________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिक्पालसर्गः
२३७ (अस्), भूरिश्रवाः (अस्), मघवा (न्), मघवान् (मतु०), मरुत्वान् (मतु०), महेन्द्रः, माहिर:, मेघवाहनः, मेषाण्डः, यामनेमिः, युधिष्ठिर:, रावणः, लेखर्षभः, लोकपतिः, वज्रदक्षिण:, वज्रपाणिः, वज्री (इन्), वन्दीकः, व (वि) युनः, वारणः, वार्वाहवाहः, वासवः, वास्तोष्पति:, विडोजः, विभीषणः, विश्वम्भरः, वृत्र:, वृत्रनिषूदनः, वृत्रहा (न्), वृत्रारिः, वृद्धश्रवाः (अस), वृषा (न्), वैकुण्ठः, शक्रः, शचीपति:, शतधृतिः, शतमन्युः, शयीचि:, शुनासीरः, शैलारि:, संक्रदनः, सहस्रनयनः, सहस्राक्ष:, सितकुञ्जरः, सुत्रामा (न्), सुनाशीरः, सुनासीरः, सुरपति:, सुराधिपः, सुरेश्वरः, सूत्रामा (न्), स्वाराट् (ज्), हरिः, हरिमान् (मतु०), हरिवाहन:, हरिहयः, हर्यश्वः।
इन्द्रभेदाः-(१) यज्ञ:, (२) रोचनः, (३) सत्यजित् (द्), (४) चित्रशिखः, (५) विभुः, (६) मंत्रद्रुमः, (७) पुरन्दरः, (८) बलिः, (९) श्रुतः, (१०) शम्भुः, (११) वैधृतः, (१२) ऋतधामा (अन्), (१३) दिवस्पति:, (१४) शुचिश्चैते चतुर्दश इन्द्राः स्युः।
इन्द्राणीपर्यायाः-इन्द्राणी, गन्धोली, चारुधारा, चारुरावा, जयवाहिनी, परिपूर्णसहस्रचन्द्रवती, पुमोजा, पुलोमतनया, पूतक्रतायी, पौलोमी, महेन्द्राणी, शक्राणी, शचिः, ची, शतावरी, सचि:-ची।
जयन्तप०-इन्द्रपुत्रः, जयः, जयदत्तः, जयन्तः, पाकशासनि:, यागसन्तानः। जयन्तीप०-इन्द्रपुत्री, गुहप्रिया, जयन्ती, तविषी, ताविषो, देवसेना।
इन्द्रपुरीप०-अमरा, अमरावती, इन्द्रपुरी, विश्वौकसारा, वृषभासा, सुदर्शनम्, सुदर्शना, सुदर्शनी, सुरपुरी।
इन्द्रप्रसादप०-वैजयन्तः। इन्द्रध्वजप०-वैजयन्तः। इन्द्रसारथिप०-इन्द्रसारथिः, मातलिः, शक्रसारथिः, हयङ्कषः। इन्द्रहयप०-उच्चैःश्रवाः (अस्), देवाश्वः, वृषणश्वः, वृषणाश्वः, श्वेतहयः।
इन्द्रगजप०-अभ्रतागः, अभ्रमातङ्गः, अभ्रमप्राणेश्वरः, अभ्रमुप्रियः, अभ्रमुवल्लभः, अभ्ररूपः, अरिमर्दनः, अर्कसोदरः, ऐरावणः, ऐरावत:, चतुर्दष्ट्रः, चतुर्दन्तः, भद्ररेणुः, मदाम्बर:, राथन्तरि: श्वेतगजः, श्वेतद्विपः, सदादानः, सदामदः, सुदामा (अन्) सूर्यभ्राता (तृ), सूर्यसोदरः।
इन्द्रद्वाः स्थप०-देवनन्दी (इन्)। इन्द्रक्रीडाभूप०-नन्दिका। इन्द्रक्रीडासरःप०-नन्दिसरः (अस्), नन्दीसर: (अस्)। इन्द्रवनप०-ऐन्द्रम्, कन्दसारम्-कम्, नन्दनम्, पारुष्यम्, मिश्रकावनम्, वृषण्वसु। इन्द्रशान्तिकर्मकृत्प०-पुराजः। इन्द्रधनुः५०-इन्द्रधनुः, इन्द्रायुधम्, देवायुधम्, शक्रधनुः, (उष्), शक्रशरासनम्। तदुत्पातादिना अवकं सत्तत्पर्यायाः-रोहितम्। वज्रप०-अक्षजम्, अभ्रोत्थम्, अम्बुजम्।
For Private and Personal Use Only