA) vAcanaja vAcanabhU vAcanasUnu vAcanIya=(vAciturmahaH) vAJcheyuH 190 44 44 | vATa 123 240 vADava For Private and Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 532 akArAdizabdAH vADavakhaga vADavAnala vADaveya vADham = (svIkAra:) vANija vANijya vANinI vANI vAta 'vAta:' vAtagAmin vAtagulma vAtapur vAtapurI vAtamaNDalI vAtaratha vAtasakha vAtasArathi vAtasaMhati vAtaskandha vAtAkhyA vAtApidviS vAtAyana vAtAyu vAtAlI vAti 'vAti' vAtula vAtUla vAtya vAtyA www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 56 vAdhukya 40 vAna 230, 198 vAnara vAnarendra 26 vAnAyu 247, 124 'vAnti' 205 vApI 49, 121 vAma 7, 244 | vAmadRz 196 vAmadeva 222 vAmana 245, 244 vAmanajayantI 244 vAmanajayantIvrata 244 vAmanadvAdazI 244 vAmanIya 238 vAmabhAga 238 vAmalocanA 238 vAlavilocanA 244 vAmavilocanA 38 vAmazarIra 75 vAmA 200 vAmAkSI 38 vAmI 26, 42 vAyavI 244 vAyavya 244 vAyavyA 196 vAyasa 244 'vAyAt' 244 vAyAtAm Acharya Shri Kailassagarsuri Gyanmandir 7 vAyu 244 'vAyuH ' For Private and Personal Use Only pRSThAGkAH 136 7 135 35 244 196 130 252, 255 205 226 234, 215 22 22 20 213 118 26, 205 26 26 118 26 205 35 233, 234 7, 16 234 137 196 196 4, 7, 13, 30, 34 196 Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 533 pRSThAGkAH 205 205 232 G 0 - 231 230, 235 213 7, 122 36 28 vAyumUrti akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH vAyukoNa 235 vAravANi vAdAru 238 | vAravANI vAyudiz | vArAGga vAyudevatA | vArAGganA vAyudevA 7 | vArAnidhi vAyudaivata vArAlikA vAyudaivatya 7 | vArAhI vAyuna 197 vArAhIya vAyupurI 244 | vAri vAyubha | vArija vAyubhakSa 223 | vArijodaya vAyumArga 30 vArida 228 vAridhara vAyurAja vAridhi vAyuvama'n 30 vArinidhi vAyuvAha 241 / vAriprasUtodaya vAyuvAhana 216, 238 | vArimasi vAyusakha 268 vArimuca vAyusakhi 268, 239 | vArirAzi vAra 2, 3, 11, 12, 138, 76 | vArigraha vArakRt vAriloman vAraka 222 | vArivAha vAraGga 222 | vArivAhana vAraTA 215 | vArizaya vAraNa 232, 217 | vArisAtmya vAraNavairin | vArIza vArapravRtti 142 vArIzazAyin vArapravRttisthala 99 vArIzvara vAramukhyA | vAru vAralA 215 vAruNa vAravadhU 205 | vAruNi 270, 238 238 218 270 28 238 238 218 26 36 244 238 238 215 220 8, 218 215 244 38 8, 32, 54 200 For Private and Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 534 pRSThAGkAH 20 107 176 176 3, 12, 36 akArAdizabdAH vAruNI vAruNIdarzana vAruNIlopa vAruNyadarzana vAruNyasta vAruNyastamana vAruNyudaya vAruNyudgama vAra vArbha vArja WW aw kw vArtA 34 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 8, 234 | vAsantika 107 vAsantI | 'vAsayati' 107 vAsayate 107 vAsara 107 vAsarakanyakA 107 vAsarakara | vAsarakRt vAsarakhaNDa 199 vAsaradala vAsaranAtha 247, 213 | vAsaranAthaputra 270, 218 vAsaranAyaka 249 vAsaranivaha | vAsarapa vAsarapramANa | vAsaramaNi vAsaramaNisUnu vAsaramadhya 238 | vAsaramAna 338 | vAsaramiti 244 vAsaravRnda 226, 211 | vAsarazakala vAsarasaJcaya 15 vAsarANAMvidhAtR 5 vAsarArddha 44, 242 | vAsarAsya 37, 122, 244 | vAsareza 13 | vAsarezvara 98 | vAsarodha 32, 245 / vAsaraudhabhavagacara 249 249 12 vArddhi vAdhuSi vArdhaSika vArdhaSin vArbha vArmaNDala vArmaNDalabhava vArmasi vArmuc vAryAzraya vArvAhavAha vArvAhAzraya vArSI vAlinI vAziSTha vAsa vAsateyI vAsanA 67 98 67 98 67 12 34 988 vaasnt| For Private and Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH vAsava vAsavaguru vAsavArcita vAsavAbha vAsavAvAsa vAsavejya vAsaveDya vAsas vAsitA vAsin vAsu vAsuki vAsudeva vAsudevapriya vA vAsundhareya vAsupUjya vAsubhadra vAsurA vAsuroSA vAsau vAstu vAstoSpati vAsa vAha vAha vAhadviS vAhana vAhanazreSTha vAharipu vAhA www.kobatirth.org 35 jyo. vi. zabdakoSa akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 8, 217 vAhinI 48 vAhinIpati 48 vAhya 6 viMza 198 viMzaka 47 viMzat 47 viMzati 38 viMzatikA 205 viMzatitama 147 viMzattama 214 viMzatibhuja 222 viMzaticatuSka 7, 215 viMzatitI 232 viMzatibhuja 44 viMzottarIdazA 44 vi 215 vikaca 215, 224 vikacA 13 vikaTa 13 vikarAlA 138, 139 vikartana Acharya Shri Kailassagarsuri Gyanmandir 138 vikarttanakaracchanna 217 vikarttanaja 12 vikarSa 38 vikarSaka 38, 62, 62, 244 vikala 242 vikalA 122 vikalAgaNa 38 vikalacihna 242 vikalikA 102 | vikasitaviSaNApramAbhAsura For Private and Personal Use Only 535 pRSThAGkAH 243 218 215 85 79 79 56, 56, 73 79 85 85 83 79 144 128 144 222, 147 54 231 253 231 33 107 52 220 220 43, 129 69, 97 97 97 97 256 Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 536 akArAdizabdAH vikArin vikAla vikAlaka vikAlikA vikira vikula vikRNikA vikRti vikRtidvaya vikRtiyuga vikRtiyuj vikeza vikrama vikramin = (parAkramavAn), vikrama vikrayakartR vikrayANa vikrayANaka vikrayika vikrayin vikrAnta vikrAyika vikretR vikreya vikrida vikSubhA vikSepa www.kobatirth.org vikSepamaNDala vikSepavRtra vikhura vikramAditya = (sAhasAGkaH zakAdirvA ), jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 17 vigaNayya 12 vigana 12 vigatacandratithi 113 vigalita 222 viguNita 38 vigraha 213 vighaTikA 16, 79 vighaTI 81 vighna 81 vidhnAyaka 81 | vighnAzaka 54 vighnAzana vighnarAja 16, 16, 31, 70 vighnavinAyaka vighnahArin 248 vighneza 248 vighnezAna 248 vighnezvara 248 vicakSaNa 248 vicaraNa 248 | 'vicarataH ' 30, 122 vicarati 248 vicaranti 248 vicaret 248 vicaretAm 37 vicareyuH 35 vicAra 115 vicAraNa 111 vicAraNA 111 vicAraNIya 242, 241 vicArita Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only pRSThAGkAH 117 251 3 43 90 121 11 11 123 232 232 232 232 232 232 232 232 232 255 99 180 180 180 181 181 181 250 250 250 250 250. Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 537 pRSThAGkAH 246 139 197 135 viTapati 250 227 200 28. 0 203 @ m y akArAdizabdAH vicAritavya vicArya vicAryamANa vicAla vicintana vicintya vicintyamAna viceSTA vicchandaka vicchardaka vijanana viya 'vijayate' vijayante vijayA vijayAdazamI vijayAbhinandana 'vijayeta' vijayete vijayeyAtAm vijayaikAdazI vajAtA vijjAla vijJa vijJAta vijJAtavya @ akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 250 viTapa 250, | viTapin 250 253 viDAla 250 viDAlapadaka | viDoja viDojasa 129 viNmUtratyAga 138, vitaMsa 128 | vitata vitaraNa vitaNIya vitarati vitarata: vitaranti vitaret 16, 70 | vitaretAm 193 193 |vitarita | vitarka | vitarkaNa vitarkaNa 220 vitartavya 255 | vitarya vitala vitasti |vitAna vitta 250 | vittama 203 vittAt mr |vitareyuH 193 229 218 251 251 186 186 186 186 186 186 251 251 251 251 251 251 223 65, 66 201 121, 8, 246 189, 250 189 189 vijJAna vijJAnika vijJAya |'vitta' vijJeya 250 viTa For Private and Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 538 246 akArAdizabdAH vittAtyaya vittApagama vitApacaya vitti vitteza 'vitya' vityaH vitribha vitribhalagna vithura vid va 189 236 'vida' vidu vidagdha vidaNDa vidat-(paNDitaH), 'vidatu' vidanti jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH pRSThAGkAH vidarbhajA 225 93 | vidarbharAjatanayA 225 93 vidazA 144 , 93 vidA 122 "vidAni' 189 |vidAma 189 189 vidAraNa 233 118 | 'vidAva' 189 118 | vidikzUlaprabheda 242 vidita 250 255, 42, 47 | vidiz 233 189 | viduH' 189 | viduSI (pnndditaa)| viddha (vedhita:) 189 'viddhi' 189 viddhvaMsa (vinAza:) 'vidma' 189 vidmaH 189 vidyate 174 178 vidyante 174 177 vidyamAna 148 vidyA 78, 122, 131 178 | 'vidyAt' 178 vidyAtAm 189 178 vidyAdevI 208 178 vidyAdhara 204, 266 177 vidyAyuga 177 vidyAvrata 177 'vidyuH' | vidyut 189 vidantu 189 18 17 177 189 vidathu 'vidadhati' vidadhate vidadhAti vidadhAtu vidadhAte vidadhati vidadhIyAtAm vidadhIran vidadhyAt vidadhyatAm 'vidadhyayuH' vidara-(nirbhaya:) For Private and Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 539 pRSThAGkAH 178 38, 49 akArAdizabdAH 'vidyeta' vidyete vidyeyAtAm vidruma (pravAlam), 'vidva' vidvaH 115 45 vidvas 92 vidvaS 46 46. 46 54 akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 174 vidhIyete 174 | vidhu 174 | vidhukSayaH vidhugraha 189 vidhuja 189 | vidhujani 255 vidhuta 201 /vidhutanaya 123, 2 vidhutanubhava 201 | vidhudAraka 21 vidhudehajAta 177 vidhuntuda 177 | vidhupihita 178 | vidhuvAdhaka 178 | vidhubhU | vidhumardin 133 | vidhura 207, 216 | vidhuvargavimocana vidhuvairin 199 | vidhuzRGgonnati | vidhusuta 133 | vidhUta 93 vidhUtavIrya | vidhUttha 177 / vinatA 177 |vinanAtanya 177 / vinatAsUnu 5, 7, 133 | 'vinazyata:' 256 vinazyati 178 vinazyanti 178 vinazyet 115 54 25, 45 54 242 55 vidviSa vidveSa vidveSin 'vidhattaH' vidhattAt vidhattAm vidhatte vidhavA-(raNDA), vidhA vidhAtR vidhAtRpatnI vidhAtRbhU vidhAtraya vidhAna vidhAya=(kRtvA), vidhAyaka 'vidhAsyata:' vidhAsyati vidhAsyanti vidhi vidhijJa 'vidhIyate' vidhIyante 54 46 92 31 127 37, 222 221 192 192 192 For Private and Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 540 43 akArAdizabdAH vinazyetAm vinazyeyuH vinaSTa vinA vinADikA vinADI vinAyaka vinAza vinighna vinighnI vinimaya vinimiSa vinimeSa vinirdiSTa vinirdezya vinirmala vinizcaya vinizcala vinihata vinihatya vineya vinda (vijayAkhyamuhUrtaH), 'vindataH' vindati vindate vindanti vidante vindet vindeta vindetAm vindete jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 192 vindeyAtAm 182 | vindeyuH 182 vinderan 182 vindhya 204 vindhyakUTaka 200 vindhyanilayA 225 vindhyavAsinI 225 124 vindhyavAsinImAtR 226 vindhyAcalanivAsinI 225 90 | vindhyAvatIpautrI 226 248 vina 250, 92 | vinyasta=(krameNa sthApitaH), 11, 11 | vinyAsa (vibhajya sthApanam) vipakSa 123, 201 vipaJcikA 208 25, 208 vipaNa 248 vipaNi 247 | vipaNI 247 vipad 9, 9 | 'vipadyate' 192 vipadyante 182 | vipadyeta 192 | vipadyate 192 182 | vipadyeyAtAm 192 182 | vipadyeran 192 182 vipada 135, 89 | viparyaya 252 182 | viparyAya 252 182 | viparyAsa 252 vipaJcI 192 182 182 182 vipala For Private and Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 115 89 173 akArAdizabdAnukramaNikA 541 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH vipazcit 255 | vibudhendramaMtrin 48 vipAka 144 vibhakta vipATa 221 vibhajati 173 vipAta 115 | vibhajata: 173 vipAtArka vibhajanti 173 vipAda |vibhajet 173 vipina 37 vibhajetAm vipula 253 | vibhajeyuH 173 vipularasmizikhAkalApa 43 | vibhajana=(pariharaNam) vipulaskandha 36 / vibhajanIya vipulA 45 vibhajita=(parihatam) vipulAtanujAta 44 vibhajitavya vipulAtmaja vibhajya vipulAyuS vibhava 16, 121, 246 vipra vibhA 36, 42, 53 vipraznaka vibhAkara viprANa vibhAga vipuSa 222 |vibhAjaka viplava 257 | vibhAjana vibala vibhAjanIya vibudha 29, 255, |'vibhAjayata:' 173 vibudhapatiguru |vibhAjayati 173 vibudhapUjya 48 | vibhAjayanti 173 vibudhamArgacara | vibhAjayet 173 vibudhavandita |vibhAjayetAm 173 vibudhasaciva vibhAjayeyuH 173 vibudhAcArya |vibhAjita vibudhAmAtya vibhAjitavya vibudhArAtIjya |vibhAjya 90, 92 vibudhAripUjya vibhAta vibudhArivandha 50 |vibhAvana=(paribhAvanam) 48 For Private and Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 542 akArAdizabdAH vibhAvanIya vibhAvarI vibhAvarInAthamarIcihartR vibhAvarIbhartR vibhAvarIvibhu vibhArIvilAsadanta patra vibhAvarIza vibhAvasu vibhAvasusuta vibhAvita = (parimAvita: ) vibhAvitavya vibhAvya vibhAvyamAna vibhASA vibhISaNa vibhu vibhUti vimaNDala vimaya vimarda vimardArddha vimarzana vimala vimAna vimAnaka vimAnayAna vimAnika vimukta vimaya vimokSa vimocana www.kobatirth.org jyotirvijJAnazabdakoSa: pRSThAGkAH | akArAdizabdA: vimaurikagaNa 250 13, 42 viyaccara 54 viyat 41 viyadra 41 viyadgaGgA 41 viyadbhUti 40 viyanmaNi 33, 39, 239 viyukta 53 'viyuGktaH ' 'viyuGkte' 250 viyuj 250 'viyuJjate' 250 viyuJjanti 20 viyuJjAte 217 viyuJjIta 35, 217 viyuJjIyatAm 230 viyuJjIran 111 viyuJjayAt 248 viyuJjyAtAm 116 viyujyuH 116 viyuta 251 viyuti 30 'viyunakti ' 138, 198 viyoga 38 viyogaphala 197 viyojaka 197 viyojana 148 viyojanIya 248 'viyojayataH ' 117 viyojayati 117 viyojayate Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only pRSThAGkAH 97 29 30, 124 29 198 54 33 90, 148 170 170 90 170 170 170 170 170 170 170 170 170 90, 148 120 170 120 90 91 90 91 170 