________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
ज्योतिर्विज्ञानशब्दकोषः पश्चिमाप०-अपरा, अस्तचलावच्छिन्नदिक (श), चरमाव्ययवच्छिन्नदिक् (श), पश्चिमा, पूर्वतरा, प्रतीची, प्रत्यक् (त्रि०), प्रत्यक् (अ०), वरुणदिक् (श्), वरुणदेश:, वारुणी, सूर्यास्ता।
वायवीप०-अनन्ता, मारुती, वायवी, वायव्या, वायुदिक् (श्)।
उत्तराप०-अपाचीतरा अबाचीतरा, उत्तरा, उदक् (अ०), उदङ् (पुं०), उदीची, कौबेरी, दैवी, सप्तर्षिपूता।
ऐशानीप०-अपराजिता, ईशानः, ईशानदिक् (श्), ऐशानी, त्रिनेत्रदिक् (श्), शार्वी, शालाक्षा, शिवाशा। ऊर्ध्वाप०-ऊपरिष्टाद्दिक् (श्), ऊर्ध्वा, ब्राह्मी।
अधराप०-अधरा, अधस्तादिक (श्), अधोदिक् (श्), नागी, नारकी। दिग्भववस्तुप०-दिग्भवम् (त्रि०), दिश्यम् (त्रि०)। प्राग्भवप०-प्राक् (अ०), प्राङ् (त्रि०), प्राचीनम् (त्रि०), प्राग्भव: (त्रि०)।
अपाग्भवप०-अपाग (त्रि०), अपाग्भव: (त्रि०), अपाचीनम् (त्रि०), अपाच्यम् (त्रि०), अवाङ् (त्रि०), अवाचीनम् (त्रि०)।
प्रत्यग्भवप०-प्रत्यक् (अ०), प्रत्यक् (त्रि०), प्रत्यग्भवः (त्रि०), प्रतीचीनम् (त्रि०)। उदग्भवपर्याया:-उदक् () (त्रि०), उदग्भव: (त्रि०) उदीचीन: (त्रि०)। तिर्यग्भवप०-तिरश्चीन: (त्रि०), तिर्यक् (ञ्च) (त्रि०), तिर्यग्भव: (त्रि०)।
दिग्गजभेदाः-(१) ऐरावत:, (२) पुण्डरीक: (३) वामनः, (४) कुमुदः, (५) अञ्जन:, (६) पुष्पदन्तः, (७) सार्वभौमः, (८) सुप्रतीकः, इत्येतेऽष्टौ पूर्वत: क्रमाद् दिग्गजाः स्युः।
दिग्गजपत्नीभेदाः-(१) अभ्रमुः, (२) कपिला, (३) पिङ्गला, (४) अनुपमा, (५) ताम्रकर्णी, (६) शुभ्रदन्ती (शुभदन्ती), (७) अङ्गना, (८) अञ्जना (अञ्जनावती) इत्येता अष्टौ ऐरावतत: क्रमतो दिग्गजपन्त्यः स्युः। . दिगीशग्रहभेदाः-(१) रविः, (२) शुक्रः, (३) भौमः, (४) राहुः, (५) शनि:, (६) चन्द्रः, (७) बुधः, (८) बृहस्पति:, इत्येते पूर्वदिश: क्रमाद्दिगीशा ग्रहा: स्युः।
तदुक्तममरसिंहेन'रवि: शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशामीशास्तथा ग्रहाः। इति। चन्द्रदिक्चारपर्यायाः-चन्द्रदिक्चारः, चन्द्रदिङ् निवासः, चन्द्राशाचार:, चन्द्राशावास:।
चन्द्रदिक्चारभेदाः-(१) मेष-सिंह-धनुर्भगतचन्द्रस्य प्राच्यां वासः। (२) वृष-कन्यामकर-भगतचन्द्रस्यावाच्यां वासः। (३) मिथुन-तुला-कुम्भ राशिगतचन्द्रस्य प्रतीच्यां वासः। (४) कर्कवृश्विक मीनभगतचन्द्रस्योदीच्यां वासः। इति।
ग्रन्थान्तरे'पूर्वेऽजसिंहचापेषु याम्ये स्त्रीमकरोक्षसु। प्रतीच्यां मिथुनेजूके कुम्भे चन्द्रो वसेत्सदा।।
For Private and Personal Use Only