________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
ज्योतिर्विज्ञानशब्दकोषः अशनि:-नी, आपोत्रम्, इन्द्रप्रहरणम्। कुलिश: (पुं०न०), कुलीशम्, गिरिकण्टकः, गिरिज्वरः, गौः (गो)। जम्भारिः, जाम्बविः। त्रिदशायुधम्, दम्भः, दम्भोलि;, पवि:, भिदिरम्, भिदुः, भिदुरम्, भिद्रः, मेघभूतिः। वज्रः (पु०न०), वज्राशनिः, व्याधाम:। शतकोटि:, शतधारम्कम्, शतारम्, शंव:, शम्बः, सम्बः, स्वरुः (पुं०) स्वरुः (स्), ह्रादिनी (स्त्री०)।
वत्रध्वनिपर्यायाः-वज्रजनितशब्द: वज्रनिर्घोषः, वज्रनिष्पेषः, स्फूर्जथुः । वज्राग्निप०-इरम्मदः, मेघज्योति: (इष्), वज्राग्निः।। वज्रज्वालाप०-अतिभी: (स्त्री०)।
मेघप०-अन्नम्, अब्दः, अभ्रम्, अभ्रम्, अम्बुदः, अम्बुभृत् (द्), अम्बुवाह: अम्भोधरः, अम्भोभृत् (द्)। कदः, कन्धः, कन्धरः, कोश:, क्षरः, खतमाल:, गगनध्वजः, गडयित्नुः, गडेर:, गदयित्नुः, गदामरः, गदाम्बरः,गवेडुः, गाडवः, घनः, घनाघन:। जलकरङ्कः, जलदः, जलधरः, जलभृत् (द्), जलमसिः, जलमुक् (च), जलवाहः, जीमूतः। तटित्पत्तिः, तडित्वान् (मतु०), तोयदः, दर्दुर:, देवः, धाराधरः, धूमयोनि:, नदतुः, नभोगजः, नभोध्वजः, नभोहस्ती (इन्), नभ्राट् (ज्), नागः। पयोगर्भः, पयोधरः, पयोमुक् (च), पर्जन्यः, पर्य्यन्य:, पाथोदः, पेचकः, बलाहकः, भेकः, मदयीत्नुः, मदाम्बरः, मुदिर:, मेघः। वनदः, वनमुक् (च्), वराहकः, वलाहकः, वातरथः, वायुदारु:, वारिदः, वारिधरः, वारिमसि:, वारिमुक् (च), वारिवाहः, वारिवाहनः, वार्मसिः, वार्मुक् (च्)। शम्बर:, श्वेतनीलः, स्तनयित्नुः।
मेघभेदाः-(१) आवर्तः, (२) संवर्तः, (३) पुष्कर:, (४) द्रोणः, इत्येते मेघस्य चत्वारो भेदा: स्युः।
तदन्यभेदाः-(१)आवर्तः, (२) संवतः, (३) पुष्कर:, (४) द्रोणः, (५) काल:, (६) नील:, (७) वरुणः, (८) वायुः, (९) तमः, इत्येते मेघस्य नवभेदाः स्युः।
पुनस्तदन्यभेदाः-ग्रन्थान्तरे द्रष्टव्याः।
विद्युत्प०-अचिरद्युतिः, अचिरप्रभा, अचिररोचि: (इष्), अणुप्रभा, अणुभा, अशनि:नी, अस्थिरा, ऐरावती।
क्षणप्रभा, क्षणांशुः, क्षणिका।
चञ्चला, चटुला, चपला, चम्पा, चला, चिलमीलिका, चिलिमिली, जलदा, जलपालिका, जलवालिका।
तटित् (द), तडित् (द्) दीप्ता, नीलाञ्जना, मेघप्रभा।
राधा, विद्युत् (द), वीया, शतदा, शतावर्ता, शम्पा, सम्पा, सर्जू:, सौदामनी, सौदामिनी, सौदाम्नी, हरिस्वसा (स), ह्रादिनी।
मेघमालाप०-कादम्बिनी, काली कृष्णनवाम्बुदः, मेघमाला, मेषश्रेणी, (नवोमेघः)। वृष्टिप०-वर्षः, वर्षम्, वर्षणम्, वृष्टिः, (स्त्री०)। वृष्टिनिरोधप०-अवग्रहः, अवग्राह: वग्रहः, वग्राहः। अग्निप०-अगिरः, अग्नि:, अग्निकोणपतिः, अग्निशुष्मा (अन्), अग्निहोत्र:, अश्चतिः,
For Private and Personal Use Only