170 170 Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 543 170 170 180 124 ng akArAdizabdAH viyojayanti viyojayante viyojayet 'viyojayeta' vayojayetAm viyojayete viyojayeyAtAm viyojayeyu: viyojayeran viyojita viyojitavya viyojya 'viracana' (karaDAm), 'viracanIya' (viracitavyaH) 'viracayataH' viracayati viracayanti viracayatha viracayatha: viracayasi viracayAma: viracayAmi viracayAva: viracayet viracayetAm viracita (kRtaH), viracitabala viracitavya (viracanIyaH) viracya=(viracitavya:) virajAs viraca akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH pRSThAGkAH 170 | viraJcana 207, 215 170 |viraJci 207, 215 |virati 249, 124 | virada virala 253 virahita 90, 148 virAjamAna 146, 247 170 | virAdhanam 31 virAma virAva 259 | virAhucandra 115 90, 91 virAhvarka 115 viriJca virinya 179 virUpAkSa 179 viroka 179 / virocana 33, 39 179 | virodha 201 179 virodhakRt 17 virodhin 179 |vila 91, 123 179 | vilakSaNa=(adbhutalakSaNam), 179 | vilagna 109, 121 179 | vilaGkA 231 179 | vilamba 17 vilambana 110 vilambin 17 vilaya 124 'vilasata:' 193 231 vilasatAt 193 5, 207 vilasatAm 193 e ae 179 16 For Private and Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 193 193 97 vivarddhana 22 544 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH vilasati 193 |vilvazAkhApUjana 22 vilasanti 193 vivara 91, 123 vilasantu 193 vivarjana vilaset 193 | vivarjanIya 254, 92 vilasetAm 'vivarjayataH' 172 vilaseyu: | vivarjayati 172 vilAsinI vivarjayanti 172 viliptA | vivarjayet 172 viliptAgaNa vivarjayetAm 172 viliptA | vivarjayeyuH 172 vilezaya 54 vivarjita 254, 90 viloka 145 vivarjitavya 254, 92 vilokan 145 vivarya 254, 90 vilokanIya=(vilokitvayaH) vilokayat 147 vivarddhamAna 'vilokayataH' 188 vivarddhina=(parivarddhita:) vilokayati 188 | vivarddhitavya (vivarddhanIyaH) vilokayanti 188 | vivarya (parivaddhyaH) vilokayet 188 vivasvat 32, 37 vilokayetAm 188 vivasvattanUja vilokayeyuH 188 | vivaha 245 vilokita 145, 147 | vivAha 133, 136 vilakitaghya=(vilokanIyaH) vivAhakArya 136 nilokya 147, 148 vivAhayoga 129 vilokyamAna 148 | vivAhAgniparigraha 136 vilocana 121, 152 vivAhotsava 136 vilomajihva vividha 253 viloya viviSkira 222 viloman vilomarasana 232 viveka 122 vilvadrumagRhA 217 | vivor3ha 35, 134 232 252 243 | vivIrya sh For Private and Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viz 31 253 176 4, 4, 255 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 247, 200 vizaurya viza 122 'vizyate' vizaGkaTa vizravas 246 'vizataH' 176 | vizrANana 251 vizati 176 vizrAma 203 vizanti vizleSa vizada 14, 42 vizleSita vizaya 203 | vizleSya 90, 148 vizAkha 7, 233 / vizva 7, 25, 89 vizAkhA 7, 9 | vizvakara 266 vizArada |vizvakartR 266 vizAla | vizvakarmajA=(vizvakarmaputrI), vizAlaka | vizvakarman 7, 33, 266 vizAlA vizvakarmabha vizAlAkSa | vizvakarmasutA=(vizvakarmaputrI), vizAlAkSI vizvakAraka (vizvakarmA), vizikha 221 | vizvakRt 7, 226, 198 vizikhAsana (bANasanam), vizvaketu 226 vizIrNapAda vizvaghasrapakSa 137 | vizvajanaka=(brahmA), vizuddhi 131 | vizvajit 209 vizet 176 | vizvajit yajJa 201 vizetAm 176 vizvadeva vizeyuH vizvadevA 3, 4 vizeSa (vizodhya:) vizvadvaya 80 vizeSita (zodhita:) visvapsA 32, 38, 239 vizeSya vizvabhuja 216 vizodhana-(parizodhanam) vizvambhara 215, 217 vizodhanIya vizambharA vizodhita 90 | vizvambharAja vizodhitavya vizvambharAjani 228 231 24' vizuddhatA 131 3, 4 176 148 For Private and Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 pRSThAGkAH 54, 223 223 102 56 102 270 270 270 220 102 270 220 vizvasRj vizvasraSTa 42 42 546 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH vizvambharAnandana 44 | viSadhara vizvambharAvigrahasambhava viSaghra vizvayuga viSama vizvayuja 80 | viSamagraha vizvaruci 246 viSamapada vizvarUpa 215 viSamaparNa vizvaretas 207 | viSamalocana vizvavidhAtR 266 viSamazakti vizvavistA 21 | viSamazara vizvasU 266 | viSamasaMkhyA 266 | viSamasAyaka 266 viSamAyudha vizvaharyyata 201 | viSamRtyu vizvA 43, 45 | viSamRtyusUcaka vizvAcI 204 | viSameSu vizvAtman 207 |viSaya vizvAmitra (maharSivizeSa:) | viSayasrotam vizvAmitrapriya 232 viSayAkhyA vizvAsyasu | viSayasrotas vizvAsa (vizvasanam), | viSayAravyA vizvedeva 3, 4, 12, 17 | viSayAyin vizvedevatithi 2 | viSayin vizvedevA 7, 77 viSANa vizvezvara 7, 207 | viSANadanta vizvaukasAra 246 | viSAntaka viS 10 viSApaha viSa 7, 217 viSAyudha viSakanyAyoga viSAsya viSagarbha | viSu viSadarzanamRtyu 42 | viSuNa viSadarzanamRtyuka 42 | viSuva 220 75 218 17, 247 218 215 232 269, 228 220 223 223 15 54 15, 111 For Private and Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSuvat 15 viSNupUjA 15 akArAdizabdAnukramaNikA 547 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH viSuvakAla 109 / viSNupatnI 217 viSuvacchAyA 105 viSNupada 30, 124 15, 111 / viSNupadAyana 29 viSuvatkarNa 103 | viSNupadAhvayasaMkrAnti viSuvatprabhA 105 | viSNupadI 229 viSuvatI | viSNupUjana 133 viSuvatIcchAyA 105 133 viSuvatIsaMkrAnti | viSNuyAga 201 viSuvadbhA 105 | viSNuratha 221 viSuvanekhA 111 |viSNuvAhana viSuvavRtta 111 | viSNuvimAna 221 viSuvanmaNDala 111 viSNuzakti 217 viSkambha 9, 109 | viSNuzayyA viSkira 222 | viSNuzRMkhala viSTa=(praviSTaH), viSNavarcana 133 viSTapa 223 | viSNavarcA 133 viSTara 139, 214 | viSvaksena viSTarazravas 215 viSvANa 200 viSTi 10, 10, 37 visaMvAda (sevAdarahita:) viSTikaraNa 137 | visa (kamalam) viSTiprasU 35 visakusuma viSNu 3, 13, 21, 37, 56 visanAbhija viSNuRkSa (zravaNanakSatram) visaprasUna viSNuketu 221 | visara viSNukrama 74 visarga viSNukrAnta (sthAnavizeSa:) visarjana 251 viSNujani visarjikA viSNutithi visAra 27, 31, 244 viSNudaivata visinI 36 viSNudaivatya |'visRjata:' 172 viSNudaivatyA (zravaNanakSatram), visRjati 172 215 36 97 16 For Private and Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 228 30, 124 vihAyas 30 251 138 57 147 249 vihIna 148 vihRt 'vI' 548 akArAdizabdAH visajanti visRjet visRjetAm visRjeyuH vista vistaraNa vistAkara 'vistRNate' vistRNanti vistRNAti vistRNAne vistRNIta vistRNIta: vistRNIte vistRNIyAt vistRNIyAtAm vistRNIyAtAm vistRNIyuH vistRNIran vistRti vistRnirdAhati visphuliGginI vitra vihaga vihagAdhipa vihaGga vihaGgakalloka vihaGgama vihaGgarAja vihAna vihAya jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 172 vihAya: ziroruha 172 172 | vihAyasa 172 | vihAyasA | vihAyita 137 | vihAra 137 | vihArasthAna 195 | vihArin 195 vihita 195 195 195 | vihata 194 vihatya=(parihatya), 195 195 / vIkSaNa 195 vIkSaNasamAgama 195 | vIkSaNIya 195 'vIkSate' 195 | vIkSante 137 | vIkSA 138 | vIkSita 239 | vIkSitavya 44, 242 / 'vIkSena' 29, 222, 246 / vIkSete 221 | vIkSeyAnAm 222 | vIkSeran vIkSya | vIkSyamANa 21 | vIcimAlin 12 | vIjavara 93, 148 | vIjasamudbhava 213, 145 147 145 188 188 145 145 145 188 188 188 188 145, 145, 148 218 202 140 For Private and Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 549 pRSThAGkAH 139 204 199 vINAvAda 15 222 30, 43 191 191 191 191 191 vItin 38 | 191 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH vINA 25, 25 | vRkSa vINAdhara 25 | vRkSavat 25 | vRkSavATikA vINAvaiNika 25 | vRkSavATI vIta 251, 148 / vRkSasamam vItabala 31 | vRjina vItamala 30 / 'vRNate' vItarAga 206 vRNAte vIni 38 / vRNIta | vRNIte vInihotra 33, 239 / vRNIyAtAm vIthi | vRNIran vIthI 253 | 'vRNuta' vIyA 238 | vRNuyAt 230 | vRNuyAtAm vIratara vRNuyuH vIrabhadra 230 vRNoti 221 vRNvanti vIrAsana 214 | | vRtta vIrudh (vRkSAGgavizeSa:) vRtakAla vIrya 30, 140, 142, 56 vRttamadhya vIryapradhAna vRttAkArapatha vIryabhAj | vRtti vRtra=(asuravizeSa:) vIryavattA 31 / vRtraniSUdana vIryavanmukhin vRtrahan vIryavAhin vRtrAri vIryojjhita vRtrAripUjya vIryopanna vRtrArivandha vRthA (mudhA) vRkodara 216 | vRddha vIra 191 191 191 191 191 191 97, 211 18 101 vIrazaGku 97 vIryavat 54 247 217 217 217 217 48 30 31 48 56, 129 For Private and Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 269 228 25, 137 268 268 268 225 268 vRnda 237 27 267 269 48 550 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH vRddhatva=(vRddhatA), vRddhazravas 217 vRSapati vRddhA=(sthavirA), vRSaparvan vRdyAGaguli 210 vRSabha vRddhi 10, 249, 43 vRSabhagAmin vRddhikalAvihIna=(kSINacandraH) vRSabhayAna vRddhijIvana 241 vRSabhavAhana vRddhijIvikA 249 | vRSabhAnunandinI vRddhisthAna 122 | vRSabhAsana 95, 97 | vRSabhAsA vRndAGka 215 | vRSarAzi vRndAraka 197 | vRSalakSman vRndArakarAja 271 vRSalAJchan vRndArakavairivRndavanditapada 51 vRSalocana (ziva:) vRndArakavairivanditapAda vRSavandita vRndArakArcitapada 49 | vRSavAhana vRndAvana vRSazatru vRndAvanezvaraka 224 vRSAkapAyI vRndAvanezvarI 225 vRSAkapi vRzcika 25, 26, 28, 28, 28, | vRSAGka 28, 28, 56 | vRSotsAha vRzcikanAtha vRSTi (varSA), vRzcikarAzi vRSNi vRzcikakika | vRSya vRSa 16, 25, 25, 28, 28, | 've' 28, 28, 28, 56, 56 vega=(rayaH) vRSaketana 228 vRSaketu 228 | veNI (strIcUDA) vRSaNazva 237, 247 veNu=(nadIvizeSa:) vRSaNvasu 237 veNutaTajakAna vRSadhvaja 267, 228 | veNutaTIbhava vRSan 25, 217 | vetaNDa 226 228 269, 215 217 215, 228 267 216 238 25, 36 202 vegin 244 203 203 232 For Private and Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 551 akArAdizabdAH vetana 'vettaH' akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 247 vedituMyogya 189 / vedina | vedIza | vedodaya 189 | 'vedmi' 189 | vedya vettAt 18 pRSThAGkAH 250 207 207 33 186 250 vetAm veti detu 14 vettR=(paNDitaH) vettha 'vetsi ' 'veda' (RgAdicatvAdaH) 'veda' 189 vedagarbha vedacakSus vedanA vedanIya 250 vedamAtR 212 vedhakaH (vedhakartA) vedhana (vedhaH) vedhas 5, 207 vela 199 velA 3, 11, 12, 47 velAvalI 210 veloyArI 210 | vellita 43, 107 250 veza 203 208 vezanta 199 'vezayati' 176 vezayate 176 vezi 129 137, 122 137 212 | veSamabhUmi 137 75 205 208 vaizaMtika=(viMzatyAkrIta:) 208 212 | vaikalpika (vikalpabhAvaH) 133, 136 | vaikalya=(vikalabhAva:) vaikuNTha 7,79, 217 250 vaikuNThacaturdazI 23 vezman vezmabhU vedavadana vedavicaraNA vedavidviS vedavrata vedazAkhA vedazikSaNaprakAravat vedAkhyA vedAgrajA vedAgraNI vedAnta vedArambha vedi-(paNDitaH) vedita veditavya vezyA vaikartani 250 vaijanana 140 36 jyo.vi.zabdakoSa For Private and Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 552 akArAdizabdAH vaijayanta vaijayantaka vaijayantI vaijayantIdhara vaijJAnika daM vaiNika vaitaraNIvrata vaidarbhI vaidezika vaideha vaidehaka vaidya = (cikitsakaH) vaidhava vaidhavavarSa vaidhavyayoga vaidhasa vaidhAtra vaidhUta vaidhRtapAta vaidhRti vaidhyata vainateya vaivAhana vainAzika = ( tArAvizeSa: ) vaiparItya = (viparItabhAva: ) vaiplava = (viplavabhAva: ) vaibudha vaibhAvasava vaibhrAja vaimAnika www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH vaimeya 54 vaira 217 vairaJca 215 vairAgin 255 vairAgya 54, 237 43, 12 vairin 25, 25 vairisthAna 23 vairocani 200 vaivasvata 247 vaivasvatajananI 247 vaivasvatI 26, 247 | vaizAkha 42, 45 vaizAkhAnuja 16 vaizAkhAvaraja vaizAkhasrAnArambha 129 vaizAkhI 56, 47 vaizeSika 206 vaizeSikAMza 217 vaizya 120 vaizravaNa 10, 10 vaizva 241 vaizvadeva vaizvadaivata 216 vaizvadaivatya vaizvAnara vaizvAmitrI 36, 221 vaizvI Acharya Shri Kailassagarsuri Gyanmandir 45 vaiSa 52 vaiSuvatA 198 vaiSNava 197 vaiSNavI For Private and Personal Use Only pRSThAGkAH 248 201 5 210 229 123 123 52 18, 35, 52, 241 35 233 14, 14 20 14 14 21 212 128 134, 247, 51 246 7 7 249 208 7 7 105 7, 213 209, 224 Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 255 akArAdizabdAH vaisAriNa 'vo' vodu vozi vyaMza vyakta vyaktagaNita vyakSadeza vyakSodaya vyagucandra vyaguravi vyaguviSu vyagvarka 'vyaktaH' vyaGghri 'vyaJjanti' vyaGgyAt vyaGgyAtAm akArAdizabdAnukramaNikA 553 pRSThAGkAH | akArAdizabdAH pRSThAGkAH 27, 244 | vyathante 192 vyathA 31 35 | vyathet 192 129 | vyathete 192 204 | vyatheyAtAm 192 vyatheran 192 72 | vyadha 103 108, 242 | 'vyanakti' 194 108 | vyaya 16, 25, 121 115 | vyayasthAna (dvaadshsthaanm)| 115 | vyavakalana | vyavakalanIya | 'vyayakalayataH' 170 | vyavakalayati 170 89 | vyavakalayanti 170 vyavakalayet 170 194 vyavakalayetAm 170 194 vyavakalayeyuH 170 194 | vyavakalita 252 vyavakalitavya 10, 10 vyavakalpa 55 | vyavasthAna 146 248 vyavasthita 146 251, 115 | vyavasthiti 146 vyavAya 140 10, 10 vyasana 252 vyasta (viparItam), 252 vyastatrairAzika 252 | vyAkaraNa 192 | vAyAkaraNapariziSTa 212 125 vyAghAta 10, 10 194 vyaJyuH 90 vyatikrama vyatipAta vyatipAtaka vyatihAra vyatIta vyatItakAla vyatIpAta vyatyaya vyatyasta vyatyAsa 'vyathate' vyathana 123 For Private and Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 554 akArAdizabdAH jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 135 | vyutkrama |vyuSTa vyAghra w bh | vyuSTi pRSThAGkAH 252 12, 12 257 97 110 228 sh mr s bh vyAghrIstana vyADa vyAdIsya vyAdha vyAdhAman vyAdhi vyAdhimandira vyAdhisthAna vyAna vyApAra vyApArin vyApva 29 25 29 vyogeha 29, 222 29 vyAla vyAlapati valapAla | vyUha vyomakakSA vyomakeza vyomaga 224 |vyomagati 224 vemagAmin 245 | vyomaguNa 247, 124 vyomagRha 247 vyomacArin vyomatalAdhivAsa vyoman vyomanivAsa vyomamudgara vyomathAna vyomaratna vyomATana vyomolguka vyomnigati 185 vajra vajrakizora 185 | vrajat 'vrajata:' vyAlarAja 29 258 198 22 64 185 185 ra 97 185 / vyAlha vyAvahArikasUcaka 'vaharataH' vyAharati vyAharate vyAharanti vyAharante vyAharet vyAhareta vAyaharetAm vyAharete vyAhareyAtAm vyAhareyuH vyAhareran 224 148 180 185 180 vrajati vrajanti 184 180 vrajanAtha 185 vrajabhU 185 | vrajamaNDala 224 226 226 For Private and Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH vrajamohana vrajavara vrajavara vrajavallabha vrajAGganA 'vrajet' vrajetAm vrajeyuH vrajezvara vrajezvarI vrajyA vraNa vrata- (niyamavizeSa: ) vratabandha vratabandhana vratAdeza vratin vratamokSaNa = (vratasamApanam), vrAta vrIhi za za zaMyu = (zubhAnvitaH ), zaMva zaMvara zavarAri zaMsat = (kathayat), zaMsati zaMsanti zaMsA = ( vacAvacanam ), www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 224 zaMsita = (stutam anuSThitaM vA ), 224 zaMzitavrata 224 'zaMset 224 zaMsetAm 226 'zaMseyuH ' 180 zaMsya 180 za 180 zaka= (vatsaragaNanAGkaH, zakAbdaH ), 226 | zakakAraka = (yudhiSThirAdayaH Sa: ), 226 zakaTa 137 zakaTahana = (zrIkRSNaH ) 123 zakaTAri zakala zakalamAsa 134 134 zakali 134 zakalin 38, 198 95 201 31, 6 217, 238 217, 244 226 Acharya Shri Kailassagarsuri Gyanmandir 190 190 zakkara zakkarI zakalIkRta = (khaNDIkRta: ), zakAntaka= (vikrama:), zakAri = (vikrama: ), zakuna zakunajJa zakunavid zakunavedin | zakunazAstra = ( vasantarAjAdi) zakuni zakunin zakuntati zakulin | zakulI = (matsyavizeSa: ), For Private and Personal Use Only 555 pRSThAGkAH 198 190 190 190 241 6 16 5, 130 269, 224 89 13 244 27, 244 256, 211 256 256 256 10 244 22 27, 244 230 78, 211 Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 556 akArAdizabdAH zakta zakti zaktijanman zaktidhara zaktipANi zaktibhAj zaktibhRt zaktimat zaktiyukta zaktizAlin zakra zakraguru zakracApa zakradhanus zakradhvaja zakradhvajotsava zakrapurohita zakrapUjya zakrabhavana zakramaMtrin zakrazarAsana zakrasArathi zakrasauvastika zakrasyamaMtrin zakrAni zakrANI zaktotthAna zakrotsava www.kobatirth.org 30, 142, 121 zaGku zaklin zakraM = (vRSabhavizeSa :) zakvarI = (chandojAmivizeSa: ) jyotirvijJAnazabdakoSa: pRSThAGkAH | akArAdizabdAH 17 zaMkara 233 zaGkutalagatacchAyA 233 zaGkutulya 233 zaGkudvAdazabhAga 30 zaGkumukha 30 zaGkhamUlI 30 zaMkha 30 zaMkhadhavala 30 zaMkhapANi 4, 50, 217 zaMkhamukha 47 zaci 266 zacI 266 22 zacIpatibuddhisahAya 22 zIpe purodhAs 48 zAcyA: prabhamaMtri zacIpati 47 zaNDa 198 zaNDilI 47 zata Acharya Shri Kailassagarsuri Gyanmandir 237 zataka 237 zakakoTi 48 zatakratu 48 zatakratuguru 4, 7 zatama pRSThAGkAH 6 139, 73, 109, 241. 105 66 66 243 23 246 43 216 243 237 57, 237 217 49 48 48 51 231 8, 73, 84 For Private and Personal Use Only 237 zatatArakA 22 zatatArA 22 zatatraya 27, 244 zatadra- (nadIvizeSa :) zatadvaya zatadhAman 216 238 260, 266 48 88 8 8 84 84 215 Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH zatadhAra zatadhAraka zatadhRti zatanikharva zataptara zatapatranivAsa zatapadacakra = (avakahaDA cakrama) zataparvA zataparvAjAni zataparvAnAtha zataparvApati zataparvikA zataparveza zatabhiSa zatabhiSaj zatabhiSaktArakA zatabhiSA zatamakha zatamakhAnala zatamanyu zatamukhI zatayuga zatalaka zatavIra zatazaGku zatasahasra zatahradA zatAkSI zatAkSIza zatAGga zatAGguli www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH zatAnanda 238 238 zatAnandabha 207, 217 zatAMtyaka 73 zatAbja 36 zatAyus zatAra 207 51 50 zatAvarA zAtavarta zatAvartA 50 zatru 50 zatrukSetra = ( zatrurAzi:) 51 zatrukSetragatahAni 50 zatrutA 8 zatrubhavana 8 zatru 84 zani Acharya Shri Kailassagarsuri Gyanmandir 4, 4, 9, 8, 9 7 7 zanicAra zanigRha = (makara: ambhazca ) 217 zanijihvA 230 zanipatnI 84 zanipitR 73 zanipradoSavrata 216 73 zanivAra 73 zanisuta 238 zanis 13 zanisUti - ( gulikaH ) 39 zaneH sUnu 215 zanestanUja 260 zanais zaniprasU = (chAyA) For Private and Personal Use Only 557 pRSThAGkAH 207, 215 5 73 73 200 238 237 215 238 135, 201 143 201 127 216 3, 28, 31, 35, 53, 234, 55 25 25 53 33 23, 24 3, 9 55 261 55 55 52 Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 10 38 259 57 558 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH zanaizcara | zambhujA 10 zanaizcArin | zambhubAhUnAman 77 zanvaMza zambhubhavA zapita 38 | zambhumitra 246 zaphara 27, 244 | zambhuziromaNi 41 zapharidvaya 27 | zaya 6,61 zapharin 27, 244 |zayakuzezayamardana 136 zaphariyugala zayagraha 136 zaphariyugma zayagrahaNa 136 zabala 51 zayana zayatoyajagraha zabdagraha 7, 102 139 zabdagrahaNa 214 zayanagRha (zayanAgAram), zabdapravedha 134 zayanasthAna zabdazAstra 212 zayanAgAra 138 zabdAdhiSThAna 102, 213 zayanAdi 129 zam 124 zayanAspada 138 zama 213 zayanIya 139 zamana 5, 241 zayapIDana 146 zamanasvasa 35, 225 zayasaMgraha 136 zamanISada 241, 242 | 'zayAte' 191 zamAnta 269 |zayAmbujagraha zamAntaka 269, 220 |zayIcI 217 zamIgarbha 239 / 'zayIta' 191 zampA 238 zayIran zamba 238 | "zayyate' 191 zambara (daityavizeSa:) 122, 238 zayyA 13, 139 zambarasUdana 269 | zara 115, 220, 256 zambarAri 269, 123 | zaraga zambhA zaraja 233 zambhu 206, 215, 217 | zarajanman 233 For Private and Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 559 pRSThAGkAH 41 122 67 262 39 zarad 67 15 67 230 213 97 222 258 216 89 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH zaraDa 222 | zarvarInAyaka zaraNa zarvarImAna zaraNi 123 zarvarIratna zaratpan 22 zarvarIza 15, 15, 16 zarvarIzakala zaradanta zarvarIzaprasUta (budhaH) zaradatyaya 15 zarvaryarddha zaradA zarvANI zaradAnanAyus 143 zala zaragaNa zalaka zaradhara 26 zalabha zaranAman 75 // zalATa zarabhU 233 |zalika zaravaNodbhava 233 zalka zarAropa 104 zalkin zarAva zava-(mRtazarIram), zarAvApa 104 zavara zarAsana 26, 104 zavarga 121 zaza zarIracihna 257 zazakalaGka zarIrAravya (zarIranAmadheyam) zazaghna zarIrin 200 zazadhara zaru 216, 221 zazavindu zarkarA 203 / zazabhRt 31 zazalakSaNa zarman 31, 122 zazalakSman 228 zazalAJchana zarvarI 13, 42 | zazAGka zarvarIkara 262 | zazAGkaja zarvarIkhaNDa 67/zazAkatanaya zarvarIdala 67 zazAMkasUnu 244 228 135 42, 130 zarIra 222 215 6, 38 zarma zarva For Private and Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 231 212 256 256 230 38, 233 139 230 212 38 60, 61, 61 54 560 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH zazAGkabha 6, 25 | zAkambharI zazAGkabhRt zAkala zazikalA=(candrakalA), zAkuna zazija zAkunika himu zAkendrakAla zazikumAra zAkkara zazitanuja zAkra zazin zAkha zazinandana zAkhin zazizarIraja zAGkara zazinI 43 | zAMkhya zazibha zATaka zazibhUSaNa 267 zANa zazimardin zANaka zazizarIrezvarI zAta zazizRGgonnati 119 zAtaka zazizekhara 267 zAtakumbha 53 |zAtamakha zazvata zAtara zasta 30, 31, 133 |zAtAtapa zastakRt 30 |zAtrava zastada 30 zAnta zastra 123 / zAMtigRha zastrin | zAMtiniketana zalya (kSetradhAnyam), zAntIsadana 'zA' zApAstra zAka zAmana zAkaTa 60 zAmanI zAkaTabhAra zAyaka zAkaTAyana 212 'zAyAtite' zAzaTIna 20 zAyikA 31, 122 14 203 zazyari 14 212 123 123, 197 138 138 138 238 233 59 221 191 217 For Private and Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 __ 56 akArAdizabdAH zAraGga zArada zAradA zAradI zArGga zArGgadhanvan zAGgapANi zArGgarava zAGgin 211 zArdUla zArvara zArvarI zArvarIza (candraH), zA: zAla akArAdizabdAnukramaNikA 561 pRSThAGkAH | akArAdizabdAH pRSThAGkAH 26, 244 | zAsitadeva 16, 245 zAsimadAnava 130 zAsitadevadaitya 22 zAstra 213, 131 26, 216 | zAstratattvajJa 256 215 zAstrapravara 256 215 | | zAstrapravINa 256 26 zAstravid 256 215 zAstravedin 256 254 | zAstrAntarapAragamya 256 54 | zikSA 13, 17 | zikSita 255 zikhaNDikA 229 234 zikhara=(parvatabhAgavizeSa:), 139 zikharavAsinI 231 122, 234 | zikhariNI 203 234 zikharin 146 |zikhA 229, 239 16, 70 | zikhAbhRt 16 | zikhAvat 54, 239 16 | zikhAbala 233 38 zikhin 5, 258, 54, 239 38 | zikhimRtyu 269, 220 221 zikhivAhana | zikhivikAsin 140 ziMghANI 213 140 | zighiNI 213 ziMdhinI 213 45 |zikSA 103 207 ziJjinI 103 124 ziLyA 103 54 zAlA zAlAkSA zAlin zAlivAhana zAlivAnIyazaka zAlivAhanIyazakAbda zAlihotra zAlihotrin zAlmalin zAlmalisya zAva 233 shh lbh s zAvaka s s zAzadhari zAzAGki zAzvata zAsana s sh For Private and Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 562 akArAdizabdAH zita ziti zitikaNTha = (mahAdeva: ), zitidIpti zitiruci zitivAsas zinernaptR zipiviSTa ziphA ziras zirasijAdhivAsana zirograha zirodyucara zirodharA isarodha zirovaktra zilA zilA'nIha zilArajas zilAvIsa ziloccaya zilodbhava zilaukas zilpa zilpakAra zilpakArin zilpin zilpizAlA ziva zivakAJcI zivatithi www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 224 zivatritaya 14, 53 zivadUtI (zivadvaya 52 zivanayanAkhyA 52 zivanAman 52 zivaputra 227 zivamUrti 228 zivayoga zivarAtrivrata 121 zivanIryaja 134 zivazekharA 54 zivasakha 54 zivA 229 zivAzA 229 zivira 54 ziveza 139 zizira 221 zizirakara 139 zizirakiraNa 221 ziziragu 204 ziziragutanaya 7, 225, 243 203 ziziratanu 229 ziziramayUkha 139 zizirAMzuja 139 zizirAMzusUna 139 zizu 139 zizuka 138 3, 3, 6, 10, 13, 31, 100 Acharya Shri Kailassagarsuri Gyanmandir zizapAla = (nRpavizeSa: ), zizupAlanagarI = (cedI) zizupAlaniSUdana 2 zizumAra For Private and Personal Use Only pRSThAGkAH 80 231 79 74 77 232 76 201 24 44 229 267 230 234 203 228 15, 15, 42 40 41 39 46 40 41 46 46 140, 233 140 216 100 269, 216 26 Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH zizna ziSTi ziSya 'zI' zIghra zIghrakarNa zIghrakendra zIghraga zIghragati zIghragatighanaphala zIghragaNaphala zIghratarA zIghratuGga zIghraparidhi zIghraphala zIghrabhukti zIghrA zIghrAGka zIghrocca zIta zItakara zItakarAtmaja zItakiraNa zItaketu zItasu zItagusUnu zItacchavi zItajyotiS zItadIdhiti zItadIdhitisuta zItadIpti www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 139 zItadyuti 124 zItapAda 51 zItabhA 101, 233, 244 102 zItabhAnu zItabhAnuja zItamAs = (candra:), 101 zItamayUkha 107 zItamayUkhamAlin 106, 107 zItamarIci 106 zItamahas 106 zItarazmi 106 zItaruci 102 | zItarocis 103 zItala 104 zItalakara 107 zItalagu 106 zItaladIdhiti 104 zItalabhAnu 101 zItalabhAnubhava 15, 42 zItalabhAs 39 zItalApUjana 46 zItalAbhISu 40 zItalAvrata 39 zItAMzu 38 zItalAMja Acharya Shri Kailassagarsuri Gyanmandir 46 zItalASTamI 39 zItAMzu 39 zItAMzuja 40 zItAMzujAta 46 zItAMzuputra 39 zItAMzubhU For Private and Personal Use Only 563 pRSThAGkAH 6, 39 39 38 39 46 40 x 41 40 39 39 39 39 38, 42, 243 40 39 41 41 46 39 21 41 21 39 46 20 38 46 46 46 46 Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 564 akArAdizabdAH zItAMzumAlin zItAMzusUnu zItetararazmi = ( ravi: ) zIrNa = (galitam), zIrNapAda zIrNAghri zIrNAhi zIrSa zIrSaka zIrSadeha zIrSodayarAzi zuka zukti zuktimat = ( zuktidhAtu mAn), zukra zukraguvaH zaizavavArddhaka