________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
ज्योतिर्विज्ञानशब्दकोषः अग्निपितृपर्यायः-धर्मः। अग्निमातृप०-वसुः। अग्निपत्लीप०-अग्निप्रिया, अग्नायी, दहनप्रिया, स्वाहा, हुतभुक्प्रिया। अग्निपुत्रभेदाः-(१) पावकः, (२) पवमानः, (३) शुचि:, इत्येतेऽग्नेस्त्रयः पुत्राः स्युः। अग्निकणपर्यायाः-अग्निकणः, अपुञ्जः, खङ्गाङ्गः, स्फुलिङ्गः। अग्निसन्तापप०-खज्ज्वरः, सन्ताप:।। अग्निउल्काप०-अलातम्, अलातज्वाला, उल्का, उल्मुकम्, क्रमुकम्, (दीप्ताग्रं काष्ठम्)। अङ्गारप०-अङ्गारः, प्रशान्तार्चि: (ए)। अग्निविट्प०-अग्निविट (श्), इङ्गाल:, कारिका, कोयला इति भाषा। भस्मप०-क्षारः, भसितम्, भस्म (अन्), भूति:, रक्षा, ‘राख' इति भाषा। अग्न्युत्पातपर्यायाः-अग्न्युपात:, अनलोत्पात:, उपाहितः। स्थूलकाष्ठाग्निप०-स्कन्धाग्निः, मोटी लकड़ी की आग इति भाषा। तृणाग्निप०-क्षाम:, तरत्सम:, तार्णः, समः। तिनके की आग इति भाषा। तुषानलप०-कुकूलः, कूकल:, तुषानलः, मुर्मुरः। भूसे की आग इति भाषा। करीशाग्निप०-छगणः, छागणः, छागलः। उपले की आग इति भाषा।।
समुद्राग्निप०-अग्धिकुक्ष्यग्नि:, और्वः, काकध्वजः, कुक्ष्यग्निः, जलेन्धनः, वडवानल:, वडवामुख:, वाडवः, वाडवानल:, संवर्तकः, समुद्रवह्निः, सलिलेन्धनः।
वनाग्निप०-दव:, दावः, दावाग्नि:, दावानल:, दुधः, वनवह्निः, वनानल:, सहरक्षा: (अस्)। ज्वराग्निप०-आधिमन्यवः। मेघाग्निप०-इरम्मदः। प्रेतदाहाग्निप०-क्रव्यात् (द्), क्रव्याद:, चिताग्निः। मृतकाग्निप०-सव्यः। सूतकाग्निप०-अपसव्यः। पित्रग्निप०-कव्यवाहनः। देवाग्निप०-हव्यवाहनः। दैत्याग्निप०-सहरक्षा: (अस्)। यज्ञाग्निप०-अपोनपात् (द्)। क्रत्वग्निप०-अपानपात् (द्) वर्महोमाग्निप०-पथिकृत् (त्)। पदहोमाग्निप०-अनीकवान् (मतु०)। आधानाधग्निप०-अहस्तात:। यूपकर्माग्निप०-सुरभिः। ब्रह्मौदनाग्निप०-भरत:। सवनाहुतिप०-यविष्ठः। विवाहाग्निप०-महिमान् (मतु०)। वैश्वदेवाग्निप०-अद्भुतः। व्रतान्ताग्निप०-बहुरन्ननादः।
For Private and Personal Use Only