________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिक्पालसर्गः
२३९ अदेवताडः, अनन्त:, अनल:, अनिलसख:, अपपारिकः, अपांपित्तम्, अष्पित्तम्, अरिणिः, अर्चिष्मान् (मतु०), आज्यभुक् (ज्), आशयाशः, आशिरः, आशुशुक्षणिः, आश्रयाश:, ईषिर:, उदर्चिः (इष्), उषर्बुधः, उषर्बुद (ध्), ऊर्ध्वगति:, एधतुः। ___ कः, कपिल:, कर्कः, कुतपः, कुषाकुः, कृपीटयोनि:, कृशानुः, कृष्णवा (अन्), कृष्णार्चि: (इष्), घसुरिः, घासि:, घृतार्चिः (इष्)।
चक्रवाडः, चित्रभानुः, चिरिः, छागरथः, छागवाहन:, छिदिर:, जागृविः, जातवेदा: (अस्), जुहुराणः, जुहूवारः, जुहूवालः, ज्योति: (इष्), ज्वलन:, ज्वालाजिह्वाः। ____ तनूनपात् (द्), तमोध्नः, तमोनुत् (द्), तमोवैरो (अन्), तुत्थः, तेजा: (अस्), त्रिधामा (अन्), दमुना: (अस्), दमून:, (अस्), दस्मः, दहनः, दीप्रः, दुरासदः, दूत:, धुः, धनञ्जयः, धमनः, धिष्णयः, धूमकेतुः, धूमध्वजः, नाचिकेतः।
पचि:, पर्परीकः, पवनवाहनः, प्रविः, पशुपतिः, पाचन:, पावकः, पावनः, पिङ्गलः, पीथः, पृथुः, पृदाकुः, पृष्ठः, बभ्रबर्हिः, वर्हिः (इष), बर्हिशुष्मा, (अन्), बर्हिरुत्कः, बर्हिरुत्थः, बर्हिज्योतिः, (इष्), बलिदीप्तः, बहल:, बहुल:, बृहद्भानुः, भरथः, भास्करः, भुजिः, भुवन्युः, भूमिकेतनः, मंत्रः, मंत्रजिह्वः, महावीरः।
यज्ञः, रक्तवर्णः, रोहिताश्वः, रोहिदश्वः, लोहिताश्वः, वञ्चतिः, वमिः, वसुः वस्रेताः (अस्), वह्निः, वातसख, वातसारथिः, वायुवाहनः, वायुसख:-खा, विभावसुः, विरोचन:, विश्वप्सा: (आकारान्तः), वीतिहोत्र:, वृषाकपिः, वैश्वानरः। ___ शमीगर्मः, शिखावान् (मतु०), शिखी (इन्), शिव:, शुक्र:, शुचि:, शुचिपतिः, शुष्मः, शुष्मा (अन्), शोचिष्केशः, शोण:, श्रेष्ठः, सद्धिः, सप्तजिह्वः। सप्तदीधितिः, सप्तार्चि: (इष), समन्तभुक (ज), समित्पीथः, सर्वदेवमुखः, सहुरिः, साचिः, सुशिखः, सुशिरा: (अस्), सृदाकुः, सुगजिह्वः, स्वनिः, स्वर्णदीधितिः, स्वाहापतिः, हर:, हवः, हवनः, हविरशन:, हव्यः, हव्यभुक् (ज्), हव्यवाहः, हव्यवाहनः, हव्याशः, हव्याशन:, हिमारातिः, हिरण्यरेताः, (अस्), हुतभुक् (ज्), हुतवहः, हुताशः, हुताशन:, हौमिः।
अग्निभेदाः-(१) दक्षिणाग्निः (२) गार्हपत्यः, (३) आहवनीयः, इत्येतेऽग्नेस्त्रयो भेदाः स्युः।
एकयोक्त्यात्र्यग्निपर्यायः-त्रेता (स्त्री०)।
अग्निशिखापर्याया:-अर्चिः, अर्चि: (), (स्त्री०न०), कीला (पुं०स्त्री०), जिह्वा (स्त्री०), ज्वाला (पु० स्त्री०), शिखा (स्त्री०) हेति: (स्त्री०)।
महाज्वालाप०-उलक्का, उल्का, झलका, नीलकः, प्रवर्यः, महाज्वाला।
अग्निजिह्वाभेदाः-(१) काली (कपाली), (२) मनोजवा, (३) सुलोहिता, (४) सुधूम्रवर्णा (५) स्फुलिङ्गिनी, (६) विश्वरुचिः, (७) देवीलेलायमाना, इत्येता अग्नेर्जिह्वायाः, सप्तभेदाः स्युः।
तद्भेदाः मतान्तरे-(१) कराली (काली), (२) धूमिनी (कराली), (३) श्वेता (विस्फुलिङ्गिनी), (४) लोहिता (धुम्रवर्णा), (५) नीललोहिता (विश्वरुचिः), (६) सुवर्णा (लोहिता), (७) पद्मरागा (मनोजवा), इत्येता मतान्तरेऽग्नेः सप्तजिह्वाः स्युः।
For Private and Personal Use Only