zukravAra zukraziSya zukrazuddhi zukrAkSinAman zukrAcAryaputrI zukrAsta zukla www.kobatirth.org zuNDA 241 zuNDAla 241 | zuNDAlin 241 zuddha 121 zuddhatA 53 zuddhA 54 zuddhi 28 3, 258 57, 63, 63 14, 28, 42, 58, 140, 234 zuklagama zuklapakSa zuklAdi = (zuklapakSAdiH) zuklApAGga zuklAzukla zukletarapakSa jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 41 zuci 46 zucipati zucirocis zuddheyuH 137 zunAzIra 3, 9 zubha 51, 51 10, 13, 14, 16, 42, 49 'zuddhayataH ' zuddhayati zuddhayanti zuddheyat zuddheyatAm 131 zubhakara 74 zubhakRt 51 zubhagaganaga 137 zubhagA 105 zubhada 13 zubhavantI zubhagraha = ( candrajJejyAcchAH) zubhagrahendra zubhanabhogamana 233 zubhaviyaccara Acharya Shri Kailassagarsuri Gyanmandir 56 zubhasuhRd 14 zubhAMzu For Private and Personal Use Only pRSThAGkAH 14, 14, 15, 32, 42 239 39 244 232 232 90 131 209 131 170 170 170 171 171 171 217 3, 9, 10, 25, 133, 30, 31, 31, 143 30 17, 30 30 210 30 30 234 30 30 127 38 Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 565 pRSThAGkAH 269, 227 269, 227 zubhragu 9, 10, 236 231 231 205 26 26 6,228 204 130 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH zubhetara zUrpakArAti 14, 42 | zurpakAri zubhrakara | zUrpabha 38 | zUla zubhradantI 234 | zUladharA zubhrabhAnu zUladhRta zubhrabhAsa zUlabhRt zubhram 42 | zUlA zubhrA |zUlAyuSa zubhrAmbara zUlAstra zubhrAMzu 38 | zUlin zumbha (daityavizeSa:) zRGga zumbhaghAtinI 269 zRGgavat zumbhamathanI 231 zRGgATaka zuSi 123 | zRGgAra zuSila 244 zRGgArajanus zuSma 30, 142, 36 / zRGgArajanman zuSman 239 | zRGgArayoni zuSmi 244 zRGgiNI 'zuSyataH' 195 zRGgin zuSyati 195 zRGgoSNIya zuSyanti 195 'zRNutaH' zuSyet 195 zRNuyAt zuSyetAm 195 | zRNuyAtAm zuSyeyuH 195 zRNuyuH | zRNoti zUdra 134, 58 zRNvanti zUnya 74/'ze' 231 | zekhara 7, 61, 63, 63 zoTaka zUrpakarNa 203 220 220 220 220 204 231 188 188 188 188 188 188 zUra 229 62 232 | 'zete' 191 For Private and Personal Use Only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 566 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH akArAdizabdAH pRSThAGkAH zepa 139 | zaiva zepas 139 zepha 139 zephas | zaivalinI zaivAlinI 139 | zaivya 122 zaizira | zaizirAMzava 243 243 226 15, 245 46 zemuSI zemuSIza | zaiva 'zerate' 191 / 'zo' zeva zevadhi zeSa zeSita zaikha a zaighra zaighya zaighyaga zaighyagati zaighyabhukti zaitalAMzAva or or or 44 zaila 244 | 'zocata:' 196 121, 246 zocati 196 91, 104 / zocanti 196 91 | zociSkeza 239 'zocet' 196 zociS 36 zocetAm 196 zoceyuH 196 zoNa 44, 239 zoNavigraha zoNita 43, 44, 242 zoNitasaMhanana 44 zodhana=(parizodhanam), 224 zodhanIya 228 | 'zodhayata:' 170 zodhayanti 170 231 zodhayet 170 zodhayetAm 170 zodhayeyuH 170 269, 27 zodhita 129 zodhitavya 44, 90, 252 zobha x , 14 21 zailagRha zailadhara zailavAsin zailazivira zailA zailATa zailAdhArA zailAri zailAMza zailendrajA zaileyI 231 90 229 zodhya 231 197 For Private and Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 zoSaNa 38 zaucya 52 140 30, 142 zrava akArAdizabdAnukramaNikA 567 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH zobhana 3, 9, 17, 30, | zyAmAnAtha 31, 255 | zyeta 14, 42 zobhamAna 148 | zyeta 220 | zyenaka 222 zauka 27 | zyenAsa | zrakya 215 zaubha 197 zraddhA 140, 131 zraddhAlu zauri 7, 52 | zraddheya (zraddhAspadam), zaurya | zrantha 215 zauryapradhAna zranthana 213 zauryavAhin zman (mukham), zravaNa 4, 4, 9, 7 zmazAna-(pretadAhabhUmiH), zravaNadvAdazI 22 zmazAnasadman 228 | zravaNabha zmazru puMmukhalomavRddhiH zravaNavedhana 134 'DADhI' iti bhASA) 52 | zravaNavedhavidhAna 134 zyAma 14, 52, 53 | zravaNa 4, 7 zyAmaka 241 zravaNIya=(zrotavyaH), zyAmagAtra zravaNendriya=(karNendriya), zyAmatanu 52 7, 102, 121 zyAmala 14, 53, 57 | zravasa 213 zyAmalapakSa zraviSThA zyAmalazociS | zraviSThAja zyAmalAGga 262, 52 | zraviSThAbhava zyAmaletarapakSa (zuklapakSa:) zraviSThAbhU zyAmavAsas 52 zraviSThAramaNa zyAmA 13, 45 | zravya (sundaravAkyam), zyAmAka 241 | zrANA=(yavAgUH) zyAmAkara 39 | zrAddha (pitRkarmavizeSa:) zyAmAGga 259, 45 zrAddhakAla | zravas 52 37 jyo.vi.zabdakoSa For Private and Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 568 215 zrAma 38 | zrImat 203 54 21 203 210 9, 215 215 216 257 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH zrAddhadeva (vizvedevAH) 241 | zrInIlakaNThasakha=(kubera:) zrAddhArambha 22 | zrIpati 14, .16 zrIpatibha zrAvaNa 14, 14 | zrIputra zrAvaNapUrvaja | zrIbhrAtR zrAvaNAnuja 14 | zrImakuTa zrAvaNika zrAvaNI | zrImatkumbha zrita (AzritaH, saMlagna:) 146 | zrImukha zritavat (zritaH), zrIrAga zrI 10, 36, 43 | zrIvatsa zrIkaNTha 228, 246 | zrIvatsAGka zrIkara 215 | zrIvarAha zrIkarNa 222 zruta zrIkRSNa | zrutakarman zrIkRSNacandra 224 zrutadeva=(devavizeSa:), zrIkRSNajanaka 224 | zrutadevI zrIkRSNajananI 224 | zrutadhanajana zrIkRSNanivAsagrAma 226 zrIkRSNaputra 227 | zrutavArapAraga zrIkRSNAvAsa 226 zrutizravo'nuja 203 | zruti zrIgarbha 216 | zrutijananI zrIcchatra | zrutitapas zrIda 246 | zrutiniyama zrIdatta 215 | zrutiprakrama zrIdhara 215 zrutimukha zrIdhAmAMza 128 zrutivArapAraga=(vidvAn) zrInandana | zrutivid zrInAtha 7, 130 | zrutivedhakarman zrInivAsa 215 zrutivedhana 52 49 256 | zrutarSi 198 256 zrIketana 7, 121 208 136 130 136 212 220 256 134 134 For Private and Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 18 213 0 akArAdizabdAnukramaNikA 569 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH zreNi 254 | zvazura=(patnIpitA) zreyas 31, 31 zvazrU (patnImAtA) zreyAsa 206 zvas zreSTha 31, 31, 31, 254, 255 zvasanAzana 223, 244 zreSThabala 31 zvasanotsuka 223 zreSThabalAdhizAlin 31 zvasita 244 zreSThamuni 256 zvasIti zreSThavIrya 31 zvastana zroNA | zvAna 135 zroNi 253 | zvAsa (zarIrasthavAyuvizeSa:) zrotavya (zravaNIyaH) zvAsaheti 139 zrotas zveta 14, 42, 49, 56 zrotra 7, 121 zvetaka 229 zrautAdhAna=(vedavihitakriyArambha:) zvetakapardaka 60 zrautra=(vedavihitakarma) zvetakiraNa zlakSNa 253 zvetaketu zlatha (zithilam) zvetagaja 237 zlAghA-(prazaMsA), zvetagarut 215 zlAghya (prazaMsanIyaH) zvetagu 38 zleSA zvetadyuti zleSman (dhAtuvizeSa:) zvetadvipa 237 zva:zreyasa zvetadhAman 39 zvacakra-(vArAhyAMpazya) zvetanIla 238 zvadayita zvetapakSa zvetapadmabandhu (candraH), zvaniza | zvetapiGga 231 zvanizA zvetabhAnu zvetaratha zravayathu (zotha:) zvetaruci zvayIci (candra) zvetarocis zvavRtti (sevA) zvetavAjin EEEEEEEEEEESEA4AFFE 34: // h h 215 41 s mr mr bh For Private and Personal Use Only Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 570 akArAdizabdAH pRSThAGkAH zvetavAh 87 zvetavAhana zvetasarSapa 87 zvetahaya zvetA ur mmm zvetAMzu 73, 83 87 224 zvetAMzuka zvetAzva zvetodara zvovazIyasa 244 216, 224 26, 260 'gha' 81 78 SaTka SaTakASTaka SaTkRti SaTakoNa SaTcatvAriMza SaTcatvAziMt (t) SaTcatvAriMzattama SaTtilaikAdazI SaTtriMza SaTtriMzati SaTtriMzat (t) SaTtriMzattama SaTtriMzadaGgulamita SaTpaJcAz SaTpaJcAzat (t) SaTpaJcAzattama SaTpaJcAzikA SaTpada-(bhramaraH) SaTpadI SaTSaGka jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH | SaTpaSTa SaTSaSTi SaTSaSTitama | SaTsapta 239 SaTsaptata SaTsaptati SaTsaptatisama SaDaGga | SaDaGgajit (t) | SaDaMghri SaDadhikacatvAriMzat (t) SaDadhikatriMzatti 82, 135 SaDadhikadazan (n) 81 | SaDadhikanavati | SaDadhikapazcAzat (t) SaDadhikaviMzati 73, SaDadhikaSaSTi SaDadhikasaptati SaDadhikAzIti | SaDazIti | SaDaSTaka SaDazItyAnanasaMkrAnti SaDAnana | SaSThASTamarAzi | SaDja SaDdhA | SaDbhonakendra SaDrasa SaDrasAsava | SaDvaktra (skandaH) 74, 83 135, 82 15 233 135 87 73 209, 209 88 102 217 242 81 | SaDvarga 81, 127 For Private and Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH SaDvindu SaDviza SaDvizat (t) SaDviMzati SaDviMzatitama SaNDha SaNDamadhyA SaNNavaka SaNNavata SaNNavati SaNNavatitama SaNmukha SaS SaSTi SaSTikalonmita SaSTidIdhakSiroccArA SaSTibhAga SaSTilava SaSTihAyana SaSTyaMzaka SaSTha SaSThikA SaSThI SaSThI mahotsava www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 215 SoDazacatuSka 86 SoDazacaraNa 80 SoDazatama SoDazadramma 73, 80 SaSThayutsava SaNDamadhyA SANDa SANmAtura SoDaza SoDazaka SoDazakalA = ( SoDazaliptA) 86 SoDazan 199 SoDazapaJcaka 209 SoDazapada 82 SoDazapAda 88 SoDazabhAga SoDazalava 88 SoDazavarga 233 SoDazaSaTka 73, 144, 71, 73 SoDazAMghri 73, 82 zoDazAMza 17, 202 SoDazAMzaka 113 SoDazArciS 129 SoDazAMzu 129 SoDazikA 74, 84 26, 85, 125 SoDhA 2 2, 2, 3, 26, 85, 231 saMyaMt 134 'saMyanti' 232 SoDazin (t) 129 SoDazI 134 saMyamanI 209 saMyukta 228 saMyuga 233 saMyuj 73, 85, 73 saMyuta 64, 85 saMyati saMyoga Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 571 pRSThAGkAH 82 25 85 64 78 83 25 25 129 129 128 84 25 128 129 50 50 59 39 209, 59, 62 88 123 180 241 90, 146 124 90, 146 90, 146 119, 146 134, 146, 147 Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 173 245 90 247 122 93 93 90 93 147 243 250 140 572 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH saMyogin 147 | saMvarddhayeyuH saMyojana saMvarddhita: saMyojanIya saMvaha saMyojita | saMvAsa saMyojitavya 91 | saMvit saMyojya 90, 91 | saMvidhAya saMrAva 259 saMvibhajya saMlagna 253, 146 | saMvihIna saMlapya 249 saMvihata saMlabhya | saMvihatya saMlaya 139 saMvIkSita laMvat | saMvRta saMvatsara 16, 17, 25 | | saMvedya saMvatsaragaNa 97 saMveza saMvatsarapatha=(vatsaramArgaH) saMvezana saMvatsaramukhI=(jyeSThazukladazamI, dazaharA saMvatsarAntimapakSa 137 / saMzodhana saMvad=(varSam), |saMzodhanIya saMvara 217 | saMzodhita saMvaravibhu 8 saMzodhitavya saMvarta 18, 212, 238, 32 |saMzodhya saMvartaka 225, 240 | saMzobhita saMvartakAhvaya 225 / saMzraya saMvartakin 225 saMzrita saMvattapUrvaja saMzruta saMvarddhamAna saMzliSTa 'saMvarddhayataH' 173 saMsakta saMvarddhayati 173 saMsad saMvarddhayanti 173 saMsarga saMvarddhayet 173 saMsargin saMvarddhayetAm 173 | saMsarpa 140 saMzuddha 90 0 0 0 90 90 129 125, 146 146 48 244 146 252, 253, 146 198 156, 147 147 For Private and Personal Use Only Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMharSa 244 saMskriyA 34 akArAdizabdAnukramaNikA 573 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH saMsarpasaMjJaka 14 saMsAra=(bhava:), saMhAra 18, 18 saMsAraguru 220 | saMhita 146 saMsAramArga=(yoni:), saMhitA=(bRhatsaMhitAdyA) 211 saMskaraNa=(AvRttiH saMskAro vA) saMhitAzAstrajJa 257 saMskAra 163, 98, 117 | saMhitAzAstravettR 257 saMskRta (devavAG), sakala 89, 214 saMskRti 117 sakalagraha 117 | sakalagrahaNa (khagrAsagrahaNam), saMstara 201 sakalalokacakravAlacakravartin saMstyAya 203 | sakalAbhirAmamUrti 43 saMstha 146 sakRt=(ekavAram), saMsthA . 