________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
ज्योतिर्विज्ञानशब्दकोषः पू० ऊनाशीतिप० --ऊनाशीत:, ऊनाशीतितमः, एकोनाशीत: एकोनाशीतितमः (त्रि०)। पू० अशीतिप० --अशीतः, अशीतितमः (त्रि०)। पू० एकाशीतिप० --एकाशीतः, एकाशीतितमः (त्रि०)। पू० व्यशीतिप०-द्वयशीतः, व्यशीतितमः (त्रि०)। पू० त्र्यशीतिप० -त्र्यशीत:, त्र्यशीतितमः (त्रि०)। पू० चतुरशीतिप०-चतुरशीतः, चतुरशीतितमः (त्रि०)। पू०पञ्चाशीतिप०-पञ्चाशीत:, पञ्चाशीतितमः (त्रि०)। पू० षडशीतिप०-षडशीतिः, षडशीतितमः (त्रि०)। पू० सप्ताशीतिप०-सप्ताशीतिः, सप्ताशीतितमः (त्रि०)। पू० अष्टाशीतिप०-अष्टाशीतिः, अष्टाशीतितमः (त्रि०)। पू० ऊननवतिप०-ऊननवतः, ऊननवतितमः, एकोननवतः, एकोननवतितमः (त्रि०)। पू० नवतिप०-नवतः, नवतितमः (त्रि०)। पू० एकनवतिप०-एकनवतः, एकनवतितमः (त्रि०)। पू०द्विनवतिप०-द्वानवतः, द्वानवतितमः, द्विनवतिः, द्विनवतितमः (त्रि०)। पू० त्रिनवतिप० -त्रयोनवत:, त्रयोनवतितमः, त्रिनवतिः त्रिनवतितमः (त्रि०)। पू० चतुर्णवतिप०-चतुर्णवतः, चतुर्णवतितमः (त्रि०)। पू० पञ्चनवतिप०-पञ्चनवतः, पञ्चनवतितमः (त्रि०)। पू० षण्णवतिप०-षण्णवतः, षण्णवतितमः (त्रि०)। पू० सप्तनवतिप०-सप्तनवतः, सप्तनवतितमः (त्रि०)। पू० अष्टनवतिप०-अष्टनवत:, अष्टनवतितमः, अष्टानवतः, अष्टानवतितमः (त्रि०)। पू० नवनवतिप०-ऊनशततमः एकोनशततमः, नवनवतः, नवनवतितमः (त्रि०)। पू० शतप०-शततमः (त्रि०)। शतस्य पूरणे।
प्रकारार्थवाचकसंख्याशब्दाः-द्विधा, द्वेधा, द्वैधा, चैतेऽव्ययाः। द्वैविध्यम् (न०), (द्विप्रकारम्)।
विधा, त्रेधा, त्रैधा, चैतेऽव्ययाः। त्रैविध्यम् (न०) (त्रिप्रकारम्)। चतुर्धा (अ०) (चतुः प्रकारम्)। पञ्चधा (अ०) (पञ्चप्रकारम्)। षट्धा, षोढा उभावव्ययौ (षट्प्रकारम्)। सप्तधा (अ०) (सप्तप्रकारम्), अष्टधा (अ०) (अष्टप्रकारम्), नवधा (अ०) नवप्रकारम् (एवमग्रे ऊहनीयाः)।
संख्यावाचशब्दानां क्वचिद्विशेषरूपाणि-सप्ताह: (पुं०) (सप्तदिवसा:) (सप्तदिनात्मक: काल:)। नवाहः (पुं०) (नवदिवसा:) (नवदिनात्मक: काल:)।
एकद्वौ (त्रि०) (एको वा द्वौ वा)। द्वित्रा: ((त्रि०)। (द्वौ वा त्रयो वा) परिमाणं येषां तेषु बहुवचनान्तोऽयम्। त्रिचतुरा: (त्रि०)। (त्रयो वा चत्वारो वा)। त्रिपश्चा: (त्रि०) त्रयो वा पञ्च वा)।
For Private and Personal Use Only