________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दिग्सर्गः
२३३
"
क्रौञ्चवैरी (इन्), क्रौञ्चीरातिः क्रौञ्चारिः, गङ्गासुतः, गाङ्गेयः, गुहः, गौरीपुत्रः, गौरीसुतः, गौरेय:, चण्डः, जयन्त:, तारकजित् (द्), तारकवैरी (इन्), तारकान्तकः, तारकारि:, दिगम्बर; देवसेनापतिः, द्वादशबाहुक:, द्वादशाक्ष:, नीलदंष्ट्र:, पवित्र, पार्वतीनन्दनः, बर्हिणवाहनः, बालचर्य्य:, बालुलेय:, ब्रह्मगर्भ:, ब्रह्मचारी (इन्), भूतेशः, मयूरकेतु:, मयूररथः, महातेजा:,
अस्) महासेन:, महिषार्दनः, महौजाः (अस्), मातृवत्सलः, रेवतीजः, वासुदेवप्रियः, विशाख:, विश्वामित्रप्रियः, वैजयन्तः, शक्तिजन्मा (अन्), शक्तिधरः, शक्तिपाणिः, शक्तिभृत् (द्), शरज:, शरजन्मा (अन्), शरभू:, शरवणाद्भवः, शिखिवाहनः शिशुः शीघ्रः, शुचिः, षडाननः, षण्मुखः, षष्ठीस्वामी, षाण्मातुरः, सिद्धसेन:, सुब्रह्मण्य:, सेनानी: (पुं०), स्कन्दः, (इन्),
स्वामी
स्वाहेयः ।
तत्पलीप ० – जयन्ती, देवसेना। शेषस्त्विन्द्रपुत्र्याम्। तदत्रप०- - शक्ति: (स्त्री० ) ।
तत्पृष्ठजप ० - नैगमेष:, विशाखः, शाखः ।
--
तद्वाहनप० - केकी (इन्), खिलखिल्लः, गरव्रतः, चन्द्रकी (इन्), चित्रपिङ्गलः, नगावास:, नीलकण्ठः, नृत्यप्रियः, बर्हिणः, बर्ही (इन्), बहुलग्रीवः, मयुकः, मयूरः, मरूकः, मार्जारकण्ठः, मेघनादानुलासकः, मेघसुहृत् (द्), शिखावल:, शिखी (इन्), शुक्लापाङ्गः, सर्पभुक् (ज्), स्थिरमदः ।
"
क्रुञ्चः क्रौञ्चः ।
Acharya Shri Kailassagarsuri Gyanmandir
तद्गणः प० - बालग्रहाः, पूतनाद्याः । क्रौञ्चपर्वतपर्यायाः - कौञ्चः, दारणप० - दारणम्, विदारणम् ।
।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ॰ सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे देवसर्गः चतुर्दशः || १४ ||
अथ दिग्सर्गः - १५
दिक्पर्यायाः - आशा, ककुप् (भ्), ककुभा, काष्ठा, गौ: (गो), दिक् (श्), दिशा, दीर्णी, देववधूः, सरि:, हरित्, हरिता ।
विदिक्प० - अपदिशम् (अ०), अवान्तरदिशा, उपदिक् (श्), प्रदिक् (श्), विदिक् (श्)। दिग्भेदा: - (१) पूर्वा, (२) आग्नेयी, (३) दक्षिणा, (४) नैर्ऋती, (५) पश्चिमा, (६) वायवी, (७) उत्तरा, (८) ऐशानी, (९) ऊर्ध्वा, (१०) अधरा, चैते दिशां दशभेदाः स्युः । पूर्वापर्यायाः - अपरेतरा, अमरेदिक्, उदयाचलावच्छिन्नदिक्, ऐन्द्री, पुर : (स्) (अ०), पूर्वा, पौरन्दरी, प्राक् (अ०), प्राङ् (त्रि०), प्राग्भागः, प्राची, मघोनी, मङ्गला, माघवती, सूर्योदया, हरिदिक् (श्) ।
आग्नेयीप ० - आग्नेयी, चराशा, वह्निदिक् । (श्)।
दक्षिणप० - अगस्त्यपूता, अपाक् (त्रि०), अवाक् (अ०), अवाङ् (त्रि०), अपाची, अवाची, उत्तरेतरा, दक्षिणदिक् (श्), दक्षिणा, यामी, याम्या, वैवस्वती, शामनी ।
निर्ऋतीप० – अन्धकी, निर्ऋती, निर्ऋतीदिक्, नैऋती, रक्षोदिक् (श्) ।
For Private and Personal Use Only