201, 146 | sakRtpraja 232 saMsthAkhya 209 sakta 146 saMsthAna 124 sakhaNDa saMsthApana (sthApanavizeSa:), sakhaNDala 89 saMsthita |sakhi 37, 122, 146 saMsthiti | sakhya 127, 221 saMsparza 147 | sagara 226 saMspheTa | sagarthya 122 saMsphoTa 124 | sagarva=(garvayuktaH), saMsmaraNIya 250 | sagotra 37, 122 saMsmartavya 250 saghana 147 saMsmArya saGkaTA 144 saMsmRta | saGkarSaNa 225 saMsmRti (saMsmaraNam) saGkalana 90 saMsmRtya 250 | saGkalanIya saMhata (saMguNita:), | 'saGkalayata:' saMhati 97 | saGkalayati 170 saMhatya 93 | saGkalayanti 170 saMhanana 121, 224 | saGkalayet 170 89 146 146 124 170 For Private and Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | saMkhyAtu pRSThAGkAH 168 72 90 72 168 168 168 220 168 168 168 574 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH saGkalayetAm 170 saGkalayeyuH 170 |saMkhyAtumarha saGkalita saMkhyAna saGkalitavya 91 | saMkhyAnti saGkalpa (mAnasakarma) .91 | saMkhyAntu saGkalpajanman 220 | saMkhyAni saGkalpabhava |saMkhyAma saGkalpayoni saMkhyAyate saGkalya=(saGkalanIyaH) |saMkhyAyante saGkaSTacaturthIvrata 21 saMkhyAyeta saGkaSTaharacaturthI 24 | saMkhyAyete sakASa 254 saMkhyAyante saGkItita 249 saMkhyAyeta saGkucita |saMkhyAyete saGkati 211 | saMkhyAyeyAtAm | saMkhyAyeran saMkrandanasaciva saMkhyAyogya saMkrama saMkhyAva saMkramaNa |saMkhyAvat saMkrAnta=(saMkrAntiviziSTam) 'saMkhyAhi' saMkrAnti=(rAzyAdigo'rka:) saMkhyeya saMkrAvAta (jhaJjhAvAta:) 255 | saGga saMkSobhita (avasthAvizeSa:) saGgaNayya saMkhya 123 | saGgata saMkhyA 250, 71 saGgati saMkhyAta 168, 71 | saGgama saMkhyAtam 168, 71 | saGgara 'saMkhyAtaH' saGgava saMkhyAtAt 168, 168 | saGgin saMkhyAtAm 168 | saGguNana (saMhananam) saMkhyAti 168 saGguNanIya saMkrandana 168 168 168 168 168 168 168 72 168 255, 72 168 72, 72 146 92 12, 127, 146 146 146 124 168 12 For Private and Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 250 akArAdizabdAH 'saguNayataH' saguNayati saGguNayanti saGguNayet saGguNayetAm saGguNayeyuH saGguNita saGguNitavya saGguNya saMgRhIta (ekatrIkRtam) saMgrAma saMgrAha saMgha saMghacArin saMghAta sacaraNa 200 akArAdizabdAnukramaNikA 575 pRSThAGkAH |akArAdizabdAH pRSThAGkAH 172 | saJcintita (saMsmRtam) 172 | saJcintitavya 172 |saJcintya 250 172 saJcintya 172 saJchAdaka 115 172 207, 228 90 | saJjAlpya=(saJjalpitavya:) 92 | saJjAta=(samutpannam) | sajAtaka sajJA 5, 35, 35 125 sajJAjAni 62 | sajJApati (ravi:) 97 | sajJApratikRti 35 244 | sajJAramaNa 267 97 saJjAvara 267 89 saJjJAvallabha 267 237 | sajJeza 267 47 sajJopayantu 267 | sajvara 240 |saTA 229 | saTAGka |sata 3, 3, 30, 31, 133, 255 224 | satata 19, 252 180 | satataga=(vAyu:) 180 satattvapaMkti 180 satithicatvAriMzat 180 satithiviMzati 230 satIna-(kalAya:) satInaka 202 250 | sateraka saci saciva sacivAdi sacI sajjana 237 232 saJcaya 80 82 saJcara 'saJcarata:' saJcarati saJcaranti saJcareta saJcaretam saJcareyuH saJcintana (saMsmaraNam), saJcintanIya 180 satI 9 For Private and Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 576 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH sadasya akArAdizabdAH satkhacara satkhasad satkhaukas sadA sattama satpradabha . pRSThAGkAH 49 19 33, 244 257 207 232, 237 216 253 253 253 253 satya 0 WW 0 satyaGkAra satyaka satyajit satyabhAmA satyayuga satyayauvana satyaloka satyavacas satyavAdin satyasaGgara satyAkRti satyAgni satyAnRta satyApana satyAyuSa 0 198 30 239 130, 137 19 30 | sadAgati sadAdAna 126 sadAnanda 17, 17 / sadAmada 248 | sadAyogin 207 sadRkSa 237 sadRz 225 sadRza sadeza 204 sadgraha 223 | sadyugati saddhi 256 sadman 246 | sadyas 248 sadyomaraNa 200 | sadruci 247 sadvyomavAsa 248 | sadharmacAriNI 143 | sadharman 198, | sadharmiNI 138 | sanaka 138 sanat 30, 142 | sanatkumAra 101 sanandana sanA sanAt sanAtana sanAtkumAra 49 | sanAtha 141 221 30 208 253 satra 201 208 205 satrazAla satrazAlA 207 205 205 sattvara sattvAdi=(guNA:) sadana sadanabhUmi sadala 19, 207 7, 205 206 146 sadasa For Private and Personal Use Only Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH sanIDa sanema = (sArddham ) santata santati santatiyoga santamasaH santa santADana = (saMguNanam), santADanIya 'santADayataH ' santADayati santADayanti santA santADayet santADayeyuH santADita santADitavya santADya santAna 'santApa' santApana 'santiSThate' santiSThante santiSThena santiSThete santiSTheyAtAm santiSTheran santyajya 'sandadhati' sanda sandadhAti www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 253 sandadhAte sandadhIta 252 sandhIyAtAm 122 sandadhIran 129 sandadhyAt 54 sandadhyAtAm 251 sandadhyuH sandarbha 92 sandarzita 172 sandAninI 172 sandAya 172 sandRzya 172 172 sandRSTa 172 sandoha 90 92 sandhatte 92 sandhA 122, 198 sandhi 131, 240 sandhyA sandRzyamAna 'sandhattaH' 220 sandhyAnATin 175 sandhyAbala 175 sandhyAbha 175 175 santati 175 sannabhoga 175 sannikarSa 148 sannikRSTa 170 sannidhAna 170 sannidhi 170 sannibha sandhyArAga Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 577 pRSThAGkAH 170 170 170 170 170 170 170 213 144 138 251 148 144 147, 145 97 170 170 12, 12 12 12 228 242, 241 44 207 199 30 253 253 253 253 253 Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 578 pRSThAGkAH akArAdizabdAH sannirIkSya (saMvilokya) sanirIkSyamANa sanmitra 78 83 sapatna 144, 76 82 48 74, 84 73, 82 76 jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH saptadazan 146 saptadazapaJcaka 127 saptadIdhiti 123, 224 saptadhA 201 saptan saptanavaka 19, 10 saptanavata saptanavati saptanavatitama saptapaJcAzaH 137 sapantapaJcAzat 137 sappaJcAzattama saptaparNa saptama saptamaka 81, 86 | saptamAMza saptamI 86 | saptarAzika 270 | saptarSipUtA 239 | | saptalokaikacakSus 201 saptavarga 73, 83 saptavAha saptaviMza saptaviMzat saptaviMzattama saptaviMzati | saptaviMzatitama saptazalAkAvedha saptaSaTaka saptaSaSTa 85 | saptaSaSTi 260 26, 32, 65 129 129 sapatnatA sapada sapadi sapaladeza (sAkSadeza:), sapAda sapApabudha sapApalagna sapApalagnAMza saptaka saptakRti saptagandharvajAta saptacatvAriMza saptacatvAriMzat saptacatvAriMzattama saptacchada saptajihva saptatantu saptati saptaturaGgama (ravi:) saptatriMza satriMzat saptatriMzattama saptatriMzati saptatriMzatitama saptadaza saptadazaka 2, 2, 3, 85 234 34 82, 127 33 86 80 86 56, 56, 72 86 137 85 85 saptadazatama 73,83 For Private and Personal Use Only Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH saptaSaSTitama saptasaptata saptasaptati saptasaptyaGgajanman saptasapti saptasaptyaGgajanman saptAdhikacatvAriMzat saptAdhikatriMzat saptAdhikadazan saptAdhikanavati saptAdhikapaJcAzat saptAdhikaviMzati saptAdhikaSaSTi saptAdhikasaptAti saptAdhikAzIti saptArciS saptAzIta saptAzIti saptAzItitama saptAMza saptAMzu saptAMzupuGgava saptAzva saptAzvasanu saptASTaka saptASTan saptAha sapti saptaikyajabala saptosra saprANa www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH saphalasaJjAtaphala 85 85 saphalaikAdazI 74, 83 sabala 53 sabhA 33 sabhAyAMvasati 53 sabhAsad 81 sabhAstAra 81 sabhitta= (sArddham ) 78 sabhya 83 samagra 83 samacchitti 52, 260, 239 samacchid 48 samaccheda 84 sama 82 samakarNa 80 samakola 83. samakrAntikAla = (krAntisAmyam) 74, 83 samajJA 48 samatA 128 Acharya Shri Kailassagarsuri Gyanmandir samatrighAta 52 samatva 53 samada 32 samadvighAta 57 samadhika 82 samadhigata 49, 241 135, 253, 135, 254 82 samanara 88 samanupatita 38 samanR = ( zaMkuvizeSaH ) 142 samantabhuj 52 samanvaya 30 samanvita For Private and Personal Use Only 579 pRSThAGkAH 257 23 30 203, 198 129 49 47 103 223 89, 214 94 94 94 124 134, 248, 134 95 248 147 94 253 141 109 157 109 239 146 90, 146 Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 580 akArAdizabdAH samapada samabhaga samamaNDala samamaNDalakarNa samamaNDalazaGka samaya samayapramANa= (kAlamAnam), samayAkhyA samayAMza samara samarAtrindivakAla samargha samarpatA samarghatva samarcita samaryAda samavartin samavApti samavAya samavRttazaGku samasupti samasta samA samAkrAnta samAgata samAgama 'samAcakSate' samAcA samAcaSTe 'samAcarataH' samAcarati www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 135 samAcaranti 148 samAcaret 111 samAcaretAm 103 ' samAcareyuH ' 109 samAja samADhya 'samAdizataH ' 76 samAdizati 119 samAdizanti 11, 15, 76 124 |samAdizet 111 samAdizetAm 248 'samAdizeyuH ' 248 samAdhAna 248 samAna 253 241 91, 125 samApanIya 49 samAnatA samAnodarya samApana = (brahmacaryasamAptikriyA) 97 samApana 109 samApita = ( samAptam) 18 samApitavya 89 samApta 16, 106 samApti Acharya Shri Kailassagarsuri Gyanmandir 198 samAptikA 198 samAptiGgata 120, 146 samApya 184 samAyoga pRSThAGkAH 179 179 179 179 49, 147, 198 90, 198 185 185 185 185 185 185 124 253, 254 248 122 For Private and Personal Use Only 184 samAraTa 184 samAloka 179 samAlokana 179 samAlokanIya = (samAlokitavyaH), 251 251 251 251 251 251 251 251 198 243 145 145 Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra akArAdizabdAH samAlokita samAlokitavya = (samAlokanIyaH ) samAlokin samAlokya = (Alokya) samAlokyamAna samAlocana samAvadanAyuS samAvarta samAvartana samAvartanaka samAzrita samAsAdita samAsIna samit samitpItha 'samita: ' samiti samitiJjaya samitIpada samidh samidhAvaya saminnAman 'samiyAt' samiyAtAm samiyuH samira samIka samIkSaNa samIkSaNIya samIkSA samIkSita www.kobatirth.org akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 147 samIkSitavya samAkSya 145 samIkSyamANA samIpa 146 samIra 145 samIraNabha 143 samIraNAkhya 137 masIrAyaNacArin 137 samIrita 137 samIccAryya 198, 146 samujjhita 198 samutpanna 198 samudaya 180 samudAhata 124, 146, 198 samudita 124 | samudAya 239 | samudAyASTakavargajAyuS 216 samudIrita 242 samudIryya 241 samudgata 210 samudgama 79 samudgIrNa 180 samuddhRta 180 samudbhava 180 samudbhUta 244 samudra 124 samudrakAJcI 145 samudrakAntA Acharya Shri Kailassagarsuri Gyanmandir 145 samudragA 145 samudraja 145, 147 samudradayitA For Private and Personal Use Only 581 pRSThAGkAH 145 148, 145, 34 148 253 7, 244 7 7 29 249 249 92 200 97, 106 97, 124 141 249 249 249 249 121 106, 121 249 90 270, 140 270 42, 130, 76 45 244 244 39 244 Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 180 92 ". 41 256 582 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH samudranavanIta 41, 200 samRddha (adhikaddhiH) samudranavanItaka (candraH) samRddhi samudramekhalatA sameta 90 samudramekhala (pRthvI) | "sameti' samudrarasanA sametya samudravasanA sampatti (vibhavotkarSa:) samudravahni 240 sampad 9, 16, 135 samudravAhana | sampadyamAna (militam) 146 samudrasubhagA 229 sampanna (sampatti sahita:) samudrastrI 244 samparAyaka 124 samudrAGgaja | samparka 147 samudrAntA 202 samarkan 147 samudrAmvarA sampA=(vidyut), samudroktazAstra sampAta 15 samudvAha 136 sampAtArka 105 samudvAhavidhi 'sampAdayataH' 178 samupagata (samprAptaH) sampAdayati 178 samupacaya sampAdayate 178 'samupayanti' 180 | sampAdayanti 178 samupasthita 146 | sampAdayante 178 samupAzrita 146 | sampAdayet 178 samupeta 146 sampAdayeta 178 'samupetaH' 180 sampAdayetAm 178 samupetya 147 | sampAdayete 178 samupeyAt 180 | sampAdayeyAtAm 178 'samupeyAtAm' 180 | sampAdayeyuH 178 'samupeyuH' 180 | sampAdayeran 178 'samupaiti' - 180 sampAla samullasat (samyagullAsayuktaH), sampAlaka samUha 94 sampiNDita samUhya 251 | sampiNDya 136 126 35 35 For Private and Personal Use Only Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 583 pRSThAGkAH 92, 147 146 134, 116 akArAdizabdAH sampUjita sampRkta samprati sampradiSTa sampradhAna (sammukhya:) samprayoga samprahAra 220 124 138 samprApta samprAptabala sampApti | sara 30, 199, 244 215 222 samprApya samprekSya samprokta samva sambandha sambandhin samvara=(daityavizeSa:) saMvarAri sambala akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 49 | sammilya 146 sammizra | sammIlana 147, 145 | sammelya sammohana 140 sabhrAj (cakravartI) samrADbhavana 146 sayoni (indraH) 30 125 sara:kAka 93, 147 saraNi 145 saraNDa 249 saraNyu 217, 238 saraNyUjAni saraNyUbhartR 147 sarayu 122 saras 123 | sarasa 217 sarasija 200 sarasI sarasIja 249 sarasIruha 200 sarasIruhakAnananAyaka 199 sarasvat 244 / sarasvatI 140 | sarasvatIpUjana sarasvatIza sarAsana 147 34 244 217, 221 199 36 199 269 sambhava sambhaNya 249 36 34 218 22, 48, 244 22 sambhASya sambhUta sambhUti sambhRta sambhoga sammata (svIkRta:) sammati (svIkRti:) sammada sammita sammilita (saMyuktam) 48 104 233 sari 254 .199, 244 sarit saritAMpati 218 38 jyo.vi.zabdakoSa For Private and Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAkAH ururu 232 sarpabhRtA X8 76 210 221 bh sh h 5 207 / sarva 89, 214 584 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH saritpati 218 / sarpadevA saritsthAna 140 | sarpadaivatA saridvarA 22.9 | sarpadaivatya sarinnAtha 218 | sarpabhuj sarila 122, 217 sarIsRpa 26, 135 | sarparAja (vAsukiH), sarUpa 256 sAkhyA saroja 271, 36 | sarpANAmayana sarojanman 271 sArAti sarojanilaya sari=(garuDaH) sarojabandhu sarpiS=(ghRtamAjyaM vA), sarojabAndhava sarpendra sarojanman 36, 20 saudhA sarojin sarojinA sarvasahA sarojinIjIvitezvara | sarvasahAja sarojinInAthazarIrajanman | sarvasahAtanUja sarojinIpati sarvasahAtmaja sarojinIprANAdhinAtha sarvasahAyoni sarojinIrAja 34 | sarvasahAzarIraja sarojaniIza 34 sarvasahAsUnu saroruh sarvakartR saroruha 271, 36 sarvaga saroruhasuhad | sarvagraha saroruhAri 41 / sarvagrahaNa sarovara 199 sarvajJa sarvAviMzati sarvajit 16 sarga 212 sarvatas sargabandha 213 sarvatobhadra ... 