________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३२
ज्योतिर्विज्ञानशब्दकोषः
शैलाट:, श्वेतपिङ्गः, श्वेतपिङ्गलः सकृत्प्रज : सटाङ्कः, सिंहः, सुगन्धिः - कः, हरिः, हरितः,
हर्य्यक्षः, हस्तिशत्रुः ।
चामुण्डाप ० – कपालिनी, कर्णमोटी, चण्डमुण्डा, चर्चिका, चर्चा, चर्ममुण्डा, चामुण्डा, भैरवी, महागन्धा, महाचण्डी, मार्जारकर्णिका ।
3
Acharya Shri Kailassagarsuri Gyanmandir
01
गणेशप - आखुगः, आखुयान, आखुरथः, एकदंष्ट्र:, एकदन्तः, एकरदः, गजवदन:, गजाननः, गजास्यः, गणपति:, गणाधिपः, गणेशः, चतुर्भुजः, तुन्दिल:, त्रिधातुकः, द्विशरीरः, द्वैमातुरः, नागाननः, परशुधरः, परशुभृत् (द्), पर्शुपाणिः, पृश्निगर्भः, पृश्निशृङ्गः, प्रथमाधिप:, मूषवाहनः, मूषिकरथ:, मोदकवल्लभः, लम्बजठरः, लम्बोदरः, वक्रपादः, वक्रभुजः, वक्रशुण्डः, विघ्ननायकः, विघ्ननाशकः, विघ्ननाशनः विघ्नराज:, विघ्नविनायकः, विघ्नहारी (इन्), विघ्नेश, विघ्नेशानः, विघ्नेश्वरः, विनायक:, विषाणान्तः, शिवपुत्रः, सदामदः, सिन्दूरवल्लभः, हस्तिमल्लः, हस्तिमुख:, हस्तिराज:, हेरम्ब |
गजप ० – अनेकपः, अन्तः स्वेदः, अन्तः स्वेदी (इन्), अप्रस्वेद:, असुरः, इभः, कज:, कटी (इन्), कपि:, कम्बुः, करटी (इन्), करिः, करी (इन्), करेणुः, कुञ्जरः, कुम्भी (इन्), कुषी (इन्) गज:, गम्भीरवेदी (इन्), गर्ज:, जटी (इन्), जलकांक्ष:, जलकांक्षी (इन्), जलकान्तः, जलाकांक्षः, जलाकांक्षी (इन्), दन्तावल:, दन्ती (इन्), दीर्घपवनः, दीर्घमारुतः, द्विदन्तः, द्विपः, द्विपायी (इन्), द्विरदः, द्विविषाणकः, ध्वज:, नागः, निर्झरः, निर्लून, पद्मी (इन्), पिचिलः, पिण्डपाद:, पीलुः, पुष्करी (इन्), पेचकी (इन्), पेचिल:, मतङ्गः, मतङ्गज:, मदवृन्दः, महामदः, महामृग:, महाशय:, मातङ्गः, मृगः, रदी (इन्), राजिल:, राजीव:, लतारत:, लतालकः, वारणः, वाराङ्गः, विलोमजिह्वः, विलोमरसन:, वेतण्डः, व्यालः, शुण्डालः, शुण्डाली (इन्), शूर्पकर्णः, षष्टिहायन:, सामज:, सामयोनि:, सामोद्भवः, सिन्धुरः, सूचिकाधरः, सूर्पकर्णः, सूर्पश्रुतिः स्तम्बेरम:, हस्ती (इन्)।
गजभेदा: - ( १ ) ऐरावत:, (२) पुण्डीक इत्यादयो गजस्याष्टौ भेदाः स्युः । शेषस्तु
दिग्वर्गे ।
द्वैमातुरभेदौ – (१) दुर्गा, (२) चामुण्डा | इति ।
अथवा—(१) दुर्गा, (२) हस्तिनी, चैते गणेशस्य द्वे मातरौ स्याताम् ।
मूषकपर्यायाः - आखुः, उन्दरः, उन्दुरः, उन्दुरुः, खनकः, मुषक:, मूषः कः, मूषिकः, वज्रदशन:, वृषः, वृषलोचनः सूच्यास्यः ।
वाहनप ० –यानम्, वाहनम्, शेषस्तु ब्रह्मणि ।
मोदकप० – मोदकः, लड्डुकः ।
वल्लभप ० - प्रियः, वल्लभः । लम्बप० - दीर्घः,
लम्बः ।
उदरप०-३ - उदरम्, कुक्षिः, गर्भः, जठरम्, तुन्दम्, तुन्दिः (स्त्री०), पिचण्ड :, मलुकः, रोमलताधारः ।
स्कन्दप ० – अग्निजन्मा (अन्), अग्निभूः, अग्निसुतः, उमासुतः, करवीरकः, कान्तः, कामजित् (द्), कामदः, कार्तिकेयः, कुक्कुटध्वजः कुमारः, कृत्तिकासुतः क्रौञ्चदारणः,
For Private and Personal Use Only
"