3, 4, 12, 53 | sarvatomAna sarpatithi 2 | sarvatomukha 45 h 44 h h 44 44 h 44 h 44 44 36 207 228 116 116, 117 206, 228 81 217 112 sarpa 18, 217 For Private and Personal Use Only Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 201 savayas savarNa 144 m m ww 23 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH sarvatra (sarvakAlaH, sarvadezaH, sarvadik), salilendhana 240 sarvathA (sarvaprakAreNa), salilezAmbarA sarvadarzinam 206 salilezvara 243 sarvadA 19 | sava 140, 201 sarvadevamukha | savana sarvadhanvin 220 37, 221 sarvadhArin | savarNana sarvanAzana 253 sarvabimbagrAsa 116 savarNA sarvabhakSA 241 / savali sarvabhoga 144 | savikrama sarvabhogya savituH kumAra sarvamaGgalA savit 32, 224 sarvamUSaka | savitRdevatA sarvamedhayajJa 201 | savitRdaivata sarvaH 144 | savitRdaivatya sarvartu savitRsuta sarvatobhadra 138 | savidha sarvalauha 221 | savizvatriMzat sarvasvadakSiNA 210 |savizvaviMzati sarvArambhazuddhi 133, 131 | saviSa sarvAvasara 13 | savIrya sarvAha (samastadinam), savRSTiprAvRDbhavAnila sarvauSadhi (oSadhivizeSa:) saveza 253 sarvoSadhIza 41 savya 252, 118, 240 sarSapa 60, 61 | savyeSTha sala 217 savyeSTha 36 salila 7, 122 | sazakala=(sArddham) salilacara 25 salilaja 36 | sasarasvatIza 147 salilada 270 | sasAra 16 26 245 | sazaurya 30 For Private and Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 s h nh s 586 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH sasiddhaviMzati 81 sahastranayana 260, 217 sasIma 253 sahastrapatra samukha 147 sahastrapatravanabandhu 34 sasya sahastrapAda sasyAdhipa sahastraphaNa 217 sasvargaviMzat 81 | sahastravAhu 260 saha (sAkam, sArdhavA) sahastramayUrava 34 sahacara 37, 74 | sahastramarIcimAlin 34 sahacarI sahastrarazmi 261, 34 sahaja 122 | sahastravadana 260, 217 sahajA=(bhaginI), sahastrAMzu 'sahate' 193 | sahastrAMzuja sahadharmiNI 123 | sahastrAMzusuta 'sahante' 193 | sahasrAGka sahapAna (saprIti:) sahastrAza sahabhojana=(sagdhi:) sahastrArciS sahama 130 sahasvat 30 saharakSas 240 sahA sahavAsa (sahAvasthAnam) sahAya 37, 122 sahas 14, 30, 142, 36 | sahAvasthAnasambandha (sambandha vizeSa:) sahasA | sahita 90, 146 sahasAnu 201 | sahuri 239 sahasya 14 | sahadaya=(prazastacittama), sahastra 73, 84 | 'saheta' 194 sahastrakara 193 sahastrakiraNa 34 saheyAtAm 194 sahastragu=(ravi:) | saheran 194 sahastrajit | sahottha 122 sahastradIdhiti sahotpanna 122 sahastradvaya sahodara 122 sahastradhanus sahodarA 225 mh bh 45 18 34 sahete For Private and Personal Use Only Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 79 sA 80 239 202 akArAdizabdAnukramaNikA 587 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH sahodarI | sAgra=(agreNa shitm)| sahya 204 | sAravarSazata=(viMzatyuttarazatavarSANi), 41 sahyakulaparvata 100 |sAgvarka 115 saMhyakulAcala 99 | sAgvina 115 sAkulAdhri 100 sAGkadazan 'sA' sAvya 212 217 | sAGkaviMzati sAMyAtrika 12, 215 sAMghri 89 sAMvatsara 256 | sAci sAMvatsarika (saMvatsarasambandhI) sAta sA~vatsararatha 34 | sAtavAhana (zAlivAhananRpaH), sAvartaka (pralayAgniH, prlaapkrtaavaa)| |sAtIna sAMsargika (saMsarganimittam), sAtInaka=(maTaretinAmnAprAsiddhAnam), sAMsRSTika 18 |sAtyaki 227 sAhitika 256, 27 sAtvata 216, 225 sAkam (saha), sAdana 122 sAkSadeza (sapaladeza:), sAdRza 248 sAkSara (paThita:) sAdRzya 248 sAgadazan 78 sAgara 7, 42 sAyaka 9, 135 sAgaragA 245 sAdhAraNa 17, 253 sAgaragAminI sAdhAraNastrI 205 sAgaranemi | sAdhikAra 147 | sAdhu 30, 255 sAgaramekhalA 45 | sAdhumat 147 sAgarAtmaja 41 / sAdhya 10, 197 sAgarAmbarA sAdhvasa sAgarAmbarAsuta 44 sAnaladazan 78 sAgaviMzati | sAnu 201 sAgAra 244 | sAndRSTika 18 sAgniviMzat 79 | sAndra 253 sAdyaskayajJa 201 sAgarabhU 45 123 For Private and Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 201 245 0 0 0 sAman 0 0 00 wwwwww 588 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH sAndhya 36 sAyAhna 12, 18 sAnnAyya 201 | sAra 142, 121, 244, 246 sApatna sAraGgakalaGkabhRt 41 sAptapadIna 37, 127 | sAraNa sAptapadInaka 221 sArathi sAptasapteya (zani:) sArabhAj sAbhISTakAlikadinagaNa vizeSa:) sArabhRt sAmaja 232 | | sAramat 211 sAramukta sAmarthya 131, 121, 131 sArasa sAmayoni 207 sAras 207 sAmavAyika 49 | sArasvata 212 sAmAjika=(samAjasambandhI) sArasvatayajJa 201 sAmidhenI 78, 241 / sArikA 209 sAgIra sArikoSTha=(sArikAyAH koSThAni) sAmudra 257 sAmudraka 257 sArthavAha 26, 247 sAmudrika 257 | sArddha=(sArikAyAH koSThAni) sAmodbhava sArin sAmopaveda 211 | sArthavAha 26, 247 sAmparAyaka | sArddha (sAkam, sanemaM vA) sAmprata | sArpa sAmvAdhika sArpi sAmbudaviMzati sArva 206 sAmya 248 sArvabhauma 234 sAya sArvabhaumagRha 138 sAyaka 115, 221 | sAla sAyana=(ayanAMzasahita:) sAlA 203 sAyanArka 16, 16 | sAlila sAyam (sandhyAkAla:) sAlva (nRpavizeSa:) 216 sAyasandhyAdevatA=(sarasvatI) sAvana 12, 12, 68 0 30 12 139 For Private and Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 589 pRSThAGkAH 54 54 54 54 54 54 37, 12 54 54 54 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH sAvanadina 12 | siMhikAgarbhabhUta sAvanavatsara siMhikAdehabhava sAvanavarSa 16, 16 | siMhikAnandana sAvanAbda 16 | siMhikAputra sAvayavanigaNa siMhikAbhU sAvayavadinagaNabhavamadhyamagraha ___101 siMhikAsuta sAvarNi 18, 35 | siMhikAsUnu sAvarNiprasU 35 | siMhI (rAhumAtA) sAvitra siMhItanujanman sAvitrI | siMhInandana sAvitrIjananI 35 siMhIsaMhananabhU sAvitrIprasU | siMhIsUnu sAvitrImAtR siMdhINI sAvitreya siMdhinI sAzAviMzati 80 | siMca sASTitriMzat siMcaya sAhasAGka-(vikramanRpa:) | siMcaya sAhasrAMzava 53 | siGjA siMha 25, 26, 28, 28, 28, siJjanI 28, 28, 135, 254 |sita 'siMhama=(siMharAzi:) siMhamakarasthejya 137 |sitakara siMhayAnA 231 sitakaravapurbhava siMharayA nasatakarapuS siMharAzi 27 sitakiraNa siMharSA=(siMharAzi:) sitakuJjara siMhavAhanA 231 sitaketusUnu siMhavikrama 38 siMhAsanA 130 | sitacchada siMhikA 37 sitacchavi=(candraH) siMhikAkAyajAta 54 sitadIdhiti 213 213 38 38 38 103 103 14, 42, 48, 250, 49, 57 39 41 231 41 .41 217 46 | sitasu 39 41 For Private and Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 590 m 256 61 akArAdizabdAH sitadIpti sitadyuti sitapakSa sitapaGkajacihna sitabhAs sitaraJjana sitaratha sitarazmi sitaruc sitaruci sitarUpa sitavRSNi sitasindhu sitasauri sitahaya sitA 191 229 jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 262, 39 | siddhasindhu 229 39 | siddhasena 233 13, 215 | siddhA 144, 80 217 | siddhAnta=(rAddhAMta:) 211 39 | siddhAntajJa | siddhApagA 229 | siddhArtha | siddhArthan 17 siddhAza 128 40 | siddhi 9, 10, 76 | siddhivinAyakavrata 'siddhyataH' siddhyati 191 |siddhyanti 40 | siddhayet 191 203 siddhayetAm 191 228 | siddhayeyuH sidhya sidhrakAvaNa 198 sina 224 sinAvAlI 3, 231 46 | sindUra (raktavarNacUrNavizeSa:) 56 sindatilakA 205 2 | sindUravallabha 232 14, 270 | sindhu 42, 218, 254 14 | sindhuja 39, 47 246 sindhujani 203 sindhujanman 6, 10, 14 | sindhujA (lakSmI:), 82 sindhuDA 210 82 | sindhutanaya sitAGga 191 sitAnta sitAnyapakSa sitAMzu sitAMzusUnu (budhaH), sitAzutanubhU sitAsita sitAsayA sitetara sitetarapakSa sitodara sitopalA 40 siddhadvitaya siddhayuga For Private and Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 591 pRSThAGkAH akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 41 sukRtagaganavAsa sukRtagraha sukRtaviyaccara sukRtavrata sukRtetara sukezI akArAdizabdAH sindhunandana sindhubhava sindhumitra sindhura sindhuravairin (siMha:), sindhuravairirAzi sindhuvRSa sindhusuta sindhUttha sindhormitra sipra sipragraha sirAmUla=(nADIvizeSa:) 31, 122 75 139 230, 243 243, 244 'sI' 201 133 35 232 232 sukhaMghuNa sukhaMsuNa 38 | sukha sukhaga sukhabhAva sukhasuptikA sukhA | sukhAza sukheTa sukhotsava 133 | sugandhi 133 sugandhika 133 sugraha 26, 205 sugrava 133, 133 sugrIvapitR 139 sugrIvasU 210 sujala 139 | sujAtakavid 225 sutanu sItya sImanta sImantakarman sImantavidhAna sImantAravya sImantinI sImantonayana sImAka sImAkhya sImika 30 35, 35, 227 34 261 36 256 45, 122 205 sIra suta sIrapANi sIrin sutala 223 90 sukarman sukavi sukRta sukRtagamanacArin 50 30, 31 sutA sutADita sutrAman sudamAtmajA 217 30 204 For Private and Personal Use Only Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 237 237 sudhanvan 39 21 592 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH sudarzana 216, 237 | sudhArazmi 40 sudarzanA |sudhAli 267 sudarzanI 237 sudhAvarSin 207 sudAman | sudhAvAsa 40 sudi-(zuklapakSa:) | sudhAvrata 267 sudina=(puNyAham), sudhAza 267 216 | sudhAzana 267, 197 sudharmA 266, 198 | sudhAsindhu sudhA 42, 200, 45, | sudhAsU 266, 139 | sudhAsUti sudhAMzu 39 |sudhAsrava 214 sudhAMzuka | sudhAsrut sudhAMzuratna (mauktikam, ityukAntovA), sudhAhara sudhAkara sudhAhAraka 221 sudhAkarAGgaja | sudhAhat 221 sudhAkiraNa sudhI sudhANi sudhUmravarNA 239 sudhAGga sunandA sudhAdIdhiti sunaphA sudhAdIpti 262, 40 sunayanAbhavana (saptamasthAnam) sudhAdhAra sunAzIra 217 | sunAsIra 217 sudhAndhas 267 sunAsIrapuroSas 48 sudhApA 267 | sunIti 200 sudhApAyin 267 | sunItitanaya 200 sudhApijhu 244 sudhAbhAnu 40 | sunetrA 205 sudhAbhuja 267, sundara 255 sudhAmayUkha 41 | sundaratA sudhAmarIci 41 | sundarA 205 sudhAmRNAlopamabimba zobhita 43 | sundarAGgI 46 255 129 sudhAnidhi 40 sunIrA 221 For Private and Personal Use Only Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 593 pRSThAGkAH akArAdizabdAH sundarI suparNa suparNaka akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 26, 205 - sumana (puSpam) 38, 222 | sumanas 222 sumanastritaya 222 sumanasa 221, 266 221 suparNA suparNI 221 | sumanonamasya 221 228 222 222 supArzva 246 | suraguru 228 suparNatinaya sumahat suparvan 197 | sumukha suparvanAthamahita 49 | sumukhas 206 sumukhI supta 139 sumeru supratiSThA 75, 211 | suyAmuna supratIka 234 suprabhAta (zubhasUcakaprAta: kAla:) surakulapatipUjya suprasanna suragAyana suprasAda 197 | suracikitsaka surajanaka subuddha 222 |surajananI subrahmaNya 232 | surajyeSTha subhaga 228 surata subhagA=(patipriyA) suratapriya subhadra 209, 216 | surataru subhAnu 16 / suratAta subhikSa=(sukhabhabhaikSyadravyam) suratAla subhIru | suratoSaka subhrU 205 | suradAru subha 221 suradIjJidhakA 256 suradviS sumatimat 255 | suranagarI sumadA 204 | suranadI sumadAtmajA 204 | suranamasya 99, 266 215 32, 261, 197 49 247, 266 47, 266 5, 198 37, 266 6, 37 207, 266 140 220 subala? subAla? m GM 0 0 266 229 266 sumati 266 229, 198 51, 51, 53 266 229 48 For Private and Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 594 pRSThAGkAH 48 jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 229, 266 | surarAjavandita 47 surarAjavanditapada 266, 217 | surarAjavandya suraripu 48 266 surarSi 266 48 akArAdizabdAH suranimnagA suranuta surapati surapatiguru surapativandita surapatha surapapurodhas surapurI surapurohita surapUjita surapUjya surapejya suraprasU surapriya surapriyA surabhAnupautrI surabhi surabhimAsa surabhizAlA surabhiSaj suramaMtrin suramahejya suramRttikA surayajJa surayAjaka surayAna - 1.9 0 0 09 266 suralatA 266 suraloka suravanditapada 48 | suravandha | suravandhamAna suravartman suravarddhaki 7, 266 36 | suravarddhakin 266 | suravallI 266 266 suravAhan 266 225 | suravRndavanditapada 15, 200, 37 | suravRndavanditapadA= (gaGgA), 14 |suravaidya 138 | suravaidyabha surazilpin 7, 198 47, 266 surazreSTha (brahmA), 48 | surazreSThA 266 266 | surasa 243 266 | surasakhI 266 48 | surasadman 138, 198 198 surasabhA 266, 198 266 | surasarit 229 266 | surasaridvarA surasarSapa 266 surasavitrI 48 | surasuma 52, 266 surayoni 229 surarAja surarAjaguru surarAjapuroSas surarAjapUjya For Private and Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 595 pRSThAGkAH 198 surastrI 266 218 207 266 266 23 47 47 35 48 222 42 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH surasU surAvAsa surasUri 47 surAvRta surasenAnI 266 surAzraya 204 surAsamudra surasvAmin surAsuraguru surA 209, 226, 244, surAhAra surAGganA | surUpAdvAdazI surAcala 266 | surejya surAcArya |sureDya surANAMguru 48 sureNu surAdhideva 48 | surendraguru surAdhipa 216 | surendrajit surAdhvan 199 surendrayAjaka surApagA 229 | surendravandha surAmbA 6,36, 266 | surendrazatrumahita surAyudha 266 | sureya surArAti=(daityAH) | surezaguru surArAma 266 | surezanamasya surAri surezanuta surAridayita | surezapurohita surArivandha 50 surezapUjita surArisaciva 50 | surezapUjya surArihantu | surezamaMtrin surArihan 269, 215 surezayAjaka surArcita | surezavanditaparada surA~ 47 surezasaciva surAya'caraNa 48 | surezasapatnasaciva surezAcArya surAlaya 138, 100, 244 surezAdhideva surAlayagamA 229 | surezArcita surAvallabha 225 | surezArya 47 48 48 48 48 48 48 48 49 48 surAryya 48 488 47 For Private and Personal Use Only Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 596 akArAdizabdAH surezeDya surezopAdhyAya surezvara surezvarapUjitAMtri surottamaM suropAdhyAya sulabha sulocanA sulohitA suvayas suvarcalA suvarcalAjAnibhU suvarNa suvarNakAra suvarNapala = (svarNapalAni ) suvarNA suvasanta suvasantaka suvaha suvAsinI suvidvas suvidhi = (uttamabhAgyam) suviyaccara suvRSa suzarman suzikha suziras suzIma suzrutAdi suSama suSi www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 47 suSira 48 suSima 217 suSIma 49 suSupti suSeNa 215, 266 48 sudhvApa = (avasthAvizeSaH ) 241 sustI 26 susthAna 239 susthira 205 susmitAkhyA 35 susvApa 53 suhita 57, 58 suhRd 58 suhI (hA) ca 'sU' 240 sUkSma 20 sUkSmakRta 20 sUkSmadarzin 245 sUkSmadazA 26, 123 sUkSmanAbha Acharya Shri Kailassagarsuri Gyanmandir 256 | sUkSmA = ( dazAvizeSa: ) sUkSmIkaraNa 30 sUcikAdhara 216 sUcita 77 sUcyAsya 239 sUta 239 sUtakA 42 sUtatanaya 198 sUti 255 sUtikA 123 sUtikAkvAtha For Private and Personal Use Only pRSThAGkAH 114, 124 42 42 129 215 205 126 9 205 139 122 37, 122 226 5, 200 253 91 255 144 216 91 232 250 232 36, 200 140 35 200 140 134 Page #609 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 597 pRSThAGkAH akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 140 sUraja 138 sUrasUta 140 52 241 140 sUrasUta sUri 14 akArAdizabdAH sUtikAgAra sUtikAgRha sUtikAgeha sUtikAbhavana sUtikAvAsa sUtikAsnAna sUtikvAtha sUtigRha sUtipathya sUtimAs sUtimAsa sUtisnAna sUtthAna sUtrazAstra sUtrAman sUda-(sUpakAra:) sUdazAlA sUta 134 sUrya 14 140 22 | sUryajA 140 255, 47 134 | sUrpa=(prasphoTanam) 134 sUrpakarNa 232 | sUrpazruti 232 23, 31, 32, 53 sUryakAntA 267 sUryakiraNalupta 107 sUryakrAnta 209 | sUryagRhiNI 267 | sUryagrahaNa 115 217 | sUryajA 36, 225 36, 208 | sUryadvaya 221 / sUryapitR 32, 45 | sUryaputra 55, 122 | sUryapraNayinI 267 | sUryapraviSTa 107 | sUryapriyatamA (saMjJA) 31 | sUryabhrAtR 237 123 | sUryamandakendra 105 180 sUryamayUravalupta 107 180 | sUryamUrti 228 180 | sUryamRdukendra 180 | sUryaramaNI (saMjJA) | sUryaluptakiraNa 107 180 sUryaloka 36 32 | sUryavadhU (saMjJA) sUna 52 52 sUnuputra sUnusUnu sUnRta sUpa 'sUyate' sUyante 105 suyeta sUyete sUyeyAtAm sUyeran 18 For Private and Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 171 123 239, 244 62 38 244 220 35 81 75 76 / senAnI 598 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH sUryavallabhA 267 | sRjyeran sUryaSaSThI ___24 sRti sUryasahacara | sRdAku sUryasiddhAnta (grahagaNitagranthaH) sRpATa sUryasiddhAntakartR sRpra sUryasuta=(zani:) sRmabhIru (candraH) sUryasutA 208, 225 | sRmara sUryasodara sUryAzulupta sUryA / sektR sUryAcandramasorari=(rAhuH) | senatriMzat sUryAtmaja 52, 268 senAGga sUryAzva sUryAsta=(sUryAdarzanam) sendulagna sUryAstA sendulagnAMza sUryejya=(gurvAdityau) sendratriMzat sUryendusaGgama sendraviMzati sUryendusaGgamAnta 115 / sebhadazan sUryocchinnadhuti 107 sebhaviMzati sUryodayA | sevaka 'sRjataH' 'sevate' sRjati sevadhi sRjanti 'sevante' sRjet | sevita sRjetAm 'seveta' sevete | seveyAtAm 171 | severan 171 sevya 171 sezatriMzat sRjyeyAtAm 171 | sezaviMzat-ti 233 137 137 81 80 79 122 190 246 190 146 190 sRjeyuH 190 sRjyate sRjyante sRjyeta sRjyete 190 190 217 81 80 For Private and Personal Use Only Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 201 sairika sairin 4 3 3 3 3 3 na akArAdizabdAnukramaNikA 599 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH seSudazan 76 somasindhu 216 seSTakAladinagaNa somasuta 46 saihikeya 54 / somasUnu saiheya | somAbhidha 210 27 | solApura 99 saiddha 14 | sau 231 saiddhAntika 256 | saukhya 31, 122 saindhava __38 sautrAmaNi 209 sainya 131 / sautrAmaNiyajJa 14 saudAmanI 238 198 | saudAminI 238 14 | saudAmnI 238 sairibha 198, 242 / saudha 138 sairibhi 242 | saudhabhUSaNa 139 | saunanda 225 'so' saunandina 225 sodara 122 | saundarya 221 sodarA 225 / saupaNeya sodaryya 122 |saubhAgya soma 3, 17, 254, 38, 47 saubhAgyazayanavrata somagarbha 215 | saubhAgyasundarIvrata somaja | saumerava 203 somajani 46 | saumya 3, 6, 9, 42, 255, somadhArA 17, 17, 30 somanandana | saumyagola somapurI 42 | saumyadina somapurI 42 | saumyavAra somayAga 201 / saumyAyana somarasodbhava | saumyetara somavAra 3, 9 | saumyetaragola somazatru 54 | saura 52, 68, 48 222 22 220 39 jyo.vi.zabdakoSa For Private and Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 600 pRSThAGkAH 134 242 241 201 sauri 232 saurika 220 218 218 241 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH saurata 245 stanyapAna sauradina 12, 12 | stabdha (stambhitaH) saurabhuvana stabdhasambhAra saurabheya 25, 230 | stabha saurabhabheyI 200 |stamba (aprakANDadrumaH), sauravarSa 16, 16 stambakari 5, 52 |stamberama 198 stambha (sthUNA), sauvastika 49 stambhana sauvIrI 209 stambhi sauhArda 127 stambhin sauhRda 127 |starI skanda 3, 226, 266 stabaka (gucchakaH), skandatithi stibhi (samudraH), skandapurANa (purANavizeSa:) stimbhi-(samudraH), skandamAtR 231 |stubha skandaSaSThI 23 stR skandha 97, 224 stupati skandhazRGga 242 | stena (coraH), skandhAgni 240 steya=(cauryyam), skandhina 139 stoka skhalana (ninirmittaM hastAdita: patanam) |stoma stana (strINAmaGgavizeSa:) stomanaSTaradabha snatanAman styAna (snigdham) snatandhaya | strI (stanakezavatI), stanapa 140 | strIkaraNa (ratabandhaH), stanapAna 134, 57 | strIkusuma stanamukha (cUcukam), strIcihna stanayitnu 238 strIdehArddha stanUna | strIdharma stanya 220 | strIdharmiNI 241 253 97, 201 74 140 26 205 139 228 205 244 205 For Private and Personal Use Only Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 127 233 28 122 221 sthANu 38 akArAdizabdAnukramaNikA 601 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH strIpuMs 25, 140 | sthira 28, 28, 52, 139 strIpuMlakSaNavetR 257 | sthirakaraNa strIpuSpa 205 | sthirakAraka strIprasUna 205 | sthirajihva 244 strIsuma 205 | sthiramada stha=(sthalam, tiSThatyasminvA), 146 / sthirayauvana 204 sthagaNA 45 sthirarAzi sthagana (apidhAnam), sthirA sthagita 115 | sthirAtala sthapati 198 sthUla 253, 270 sthala 125, 146 | sthUlakSveDa sthavira (vRddhaH), 207 | sthUladaNDa 221 139, 228 |stheya 49 sthAna 247, 146 sthaurya sthAnaka 224 | snapana (snAnam), sthAnatrayAtmakapuMstrIbala 130 ] 'snAtaH' 189 sthAnabala 130, 142, 131 snAti 189 sthAnazuddhi 131 |snAna 137 sthAnezvara 99 | 'snAnti' sthASNu 28 snAyAt 189 sthApya 246 |snAyAtAm 189 sthAman 30, 142 |snAyu 56, 242 sthAyin 147 | 'snAyu: . 189 sthAla snigdha 37, 221 sthAvara 104, 204 | sneha (priyatA) 14 sneharasana sthitavat 148 sneharekabhU sthiti 116, 146 snehU sthitikhaNDa 116 snehya= 221 sthitidala 116 spanda 257, 38 sthyirddha 116 | spandana 257, 217 189 228 sthita 201 41 38 For Private and Personal Use Only Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 143 143 116 w. 147 147 246 257 122 253 257 P 106 143 602 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH spardhA (saMgharSaNam), spaSTAzubha spardhya 254 spaSTAzrayaguNaka sparza 116, 147, 244 spArzikagrasana sparzakAla 116 spArzikagrAsa sparzagrahaNa 116 spArzikA (sthiti:), sparzana 251, 244 spArzikI (sthiti:), sparzasamaya=(samayavizeSa:) spRz sparzasthiti spRSTi sparzita (pratipAdita:) spRhA spaSTa 104 spharaNa spaSTakrAnti sphAti spaSTakhaga 105 | sphAra spaSTagati sphAraNa spaSTaguNaka sphic=(kaTiprothaH), spaSTagraha sphira spaSTacalakarNa sphuTa spaSTadrAkkarNa 103 sphuTakrAnti spaSTabANa | sphuTaravaga spaSTabhukta 144 sphuTaguNaka spaSTabhukti 106 sphuTagraha spaSTabhogya sphuTacalakarNa spaSTamandakarNa | sphuTatithyavasAna spaSTamRdukarNa | sphuTadrAkkarNa spaSTazara | sphuTabANa spaSTazIghrakarNa | sphuTabhukta spaSTazubha 143 sphuTabhukti spaSTasmRti 257 | sphuTabhogya spaSTavarka 144 sphuTamRdukarNa spaSTApama | sphuTamRndukarNa spaSTArka 105 sphuTaravi spaSTAzukarNa 103 | sphuTazara 253 115 SWAMKm 104 110 105 143 105 103 115 103 0 115 144 106 144 103 103 105 115 110 For Private and Personal Use Only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 603 pRSThAGkAH akArAdizabdAH sphuTazIghrakarNa sphuTazubha 191 205 sphuTasarvaH 110 224 105 191 191 75 139 sphuTApama sphuTArka sphuTAzukarNa sphuTAzubha sphura sphuraNa sphuraNA sphuratprabha sphuradaMzujAla sphurita 205 228 269 210 191 sphulana 240 191 akArAdizabdAnukramaNikA pRSThAGkAH akArAdizabdAH 102 | smarati 143 144 smaradIpikA smaradehakRt 'smaranti' | smarantu smarabANa 257 | smaramandira 257 |smaravatI smarazAsana 143 | smarahara 31 | smarAGkuza 257 | smarANi | smarAma 240 | smarAva 239 | smaret 238 |smaretAm smareyuH smarotsava | smartavya 123, 220 smArya 191 smita=(ISadhAsyam), 139 smRta 250 smRti 250 smRtidvaya 198 | smRdibhU smRtivaSaya smRtvA spada spanda 191 syandana 191 191 191 257 191 250 sphuliGga sphuliGginI sphUrjathu sphoraNa sma (atItam), smaya (adbhutam), smara 'smara' smarakUpikA smaraNa smaraNIya 'smarata' smarata: smaratam smaratAt smaratAm smaratAm 250 250 250 81 220 250 250 101 38 215 For Private and Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 29 srotas 604 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH / akArAdizabdAH pRSThAGkAH syamantaka 22, 216 svanavAza 29 syAdvAdin 206 svani 259, 239 syAla (patnIbhrAtA) svabha 29 sravantI svabhAga sraSTa 207 svabhU 207 sraSTutva 229 svayamupasthita=(svayamAgataH), srAk 101 svabhu 207 sugjihva 239 svayambhU 206. 218, 244 | svayambara=(vivAhavizeSa:) srotaIza 218 | svar 223, 198 srotasvatI 244 | svara 259, 76 srotasvinI 244 |svarapagA 229 srotovahA 244 svaraciMtAMghri 48 sotyA 244 svarasa (vastraniSpIDitarasa:), sva: sindhu (svargasAgaraH) svarasandoha 209 sva 8, 29, 37, 246 svarA 208 svaka 29 svarAzi svakampana svarAzyudaya 108 svakIya | svaru 238 svakIyagRha svarus 238 svakIyabha svakIyarAzi 29 svarociS svakIyakSa svarbha 29 svakulakSaya 143, 266 svagRha | svargagAyaka 247 svagRhabala 130 |svargataru 75 svakra 258 svargadivAmaNi 54 svacchatA 131 | svargayuga svaja 45 svargaloka svajava svana 259 | svargavApI 229 | svareNu 35 220 244 svarga 21 81 198 |svargalokeza 224 For Private and Personal Use Only Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 605 30 197 pRSThAGkAH 204 198 29 204 | akArAdizabdAH svargavAsin svargasad svargasaridvarA svargastrI svargAkhyA svargAdhIzvara svargAlaya svargigiri svargin svargiri 79 141 45 225 138 197 214 svargI 129 45 akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH | svarvezyA | svarvaidya 229 |svalava svalpa:=(atyalpa:) | svalpAyus svazana 265 svasU 198 |svasR |svastika 198 | svastikAsana 200 svastha 197 | svasathalI 229 | svasvayuti |svAti 222 | svAtI 21 | svAdu 105 / svAdurasA 29 svAdhyAya svAna 222 svAnta 215 svApa 266 svApagA=(svanimnagA) 198 | svApateya |svAmin 229 |svAyaMbhuva | svAyambhumanupitR | svArociS svArAj svAMza 204 |svAMzaka svAsvatA 93 4, 4, 7 4, 7, 9 220 245 svargIkas svaryapagA svarNa svarNakAya svarNagaurIvrata svarNatA svarNadI svarNadIdhita svarNapakSa svarNabindu svarNaraMbhA svarNAdri svarNAntara svadhunI svarbhANu svarbhAnu svarloka svalokarAjasaciva svarvadhU svarvApI 211 259 122, 221 139 8, 121, 246 35, 35 93 207 217 105 For Private and Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 606 jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 240 | haMsavAha 210 haMsavAhana | haMsazarIraja haMsasarIraja haMsasantati haMsAsana haMsAsya haMsI pRSThAkAH 207 268, 207 53 akArAdizabdAH svAhA svAhAkAra svAhApati svAhAbhuj svAhAzana svAhAzin svAheya sviSTa 239 197 53 1 1 ta sviSTakRt 268 38 215 247, 27 247 243, 20 138 173, 90 haTTakraya svIya svIyagRha svIyabha svIyarAzi svIyarbha svezvara svoccabala svodaya svodayaprANa svodayAsu hatArciS hati hatvA 246 93 130 hadda 108 haddA 130 130 130 haddAbala 108 108 hanana 90 92 hananIya hai 20 43, 228 | hanumajjayantI 245 haMsa 35 hanumat 32, 38 | hanumanmitram hanuSa hanUSa 33 242 242 242. 'hantavya' 26 haMsakara haMsakAlI haMsakAlItanaya haMsagAmin haMsaja haMsajani haMsapada haMsayAna haMsaratha hanti hanya | hanyate 59 |hanyAt hanyAtAm 242 92 173 92 173 173 173 207 207 'hanyuH 173 For Private and Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 26 61, 41 41 41 27 41 46 27 Holititir.kaittireralls. ! akArAdizabdAnukramaNikA 607 akArAdizabdAH pRSThAGkAH | akArAdizabdAH pRSThAGkAH 5, 26, 38 | harija 55, 107 hayaGkaSa 237 | hariNa 14, 26, 42, 42 hayagrIva (daityavizeSa:) 216 / hariNadRz hayagrIvaripu 269, 216 | hariNadhara | 262 hayatanu hariNanartaka 247 hayanaravideha hariNabhRt 262, 40 hayapriya 202 hariNalakSman hayavAhana | hariNalakSaNa hayAGga | hariNalAJchana 228, 94, 239 hariNavadana haracUDAmaNi hariNAGka 262, 40 haraNa hariNAGkaja 46 haraNasaMskRtAyuraMza hariNAGkajanman haraNIya | hariNAnana 'harata:' hariNAsya 26 haratAt hariNakSaNA 26, 205 harit 47, 233, 139, 38 harati 173 47, 56 haratithi (caturdazI) haritacchada 139 haratu haritaturaganAtha haranti | haritA 233 harantu 174 | haritAlikA harate 174 | haritAlikAvrata 174 haritithi harazekharA 229 | haridazva 33 harasajJaka 6 | haridiz 233 harAdri 246 haridgandharva 8, 26, 32, 228, | haridvaya 137, 255, 38, 38 / haridvala 142 harikrAnta 38 | haridAhana haricandana 198 | haridrAbha haratAm | harit 34 174 173 harante 3 hari 32 34 49 For Private and Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 608 jyotirvijJAnazabdakoSaH pRSThAGkAH / akArAdizabdAH 49 | hareran 139 | hartavya | harmya akArAdizabdAH haridrAsadRza haridrU haridvAjin haridvAhana pRSThAGkAH 174 92 138 26, 246 haryakSa haridvaS sh haryyarcya=(bRhaspati:) haryazva harzala 217 sh th hariddhaya haridazva haridiz harideva haripriya=(brAhmaNa:) haripriyA 31, 55 31, 122 10, 241 130 harSaNa harSabala 217 | harSula 45 mh haribAhU hala 39 225 225 225 225 harimat harimanthaka harivartmacara harivahmacArin harivallabhA harivAhana harizayanyekAdazI harisvasR harihaya harihara harIjya harIDya haladhara 202 | halabhRt | halAyudha halin 217 halipriyA 222, 217 hava | havana 238 | havanIya 217 havitrI 99 | havirgRha 47 | havigeMha 47 | havirbhavana 202 | havirbhuja 173 | havirazana 174 havis 173 174 havyapAka 174 | havyabhuj 173 | havyayoni 225 244 201, 239 201, 239, 241 201 241 138 138 138 'hareNu' haret hareta 239 201 201, 233 241 haretAm havya harete hareyAtAm hareyuH 239 239 For Private and Personal Use Only Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 609 pRSThAGkAH 143, 249 143 143 16 239 143 6, 94, 110 244 hasta 136 34 49 212 90, 92 225 244 akArAdizabdAnukramaNikA akArAdizabdAH pRSThAGkAH | akArAdizabdAH havyavAha 5, 239 / hAni havyavAhana 5, 241, 239 | hAnisaMskRtayurbhAga havyavAhabha hAnisaMskRtAyurlava havyAnna 241 / hAyana havyAza 239 hAyanAsyAyuS havyAzana hAra 4, 4, 6, 9, 65, 66 | hArahUra hastagraha 36 hAri=(manoharam), hastagrahaNa | hAritaharitavAjin hastacatuHzata 66 | hAridra hastacaturviMzatyaMza 66 / hArIta hastadazaka 66 | hArya hastadvaya hastanAman hAlA hastapIDana 136 | hAsA hastA 4, 6 hAhA hastArddha 66 / hAhAs hastin 32, 137 | hAhAhUhU hastinI 232 | hiMsaka hastimalla 232 | hiMsana hastimukha 232 | hiMsanti hastirAja 232 | hiMsta: hastizatru 22 | hiMsyAt hastizAlA 138 | hiMsyAtAm hastyAkhyA __76 | hiMsyuH 247 | hiNDI hAMsi 52 | hindola 5 / hita hATaka 202 | hitvA hATavya 251, 92 | hinasti 92 | hibuka 231 247 247 247 201 171 171 171 171 hahA 228 210 31, 122 93, 148 hAtuyogya For Private and Personal Use Only Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 610 akArAdizabdAH hima himakara himakaraja himakarajani himakaradamana himakararipu himakiraNa himakiraNatanUja himakiraNabhU himakUTa himagabhasti himagu himatatisrut himatviS himadIdhiti himadIpti himadyuti himadhAman himabhAnu himabhAs himamarIcijani himamahas himarazmi himarazmiputra himarazmimAlin himaruci himarocis himavat himasaMhati himasrut himA www.kobatirth.org jyotirvijJAnazabdakoSaH pRSThAGkAH | akArAdizabdAH 42, 42 himAgama 40 himAcala 46 himAdri 46 himAdrisutA 55 himAnI 54 himArAti 41 himAlaya 46 himAMzu 46 himAMzuja 15 himAMzujanman 41 himAMzumAlin 39 himAMzusUnu 41 himAMzoH suta 39 hiraNya 41 hiraNyakazipu = 40 (daityavizeSa: ) 40 hiraNyakazipuvidAraNa 40 hiraNyakeza 40 hiraNyagarbha 39 hiraNyanAbha 46 hiraNyaretas 40 hiraNyavarNA 40 hiruk 46 hillola 41 'hI' 40 hIna 40 hInaparAkrama Acharya Shri Kailassagarsuri Gyanmandir 204 hInabala 42 hInabhAga 39 hInalava 13, 231 hInAMza For Private and Personal Use Only pRSThAGkAH 15 100, 266 100 229 42 33, 239 99, 204 39 46 46 41 46 46 121, 246 216' 216, 269 216 208 216 34, 228, 239 244 148 210 92 31 130 131 31, 131 131 Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 611 akArAdizabdAH hInAMzaka hInAMzadazA hIyate hIyante hIyeta hIyete hIyeyAtAm akArAdizabdAnukramaNikA pRSThAGkAH | akArAdizabdAH 131 | hRdayeza 131 | hRdayezA 171 | hRdayezvarI 171 hRdya 171 | hRdyAMzu 171 | hRdroga 171 | hRSIka 171 | haSIkeza 228 | hRSIkezapadaukasAMpati | haSTi pRSThAGkAH 35 205 205 255, 36 27 218 hIyeran 215 hIra 215 / heti hIrAja hIrI huNa hutabhupriyA hutabhuj hutavaha hutAza hutAzana 36, 239 203 204 45 15, 15 222 hutAzanI hutAzaretas 17 240 | hema 5, 239 hemakUTa 5, 239 | heman 239 | hemanta 5, 239 / hemamAlin 24 | hemalamba hemalambin 247 hemazaMkha | hemA 247 | hemAdri 220 90 | heya 90 heramba 144 | helaka 93 | heli 122, 221, 243 | helija 27, 122, 243 | helinandana 27 / helivigrahan 217 helisuta 215 45 198 45 hat 92 232, 242 hati hRtvA kh kh kh kh mm l hRdaya hRdayaroga hRdayasthAna For Private and Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 24 haima 24 24 239 256 256 256 hotR 18 612 jyotirvijJAnazabdakoSaH akArAdizabdAH pRSThAGkAH | akArAdizabdAH heSin 38 holASTamI 212 | solikA haimana holikArambha haimanta holikotsava haimavatI holI haimAMzava hautabhuj haileya hautavaha haileyavarSa haumi haurika haurikAgragaNya hotavyadravya haurikendra s hotra 241 hyastana hotrIya 138 hyastya 201, 241, 266 'hrasata:' homakuNDa 241 hrasati homadhAnya hrasanti homIyadravya horA 11, 12, 121 hasetAm horAgabhajJa 256 horAgamajJAnavirAjamAna hasarca horAgamArNavataraGgavihAradakSa hAda horApArAvArapAraprayAta hrAdanI horAlekhA 121 hrAdinI horAvid 256 hrAsa horAvidhAnArNavapArayAta 256 | dveSA=(azvadhvaniH), horAvidhijJa 256 hrAda holA 24 hAdaka holAkA 24 | hlAdin (harSavAn), holASTaka homa 171 171 171 202 201 haset 171 haseyuH 256 256 171 253 259 244 238, 244 256 137 hvarya *** For Private and Personal Use Only Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyotirvijJAnazabdakoSastha saMkSiptazabdAnAM spaSTIkaraNam a0-akarmakaH / | jai0 pa0-jaiminIyapadyAmRtam / a0pu0-agnipurANa / jai0sU0-jaiminIsUtram / a0pu0-anyapuruSa / jyo0 bha0-jyotirvidAbharaNam / aja0 liM0-ajahalliGgaH / jyo0sta0-jyotistattvam / ama0-amaraH siMhaH / dha0zA0i0-dharmazAstra kA itihAsa / a0-avyayaH aliGgaraM vA / tri0--trilinggH| a0sA0vi0-abhinava sAmudra vijJAna / de0bhA0-devIbhAgavatam / aatm0-aatmnepdii| dvi0-dvikarmakaH / aa0bh0-aarybhttiiym| n0-npuNsklinggH| i0-iti / na0vi0-nakSatravijJAna / u0 pra0-uDudAyapradIpa: (lghupaaraashrii)| | na0ja0-narapatijayacaryA / u0pu0-uttama purussH| | nii0kN0-niilknntthii| u0bhA0-udayabhAskaraH / p0k0-pddhtiklpbllii| u0p0-ubhypdii| p0p0-prsmaipdii| ka0ku0--karaNakutUhalam / puM0-puMlliGgaH / ka0pra0-karaNaprakAza / puM0dvi0-puMliGgadvivacanam / k0-kshypH| puM0ba0-puMliGgabahuvacanam / ke0-ketakIgrahagaNitam / puM0na0-punapuMsakaliGgaH / ke0-kezavaH / puN0strii-puNstriilinggH| ga0-gargaH / pra0pu0-prathamapuruSaH / gaa0-gaargiH| pr0maa0-prshnmaargH| gi0dha0-giridharaH / ph0diio-phldiipikaa| graM0 aN0-grnthaantrm| bI010-bIjagaNitam / gra0lA0-grahalAghavam / bR0jA0-bRhajjAtakam / jA0a0-jAtakAlaMkAra / bR0jyau0-bRhajjyautisAram / jA0pa0-jAtakapaddhatiH / bR0dai020-bRhdaivjnyrNjn| jA0 pA0-jAtakapArijAtam / bR0paa0-bRhtpaaraashrii| jA0bha0-jAtakAbharaNam / bR0sN0-bRhtsNhitaa| For Private and Personal Use Only Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 614 jyotirvijJAnazabdakoSaH bhA0saM0-bhagaNasamIkSaNam / | vai0-vaijyntiikossH| bhA0pra0-bhAvaprakAzaH / | za0 ciM0-zabdArthacintAmaNikoSaH / bhaa0v0-bhaagvtm| zaM0ho0- shmbhuhoraaprkaashH| bhA0jyau0vi0-bhAratIya jyotiSa vijJAna / zivdI0-zilpadIpaka / bhR0si0-bhRgusiddhAntaH / yaM0ci0-yantracintAmaNiH / m0pr0-mkrndprkaash| zI0boo-zIghrabodhaH / ma0vi0-makarandavivaraNam / shlo0sho-shlokshtkm| ma0pA0-madanapArijAtam / s0-skrmkH| ma0pu0-madhyamapuruSaH / s0a0-skrmkakrmk:| ma0si0-mahAsiddhAntaH / | s0ciN0-srvaarthcintaamnniH| mu0pa0-mukundapaddhatiH / / saa0v0-saaraavlii| mu0ciM0-muhUrttacintAmaNiH / | si0shi0-siddhaantrshiromnniH| ra0va0 yA raghu0-raghuvaMza: / | si0ze0-siddhAntazekhara: (shriipti:)| raa0y0-raamaaynnm| suu0si0-suurysiddhaantH| la0-laT / strii0-striilinggH| lii0v0-liilaavtii| strii0dvi0-striilinggdvivcnm| lo0-loT / strii0b0-striilinggbhuvcnm| vaa0bh0--vaagbhttH| h0yu0-hlaayudhkossH| vi00pu0-viSNudharmottarapurANa / | haa0v0-haaraavliikossH| vi0mA0-vidyAmAdhavIyam / hai0-haima:, hemcndrkossH| vi0liM0-vidhiliGgam / / ho0c0-hoddaackrm| vi0vR0-vivAhavRndAvanam / |ha0saM0-hastasaMjIvanam / For Private and Personal Use Only Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NOTIHzArI diyA tice earni zrIveTebhAzamavicitaH D ATabhiTAvigitama pIpamahapijilAdhArabinA sarvArthacintAmaNiH AryabhaTIyam bRhatsaMhitA vANI viTI vyAkhyA mAhita (Antarprofiwnloatnatandanet sAmatarswataran upadayapatyakAzikA sarakAlA kara pipiNI samatApAlAmAnihindI vyArAva manaskatA mAga nAgina hitAcyA vATaralAyasanAlA maMThinA prathamAbhAgaH (argumeroneedey SEPTES ouamalinum DaoN. susrUpatA caukhambA kRSNadAsa akAdamI, vArANasI caukhambA saMskRta sIrIja Aphisa, vArANasI caukhambA saMskRta sIrIja Aphisa, vArANasI Tam jaoNpTAyamartrasex abhinava sAmuddhavijJAna aTaza bApUjA kalakA praNIta devA cakradhArAviracita yantracintAmaNiH nakSatra vijJAna (bI.-germalin utanutrientarveer sakaniompAmA hikI Eahmarathe s e ax ( gopanika jadIpikA pAkRta tathA ddhitiyA~dhamA pradhAnAcAmamAna (AkANa darzama jAga ga nAmoM kA prAna, gagIna AnAloga janamA tathA aneka sAraNIcA sevana bhI jAnA kapAlakA jJAna ko vitAra aura unako Alika Anara pradAna karane meM AM) makara mero ja saraater gramme DaoNosuskAtamA jyotiSazAstrAcArya caukhambA kRSNadAsa akAdamI, vArANasI caukhambA saMskRta sIrIja Aphisa, vArANasI kara alara eka saayaahr| . susA jhA caukhambA kRSNadAsa akAdamI, vaaraannsii| sArAvalA bRhajjyautiSasAra bhAratIya jyotiSa vijJAna [caannn alia' mnnnrkll jakAtusArAbhAnAdhikala savaka Adi zipivizira pipImiti Serving JinShasan Junipred by Shreyashi Graphics, m. 9829814784 FOODULAR MARATHI 142148 gyanmandir@kobatirth.org rokhaNyA saMskRta sIrIja Aphisa, vArANasI cIkhayA kRSNadAsa akAdamA, vArANasI caukhambA kRSNadAsa akAdamI, ghArANasI Also can be had from : Chowkhamba Sanskrit Series Office, Varanasi. ISBN: 978-81-213-0259-8 Price:Rs.400.00 For Private and Personal Use Only